पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७५ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । अपास्य मातृशुश्रूषामनर्थे सोवतिष्ठताम् || दीर्घबाहुर्महावक्षा यस्यार्योऽनुमते गतः ॥ ४७ ॥ बहुपुत्रो दरिद्रश्च ज्वररोगसमन्वितः ॥ से भूयात्सततं क्लेशी यस्यार्योऽनुमते गतः ॥ ४८ ॥ आशामाशंसमानानां दीनानामूर्ध्वचक्षुषाम् || अर्थिनां वितथां कुर्याद्यस्यार्योऽनुमते गतः ॥ ४९ ॥ मायया रमतां नित्यं पैरुषः पिशुनोशुचिः ॥ राज्ञो भीतस्त्वधर्मात्मा यस्यार्थोऽनुमते गतः ॥ ५० ॥ ऋतुस्नातां सतीं भार्यामृतुकालानुरोधिनीम् || अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः ॥ ५१ ॥ धर्मदारान्परित्यज्य परदारानिषेवताम् || त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः ॥ ५२ ॥ विलुप्तप्रजातस्य दुष्कृतं ब्राह्मणस्य यत् ॥ तँदेव प्रतिपद्येत यस्यार्योऽनुमते गतः ॥ ५३ ॥ पानीयदूषके पापं तथैव विषदायके || यत्तदेकः स लभतां यस्यार्योऽनुमते गतः ॥ ५४ ॥ ब्राह्मणायोद्यतां पूजां विहन्तु कलुषेन्द्रियः ॥ बालवत्सां च गां दोग्धु यस्यार्थोऽनुमते गतः ॥५५॥ तृष्णार्ते सति पानीये विप्रलम्भेन योजयेत् || लभेत तस्य यत्पापं यस्यार्योऽनुमते गतः ॥ ५६ ॥ भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः ॥ तैस्य पापेन युज्येत यस्यार्योऽनुमते गतः ॥ ५७ ॥ विहीनां पतिपुत्राभ्यां कौसल्यां पार्थिवात्मजः ॥ एवमाश्वासयन्नेव दुःखार्तो निपपात ह ॥ ५८ ।। तथा तु शपथैः कष्ठैः शपमानचेतनम् || भरतं शोकसंतसं कौसल्या वाक्यमब्रवीत् ॥ ५९ ॥ संजुष्टात् सत्सेवितात् ॥ ४६ ॥ पुनर्मातृशुश्रूषाग्रहणं | निहितां ॥ ५१ ॥ निषेवतां भजतां ॥ ५२ ॥ तत्त्यागेप्रत्यवायभूयस्तयातन्नित्यतयाच । मातृ- विप्रलुप्तप्रजातस्य नष्टापत्यस्य संततिहीनस्येत्यर्थः । शुश्रूषाहि नित्या यतस्तस्यांपतितायामपिशुश्रूषांविदध- तदेवदुष्कृतंप्रतिपद्येत ॥ ५३॥ पानीयदूषकेविषदाय- तिस्मृतयः । अनर्थे अधर्मे ॥ ४७ ॥ बहुपुत्रस्या- | केचयत्पापं तत् द्वयं एकोलभतामित्यर्थः ॥ ५४ ॥ पिधनिनोदुःखाभावात् अपुत्रस्यदारिद्र्येपिभरणीयाल्प- बालवत्सां अनिर्दशां ॥ ५५ ॥ पानीयेसति गृहविद्य- तयाक्लेशाल्पतेतिचविशेषणद्वयं ॥ ४८ ॥ आशं- समानानां स्तुवतां । ऊर्ध्वचक्षुषां उन्नतासनस्थदा- मानेसति । विप्रलम्भेन वञ्चनया । योयोजयेत् नद्- तृमुखनिरीक्षकाणां । अर्थिनां आशांवितथांकुर्यात् दातीत्यर्थः । तस्ययत्पातल्लभेत ॥ ५६ ॥ विवदमा- ॥ ४९ ॥ मायया वञ्चनया । रमतां सक्तोभवतु नेषु वादिप्रतिवादिषुविवादकुर्वत्सु । भक्त्या एकस्मि- ॥ ५० ॥ ऋतुकालानुरोधिनीं ऋतुस्नानदिवसेस्वसं - स्नेहेन जयोपायमाश्रित्य | पश्यतः ब्रुवतस्तस्यपापे- २९७ स० अनर्थे भार्यासेवादौ ॥ ४७ ॥ ती० यद्वा विप्रलुप्ताविवर्जिता प्रजाता प्रसूता जातापत्याजाया येनतस्य ॥ ५३ ॥ ती० बालवत्सां अनिर्दशामित्यर्थः । “सन्धिस्सनिर्दशावत्सागो पयःपरिवर्जयेत्” इतिस्मृतेः ॥ ५५ ॥ ति० योजयन् अप्रयच्छन्नितियावत् ॥ ५६ ॥ ती० पश्यतः तूष्णींभवतः जयोपायंज्ञात्वापिपक्षपातेनतूष्णींभवतइत्यर्थः । तस्यपापेन युज्येतेति संबन्धः । अस्मिञ्शपथप्रकरणेश्लोकानांपूर्वोत्तरव्यत्यासः पुनरुक्तिश्चदृश्यते तच्छपथविषयत्वान्नदोषः । ति० भक्त्या शिवविष्ण्वादि- देवताभक्त्या । मार्ग तत्तदुपोद्वलकशैववैष्णवादिशास्त्रमाश्रित्य अयमुत्कृष्टः अयंनेति विवदमानेषुयत्पापं यच्चतयोर्विवादंपश्यतः शृण्वतःपापं तेनयुज्येतेत्यर्थः । तस्यपापेनेतिपाठे तेषांयत्पापं तेन यस्यानुमतेगतस्तस्ययोगःसंबन्धोभूयादित्यर्थः । भावेचयुज्येते- तिप्रयोगः । “अयंपरस्त्वयं ने तिसंरक्षाभिनिवेशिनः । यातुधानाभवन्त्येवपिशाचाश्चनसंशयः" इतिशिवपुराणोक्तेः । “योब्रह्मवि ष्णुरुद्राणांभेदंयुक्तिनिवेशतः | साधयेदुदरव्याधियुक्तोभवतिमानवः” इतिकर्मविपाकशास्त्रोक्तेश्च । कतक० द्वयोस्साम्यस्थापन- पूर्व कंतेषांकलहशमनमकुर्वतः कलहप्रियस्ययत्पापंतेनयुज्येतेत्यर्थः । स० भत्त्या मार्गविभागेन । विवदमानेषुसत्सु स्वयंतुमार्ग । [ पा० ] १ ङ. छ. झ ञ ट बहुभृत्यो. २ ङ. छ. झ. ट. समायात्सततंक्लेशं. ३ ख. ङ. झ ञ. पुरुषः, क. च. पिशुनः पुरुषो. ४ ग. अतिवर्तेदधर्मात्मा ५ धर्मदारान्परित्यज्येति पानीयदूषकइतिच श्लोकद्वयं झ. ट. पाठयोः ब्राह्मणायोद्यतामितिश्लो- कात्परं तृष्णार्तमितिश्लोकात्पूर्वदृश्यते ६ ख परित्यक्तस्वधर्मोसौ. ७ क. ङ च छ. झ ञ ट तदेतत्प्रति ८ ख. विहन्यात्क लुषेन्द्रियः. ९ क. च. छ. झ. ट. योजयन्. १० क. ख. ध. च–ट. यत्पापलभतेतत्स्यात्. ग. ङ. यत्पापलभतेतस्य. १२ झ दुःखार्तोनु. १३ ङ. छ. झ. ट. तदातं. १४ ज. क्लिटैः, १५ ङ. च. ञ. चेतसं. १६ क. ११ झ तेन. च. न. संतप्ता. वा. रा. ७०