पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 २९८ श्रीमद्वाल्मीकि रामायणम् [ अयोध्याकाण्डम् २ मम दुःखमिदं पुत्र भूयः समुपजायते ॥ शपथैः शपमानो हि प्राणानुपरुणत्सि मे ॥ ६० ॥ दिया न चलितो धर्मादात्मा ते सहलक्ष्मणः ॥ वत्स सत्यप्रतिज्ञो मे सतां लोकानवाप्स्यसि ||६१|| इत्युक्त्वा चाङ्कमानीय भरतं भ्रातृवत्सलम् || परिष्वज्य महाबाहुं रुरोद भृशदुःखिता ॥ ६२ ॥ एवं विलपमानस्य दुःखार्तस्य महात्मनः ॥ मोहाच्च शोकसंरोधाद्धभूव लुलितं मनः || ६३ ॥ लालप्यमानस्य विचेतनस्य प्रणष्टबुद्धेः पतितस्य भूमौ ॥ मुहुर्मुहुर्निश्वसतश्च धर्म सा तस्य शोकेन जगाम रात्रिः ॥ ६४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चसप्ततितमः सर्गः ॥ ७५ ॥ षट्सप्ततितमः सर्गः ॥ ७६ ॥ भरतेनवसिष्ठचोदनयातैलगोण्याः समुद्धृतदशरथशरीरस्य सराजवैभवंशिबिकारोपणेनपितृवनप्रापणपूर्वकंयथाविधिसंस्कर- णम् ॥ १ ॥ तथाकौसल्यादिभिः सहसरय्वदशरथायोदकदानपूर्वकमयोध्या प्रवेशः ॥ २ ॥ तमेवं शोकसंतप्तं भरतं कैकयीसुतम् || उवाच वदतांश्रेष्ठो वसिष्ठः श्रेष्ठवागृषिः ॥ १ ॥ अलं शोकेन भद्रं ते राजपुत्र महायशः ॥ प्राप्तकालं नरपतेः कुरु संयानमुत्तमम् ॥ २ ॥ वसिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः ॥ प्रेतकार्याणि सर्वाणि कारयामास धर्मवित् ॥ ३ ॥ उद्धृतं तैलसंरोधात्स तु भूमौ निवेशिंतम् || आपीतवर्णवदनं प्रसुप्तमिव भूपतिम् ॥ ४ ॥ नयुज्येतेतिसंबन्धः ।। ५७–५९ ।। उपरुणत्सि पीड- | श्वसतः ॥ ६४ ॥ इति श्रीगोविन्दराजविरचिने श्री- यसीत्यर्थः । यद्वां प्राणानुपरुणत्सि रामवियोगेनमे- मद्रामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्या- निर्गच्छतःप्राणान्स्थापयसि । शपथकरणेनममाश्वा- ख्याने पञ्चसप्ततितमः सर्गः ॥ ७५ ॥ सोजातइत्यर्थः ॥ ६० ॥ दिष्टया भाग्येन | आत्मा अन्तःकरणं । धर्मात् ज्येष्ठानुवर्तनधर्मात् । मे मह्यं । कैकयीसुतमित्यत्र " केकय मित्रयुप्रलयानांयादेरि- सहलक्ष्मणः सत्यप्रतिज्ञोसि लक्ष्मणवत्सत्यप्रतिज्ञोसी- यः" इतिविहितस्येयादेशस्याभावः ॥ १॥ संयानं त्यर्थः । अतः सतांलोकानवाप्स्यसि ॥ ६१ – ६२ ॥ सम्यग्यानं स्वर्गप्रापकक्रियाजातमित्यर्थः ॥ २ ॥ एवं विलपमानस्य पूर्वोक्तशपथरूपेणविलपतः । शोक- धारणांगतः धैर्यप्राप्तः । “ मर्यादाधारणास्थिति: " संरोधात् शोककृतसंरोधात् ॥ ६३ ॥ लालप्यमान इत्यमरः । स्वस्थान्तःकरणइत्यर्थः । कारयामासेति स्य भृशंप्रलपतः । विचेतनस्य मूर्छितस्य । प्रनष्टबुद्धेः संक्षेपोक्तिः ॥ ३ ॥ उद्धृतमित्यादिश्लोकद्वयमेकान्वयं। क्षुभितान्तःकरणस्य । घर्म उष्णंयथाभवतितथा नि- | ततःस पुत्रः तैलसंरोधात् तैलद्रोण्याः । उद्धृतं तत- यथावस्थित माश्रित्यपश्यतः उदासीनतयास्थितस्य ॥ ५७ ॥ ति० लक्षणैः शुभलक्षणैस्सहितः सहलक्षणःते आत्मेत्यर्थः । हेवत्स यदि सत्यप्रतिज्ञोभविष्यसि तदा सतांलोकानवाप्स्यसि कैकेय्यमेकृतांरायानयनप्रतिज्ञांसत्यांकुर्विंतिव्यङ्ग्यं । शिo सतां रामादीनां लोकान् कृपादृष्टिपथान् ॥ ६१ ॥ इतिपञ्चसप्ततितमस्सर्गः ॥ ७५ ॥ ति० वसिष्ठः भरतागमनं श्रुत्वाऽऽगतइतिशेषः । स० श्रेष्ठवाक् अतएववदतांश्रेष्ठः ॥ १ ॥ ति० संयानं प्रेतनिहरं । स० संयानं देहसंस्कारं ॥ २ ॥ स० धरणीमितिपाठेसाष्टाङ्गुननामेत्यर्थः । तदैवतेनदृष्टत्वादितिभावः । कारयामास अकरोत् । ति० [ ] १ ख. ग. शुभलक्षण. छ– ट. सहलक्षणः. २ छ. झ ञ ट. सत्यप्रतिज्ञोहि. घ. च. सत्यप्रतिज्ञोसि. ३ ख. घ. ङ. च. छ. लोकमवाप्स्यसि ४ ङ. महात्मानं. ५ च पुनःपुनः ६ छ. झ. ट. संरंभात्. ७ ङ. झ. ट. दीर्घ ८ ग. घ. ज. महायशाः ९ ज. संस्कार. १० ख. ग. वसिष्ठवचनं. ११ क. ग. ङ. च. झ ञ ट धरणींगतः १२ क. ख. ग. ङ. च, ऋ. ट. कृत्यानि १३ ङ. छ. झ ट उद्धृत्य. १४ ङ. छ. झ. ट. संसेकात्. क. ख. ग. च. न. संक्केदात् १५ ग. च. ज. निवेश्यतं. १६ क. घ. डट. भूमिपं.