पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i ३५८ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम् || कलुषेणाद्य महता मेदिनी परिमुच्यताम् ॥ २८ ॥ अद्येमं संयतं क्रोधमसत्कारं च मानद || मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् ॥ २९ ॥ अद्यैतच्चित्रकूटस्य काननं निशितैः शरैः || भिंन्दशत्रुशरीराणि करिष्ये शोणितोक्षितम् ॥ ३० ॥ शरैर्निर्भिन्नहृदय़ान्कुञ्जरांस्तुरंगांस्तथा ॥ श्वापदाः परिकर्षन्तु नरांश्च निहतान्मया ॥ ३१ ॥ शराणां धनुषचाहमैनृणोसि महामृधे ॥ ससैन्यं भरतं हत्वा भविष्यामि न संशयः ॥ ३२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षण्णवतितमः सर्गः ॥ ९६ ॥ सप्तनवतितमः सर्गः ॥ ९७ ॥ रामेणभरतेसंक्रुद्धंलक्ष्मणप्रतिभरतभङ्गकरणे दोषोत्कीर्तनपूर्वकंप्रत्युत तस्यशुद्धभावत्वोत्कीर्तनेन परिसान्त्वनम् ॥ १ ॥ रामो- क्याब्रीडितेनलक्ष्मणेनसङ्गान्तरेणतन्निगूहनपूर्वकंवृक्षादवरोहणेनरामपार्श्वसेवनम् ॥ २ ॥ भरतेनरामाश्रमानुपमयदूरत एवचित्रकूटमभितः सेनास्थापनम् ॥ ३ ॥ सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमृतिम् || रोमस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् ॥ १ ॥ किमत्र धनुषा कार्यमसिना वा संचर्मणा || मँहेष्वासे महाप्राज्ञे भरते स्वयमागते ॥ २ ॥ 66 " न्दुन॑संख्यं " इत्यमरः ॥ २७ ॥ वधिष्यामि हन्तेर्व- | तिक्रियापदंवा । तदा अभवमित्यर्थः । यतः अनृणोऽभ- धादेशआर्ष: सानुबन्धां मन्थराद्यनुबन्धसहितां । वमित्यन्वयः । त्वयापिमद्वीर्यज्ञातपूर्वमित्यर्थः ॥ ३२ ॥ कलुषेण पापेन । कलुषंवृजिनैनोधर्मेहोदुरितदु- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे ष्कृतं " इत्यमरः ॥ २८ ॥ संयतं स्तम्भितं । अस पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षण्णवति- त्कारं तिरस्कारं । मोक्ष्यामि तत्कार्यकरिष्यामीत्यर्थः । तमः सर्गः ॥ ९६ ॥ शरव्याजेनमोक्ष्यामीतिबार्थ: । कक्षेषु शुष्कगुल्मेषु । मानदेयनेन मानमाच्छेत्सीरित्युच्यते ॥ २९ ॥ अथकुपितपरिसान्त्वनंसप्तनवतितमे - सुसंरब्ध- शत्रुशरीराणिभिन्दन् एतत्काननं शोणितोक्षितंकरि- मित्यादि । पूर्वसुसंरब्धं सुतरांप्रीतं । " संरम्भःप्रण- व्यइत्यन्वयः ॥ ३०–३१॥ अहं यतः पूर्व तत्रतत्र येपिच " इत्यमरः । अद्यतुतद्वैलक्षण्येन क्रोधमूच्छि- युद्धे शराणांधनुषञ्चविषये अनृणःऋणरहितः शत्रुक- तं । यद्वा क्रोधमूच्छितत्वादेवसुसंरब्धं क्रोधकार्ययुद्धौ- लेबराहारदानेनपरिहृतऋणः । स्वयंयुद्धेवाप्यपराजि- मुख्ययुक्तं । तत्रहेतुः सपत्नीपुत्रत्वमित्याह – सौमि - तः शत्रुजयैकशीलइत्यर्थः । अतः अस्मीत्यहमर्थेव्ययं । त्रिमिति | यद्वा सुमित्रापुत्रत्वस्मारणपूर्वकमुक्तवानि - अस्मि अहं । महामृधे भाविन्यपियुद्धे । ससैन्यंभर- तिद्योत्यते । रामस्तु इदं वचनंरामादन्यैर्वक्तुमशक्य- तंहत्वा अनृणइत्यनुकर्षः । अनृणोभविष्यामीत्यन्वयः । मितिभावः ॥ १ ॥ अत्र इदानींपरिदृष्टे महेष्वासे वनवासात्पूर्वमपिशम्बरसुतजयादिप्रतिपादनात् तत्र उचितविषयशरसन्धातरि । तनहेतुः—–महाप्राज्ञइति । लक्ष्मणस्यापिसहभावावश्यंभावाद्युद्धसंभवः । अस्मी- स्वयंपुरुषप्रेरणंविना आगतेभरतेविषये धनुरादिभिः घेणेत्यर्थः । स० सानुबन्धां कुब्जादिपरिवारसहितां । बधेःप्रकृत्यन्तरस्येदंरूपं ॥ २७ ॥ स० असत्कारं अपमानं | मोक्ष्यामि मोचयामि प्रतिकरिष्यामीतियावत् ॥ २८ ॥ स० अनृणः ऋणशून्यः । तत्सार्थक्यमद्यभवतीत्याशयः । ति० भरतलक्ष्मणयो- संमतयारामोपकरणत्वाल्लक्ष्मणस्यभरतविषयेएवंवादः | रामस्यतूभयोरपिस्खोपकरणत्वान्नक्कापिक्रोधइतितत्वम् ॥ ३१ ॥ इतिषण्ण- चतितमस्सर्गः ॥ ९६ ॥ शि० भरतमवलोक्य सुसंरब्धं शत्रुभ्रमायुद्धोद्योगवन्तं ॥ १ ॥ [[ पा० ] १ ङ. च. छ. झ ञ ट . अद्यैवचित्र. २ ङ. च. छ. झ ञ ट छिन्दन्. ३ क. ङ च छं. झ ञ ट मनृणोस्मिन्महावने. ४ ङ. छ. झ. ट. भरतं. ५ ग. रामश्च ६ ङ. सुचर्मणा ७ ङ. छ. झ. महाबलेमहोत्साहे. ट. महाबलो महोत्साहोभरतःस्वयमागतः