पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११४ ] श्रीमद्गोविन्दराजी यव्याख्यासमलंकृतम् । ४२१ सफेना सस्वना भूत्वा सागरस्य समुत्थिताम् || प्रशान्त मारुतो वातां जलोमिमिव निःस्वनाम् ॥७॥ त्यक्तां यज्ञायुधैः सर्वैरभिरूपैश्च याजकैः ॥ सुत्याकाले विनिवृत्ते वेदिं गतरवामिव ॥ ८ ॥ गोष्ठमध्ये स्थितामार्तामचरन्तीं तृणं नवम् ॥ गोवृषेण परित्यक्तां गवां पत्नीमिवोत्सुकाम् ॥ ९ ॥ प्रभाकराद्यैः सुस्निग्धैः प्रज्वलद्भिरिवोत्तमैः ॥ वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ॥ १० ॥ सहसा चलितां स्थानान्महीं पुण्यक्षयागताम् ॥ संहृतयुतिविस्तारां तारामिव दिवयुताम् ॥ ११ ॥ पुष्पद्धां वसन्तान्ते मत्त भ्रमरनादिताम् || द्रुतदावाग्निविष्टांतां वनलतामिव ॥ १२ ॥ संमृढनिगमां स्तब्धां संक्षिप्तविपणापणाम् || प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्वृतम् ॥ १३ ॥ क्षीणपानोत्तमर्भिन्नैः शरावैरभिसंवृताम् || हतशौण्डार्मिवाकाशे पानभूमिमसंस्कृताम् ॥ १४ ॥ वृक्णभूमितलां निम्नां वृक्णपात्रैः समावृताम् ॥ उपयुक्तोदकांग्रां प्रपां निपतितामिव ॥ १५ ॥ विपुलां विततां चैव युक्तपाशां तरखिनाम् ॥ भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामि॒िवायुधात् ॥ १६ सहसा युद्धशौण्डेन हयारोहेण वाहिताम् || निक्षिप्तंभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ॥ १७ ॥ शुष्कतोयां महामत्स्यैः कूर्मैश्च बहुभिर्वृताम् ॥ प्रभिन्नतटविस्तीर्णी वापीमिव हृतोत्पलाम् ॥ १८ ॥ पुरुषस्याग्रहृष्टस्य प्रतिषिद्धानुलेपनाम् || संतप्तामिव शोकेन गात्रयष्टिमभूषणाम् ॥ १९ ॥ । ग्र्योत्थितज्वालाम्॥ ५–७ ॥ यज्ञायुधैः स्फ्यादिभिः | | षकाकारैः । हतशौण्डां हतमत्तजनां आकाशे अनावृ- सुलाकाले सुत्यादिवसे ॥ ८ ॥ अचरन्तींअभक्षयन्तीम् तप्रदेशे ॥ १४ ॥ वृक्णभूमितलां विदीर्णभूमितलां | ॥९॥ प्रभाकराद्यैः पद्मरागाद्यैः ॥ १० ॥ ११ ॥ वस- वृक्णपात्रैः भिन्नपात्रैः ॥ १५ ॥ विततां अटनीद्वयव्याप्तां न्तान्ते ग्रीष्मे द्रुतदावाग्निविप्ल॒ष्टां वेगवद्दावाग्निनाईष- आरोपितामितियावत् । युक्तपाशांयुक्तरज्जुं । तरस्विनां इग्धाम् ||१२|| संमूढनिगमां जनसंचाररहितमार्गी । वीराणां । बाणैः विनिष्कृत्तां छिन्नामितियावत् । आयु- “निगमोनिञ्चयेवेदेपुरेपथिवणिक्पथे” इतिवैजयन्ती । संक्षिप्त विपणापणां संकुचि संकुचित द्यां धात् धनुषः ॥ १६ ॥ युद्धशौण्डेन आहवसमर्थेन । ॥ १३ ॥ क्षीणपानोत्तमैः क्षीणमधूत्तमैः । शरावैः च - निक्षिप्तभाण्डां अवरोपितांश्वभूषां | उत्सृष्टां वाहनानही देव । शिखामित्यस्यचावृत्तिः ॥ ५ ॥ ति० समुत्थितां प्रबलमारुतेनसमुत्थितां । अतएवसफेनां सवनांऊर्मिमिव भूत्वा तत्सं- दृशंरूपंप्राप्य पश्चात् प्रशान्तमारुतेनउत्अल्पंधूतांकंपितां अतएव निस्स्वनांसागरस्यजलोमिमिवस्थितां । स० ऊर्मिमिवरूपंपूर्व भूत्वा प्राप्य ॥ ७ ॥ स० यज्ञायुधैः याज्ञीयायुधाकारस्फयादिभिः । सुत्याकाले यज्ञकाले । सुनिर्वृत्ते निष्पन्नेसति । रवः ध्वनिः ॥ ८ ॥ ति० गोष्ठः व्रजं | गोवृषेण गोश्रेष्ठेन । यद्वा गवांप्रियेणवृषेणत्यक्तां अतएवार्ता तन्त्रोत्सुकां नवंतृणमचरन्तीं अभक्षयन्तीं । गवांतरुणवृषाणांपत्नीमिवस्थितां । गवांपङ्किमिवेतिपाठान्तरं । पत्नीमित्यस्यपङ्किमित्यर्थतीर्थआह तच्चिन्त्यं ॥ ९ ॥ ती० मणि भिः · नायकमणिभिः । ति० प्रभाकरायैः स्फटिकाद्यैरितिकतकोतंतुनयुक्तं । स० प्रज्वलद्भिः अग्निभिरिवोत्तमैः ॥ १० ॥ ति० चरितां चलितां । पुण्यक्षयेतिप्तसप्तम्यन्तं | पुण्यक्षयेसतिमहींप्राप्तां । स० संहृतयुतिविस्तारां उपसंहृतप्रकाशां । क्षीणपुण्यत्वात् ॥ ११ ॥ ति० संमूढाः शोकाकुलचित्ताः निगमाः वणिजोयस्यां ॥ १३ ॥ ति० हतशौण्डां हृतमद्यपां ॥ १४ ॥ ति० वृक्णभू- मितलां भिन्नचत्वरां । भग्नां भग्नस्तंभां । उपयुक्तोदकां समाप्तोदकां ॥ १५ ॥ स० युक्तपाशां धनुष्कोट्योःस्थापनार्थमुभयत्र [ पा० ] १ क. ख. घ. - ट. सफेनांसवनां. ग. सफेनांसस्वरां. २ घ. काले ३ ख. घ. – ट. मारुतोद्भूतां. ४ च. अ. चनिर्वृत्ते. ङ. छ. झ. ट. सुनिर्वृत्ते. ५ क. ख. ङ–ट. नवंतृणं. ६ ङ. ट. विमुक्तां. ७ ङ. छ – ट. चरितां. छ. झ ञ ट क्षयोद्गतां. ९ घ. ज. विस्तीर्ण १० क. ङ. छ. झ ट भ्रमरशालिनीं. ख. च. ञ भ्रमरताडितां. ग. भ्रमरलालितां. ११ ख. ग. च. द्रुतं. क. भृशं. १२ घ. ज. संपुष्टां. १३ ख. च. लतामिवचदुर्बलां. १४ क. ख. ङ. च. छ. झ. ञ. ट. सर्वां. १५ ङ. छ. झ ट र्युतां. १६ ङ. छ. ञ ट र्भमैः १७ ग. घ. ङ. छ. – ट. मिवध्वस्तां. १८ घ. भिन्नां. १९ क. ख. ङ च छ झ ञ ट निहतांप्रति सैन्येनबडबा मिवपातितां. २० शुष्कतोयामित्यादिश्लोकत्रयं. झ. - ठ. पुस्तकेषुन दृश्यते. ८ च.