पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५६ ]: श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ● पश्य भल्लात॒कान्फुल्लानरैरनुपसेवितान् || फलंपत्रैरवनतान्नूनं शैक्ष्यामि जीवितुम् ॥ ७ ॥ पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण || मधूनि मधुकारीभिः संभृतानि नगेनगे ॥ ८ ॥ एष क्रोशति नत्यूहस्तं शिखी प्रतिकूजति | रमणीये वनोद्देशे पुष्पसंस्तरसंकटे ॥ ९ ॥ मातङ्ग्यूय़ानुसृतं पक्षिसंघानुनादितम् || चित्रकूटमिमं पश्य प्रवृद्धशिखरं गिरिम् ॥ १० ॥ समभूमितले रम्ये दुमैर्बहुभिरावृते | पुण्ये रस्सामहे तात चित्रकूटस्य कानने ॥ ११ ॥ ततस्तौ पादचारेण गच्छन्तौ सह सीतया || रम्यमासेदतुः शैलं चित्रकूटं मनोरमम् ।। १२ ।। तं तु पर्वतमासाद्य नानापक्षिगणायुतम् || बहुमूलफलं रम्यं संपन्नं सरसोदकम् ॥ १३ ॥ मनोज्ञोऽयं गिरिः सौम्य नानाद्रुमलतायुतः ॥ बहुमूलफलो रम्यः स्खाजीवः प्रतिभाति मे ॥ १४ ॥ मुनयश्च महात्मानो वसन्त्यस्मिञ्शिलोच्चये || अयं वासो भवेत्तावदत्र सौम्य रमेमहि ॥ १५ ॥ इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः | अभिगम्याश्रमं सर्वे वाल्मीकिमभिवादयन् ॥१६॥ तान्महर्षि: प्रमुदितः पूजयामास धर्मवित् || आस्यतामिति चोवाच स्वागतं तु निवेद्य च ॥ १७ ॥ [राँघवं प्रीतिसंयुक्त इदं वचनमब्रवीत् ॥ ज्ञातं मया रघुश्रेष्ठ त्वदागमन कारणम् || अत्र वासमृषीणां च सकाशे रोचय प्रभो ॥ १८ ॥ २२९ इति तेन समाज्ञप्तः प्रीयमाणो महारथः ॥ तथेति प्रतिजग्राह ऋषिणोक्तं कृताञ्जलिः] ॥ १९ ॥ ततोऽब्रवीन्महाबाहुर्लक्ष्मणं लक्ष्मणाग्रजः || संनिवेद्य यथान्यायमात्मानमृषये प्रभुः ।। २० ।। लक्ष्मणानय दारूणि दृढानि च वराणि च ॥ कुरुष्वावसथं सौम्य वासे मेऽभिरतं मनः ॥ २१ ॥ तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधामा || आजहार ततश्चक्रे पर्णशालामरिंदमः ॥ २२ ॥ व आसमन्ताज्वलतइव | नगान् वृक्षान् | स्वैः || १० – १२ ॥ तंत्वित्यारभ्यअभिवादयन्नित्यन्तमेकं पुष्पैः मालिनः मालावतइवस्थितान् । शिशिरात्यये वाक्यं । सरसोदकं स्वादूदकं । स्वाजीवः शोभन: आ- वसन्तसमये ॥ ६ ॥ भल्लातकान् वीरवृक्षान् । फु- जीवोजीविकायस्मिन्सतथोक्त: । शिलोच्चये पर्वते । ल्लान् फुल्लपुष्पान् । अनुपसेवितान् दुर्गमत्वादिति इति इतिनिश्चित्य । आश्रमं वाल्मीकीयं । अभिवादयन् भावः । जीवितुंशक्ष्यामि एवमादिजीवनसाधनस्य अभ्यवादयन् । तदानींचित्रकूटेवाल्मीकेर्वासः भरताग- विद्यमानत्वादितिभावः ॥ ७ ॥ द्रोणप्रमाणानि द्रोणं मनानन्तरमृषिनिर्गमनकथनात्ततःप्रभृतितमसातीरइ- आढकद्वयतत्प्रमाणानि तत्प्रमाणमधुपूरितानि | मधू- तिज्ञेयम् । अतोनबालकाण्डकथाविरोधः ॥ १३– निकुर्वन्तीतिमधुकार्यः कर्मण्यण् ङीपू । ताभिः मधुम- १९ ॥ ततइत्यादिश्लोकद्वयमेकंवाक्यं । यथान्यायं `क्षिकाभिरितियावत् । संभृतानि निर्मितानि | नगेनगे यथाक्रमं । आत्मानमृषयेसंनिवेद्य अमुकस्य पुत्रोहं अयं वृक्षेवृक्षे लम्बमानानिमधूनि मधुपटलानि पश्य ||८|| मद्भाता इयंमद्भार्या एतादृशकार्यार्थमागता वयमित्ये- नत्यूहः दात्यूहः । वनोद्देशे वनप्रदेशे । पुष्पसंस्तरसं- वमुक्त्वा वराणि जम्बूप्रभृतीनि गृहनिर्माणार्हाणि । कटे पुष्पमयास्तरणेननिबिडे ॥ ९ ॥ मातङ्गयूथा- तित्रिणीमधूकादेस्त्याज्यत्वात् । आनय आवसथंकुरु- नुसृतं गजकुर्व्याप्तं । प्रवृद्धशिखरं उन्नतशिखरं | ध्वेति लक्ष्मणमब्रवीदिति संबन्धः ॥ २० – २२ ।। श्रेणीभूतान् ॥ ६ ॥ शि० शक्ष्याम शक्ष्यामः ॥ ७ ॥ ति० चित्रकूटेस्थितएव वाल्मीकि रामराज्य प्राप्ति समये तमसा तीरंगतइ- तिनविरोधइतिप्राश्चः । प्राचेतसादयंवाल्मीकिरन्य एवेतितत्वं ॥ १६ ॥ शि० वराणि निषिद्धच्छायकविभीतकादिभिन्नत्वेनोत्कृष्टा- [ पा० ] १ क. ख॰ ङ—ट. बिल्वान्. २ ङ. च. छ. झ. ट. फलपुष्पैरव ३ घ–ट. शक्ष्याम. ४ ख. च. न. रस्याव ५ क. ख. ग. ङ- ट. संपन्नसरसोदकं. ६ क्र. फलायुतः ७ ङ. छ. झट. भवेत्तातवयमत्र व सेमहि ख• भवेत्तावद्वयम- .त्रवसेमहि. ८ ग. घ. ज. महामतिः, पुस्तकयोर्दृश्यते. ११ संयुक्तं ९ ग. घ. खागतंच. ङ. झ, ञ ट स्वागततं. १० कुण्डलान्तर्गतमर्धपञ्चकं, क. च. ✔ (