महाभारतम्-12-शांतिपर्व-352
← शांतिपर्व-351 | महाभारतम् द्वादशपर्व महाभारतम्-12-शांतिपर्व-352 वेदव्यासः |
शांतिपर्व-353 → |
श्रीकृष्णेनार्जुनंप्रति हृषीकेशादिस्वनामनिर्वचनम्।। 1।।
तथा रुद्गनारायणयुद्धवर्णनम्।। 2।।
भगवानुवाच।
नाम्नां निरुक्तं वक्ष्यामि शृणुष्वैकाग्रमानसः।
सूर्याचन्द्रमसौ शश्वत्केशैर्मे अंशुसंज्ञितैः।'
बोधयंस्तापयंश्चैव जगदुत्तिष्ठते पृथक्।। 1
बोधनात्तापनाच्चैव जगतो हर्षणं भवेत्।
अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन।
हृषीकेशोऽहमीशानो वरदो लोकभावनः।। 2
इलोपहूतं गेहेषु हरे भागं क्रतुष्वहम्।
वर्णो मे हरितः श्रेष्ठस्तस्माद्धरिरहं स्मृतः।। 3
धामसारो हि लोकानामृतं चैव विचारितम्।
ऋतधामा ततो विप्रैः सद्यश्चाहं प्रकीर्तितः।। 4
नष्टां च धरणीं पूर्वमविन्दं वै गुहागताम्।
गोविन्द इति तेनाहं देवैर्वाग्भिरभिष्टुतः।। 5
शिपिविष्टेति चाख्यायां हीनरोमा च यो भवेत्।
तेनाविष्ट तु यत्किंचिच्छिपिविष्टेति च स्मृतः।। 6
यास्को मामृपिरव्यग्रो नैकयज्ञेषु गीतवान्।
शिपिविष्ट इति ह्यस्माद्गुह्यनामधरो ह्यहम्।। 7
स्तुत्वा मां शिपिविष्टेति यास्क ऋषिरुदारधीः।
मत्प्रसादादधो नष्टं निरुक्तमभिजग्मिवान्।। 8
न हि जातो न जायेयं न जनिष्ये कदाचन।
क्षेत्रज्ञः सर्वभूतानां तस्मादहमजं स्मृतः।। 9
नोक्तपूर्वं मया क्षुद्रमश्लीलं वा कदाचन।
ऋता ब्रह्मसुता सा मे सत्यदेवी सरस्वती।। 10
सच्चासच्चैव कौन्तेय मया वेशितमात्मनि।
पौष्करे ब्रह्मसदने सत्यं मासृषयो विदुः।। 11
सत्वान्न च्युतपूर्वोऽहं सत्यं वै विद्धि मत्कुतम्।
जन्मनीहाभवेत्सत्वं पौर्विकं मे धनंजय।। 12
निराशीः कर्मसंयुक्तः सत्वतश्चाप्यकल्मषः।
सात्वतज्ञानगदृष्टोऽहं सत्वतामिति सात्वतः।। 13
कृषाणि मेदिनीं पार्थ भूत्वा कार्ष्णायसो महान्।
कृष्णो वर्णश्च मे यस्मात्तस्मात्कृषणोऽहमर्जुन।। 14
मया संश्लेषिता भूमिरद्भिर्व्योम च वायुना।
वायुश्च तेजसा सार्धं वैकुण्ठत्वं ततो मम।। 15
निर्वाणं परमं ब्रह्म धर्मोऽसौ पर उच्यते।
तस्मान्न च्युतपूर्वोऽहमच्युतस्तेन कर्मणा।। 16
पृथिवीनभसी चोभे विश्रुते विश्वतोमुखे।
तयोः संधारणार्थं हि मामधोक्षजमञ्जसा।। 17
निरुक्तं वेदविदुपो वेदशब्दार्थचिन्तकाः।
ते मां गायन्ति प्राग्वंशे अधोक्षज इति स्मृतः।। 18
शब्द एकमतैरेप व्याहृतः परमर्षिभिः।
नान्यो ह्यधोक्षजो लोके ऋते नारायणं प्रभुम्।। 19
धृतं ममार्चिषो लोके जन्तूनां प्राणधारणम्।
घृतार्चिरहमव्यग्रैर्वेदज्ञैः परिकीर्तितः।। 20
त्रयो हि धातवः ख्याताः कर्मजा इति ये स्मृताः।
पित्तं श्लेष्मा च वायुश्च एष संघात उच्यते।। 21
एतैश्च धार्यते जन्तुरेतैः क्षीणैश्च क्षीयते।
आयुर्वेदविदस्तस्मात्रिधातुं मां प्रचक्षते।। 22
वृषो हि भगवान्धर्मः ख्यातो लोकेषु भारत।
नेघण्टुकपदाख्याने विद्धि मां वृषमुत्तमम्।। 23
कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते।
त्समाद्वृषाकपिं प्राह कश्यपो मां प्रजापतिः।। 24
न चादिं न मध्यं तथा चैव नान्तं
कदाचिद्विमन्ते द्विजा मे सुराश्च।
अनाद्यो ह्यमध्यस्तथा चाप्यनन्तः।
प्रगीतोऽहमीशो विभूर्लोकसाक्षी।। 25
शुचीनि श्रवणीयानि शृणोमीह धनंजय।
न च पापानि गृह्णामि ततोऽहं वै शुचिश्रवाः।। 26
एकशृङ्गः पुरा भूत्वा वराहो नन्दिवर्धनः।
इमां चोद्धृतवान्भूमिमेकशृङ्गस्ततो ह्यहम्।। 27
तथैवासं त्रिककुदो वाराहं रूपमास्थितः।
त्रिककुत्तेन विख्यातः शरीरस्य तु मापनात्।। 28
निरिञ्च इति यत्प्रोक्तं कापिल ज्ञानचिन्तकैः।
स प्रजापतिरेवाहं चेतनात्सर्वलोककृत्।। 29
विद्यासहायवन्तं मामादित्यस्थं सनातनम्।
कपिलं प्राहुराचार्याः साङ्ख्या निश्चितनिश्चयाः।। 30
हिरण्यगर्भो द्युतिमान्य एष च्छन्दसि स्तुतः।
योगैः संपूज्यते नित्यं स एवाहं विभुः स्मृतः।। 31
एकविंशतिसाहस्रं ऋग्वेदं मां प्रचक्षते।
सहस्रशाखं यत्साम ये वै वेदविदो जनाः।
गायन्त्यारण्यके विप्रा मद्भक्तास्ते हि दुर्लभाः।। 32
षट्पञ्चाशतमष्टौ च सप्तत्रिंशतमित्यत।
यस्मिञ्शाखा यजुर्वेदे सोहमाध्वर्यवे स्मृतः।। 33
पञ्चकल्पमथर्वाणं कृत्याभिः परिबृंहितम्।
कल्पयन्ति हि मां विप्रा अथर्वाणविदस्तथा।। 34
शाखाभेदाश्च ये केचिद्याश्च शाखासु गीतयः।
स्वरवर्णसमुच्चाराः सर्वांस्तान्विद्धि मत्कृतान्।। 35
यत्तद्धयशिरः पार्थ समुदेति वरप्रदम्।
सोहमेवोत्तरे भागे क्रमाक्षरविभागवित्।। 36
रामादेशितमार्गेण मत्प्रसादान्महात्मना।
पाञ्चालेन क्रमः प्राप्तस्तस्माद्भूतात्सनातनात्।। 37
बाभ्रव्यगोत्रः स बभौ प्रथमं क्रमपारगः।
नारायणाद्वरं लब्ध्वा प्राप्य योगमनुत्तमम्।
क्रमं प्रणीय शिक्षां च प्रणयित्वा स गालवः।। 38
पुण्डरीकोऽथ राजा च ब्रह्मदत्तः प्रतापवान्।
जातीमरणजं दुःखं स्मृत्वास्मृत्वा पुनः पुनः।
सप्तजातिषु मुख्यत्वाद्योगाना संपदं गतः।। 39
पुराऽहमात्मजः पार्थ प्रथितः कारणान्तरे।
धर्मस्य कुरुशार्दूल ततोऽहं धर्मजः स्मृतः।। 40
नरनारायणौ पूर्वं तपस्तेपतुरव्ययम्।
धर्मयानं समारूढौ पर्वते गन्धमादने।। 41
तत्कालसमये चैव दक्षयज्ञो बभूव ह।
न चैवाकल्पयद्भागं दक्षो रुद्रस्य भारत।। 42
ततो दधीचिवचनाद्दक्षयज्ञमपाहरत्।
ससर्ज शूलं कोपेन प्रज्वलन्तं मुहुर्मुहुः।। 43
तच्छूलं भस्मसात्कृत्वा दक्षयज्ञं सविस्तरम्।
आवयोः सहसाऽगच्छद्वदर्याश्रममन्तिकात्।
वेगेन महता पार्थ पतन्नारायणोरसि।। 44
तत्तस्यतेजसाऽऽविष्टाः केशा नारायणस्य ह।
बभूवुर्मुञ्जवर्णास्तु ततोऽहं मुञ्जकेशवान्।। 45
तच्च शूलं विनिर्धूतं हुंकारेण महात्मना।
जगाम शंकरकरं नारायणसमाहतम्।। 46
अथ रुद्र उपाधावत्तावृषी तपसाऽन्वितौ।। 47
तत एनं समुद्धूतं कण्ठे जग्राह पाणिना।
नारायणः स विश्वात्मा तेनास्य शितिकण्ठता।। 48
अथ रुद्रविघातार्थमिषीकां नर उद्धरन्।
मन्त्रैश्च संयुयोजाशु सोऽभवत्परशुर्महान्।। 49
क्षिप्तश्च सहसा तेन खण्डनं प्राप्तवांस्तदा।
ततोऽहं खण्डपरशुः स्मृतः परशुखण्डनात्।। 50
रुद्रस्य भागं प्रददुर्भागमुच्छेषणं पुनः।
श्रुतिरप्यत्र भवति वेदैरुक्तस्तथा पुनः।। 51
उच्छेषणभागो वै रुद्रस्तस्योच्छेषणेन होतव्यमिति सर्वे गम्यरूपेण तदा।। 52
अर्जुन उवाच।
अस्मिन्युद्धे तु वार्ष्णेय त्रैलोक्यशमने तदा।
को जय प्राप्तवांस्तत्र शंसैतन्मे जनार्दन।। 53
श्रीभगवानुवाच।
तयोः संरब्धयोर्युद्धे रुद्रनारायणात्मनोः।
उद्विग्राः सहसा कृत्स्नाः सर्वे लोकास्तदाऽभवन्।। 54
नागृह्णात्पाव्नकः शुभ्रं मूखेषु सुहुतं हविः।
वेदा न प्रतिभान्ति स्म ऋषीणां भावितात्मनां।। 55
देवान्रजस्तमश्चैव समाविविशतुस्तदा।
वसुधा संचकम्पे च नभश्च विपफाल ह।। 56
निष्प्रभाणि च तेजांसि ब्रह्मा चैवासनच्युतः।
अगाच्छोपं समुद्रश्च हिमवांश्च व्यशीर्यत।। 57
तस्मिन्नेवं समुत्पन्ने निमित्ते पाण्डुनन्दन।
ब्रह्मा वृतो देवगणार्ऋषिभिश्च महात्मभिः।
आजगामाशु तं देशं यत्र युद्धमवर्तत।। 58
सोऽञ्जलिप्रग्रहो भूत्वा चतुर्वक्रो निरुक्तगः।
उवाच वचनं रुद्रं लोकानामस्तु वै शिवम्।
त्यजायुधानि विश्वेश जगतो हितकाम्यया।। 59
यदक्षरमथाव्यक्तमीशं लोकस्य भावनम्।
कूटस्थं कर्तृनिर्द्वन्द्वमकर्तेति च यं विदुः।
व्यक्तिभावगतस्यास्य एका मूर्तिरियं शुभा।। 60
नरो नारायणश्चैव जातौ धर्मकुलोद्वहौ।
तपसा महता युक्तौ देवश्रेष्ठौ महाव्रतौ।। 61
अहं प्रसादजस्तस्य कुतश्चित्कारणान्तरे।
त्वं चैव क्रोधजस्तात पूर्वसर्गे सनातनः।। 62
मया च सार्धं वरद विबुधैश्च महर्षिभिः।
प्रसादयाशु लोकानां शान्तिर्भवतु माचिरम्।। 63
ब्रह्मणा त्वेवमुक्तस्तु रुद्रः क्रोधाग्निमुत्सृजन्।
प्रसादयामास ततो देवं नारायणं प्रभुम्।
शरणं च जगामाद्यं वरेण्यं वरदं हरिम्।। 64
ततोऽथ वरदो देवो जितक्रोधो जितेन्द्रियः।
प्रीतिमानभवत्तत्र रुद्रेण सह संगतः।। 65
ऋषिभिर्ब्रह्मणा चैव विबुधैश्च सुपूजितः।
उवाच देवमीशानमीशः स जगतो हरिः।। 66
यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु।
नावयोरन्तरं किंचिन्मा तेऽभूद्वुद्धिरन्यथा।। 67
अद्यप्रभृति श्रीवत्सः शूलाङ्को मे भवत्वयम्।
मम पाण्यङ्कितश्चापि श्रीकण्ठस्त्वं भविष्यसि।। 68
श्रीभगवानुवाच।
एवंलक्षणमुत्पाद्य परस्परकृतं तदा।
सख्यं चैवातुलं कृत्वा रुद्रेण सहितावृषी।
तपस्तेपतुरव्यग्रौ विसृज्य त्रिदिवौकसः।। 69
एष ते कथितः पार्थ नारायणजयो मृधे।
नामानि चैव गुह्यानि निरुक्तानि च भारत।
ऋषिभिः कथितानीह यानि संकीर्तितानि ते।। 70
एवं बहुविधै रूपैश्चरामीह वसुंधराम्।
ब्रह्मलोकं च कौन्येय गोलोकं च सनातनम्।। 71
मया त्वं रक्षितो युद्धे महान्तं प्राप्तवाञ्जयम्।। 72
यस्तु ते सोग्रतो याति युद्धे संप्रत्युपस्थिते।
तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम्।। 73
कालः स एव विहितः क्रोधजेति मया तव।
निहतांस्तेन वै पूर्वं हतवानसि यान्रिपून्।। 74
अप्रमेयप्रभावं तं देवदेवमुमापतिम्।
नमस्व देवं प्रयतो विश्वेशं हरमक्षयम्।। 75
यश्च ते कथितः पूर्वं क्रोधजेति पुनः पुनः।
तस्य प्रभाव एवाग्रे यच्छ्रुतं ते धनंजय।। 76
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि नारायणीये
द्विपञ्चाशदधिकत्रिशततमोऽध्यायः।। 352।।
[सम्पाद्यताम्]
12-352-1 बोधयन्स्थापयंश्चैवेति ट. पाठः।। 12-352-2 बोधनात्स्थापनाच्चैवेति ट. पाठः।। 12-352-3 इलोपहूतं योगेनेति झ. पाठः।। 12-352-6 शिपिविष्टं हि तत्स्मृतमिति ट. ध. पाठः।। 12-352-11 पौष्करे मन्नाभिकमलोत्थे।। 12-352-13 निराशीः कर्म निष्कामकर्म।। 12-352-15 विगता कुण्ठा पञ्चानां भूतानां मेलने असामर्थ्यं यस्य स विकुण्ठः स एव वैकुण्ठः।। 12-352-17 अधइति पृथिवी। अक्षू व्याप्तावित्यतोऽक् आकाशः। ते उभे सञ्जयति सङ्गेन धारयतीत्यधोक्षज इत्यर्थः।। 12-352-18 प्राग्वंशे यज्ञशालैकदेज्ञे।। 12-352-20 मम वह्निस्वरूपस्यार्चिपो वर्धकमिति शेषः।। 12-352-28 शरीरस्य प्रकोपनादिति ध. पाठः।। 12-352-29 कालिविज्ञानचिन्तकैरिति ट. पाठः। रेचनात्सर्वलोककृदिति ध. पाठः।। 12-352-43 अपाहरन्नाशितवान् रुद्र इति शेषः।। 12-352-44 तच्छूलं कर्तृ।। 12-352-45 तत्तेजसा शूलतेजसा।। 12-352-48 एनं समुद्धूतमुड्डीयागतं रुद्रम्।। 12-352-50 क्षिप्त आक्षिप्तस्तेन रुद्रशूलेन रुद्रेण वा।। 12-352-64 वरदं हर इति ट. पाठः।।
शांतिपर्व-351 | पुटाग्रे अल्लिखितम्। | शांतिपर्व-353 |