भामती (समूलम्)

विकिस्रोतः तः
भामती
वाचस्पतिमिश्रः
१८८०

BIBLIOTHECA INDICA COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL NEW SERIES, No. 328, 336, 343, 364, 384, 405, 427 and 433. BHAMATI A GLOSS ON SANKARA ACHARYA'S COMMENTARY ON THE BRAHMA SUTRAS, BY VACHASPATI MISRA, BDITED BY PANDIT BALA SASTRI, Late PROFESSOR of HINDU LAW, BENARES SANSKRIT COIIEGE BENARAS PRINTED AT THE BENARESPRINTING PRESS BY CHHENNULAL 1880. पृष्ठम्:भामती.djvu/२ ________________

भामती ब्रह्मसूत्रशाङ्करभाष्यव्याख्या। निखिलतन्त्रस्वतन्त्र श्रीवाचस्पतिमिश्रविरचिता । एशियाटिक्सोसाइटीनामकसभासम्पादकमहाशयानामनुमत्या रानडोपाख्येन पण्डितबालशास्त्रिणा संस्कृता । वाराणसीक्षेत्रे बनारसप्रिंटिङ्गप्रेसनामकयन्त्रालये छन्नूलालेन मुद्रिता । संवत्सरे १९३६ ख्रीट शके १८८०. पृष्ठम्:भामती.djvu/४ भूमिका। इच् किल प्रचरितेषु नानाविधेषु दर्शनेष्वद्वैतदर्शनमेव सिद्धान्तभूतमिति सुप्रसिद्धं विवेचकानाम्। यत्किल महर्षिणा व्यासेन सूत्रितं भगवतो मद्देश्वरस्यावतारतया जगद्विख्यातैः श्रीमद्राचार्यशंकरभगवत्पादैः प्रणीतेन भाष्येण यथावद्दिवृत तात्पर्यं शमदमादिसाधनसंपन्नैर्मङ्गरासेव्यमानं निःश्रेयसाय कल्पतइति श्रद्दधते परीक्षशकाः । तदेतद् भाष्यं समस्तदेशेषु पठनपाठनादिगोचरो गभीरार्थतया ऽपेक्षितव्याख्यं च रत्नप्र भासमलंकृतमेव मुद्रितमपलभ्योन्सुकाः समपद्यन्त वाचस्पति मिश्रप्रणीतभामत्यभिधवार्तिकप्रकाशने कालिकाताप्रतिष्ठिता सियाटिक्सोसाइटीतिप्रसिद्धसभास्ताराः । विचक्षणचूडाम णिर्हि वाचस्पतिमिश्रः प्राग्भवे भाष्यकारप्रधानशिष्यः पद्म पादाचार्यस्तदादिष्ट एव प्रणिनाय वार्तिकमथो पुरा वार्तिक निर्माणायादिष्टेन सकलान्तेवासिप्रार्थितभगवत्यादप्रतिषिद्धेन च सुरेश्वराचार्येण न ते वार्तिकं प्रसिद्धिमाप्नुयादिति शप्तो वार्तिकैकदेशः पञ्चपादिकानाम्ना भवेदेतज्जन्मकृतः प्रसि द्विभागपरस्मिंस्तु भवे भूत्वा भवान् वाचस्पतिः प्रणताऽखिलं वार्तिकमाकल्पं च तत्प्रसिध्येदिति भगवत्पादैरन्वगृह्यतेति वर्णयन्ति स्म शंकरदिग्विजये माधवाचार्याः । सोऽयं वा चस्पतिमिश्रः समस्तदर्शनेष्वपरतन्त्रप्रतिभो विरच्यानितरसु करान्निबन्धान्प्रणिनाय भामतीनामकमिदं वार्तिक तदिदं विरलत्वादधुना शास्त्ररसिकानामगोचरीभूतं प्रायः पठनपा ठनयोरगमत्तां दशां येनान्विष्यन्तो ऽपि नोपलभन्ते स्म शुद्धं पुस्तकमपि महाशयाः । अतश्च तादृशप्रबन्धरत्नपुस्त- कसौखभ्याय यतमानैः प्रागुक्तसभास्तारैरिहत्येन च श्रीमता प्रमदादासमित्रमहाशयेन प्रोत्साहिताः प्रावर्तदामहोतत्पुस्तक मुद्रणाय वयं सदैव श्रीगुरुचरणै राजारामशाम्लिभिः । प्रा- रम्भे चैते र्भृशमन्वगृह्यामहि पाठभेदविवेचनादिषु दत्तहस्ता- वलम्बैः । तदनु बहुप्रत्यूहत्वान्नु श्रेयसामेतत्पर्यालोचनाधिगत- तत्वेषु जिहासया न कर्मभूमेर्ब्रह्मभूयं गतेषु श्रीगुरुचरणेषु आवर्तामहि कथंकथमपि वयं प्रारब्धकार्यपरिसमापने । अ- ग्रहीषं चेह कार्ये मन्निकटस्थितं पुस्तकमादर्शत्वेनाद्रिये च पवित्रीकरणाय विद्यारण्यमठस्थं पुस्तकं पूज्यचरणपरिव्राज- कपरिवृढश्रीमत्पूर्णाश्रमखामिनामपरमितरच्च पण्डितवर- श्रीहरिकृष्णाशर्मणामन्यच्च विद्वद्वरव्यासोपाहरजानाथशर्मणा- मिति चत्वारि पुस्तकानि न्यवेशयं च सतत्रतत्रोपलब्धान्पाठ- भेदान्प्रदर्शितक्रमेणैवैकदित्रिचतुष्पञ्चसंख्याकचिह्नेन । अवा- लम्बन्त च साहायकं प्राथमिकपुस्तकसंपादनसंशोधनमुद्रि- नाद्यपत्रपवित्रीकरणेषु मयैवादिष्टा मदन्तेवासिनः पौराणि- कोपारङ्करामचन्द्रशास्त्रिगङ्गाधरशास्त्रिरामकृष्णशास्त्रिणः । एवं चिरानुभूतपरिश्रमः समापयमिदं कार्य भगवत्पादैरनुगृहीतो निरचैषं चाद्य समपद्यत फलेग्रहिरेतवार्तिकाकल्पप्रसिद्धिव- रप्रदानानुग्रहो भगवत्पादानामिति । तदिदमवलोकयन्तो ऽधिगच्छन्तु यथावद्भाष्यतात्पर्य शास्त्ररसिकाः सफलयन्तु च मामकीनं परिश्रमं शाम्यन्तु च सीसकाक्षरयोजकदोषेणा- स्मदीयमंतिदोषेण च सुलभानि स्खलितानि प्रसीदन्तु चा- नेन प्रयत्नेन भगवद्भाष्यकारचरणा इति मुहुरभ्यर्थयते । बालशास्त्री। पृष्ठम्:भामती.djvu/७

॥ भामती ॥

शाङ्करब्रह्मसूत्रभाष्यव्याख्या

सर्वतन्त्रस्वतन्त्रश्रीमहामहेोपाध्यायवाचस्पतमिश्रविरचिता ।

॥ श्रीगणेशाय नम: ॥

अनिर्वाच्याविद्याद्वितयसचिवस्य प्रभवतो
विवर्त्ता यस्यैते वियदनिलतेजोऽबवनयः ।
यतश्चाभूद्विश्वं चरमचरमुच्चावचमिदं
नमामस्तद्ब्रह्मापरिमितसुखज्ञानममृतम् ॥ १ ॥
निश्वसितमस्य वेदा वीक्षितमेतस्य पञ्च भूतानि ।
स्मितमेतस्य चराचरमस्य च सुप्तं महाप्रलयः ॥ २॥
षडभिरङ्गै(१)रुपेताय विविधैरव्ययै(२)रपि।
शाश्वताय नमस्कुर्मो वेदाय च भवाय च ।3।
मार्तण्ड़तिलकस्वामिमहागणपतीन् वयम् ।
विश्ववन्द्यान् नमस्यामः सर्वसिद्धिविधायिनः (३) ॥ ४ ॥
ब्रह्मसूत्रकृते तस्मै वेदव्यासाय वेधसे ।
ज्ञानशक्त्त्यवताराय नमो भगवतो हरेः ।5।
नत्वा विशुद्धविज्ञानं शंकरं करुणाकरम् ।


(१) “सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य ” । इति पुराणम् ।। (२) * ज्ञानं विरागतैश्वर्य तपः सत्यं क्षमा धृति । स्रष्टत्वमात्मसंबोधो ह्यधिष्ठातृ त्वमेव च । अव्ययानि दशैतानि नित्यं तिटन्ति शङ्करे' । इति वायुपुराणम् ।। (3) “ आदित्यस्य सदा पूजां तिलकस्वामिनस्तथा । महागणपतेचैव कुवैन सि

द्विमवामुयान' । इति स्मृतिः ।।

[ २ ]

भाष्यं प्रसन्नगम्भीरं तत्प्रणीतं विभज्यते ॥ ६ ॥
आचार्यकृतिनिवेशनमप्यवधूतं वचोस्मदादीनाम्।
रथ्योदकमिव गङ्गाप्रवाहपातः पवित्रयति ॥ ७ ॥
अथ यदसंदिग्धमप्रयोजनं च न तत्प्रेक्षावत्प्रतिपित्सागोचरो,
यथा स्मनस्केन्द्रियसन्निकृष्टः स्फीतालेाकमध्यवतर्ती घटः करट
दन्ता वा, तथा चेदं ब्रह्नोति व्यापकविरुद्धोपलब्धिः । तथाहि,
“बृहत्त्वाद्बृंहणत्वादात्मैव ब्रह्मेति गीयते’, स चायमाकीटप
तङ्गेभ्य श्रा च देवर्षिभ्यः प्राणभून्मात्रस्येदंकारारदेभ्ये देहे
न्द्रियमनोबुििद्धिविषयेभ्यो विवेकेनाहमित्यसंदिग्धाविपर्यस्ताप
रोक्षानुभवसिद्ध इति न जिज्ञासास्पदं, नहि जातु कश्चिदत्र
संदिग्धे ऽहं वा नाहं वेति, न च विपर्यस्यति नाहमेवेति । न
चाहं कृशः स्थूलो गच्छामोत्यादिदेहधर्मसामानाधिकरण्यद
र्शनात् देहालम्बनो ऽयमहंकार इति सांप्रतम् । तदालम्बनत्वे
हि योऽहं बाल्ये पितरावन्वभवं स एव स्थाविरे प्राप्तननुभवा
मीति प्रतिसंधानं न भवेत् । नहि बालस्थविरयोः शरीरयोर
स्ति मनागपि प्रत्यभिज्ञानगन्धो येनैकत्वमध्यवसीयेत । तस्मा
द्येषु व्यावर्तमानेषु यदनुवर्तते तत्तेभ्ये भिन्नं, यथा कुसुमेभ्य
स्रूत्रम् । तथा च बालादिशरीरेषु व्यावर्तमानेष्वपि परपरमदं
कारास्पदमनुवर्तमानं तेभ्यो भिद्यते । अपि च स्वप्नान्ते दिव्यं
शरीरभेदमास्थाय तदुचितान् भाोान् भुञ्जान एव प्रतिबुद्धो
मनुष्यशरीरमात्मानं पश्यन्नाहं देवे मनुष्य एवेति देवशरीरे
बाध्यमानेष्यहमास्पदमबाध्यमानं शरीराद्भिन्नं प्रतिपद्यते । श्रपि
च योगव्याघ्रः शरोरभेदेपि आत्मानमभिन्नमनुभवतीति नात्
कारालम्बनं देहः । अत एव नेन्द्रियाण्यप्यस्यालम्बनम्, इन्द्रिय
भेदेपि ये ऽहमद्राक्षं स एवैतर्हि स्पृशामीयहमालम्बनस्य प्रत्य

________________ भिज्ञानात् । विषयेभ्यस्त्वस्य विवेकः स्थवीयानेव । बुद्धिमनसोश्च करणयोरहमितिकर्तृप्रतिभासप्रख्यानान्लम्बनत्वायोगः । कृशोहमन्धोहमित्यादयश्च प्रयोगा अप्सत्यप्यभेदे कथं चिन्मच्चाः क्रोशन्तीत्यादिवौपचारिका इति युक्तंमुत्पश्यामः ॥ तस्मादिदकाराम्पदभ्यो देहेन्द्रियमनोबुद्धिविषयेभ्यो व्यावृत्तः स्फुटतराहमनुभवगम्य आत्मा संशयाभावादजिज्ञास्य इति सिद्धम्। अप्रयोजनत्वाच्च । तथाहि, संसारनिवृत्तिरपवर्ग इह प्रयोजनं विवक्षितम्। संसारश्चात्मयाथात्म्याननुभवानिमित्त आत्मयाथात्म्यज्ञानेन निवर्तनीयः । स चेदयमनादिरनादिनात्मयाथात्म्यज्ञानेन सहानुवर्तते कुतो ऽस्य निवृत्तिरंविरोधात् । कुतश्चात्मयाथात्म्याननुभवो, नाहमित्यनुभवादन्यदात्मयाथात्म्य ज्ञानमस्ति । न चाहमिति सर्वजनीनस्फुटतरानुभवसमर्थित आत्मा देहेन्द्रियादिव्यतिरिक्तः शक्य उपनिषदां सहस्रैरप्यन्यथयितुमनुभवविरोधात् । नह्यागमाः सहस्रमपि घटं पटयितुमीशते। तस्मादनुभवविरोधादुपचरितार्था एवोपनिषद इति युक्तमुत्यश्याम इत्याशयवानाशङ्का परिहरति । युष्मदस्मत्प्रत्ययगोचरयोरिति । अत्र च युवादस्मदित्यादिमिथ्याभवितुं युक्तमित्यन्तः शङ्काग्रन्थः। तथापीत्यादिपरिहारग्रन्थः । तथापीत्यभिसंबन्धाछकायां यद्यपीति पठितव्यम् । इदमस्मत्प्रत्ययगोचरयोरिति वक्तव्ये युयाङ्ग हणमत्यन्तभेदोपलक्षणार्थम् । यथा ह्यहंकारप्रतियोगी त्वंकारो नैवमिदंकार, एते वयमिमे वयमास्महइति बहुलं प्रयोगदर्शनादिति । चित्स्वभाव आत्मा विषयी, जडस्वभावा बुद्धीन्द्रियदेवहिषया विषयाः। एते हि चिदात्मानं विसिन्वन्ति अवबध्नन्ति स्वेन रूपेण निरूपणीयं कुर्वन्तीति यावत् । परस्परानध्यासहेतावत्यन्तवैलक्षण्ये दृष्टान्तस्तमः प्रकाशवदिति ।

[ ४ ]

नहि जातु कवित्समाचरदृतिनो (१) प्रकाशतमसो परस्परा
त्मतया प्रतिपत्तुमर्हति । तदिदमुक्तमितरेतरभावानुपपत्तावि
ति । इतरेतरभाव इतरेतरत्वं, तादात्म्यमिति यावत् । तस्यानु
पपत्ताविति । स्यादेतत् । मा भूद्धर्मिणेः परस्परभावस्तङ्कर्माणां
तु जद्याचैतन्यनित्यत्वानित्यत्वादीनामितरेतराध्यासेो भविष्य
ति । दृश्यते हि धर्मिणार्विवेकग्रहणेपि तद्भर्मणामध्यासो,
यथा कुसुमाद्भेदेन गृह्यमाणेपि स्फटिकमणावतिखच्छतया ज
पाकुसुमप्रतिबिम्बेङ्गाहिण्यरुणः स्फटिक इत्यारुण्यविभ्रम इ
त्यत उक्तम् । तद्धर्माणामपीति । इतरेतरत्र धर्मिणि धर्माणां
भावो विनिमयस्तस्यानुपपत्तिः। अयमभिसंधिः । रूपवद्वि द्रव्य
मतिस्वच्छतया रूपवते द्रव्यान्तरस्य तद्विवेकेन गृह्यमाणस्यापि
छायां गृह्णीयात् चिदात्मा त्वद्रूपो विषयी न विषयच्छायामुङ्गा
चयितुमर्चति । यथाङ्ग । “ शब्दगन्धरसानां च कीदृशी प्र
तिबिम्बता” इति। तदिह पारिशेष्याद्दिषयविषयिणोरन्येान्यात्म
संभेदेनैव तद्धर्माणामपि परस्परसंभेदेन विनिमयात्मना भवि
तव्यं, तैौ चेद्धर्मिणावत्यन्तविवेकेन गृह्यमाणावसंभिनौ, असं
भिन्नाः सुतरां तयोर्धर्माः स्वाश्रयाभ्यां व्यवधानेन दूरापेतत्वात्,
तदिदमुक्तं सुतरामिति। तद्विपर्ययेणेति।विषयविपर्ययेणेत्यर्थः।
मिथ्याशब्दोऽपन्हववचन: । एतदुक्तं भवति । अध्यासो भेदाग्रहे
ण व्याप्तस्तद्विरुद्धश्चेद्हास्ति भेदग्रहः सभेदाग्रहं निवर्तयंस्तदाप्तम
ध्यासमपि निवर्तयतीति। मिथ्येति भवितुं युक्तं यद्यपि तथापीति
योजना । इदमचाकूतम् । भवेदेतदेवं यद्यचमित्यनुभवे आत्म
तत्वं प्रकाशेत, नत्वेतदस्ति । तथाहि । समस्तोपाध्यनवच्छिन्ना
नन्तानन्दचैतन्यैकरसमुदासीनमेकमद्वितीयमात्मतत्त्वं, श्रुति
(१) समुदाचरन्त्यौ , भेदेन भासमाने, वृनी, वर्तने, गयोस्ते तथा ।।

________________

[५] स्मृतीतिहासपुराणेषु गीयते । न चैतान्युपक्रमपरामर्शोपसंहारैः क्रियासमभिहारणेगात्मतत्त्वमभिदधति तत्पराणि सन्ति शक्यामि शक्रेणाप्युपचरितार्थानि कर्तुम् । अभ्यासे हि भूयस्त्वमर्थस्य भवति, यथाहो दर्शनीयाहो दर्शनीयेति न न्यूनत्वं प्रागेवोपचरितत्वमिति। अहमनुभवस्तु प्रादेशिकमनेकविधशोकदुःखादिप्रपञ्चोपप्लुतमात्मानमादर्शयन् कथमात्मतत्त्वगोचरः कथं वा ऽनुपप्लवः (१) । न च ज्येष्ठप्रमाणप्रत्यक्षविरोधादाम्नायस्यैव तदपेक्षस्याप्रामाण्यमुपचरितार्थत्वं चेति युक्तम् । तस्यापौरुषेयतया निरस्तसमस्तदोषाशङ्कस्य बोधकतया स्वतःसिद्धप्रमाणभावस्य स्वकार्ये प्रमितावनपेक्षत्वात् । प्रमितावनपेक्षत्वेप्युत्पत्तौ प्रत्यक्षापेक्षत्वात्तविरोधादनुत्पत्तिलक्षणमप्रामाण्यमिति चेन्न । उत्पादकाप्रतिद्वन्दित्वात् । नह्यागमज्ञानं सांव्यवहारिक प्रयक्षस्य प्रामाण्यमुपहन्ति येन कारणभावान्न भवेदपि तु तात्त्विकम् । न च तत्तस्योत्पादकम् । अतात्त्विकप्रमाणभावेभ्योपि सांव्यवहारिकप्रमाणेभ्यस्तत्त्वज्ञानोत्पत्तिदर्शनात् । तथा च वर्णे ह्रस्वदीर्घत्वादयो ऽन्यधर्मा अपि समारोपितास्तत्त्वप्रतिपत्तिहेतवो, नहि लौकिका नाग इति वा नग इति वा पदात् कुञ्जर वा तरूं वा प्रतिपद्यमाना भवन्ति भ्रान्ताः । न चानन्यपरं वाक्यं स्वार्थउपचरितार्थं युक्तम् । उक्त हि "न विधौ परः शब्दार्थ" इति । ज्येष्ठत्वं चानपेक्षितस्य बाध्यत्वे हेतुर्न बाधकत्वे, रजत-. ज्ञानस्य ज्यायसः शुक्तिज्ञानेन कनीयसा बाधदर्शनात् । तदनपबाधने तदपबाधात्मनस्तस्योत्पत्तेरनुत्पत्तेः । दर्शितं च तात्विकप्रमाणभावस्यानपेक्षितत्वम् । तथा च पारमर्षं सूत्रं, “पौर्वपर्ये पूर्वदौर्बल्यं प्रकृतिवत्" (अ० ६ पा० ५) इति । तथा (१) विपर्यासन्यः ।। ा ________________

[ ६ ] "पूर्वात्यरबलोयस्त्वं तत्र नाम प्रतीयताम् । अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवे' दिति। अपि च ये ऽप्यहंकारास्पदमात्मानमास्थिषत तैरप्यस्य न तात्त्विकत्वमभ्युपेतव्यम् । अहमिहैवास्मि सदने जानान इति सर्वव्यापिनः प्रादेशिकत्वेन ग्रहात्। उच्चतरगिरिशिखरवर्तिषु महातरुषु भूयिष्ठस्य दूर्वाप्रवालनिर्भासप्रत्ययवत् । न चेदं देहस्य प्रादेशिकत्वमनुभूयते न त्वात्मन इति सांप्रतं, नहि तदैवं भवत्यहमिति, गौणत्वे वा न जानामीति । अपि च परशब्दः परत्र लक्ष्यमाणगुणयोगेन वर्ततइति यत्र प्रयोक्तप्रतिपत्त्रोः संप्रतिपत्तिः स गौणः स च भेदप्रत्ययपुरःसरः । तद्यथा नैयमिकानिहोत्रवचनो ऽग्निहोत्रशब्दः (अ० १ पा० ४) प्रकरणान्तरावधृतभेदे कौण्डपायिनामयनगते कर्मणि मासमग्निहोत्रं ज़होतोत्यत्र साध्यसादृश्येन गौणः (अ० ७ पा० ३) । माणवके चानुभवसिद्धभेदे सिंहात्सिंहशब्दः । न त्वहंकारस्य मुख्यार्थी निठितगर्भतया (१) देहादिभ्यो भिन्नोडनुभूयते येन परशब्दः शरीरादौ गौणो भवेत् । न चात्यन्तनिरूढनया गौणेपि न गौणत्वाभिमानः सार्षपादिषु तैलशब्दवदिति वेदितव्यम् । तत्रापि स्नेहात्तिलभवाङ्दे सिद्धएव सार्षपादीनां तेलशब्दवाच्यत्वाभिमानो न त्वर्थयोस्तैलसार्षपयोरभेदाध्यवसायः । तत्सिद्धं गौणत्वमभयदर्शिनो गौणमुख्यविवेकविज्ञानेन व्याप्तं तदिह व्यापकं विवेकज्ञानं निवर्तमानं गौणतामपि निवर्तयतोति । न च बालस्थविरशरीरभेदेपि सोऽहमित्येकस्यात्मनः प्रतिसंधानाद्देहादिभ्यो भेदेनास्त्यात्मानभव इति वाच्यम् । परोक्षकाणां खल्वियं कथा न लौकिकानाम् । परोक्षका अपि (१) निष्कृष्य लुठितः प्रतिभासितो गर्भोऽसाधारणाकारो यस्य स तथा तस्य भा वस्तना नया ॥ ________________

[ ७ ] हि व्यवहारसमये न लोकसामान्यमतिवर्तन्ते । वक्ष्यत्यनन्तरमेव हि भगवान् भाष्यकारः । “पश्वादिभिश्चाविशेषादिति” । बाह्या अप्याहुः “शाखचिन्तकाः खल्वेवं विवेचयन्ति न प्रतिपत्तार" इति । तत्पारिशेष्याच्चिदात्मगोचरमहंकारमहमिहास्मि सदनइति प्रयुञ्जानो लौकिका शरोराद्यभेदग्रहादात्मनः प्रादेशिकत्वमभिमन्यते नभस इव घटमणिकमल्लिकाद्यपाध्यवछेदादिति युक्तमुत्यश्यामः । न चाहंकारप्रामाण्याय देहादिवदात्मापि प्रादेशिक इति युक्तम् । तदा खल्वयमणुपरिमाणो वा स्याद्देहपरिमाणो वा। अणुपरिमाणत्वे स्थूलो ऽहं दीर्घ इति च न स्यात् । देहपरिमाणत्वे तु सावयवतया देहवदनित्यत्वप्रसङ्गः । किं चास्मिन् पक्षे ऽवयवसमुदायो वा चेतयेत्प्रत्येकं वा ऽवयवाः । प्रत्येकं चेतनत्वपक्षे बहूनां चेतनानां स्वतन्त्राणामेकवाक्यताभावादपर्यायं विरुद्धदिक्कियतया शरीरमुन्मथ्येत, अक्रियं वा प्रसज्येत । समुदायस्य तु चैतन्ययोगे वृकणएकस्मिन्नवयवे चिदात्मनो ऽप्यवयवो वृकण इति न चेतयेत् । न च बहूनामवयवानामविनाभावनियमो दृष्टो य एवावयवो विशीर्णस्तदा तदभावे न चेतयेत् । विज्ञानालम्बनत्वेष्यहंप्रत्ययस्य भ्रान्तत्वं तदवस्थमेव । तस्य स्थिरवस्तुनिर्भासत्वादस्थिरत्वाच्च विज्ञानानाम् । एतेन स्थूलो ऽहमन्धोइं गच्छामीत्यादयोप्यध्यासतया व्याख्याताः । तदेवमुक्तक्रमेणाहंप्रत्यये पूतिकूष्मााण्डीकृते भगवती श्रुतिरप्रत्यूहं कर्तृत्वभोक्तृत्वसुखदुःखशोकाद्यात्मत्वमहमनुभवप्रसञ्जितमात्मनो निषेधुमर्हतीति । तदेवं सर्वप्रवादिश्रुतिस्मृतीतिहासपुराणप्रथितमिथ्याभावस्याहंप्रत्ययस्य स्वरूपनिमित्तफलैरुपव्याख्यानमन्योन्यस्मिन्नित्यादि । अत्र चान्योन्यस्मिन् धर्मिणि आत्मशरीरादावन्योन्यात्मकतामध्यस्याह ________________

[८] मिदं शरारादीति । इदमिति च वस्तुतो न प्रतीतितः । लोकव्यवहारो लोकानां व्यवहारः स चायममिति व्यपदेशः । इतिशब्दसूचितश्च शरीराद्यनुकूलं प्रतिकूलं च प्रमेयजातं प्रमाणेन प्रमाय तदुपादानपरिवर्जनादिः । अन्योन्यधर्माश्चाध्यस्यान्योन्यस्मिन् धर्मिणि देहादिधर्मान् जन्ममरणजराव्याध्यादीनात्मनि धर्मिणि अध्यस्तदेहात्मभावे समारोप्य तथा चैतन्यादीनात्मधर्मान् देहादावध्यस्तात्मभावे समारोप्य ममेदं जरामरणपुत्त्रपशुस्वाम्यादीति व्यवहारो व्यपदेश, इतिशब्दसूचितश्च तदनुरूपः प्रवृत्त्यादि। अत्र चाध्यासव्यवहारक्रियाभ्यां यः कर्तोानीतः स समान इति समानकर्तृकत्वेनाध्यस्य व्यवहार इत्युपपन्नम्।पूर्वकालत्वसूचितमध्यासस्य व्यवहारकारणत्वं सूचयति, मिथ्याज्ञाननिमित्तो व्यवहारः । मिथ्याज्ञानमध्यासस्तन्निमितस्तभावाभावानुविधानाद्व्यवहारभावाभावयोरित्यर्थः । तदेवमध्यासस्वरूपं फलं च व्यवहारमुक्ता तस्य निमित्तमाह । इतरेतराविवेकेन । विवेकायग्रहणेत्यर्थः । अथाविवेक एव कस्मान्न भवति, तथा च नाध्यास इत्यत आह । अत्यन्तविविक्तयोर्धर्मधर्मिणोः परमार्थतो धर्मिणोरतादात्म्यं विवेको धर्माणां चासंकीर्णता विवेकः । स्यादेतत् । विविक्तयोर्वस्तुसतोर्भेदाग्रहनिबधनस्तादात्म्यविभ्रमो युज्यते शुक्तेरिव रजताद्भेदाग्रहे रजततादात्म्य विभ्रमः । इह तु परमार्थसतश्चिदात्मना न भिन्न देहाद्यस्ति वस्तुसत्तत्कृतश्चिदात्मनो भेदाग्रहः कुतश्च तादाम्यविभ्रम इत्यत आह । सत्यानृते मिथुनीकृत्य, विवेकग्रहादध्यस्येति योजना । सत्यं चिदात्मा, ऽनृतं बुद्धीन्द्रियदेहादि, ते द्वे धर्मिणी मिथुनीकृत्य, युगलीकृत्येत्यर्थः । न च संवृतिपरमार्थसतोः पारमार्थिकं मिथुनमस्तीत्यभूततद्भावार्थस्य चे प्रयोगः। ________________

[ २ ] एतदुक्तं भवति । अप्रतीतस्यारोपायोगादारोप्यस्य प्रतीतिरूपयुज्यते न वस्तुसत्तेति । स्यादेतत् । आरोप्यस्य प्रतीतो सत्यां पूर्वदृष्टस्य समारोपः समारोपनिबन्धना च प्रतीतिरिति दुर्वारं परस्पराश्रयत्वमित्यत आह । नैसर्गिक इति । स्वाभाविको ऽनादिरयं व्यवहारः । व्यवहारानादितया तत्कारणस्याध्यासस्यानादितोक्ता। ततश्च पूर्वपूर्वमिथ्याज्ञानोपदर्शितस्य बुद्धीन्द्रियशरीरादेरुत्तरोत्तराध्यासोपयोग इत्यनादित्वाद्वीजाङ्गुरवन्न परस्पराश्रयत्वमित्यर्थः। स्यादेतत् । अद्वा पूर्वप्रतीतिमात्रमुपयुज्यते आरोपे, न तु प्रतीयमानस्य परमार्थमत्ता। प्रतीतिरेव त्वत्यन्तासतो गगनकमलिनीकल्पस्य देहेन्द्रियादेर्नोपपद्यते । प्रकाशमानत्वमेव हि चिदात्मनो ऽपि सत्त्वं न तु तदतिरिक्तं सत्तासामान्यसमवायोर्थक्रियाकारिता वा, दैतापत्तेः। सत्तायाश्चार्थक्रियाकारितायाश्च सत्तान्तरार्थक्रियाकारितान्तरकल्पने ऽनवस्थापातात् प्रकाशमानतैव सत्ताऽभ्युपेतव्या । तथा च देहादयः प्रकाशमानत्वानासन्तभिचदात्मवद् असत्त्वे वा न प्रकाशमानास्तत् कथं सत्यानृतयोर्मिथुनीभावस्तदभावे वा कस्य कुता भेदाग्रहस्तदसंभवे कुतो ऽध्यास इत्याशयवानाह। आह आक्षेप्ता कोयमध्यासो नाम । क इत्यापेक्षे समाधाता लोकसिद्धमध्यासलक्षणमाचक्षाण एवाक्षेपं प्रतिक्षिपति । उच्यते। स्मृतिरूपः परत्र पूर्वदृष्टावभासः। अवसन्नो ऽवमतो वा भासो ऽवभासः । प्रत्ययान्तरबाधश्चास्यावसादो ऽवमानो वा । एतावता मिथ्याज्ञानमित्युक्तं भवति। तस्येदमुपव्याख्यानं पूर्वदृष्टेत्यादि। पूर्वदृष्टस्यावभासः पूर्वदृष्टावभासः । मिथ्याप्रत्ययश्वारोपविषयारोपणीयस्य मिथुनमन्तरेण न भवतीति पूर्वदृष्टग्रहणेनानृतमारोपणीयमुप ________________

[ १० ]स्थापयति, तस्य च दृष्टत्वमात्रमुपयुज्यते न वस्तुसत्तेति दृष्टग्रहणं मयापि वर्तमानं दृष्टं दर्शनं नारोपोपयोगीति पूर्वेत्युक्तं, तत्र पूर्वदृष्टं स्वरूपेण सदप्यारोपणीयतयाऽनिर्वाच्यमित्यनृतम्। आरोपविषयं सत्यमाह। परत्रेति। परत्र शुक्तिकादी परमार्थसति, तदनेन सत्यानृतमिथुनमुक्तम्। स्यादेतत्। परत्र पूर्वदृष्टावभास इत्यलक्षणमतिव्यापकत्वात् । अस्ति हि स्वस्तिमत्या गवि पूर्वदृष्टस्य गोत्वस्य परत्र कालाच्यामवभामः । अस्ति च पाटलिपुत्रे पूर्वदृष्टस्य देवदत्तस्य परत्र माहित्यामवभासः समीचीनः । अवभासपदं च समीचीने ऽपि प्रत्यये प्रसिद्धं यथा नीलस्यावभासः पीतस्यावभास इत्यत आह। स्मृतिरूप इति । स्मृते रूपमिव रूपमस्येति स्मृतिरूपः। असन्निहितविषयत्वं च स्मृतिरूपत्वं सन्निहितविषयं च प्रत्यभिज्ञानं समोचोनमिति नातिव्याप्तिः। नाप्यव्याप्तिः स्वप्रज्ञानस्यापि स्मृतिविभ्रमरूपस्यैवंरूपत्वात्तत्रापिहि स्मर्यमाणे पित्रादौ निद्रोप्ललववशादसन्निधानपरामर्शे तत्रतत्र पूर्वदृष्टस्यैव सन्निहितदेशकालत्वस्य समारोपः। एवं पीतः शङ्कस्तितो गुड इत्यत्राप्येतल्लक्षणं योजनीयम्। . तथाहि । बहिर्विनिर्गच्छदत्यच्छनयनरश्मिसंपृक्तपित्तद्रव्यवर्तिनों पोतता पित्तरहितामनुभवन् शङ्खंच दोषाच्छादितशुक्तिमानमनुभवन् पीततायाश्च शङ्खासंबन्धमननुभवनसंबन्धाग्रहणसारूप्येणपीतं तपनीयपिण्डं पीतं बिल्वफलमित्यादौी पूर्वदृष्टं सामानाधिकरण्यपीातत्वशङ्खत्वयोरारोप्याह पीतः शङ्ख इति । एतेन तिक्तो गुड इति प्रत्ययो व्याख्यातः। एवं विज्ञातृपुरुषाभिमुखेष्वादर्मोदकादिषु स्वच्छेषु चाक्षुषं तेजो लग्नमपि बलीयसा मौर्येण तेजसा प्रतिस्रोतः प्रवर्तितं मुखसंयुक्तं मुखं ग्राह्यदोषवशात्तद्देशतामनभिमुखतां च मुखस्याग्राह्य________________

[ १९ ] त्पूर्वदृष्टाभिमुखादर्भोदकदेशतामाभिमुख्यं च मुखस्यारोपयतीति प्रतिबिम्बविभ्रमोपि लक्षितो भवति। एतेन विचन्द्रदिङ् मोहालातचक्रगन्धर्वनगरवंशोरगादिविभ्रमेय्वपि यथासंभवं लक्षणं योजनीयम् । एतदुक्तं भवति । न प्रकाशमानतामात्रं सत्वं येन देहेन्द्रियादेः प्रकाशमानतया सद्भावो भवेत् । नहि सर्पादिभावेन रज्ज्वादयो वा स्फटिकादयो वा रक्तादिगुणयोगिनो न प्रतिभासन्ते प्रतिभासमाना वा भवन्ति तदात्मानस्तद्धर्माणो वा । तथा सति मरुषु मरीचिचयमुच्चावचमुच्चलत्तुङ्गतरङ्गभङ्गमालेयमभ्यर्णमवतीर्णा मन्दाकिनीत्यभिसंधाय प्रवृत्तः स्यात् तोयमापीय पिपासामुपशमयेत् । तस्मादकामेनापि आरोपितस्य प्रकाशमानस्यापि न वस्तुसत्त्वमभ्यपगमनीयम् । न च मरीचिरूपेण सलिलमवस्तुसत् स्वरूपेण तु परमार्थसदेव देहेन्द्रियादयस्तु स्वरूपेणापि असन्त इत्यनुभवागोचरत्वात्कथमारोप्यत इति सांप्रतम् । यतो यद्यमन्तो नानुभवगोचराः कथं तर्हि मरीच्यादीनामसतां तोयतयानुभवगोचरत्वं, न च स्वरूपसत्त्वेन तोयात्मनापि सन्तो भवन्ति । यद्यच्येत नाभावो नाम भावादन्यः कश्चिदस्ति अपि तु भाव एव भावान्तरात्मनाऽभावः स्वरूपेण तु भावः। यथाहः। भावान्तरमभावो हि कया चित्त व्यपेशयेति। ततश्च भावात्मनोपाख्येयतयास्य युज्येतानुभव-. गोचरता, प्रपञ्चस्य पुनरत्यन्तासतो निरस्तसमस्तसामर्थ्यख निस्तत्त्वस्य कुतोनुभवविषयभावः कुतो वा चिदात्मन्यारोपः। न च विषयस्य समस्तसामर्थ्यस्य विरहेपि ज्ञानमेव तादृशं स्वप्रत्ययसामर्थ्यासादितादृष्टान्तसिद्धस्वभावभेदमुपजातमसतः प्रकाशनं तस्मादसत्प्रकाशनशक्तिरेवाविद्येति सांप्रतम् । यतो येयमसत्प्रकाशनशक्तिर्विज्ञानस्य किं पुनरस्याः शक्यमस ________________

दिति चेत् । किमतत्कार्यमास्विदस्या ज्ञाप्यं, न तावत्कार्य, मसतस्तत्त्वानुपपत्तेः। नापि ज्ञाप्यं, ज्ञानान्तरानुपलब्धः । अनवस्थापाताच्च विज्ञानस्वरूपमेवासतः प्रकाश इति चेत्, कः पुनरेष सदसतोः संबन्धः। असदधीननिरूपणत्वं सतो ज्ञानस्यासता संबन्ध इति चेत् । अहो बतायमतिनिर्वृत्तः प्रत्ययतपस्वी यस्यासत्यपि निरूपणमायतते न च प्रत्ययस्तत्राधत्ते किं चित्। असत आधारत्वायोगात् । असदन्तरेण प्रत्ययो न प्रथते इति प्रत्ययस्यैवैष स्वभावो न त्वसदधीनमस्य किं चिदिति चेत्, अहो बतास्यासत्पक्षपातो यदयमतदुत्पत्तिरतदात्मा च तदविनाभावनियतः प्रत्यय इति । तस्मादत्यन्तासन्तः शरीरेन्द्रियादयो निस्तत्त्वा नानुभवविषया भवितुमर्हन्तीति। अत्र ब्रूमः। निस्तत्त्वं चेन्नानुभवगोचरस्तत्किमिदानीं मरीचयापि तोयात्मना सतस्त्वा यदनुभवगोचराः स्युर्न सतत्त्वास्तदात्मनां मरीचीनामसत्त्वात् । विविधं च वस्तूनां तस्त्वं सत्त्वमसन्त्वं च, तत्र पूर्वं स्वतः परं तु परतः। यथाहुः । स्वरूपपररूपाभ्यां नित्यं सदसदात्मके। वस्तुनि ज्ञायते किं चिद्रूपं कैशिरस्कदा च नेति । तत्किं मरोीचिषु तोयनिर्भासप्रत्ययस्तत्वगोचरः । तथा च समीचीन इति न भ्रान्तो नापि बाध्येत । श्रद्धा न बाध्येत यदि मरीचीनतोयात्मतत्त्वान् अतोयात्मना गृह्णीयात्। तोयात्मना तु गृह्णन् कथमभ्रान्तः कथं वा ऽबाध्यः । इन्त तोयाभावात्मनां मरीचीना तोयभावात्मत्वं तावन्न सत् । तेषां तोयाभावादभेदेन तोयभावात्मतानुपपत्तेः। नाप्यसत्। वस्त्वन्तरमेव हि वस्त्वन्तरस्यासत्त्वमास्थीयते भावान्तरमभावोन्यो न कश्चिदनिरूपणादिति वदद्भिः न चारोपितं रूपं वस्त्वन्तरं तद्घि.मरीचयो वा भवेद् गङ्गादिगतं तोयं वा । पूर्वस्मिन् कल्पे ________________

मरीचय इति प्रत्ययः स्यात् न तोयमिति। उत्तरस्मिंस्तु गङ्गायां तोयमिति स्यान्न पुनरिवेति। देशभेदास्मरणे तोयमिति स्यान्न पुनरिहेति।न चेदमत्यन्तमसन्निरस्तसमस्तस्वरूपमलीकमेवास्त्विति सांप्रतम् । तस्यानुभवगोचरत्वानुपपत्तेरित्युक्तमधरतात्। तस्मान्न सत्। नापि सदसत्, परस्परविरोधादिति अनिर्वाचमेवारोपणीयं मरीचिषु तोयमास्थेयं तदनेन क्रमेणाध्यस्तं तोयं परमार्थतोयमिव। अत एव पूर्वदृष्टमिव। तत्वतस्तु न तोयं न च पूर्वदृष्टं किं त्वनृतमनिर्वाच्यम् । एवं च देहेन्द्रियादिनपञ्चोप्यनिर्वाचो ऽपूर्वोपि पूर्वमिथ्याप्रत्ययोपदर्शित इव परत्र चिदात्मन्यध्यस्यतइति उपपन्नमध्यासलक्षणयोगाद्देहेन्द्रियादिप्रपञ्चबाधनं चौपपादयिष्यते। चिदात्मा तु श्रुतिस्मृतीहासपुराणगोचरस्तन्मूलसदविरुद्वन्यायनिर्णीतशुद्धबुद्धमुक्तस्वभावः सत्वेनैव निर्वाच्योऽबाधितः स्वयंप्रकाशमैवा ऽस्य मत्ता सा च स्वरूपमेव चिदात्मनोन तु तदतिरिक्तं सत्तासामान्यसमवायोर्थक्रियाकारिता वा इति सर्वमवदातम् । स चायमेवंलक्षणकोध्यासोऽनिर्वचनीयः सर्वेषामेव संमतः परीक्षकाणां तङ्भेदे परं विप्रतिपत्तिरित्यनिर्वचनीयतां द्रढयितुमाह तं के चिदन्यत्राऽन्यधर्माध्यास इति वदन्ति ॥ अन्यधर्मस्य, ज्ञानधर्मस्य रजतस्य, ज्ञानाकारस्येति यावत्, अध्यासोन्यत्र बाह्ये । सौत्रान्तिकनये तावहाधमस्ति वस्तुसत्तत्र ज्ञानाकारस्यारोपः । विज्ञानवादिनामपि यद्यपि न बाह्यं वस्तुसत्तथाप्यनाद्यविद्यावासनारोपितमलीकं बाह्यं तच्च ज्ञानाकारस्यारोपः । उपपत्तिच यद्याशमनुभवसिंद्धं रूपं तत्तादृशमेवाभ्युपेतव्यमित्युत्सर्गोन्यथात्वं पुनरस्य बलवहाधकप्रत्ययवशावेदं रजतमिति च बाधस्येदंतामाबबाधेनोपपत्तौ न रजतगोचरतोचिता। रजतस्य धर्मिणो ________________

[ १४ ] बाधं हि रजत च तस्य च धर्म इदन्ता बाधिते भवेताम्, तद्दरमिदन्तै वास्य धर्मो बाध्यतां न पुना रजतमपि धर्मि, तथा च रजतं बहिर्बाधितमर्यादान्तरे ज्ञाने व्यवतिष्ठतइति ज्ञानाकारस्य बहिरध्यासः सिध्यति । के चित्तु ज्ञानाकारख्यातावपरितुष्यन्तो वदन्ति । यत्र यदध्यासस्तदिवेकायग्रहनिबन्धनो भ्रम इति। अपरितोषकारणं चाहुः । विज्ञानाकारता रजतादेरनुभवाद्वा व्यवस्थाप्येतानुमानाद्वा । तत्रानुमानमुपरिष्टान्निराकरिष्यते । अनुभवो ऽपि रजतप्रत्ययो वा स्याद् बाधकप्रत्ययो वा। न तावद्रजतानुभवः। स हीदंकारास्पदं रजतमावेदयति न त्वान्तर, महमिति हि तदा स्यात् प्रतिपत्तुः प्रत्ययादव्यतिरेकात्। भ्रान्तं विज्ञानं स्वाकारमेव बाह्यतया ऽध्यवस्यति । तथा च नाहंकारास्पदमस्य गोचरो ज्ञानाकारता पुनरस्य बाधकप्रत्ययप्रवेदनोयेति चेत्, हन्त बाधकप्रत्ययमालोचयत्वायुमान्। किं पुरोवर्ति द्रव्यं रजतादिवेचयत्याहो ज्ञानाकारतामप्यस्य दर्शयति । तत्र ज्ञानाकारतोपदर्शनव्यापारं बाधकप्रत्ययस्य ब्रूवाणः श्लाघनीयप्रज्ञो देवानांप्रियः। पुरोवर्तित्वप्रतिषेधादर्थादस्य ज्ञानाकारतेति चेत्, न। असन्निधानाग्रहनिषेधाद् असन्निहितो भवति प्रतिपत्तुरत्यन्तसन्निधानं त्वस्य प्रतिपत्रात्मकं कुतस्त्यं, न चैष रजतस्य निषेधो न चेदन्तायाः, किंतु।विवेकाग्रहप्रसञ्जितस्य रजतव्यवहारस्य । न च रजतमेव शुक्तिकायां प्रसञ्जितं रजतज्ञानेन, नहि रजतनिर्भासस्य शुक्तिकालम्बनं युक्तमनुभवविरोधात् । न खलु सत्तामात्रेणालम्बनम्, अतिप्रसङ्गात्। सर्वेषामर्थानां सत्त्वाविशेषादालम्बनत्वप्रसङ्गात्। नापि कारणत्वेन, इन्द्रियादीनामपि कारणत्वात्। तथा च भासमानतैवालम्बनार्थः । न च रजतज्ञाने शुक्तिका भासतइति ________________

[ १५ ] कथमालम्बनं भासमानताभ्युपगमे वा कथं नानुभवविरोधः । अपि चेन्द्रियादीनां समीचीनज्ञानोपजनने सामर्थ्यमुपलब्धमिति कथमेभ्यो मिथ्याज्ञानसंभवः । दोषसहितानां तेषां मिथ्याप्रत्यये ऽपि सामर्थ्यमिति चेत्, न । दोषाणां कार्योपजननसामर्थ्य विधातमाचे हेतुत्वात्। अन्यथा दुष्टादपि कुटजबीजाद वटाङ्कुरोत्पत्तिप्रसङ्गात्। अपि च खगोचरव्यभिचारे विज्ञानानां सर्वत्रानाश्वासप्रसङ्गः । तस्मात् सर्वं ज्ञानं समीचीनमाख्येयम् । तथा च रजतमिदमिति च द्वे विज्ञाने स्मृत्यनुभवरूपे तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणं दोषवशात् तद्गतशक्तित्वसामान्यविशेषस्याग्रहात् तन्मात्रं च गृहीतं सदृशतया संस्कारोबोधक्रमेण रजते स्मृतिं जनयति । सा च गृहोतगहणस्वभावापि दोषवशाहीतत्वांशप्रमोषाद् गृहणमात्रमवतिष्ठते । तथा च रजतस्मृतेः पुरोवर्तिद्रव्यमात्रगहणस्य च मिथः स्वरूपतो विषयताच भेदागृहात् सन्निहितरजतगोचरज्ञानसारूप्येणेदं रजतमिति भिन्ने अपि स्मरणग्रहणे अभेदव्यवहारं च सामानाधिकरण्यव्यपदेशं च प्रवर्तयतः, क चित्पुनर्ग्रहणएव मिथो गृहीतभेदे, यथा पीतः शङ्ख इति । अत्र हि विनिर्गच्छन्नपनरश्मिवर्तिनः पित्तद्रव्यस्य काचस्येव खच्छस्य पीतत्वं गृह्यपे पित्तं तु नगृह्यते, शङ्खोपि दोषवशात् शुक्लगुणरहितः स्वरूपमात्रेण गृह्यते । तदनयोर्गणगुणिनारसंसर्गाग्रहसारूप्यात गीततपनीयपिण्डप्रत्ययाविशेषेणाभेदव्यवहारः समानाधिकर व्यपदेशश्च, भेदागहप्रसञ्जिताभेदव्यवहारबाधनाच्च नेदमिति विवेकप्रत्ययस्य बाधकत्वमप्युपपद्यते, तदुपपत्तौ च प्राकनस्य प्रत्ययस्य भ्रान्तत्वमपि लोकसिद्धं सिद्धं भवति । तद्यथार्थाः सर्वे विप्रतिपन्नाः संदेहविभूमाः, प्रत्ययत्वात् , ________________

[ १६ ] घटादिप्रत्ययवत् । तदिदमुक्तं यत्र यदध्यास इति । यस्मिन् शुक्तिकादौ यस्य रजतादेरध्यास इति लोकप्रसिद्धिः नासावन्यथाख्यातिनिबन्धना, किंतु गृहीतस्य रजतादेस्तत्स्मरणस्य च गृहीतताशप्रमोषेण गृहीतमात्रस्य य इदमिति पुरोवस्थिताद्रव्यमात्रात्तत्प्रज्ञानाच्च विवेकस्तदग्रहणनिबन्धनो भ्रमः। भ्रान्तत्वं च ग्रहणमरणयोरितरेतरसामानाधिकरण्यव्यपदेशोरजतादिव्यवहारश्चेति । अन्ये त्वत्राप्यपरितुष्यन्तो यत्र यदध्यासस्तस्यैव विपरीतधर्मत्वकल्पनामाचक्षते। अत्रेदमाकूतम्। अस्ति तावद्रजतार्थिनो रजतमिदमिति प्रत्ययात्पुरोवर्तिनि द्रव्ये प्रवृत्तिः सामानाधिकरण्यव्यपदेशश्चेति सर्वजनीनम् । तदेतत्र तावद्ग्रहणस्मरणयोस्तद्गोचरयोश्च मिथो भेदाग्रहमात्राद्भवितुमर्हति । ग्रहणनिबन्धना हि चेतनस्य व्यवहारव्यपदेशौ कथमग्रहणमात्राद्भवेताम् । ननूक्तं नाग्रहणमात्रात्किं तु ग्रहणस्मरणे एव मिथः सर्वरूपतो विषयतश्चागृहीतभेदे समीचीनपुरस्थितरजतविज्ञानसादृश्येन अभेदव्यवहारं सामानाधिकरण्यव्यपदेशं च प्रवर्तयतः । अथ समीचीनचानसारूप्यमनयोर्गृहमाणं वा व्यवहारप्रवृत्तिहेतुरगृह्यमाणं वा सत्तामात्रेण गृह्यमाणे ऽपि समीचीनज्ञानसारूप्यमनयोरिदमिति रजतमिति च ज्ञानयोरिति ग्रहणमथ वा तयोरेव स्वरूपतो विषयतश्च मिथो भेदाग्रह इति ग्रहणम् । तत्र न तावत्समोचीनज्ञानसदृशी इति ज्ञानं समीचीनज्ञानवद्व्यवहारप्रवर्तकम् । नहि गोसदृशो गवय इति ज्ञानं गवार्थिनं गवये प्रवर्तयति । अनयोरेव भेदाग्रह इति तु ज्ञानं पराहतं, नहि भेदाग्रहे ऽनयोरिति भवति, अनयोरिति ग्रह भेदाग्रहणमिति च भवति । तस्मात्मसत्तामात्रेण भेदाग्रहो ऽगृहीत एवं ________________

[ १७ ] व्यवहारहेतुरिति वक्तव्यम् । तत्र किमयमारोपोत्पादक्रमेण व्यवहारहेतुराशो अनुत्पादितारोप एव स्वत इति। वयं तु पश्यामः। चेतनव्यवहारस्याज्ञानपूर्वकत्वानुपपत्तरेारोपज्ञानोत्पादक्रमेणैवेति। ननु सत्यं चेतनव्यवहारो नाज्ञानपूर्वकः किं त्वविदितविवेकग्रहणस्मरणापूर्वक इति । मैवम् । नहि रजतप्रातिपदिकार्थमावस्मरणं प्रवृत्तावुपयुज्यते। इदंकारास्पदाभिमुखी खलु रजतार्थिनां प्रवृत्तिरित्यविवादम् । कथं चायमिदंकारास्पदे प्रवर्तेत, यदि तुन तदिच्छेत् । अन्यदिच्छत्यन्यत्करोतीति व्याह्रतम् । न चेदिदंकारास्पदं रजतमिति जानीयात्कथं रजतार्थों तदिच्छेत् । यद्यतथात्वेनाग्रहणादिति ब्रूयात्स च प्रतिवक्तव्योऽथ तथात्वेनाग्रहणात्कस्मात्रोपेक्षेतेति।सोऽयमुपादानोपेक्षाभ्यामभिमत आकृष्यमाणरचेतनो ऽव्यवस्थित इदंकारास्पदे रजतसमारोपेणोपादान एव व्यवस्थाप्यत इति भेदाग्रहः समारोपोत्पादक्रमेण चेतनप्रवृत्तिहेतुः । तथाहि । भेदाग्रहादिदंकारास्पदे रजतत्वं समारोप्य तज्जातीयस्योपकारहेतुभावमनुचित्य तज्जातीयतयेदंकारास्पदे रजते तमनुमाय तदर्थो प्रवर्तते इत्यानुपूर्व्यं सिद्धम् । न च तटस्थरजतस्मृतिरिदंकारास्पदस्योपकारतभावमनुमापयितुमर्हति । रजतत्वस्य हेतोरपक्षधर्मत्वात् । एकदेशदर्शनं खल्वनुमापकं न त्वनेकदेशदर्शनम् । यथाः । ज्ञातसंबन्धस्यैकदेशदर्शनादिति । स-. मारोपे स्वेकदेशदर्शनमस्ति । तत्सिद्धमेतदिवादाध्यासितं रजतादित्ज्ञानं पुरोवर्तिवस्तुविषयं रजताद्यर्थिनस्तच नियमेन प्रवर्तकत्वात् । यद्यदर्थिनं यच नियमेन प्रवर्तयति तज्ज्ञानं तद्विषयं, यथोभयसिंहसमीचीनरजतज्ञानं, तथा चेदं, तस्मात्तथेति । यच्चोक्तमनवभासमानतया न नशुक्तिरालम्बनमिति तच भवा ________________

[ १८ ] न पृष्टो व्याचष्टा, किं शुक्तिकात्वस्येदं रजतमिति ज्ञानं प्रत्यनालम्बनत्वमाहोस्विद् द्रव्यमात्रस्य पुर स्थितस्य सितभास्वरस्य । यदि शुक्तिकात्वस्यानालम्बनत्वम् अहा। उत्तरस्यानालम्बनत्वं ब्रुवाणस्य तवैवानुभवविरोधः । तथाहि । रजतमिदमित्यनुभवन्ननुभविता पुरोवर्ति वस्त्वङ्गुल्यादिना निर्दिशति । दृष्टं च दुष्टानां कारणानामौत्सर्गिककार्यप्रतिबन्धेन कार्यान्तरोपजननसामर्थ्यम्। यथा दावाग्निदग्धानां वेत्रबीजानां कदलीकाण्डजनकत्वम्, भस्मकदुष्टस्य चौदर्यस्य तेजसो बन्नपचनमिति । प्रत्यक्षबाधापहतविषयं च विभ्रमाणां यथार्थत्वानुमानमाभासो हुतवहानुष्णत्वानुमानवत् । यच्चोक्तं मिथ्याप्रत्ययस्य व्यभिचारे सर्वप्रमाणेष्वनाश्वास इति । तद्बोधकत्वेन स्वतः प्रामाण्यं नाव्यभिचारेणेति व्युत्पादयद्भिरस्माभिः परिहतं न्यायकणिकायामिति नेह प्रतन्यते । दिङमात्रं चास्य स्मृतिप्रमोषभङ्गस्योक्तम् । विस्तरस्तु ब्रह्मतत्त्वसमीक्षायामवगन्तव्य इति तदिदमुक्तम् । “अन्ये तु यत्र यदध्यासस्तस्यैव विपरीतधर्मकल्पनमाचक्षतइति"। यत्र शुक्तिकादौ यस्य रजतादेरध्यासस्तस्यैव शुक्तिकादेवर्विपरीतधर्मकल्पनं रजतत्वधर्मकल्पनमिति योजना । ननु सन्तु नाम परीक्षकाणां विप्रतिपत्तयः प्रकृते तु किमायातमित्यत आह । “सर्वथापि त्वन्यस्यान्यधर्मकल्पना न व्यभिचरति” | अन्यस्यान्यधर्मकल्पना ऽनृतता, मा चानिर्वचनीयतेत्यधस्तादुपपादितम् । तेन सर्वेषामेव परीक्षराणां मते ऽन्यस्यान्यधर्मकल्पनानिर्वचनीयता ऽवश्यंभाविनीत्यनिर्वचनीयता सर्वतन्त्र सिद्धान्त इत्यर्थः । अख्यातिवादिभिरकामैरपि सामानाधिकरण्यव्यपदेशप्रवृत्तिनियमस्नेहादिदमभ्युपेयमिति भावः । न केवलमियमनृतता परीक्षकाणां सिद्धा ऽपि तु लौ ________________

[ १८ ] किकानामपीत्याह । “तथा च लोके ऽनुभवः । शुक्तिका हि रजतवदवभासतइति” । न पुना रजतमिदमिति शेषः । स्यादेतत् । अन्यस्यान्यात्मताविभ्रमो लोकसिङ्द्धः, एकस्य त्वभिन्नस्य भेदभ्रमो न दृष्ट इति कुतश्चिदात्मनो ऽभिन्नानां जीवानां भेदविभ्रम इत्यत आह । “एकश्चन्द्रः सद्वितीयवदिति” ॥ पुनरपि चिदात्मन्यध्यासमाक्षिपति । “कथं पुनः प्रत्यगात्मन्यविषये ऽध्यासो विषयतद्धर्माणाम्" । अयमर्थः । चिदात्मा प्रकाशते न वा । न चेत् प्रकाशते, कथमस्मिन्नध्यासो विषयतद्ध र्माणम्। न खल्वप्रतिभासमाने पुरोवर्तिनि द्रव्ये रजतस्य वा तद्धर्माणां वा समारोपः संभवतीति । प्रतिभासे वा न तावदयमात्मा जडो घटादिवत् पराधीनप्रकाश इति युक्तम् । न खलु स एव कर्ता च कर्म च भवति, विरोधात्, परसमवेतक्रियाफलशालि हि कर्म, न च ज्ञानक्रिया परसमवायिनीति कथमस्यां कर्म, न च तदेव स्वं च परं च, विरोधात् । आत्मान्तरसमवायाभ्युपगमे तु ज्ञेयस्यात्मनो ऽनात्मत्वप्रसङ्गः । एवं तस्यतस्येत्यनवस्थाप्रसङ्गः । स्यादेतत् । आत्मा जडोपि सर्वार्थज्ञानेषु भासमानोपि कर्तैव न कर्म, परसमवेतक्रियाफलशालित्वाभावात्। चैत्रवत् । यथा हि चैत्रसमवेतक्रियया चैत्रनगरप्राप्तावुभयसमवेतायामपि क्रियमाणायां नगरस्यैव कर्मता परसमवेतक्रियाफलशालित्वात् । न तु चैत्रस्य क्रियाफलशालिनो ऽपि,' चैत्रसमवायागमनक्रियाया इति । तन्न । श्रुतिविरोधात् । श्रूयते . हि सत्यं ज्ञानमनन्तं ब्रह्मेति। उपपद्यते च । तथाहि । योयमर्थप्रकाशः फलं यस्मिन्नर्थश्च आत्मा च प्रयेते स किं जडः स्वयंप्रकाशो वा । जडश्चेद्विषयात्मानावपि जडाविति कस्मिन् किं प्रकाशतेाविशेषात्, इति प्राप्तमान्ध्यमशेषस्य जगतः । तथा [ २० ] चाभाणकः । 'अन्धस्येवान्धलग्नस्य विनिपातः पदेपदे नच निलीनमेव विज्ञानमर्थात्मानौ ज्ञापयति चक्षुरीदिवदिति वा- चम् । ज्ञापनं हि ज्ञानजननं, जनितं च ज्ञानं जड सन्नोक्तदू- षणमतिवर्तेतेति । एवमुत्तरोत्तराण्यपि ज्ञानानि जडानीत्यनव- स्था । तस्मादपराधीनप्रकाशा संविदुपेतव्या । तथापि किमा- यातं विषयात्मनोः स्वभावजडयोः । एतदायातं यत्तयोः संविद- जडेति । तत्किं पुत्रः पण्डित इति पितापि पण्डितोस्तु । स्वभाव एष संविदः स्वयंप्रकाशाया यदर्थात्मसंबन्धितेति चेद, हन्त पुत्रस्यापि पण्डितस्य स्वभाव एष यत् पितृसंबन्धितेति समा- नम् । सहार्थात्मप्रकाशन संवित्प्रकाशो न त्वर्थात्मप्रकाशं वि- नेति तस्याः स्वभाव इति चेत् तत्किं संविदो भिन्नौ संविदर्था- त्मप्रकाशौ । तथा च न स्वयंप्रकाशा संविन्न च संविदर्थात्मप्र- काश इति । अथ संविदर्यात्मप्रकाशौन संविदो भिद्येते, संवि- देव तौ । एवं चेत्, यावदुक्तं भवति संविदात्मार्थौ सहेति ता- वदुक्तं भवति संविदर्थात्मप्रकाशौ सद्देति, तथा च न विवकि- तेर्थसिद्धिः । न चातीतानागतार्थगोचरायाः संविदो ऽर्थसह- भावोपि। तद्विषयहानोपादानोपेक्षाबुद्धिजननादर्थसहभाव इति चेन्न। अर्थसंविद् इव हानादिबुद्धीनामपि तद्विषयत्वानुपपत्तेः । चानादिजननादानादिबुद्धीनामर्थविषयत्वम्, अर्थविषयहाना- 'दिबुद्धिजननाचार्थसंविदस्तदिषयत्वमिति चेत् तत् किं देवस्य प्रयत्नवदात्मसंयोगो देहप्रवृत्तिनिवृत्तिहेतुरर्थे इत्यर्थप्रकाशो- स्तु । जापादेवात्मसंयोगो नार्थप्रकाश इति चेत्, नन्वयं स्वयंप्र- काशोपि स्वात्मन्येव खद्योतवत्यकाशः, अर्थे तु जड इत्युपपा- हितम् । न च प्रकाशस्यात्मानो, विषयाः। ते हि विछिनदीर्घ- स्थूलतया ऽनुभूयन्ते । प्रकाशश्चायमान्तरोऽस्थूलो ऽनणुरजस्वी . " ________________

[ २१ ] ऽदोषश्चेति प्रकाशते । तस्माच्चन्द्रे ऽनुभूयमानइव द्वितीयश्चन्द्रमाः स्वप्रकाशादन्योऽर्थो ऽनिर्वचनीय एवेति युक्तमुत्पश्यामः । न चास्य प्रकाशस्याजानतः स्वलक्षणभेदो ऽनुभूयते। न चानिर्वाचार्थभेदः प्रकाशं निर्वाचं भेत्तुमर्हति । अतिप्रसङ्गात् । न चार्थानामपि परस्परं भेदः समीचीनज्ञानपद्धतिमध्यास्ते इत्युपरिष्टादुपपादयिष्यते । तदयं प्रकाश एव. स्वयंप्रकाश एकः कूटस्थो नित्यो निरंशः प्रत्यगात्मा ऽशक्यनिर्वचनीयेभ्यो देहेन्द्रियादिभ्य आत्मानं प्रतीपं निर्वचनीयमञ्चति जानातीति प्रत्यङ्स चात्मेति प्रत्यगात्मा, स चापराधीनप्रकाशत्वादनंशस्वाच्चाविषयस्तस्मिनध्यासो विषयधर्माणां, देहेन्द्रियादिधर्माणां, कथं, किमाक्षेपे । अयुक्तोयमध्यास इत्याक्षेपः । कस्मादयमयुक्त इत्यत आह ॥ “सर्वो हि पुरोवस्थिते विषये विषयान्तरमध्यस्यति" ॥ एतदुक्तं भवति । यत्पराधीनप्रकाशमंशवच्च तत्सामान्यांशग्रहे कारणदोषवशाच्च विशेषाग्रहे ऽन्यथा प्रकाशते । प्रत्यगात्मा त्वपराधीनप्रकाशतया न स्वज्ञाने कारणान्यपेक्षते । येन तदाश्रयैर्दोषैर्दूष्येत । न चांशवान्, येन क्वचिदस्यांशो गृहीत कश्चिन्न गृहीत, नहि तदेव तदानीमेव तेनैष गृहीतमगृहीतं च संभवतीति न स्वयंप्रकाशपक्षे ऽध्यासः। सदातने ऽप्यप्रकाशे पुरोवस्थितत्वस्यापरोक्षात्वस्याभावान्नाध्यासः । मनहि शुक्तावपुरः स्थितायां रजतमध्यस्यतीदं रजतमिति। तस्मादत्यन्तग्रहे ऽत्यन्ताग्रहे च नाध्यास इति सिद्धम् ॥ स्यादेतत् । अविषयत्वे हि चिदात्मनो नाध्यासो, विषय एव तु चिदात्मा अस्मत्प्रत्ययस्य, तत्कथं नाध्यास इत्यत आह॥ “युवात्प्रत्ययापेतस्य च प्रत्यगात्मनोऽविषयत्वं ब्रवीषि" ॥ विषयत्वेहि चिदात्मनो ऽन्यो विषयी भवेत्। तथा च यो विषयीस एव चि- m ________________

[ २२ ] दात्मा, विषयस्तु ततोऽन्यो युवात्प्रत्ययगोचरो ऽभ्युपेयः । तस्मादनात्मत्वप्रसङ्गादनवस्थापरिहाराय युष्मत्प्रत्ययापेतत्व,मत एवाविषयत्वमात्मनो वक्तव्यं, तथा च नाध्यास इत्यर्थः । परिहरति । “उच्यते । न तावदयमेकान्तेनाविषयः" । कुतः। "अस्मत्प्रत्ययविषयत्वात्" । अयमर्थः। सत्यं प्रत्यगात्मा स्वयंप्रकाशत्वादविषयो ऽनंशश्च, तथाप्यनिर्वचनीयानाद्यविद्यापरिकल्पितबुद्धिमनःसूक्ष्मस्थूलशरीरेन्द्रियावच्छेदेनानवच्छिन्निोपि वस्तुतो ऽवच्छिन्नवाभिन्नापि भिन्नवाकर्तापि कर्तेवाभोक्तापि भोक्तेवाविषयोप्यस्मत्प्रत्ययविषयत्व जीवभावमापन्नो ऽवभासते। नभत्व घटमणिकमल्लिकाद्यवच्छेदभेदेन भिन्नमिवानेकविधधर्मकमिवेति। नहि चिदेकरसस्यात्मनश्चिदंशे गृहीते ऽगृहीतं किं चिदस्ति । न खल्वानन्दनित्यत्वविभुत्यादयो ऽस्य चिद्रूपादस्तुतो भिद्यन्ते, येन तद्ग्रहे गृहीरन् । गृहीता एव तु कल्पितेन भेदेन न विवेचिता इत्यगृहीताइवाभान्ति । न चात्मनो बुद्ध्यादिभ्यो भेदस्तात्त्विको, येन चिदात्मनि गृह्यमाणे सोऽपि गृहीतो भवेत् । बुद्ध्यादीनामनिर्वाच्यत्वेन तद्भेदस्याप्यनिर्वचनीयत्वात्। तस्माच्चिदात्मनः स्वयंप्रकाशस्यैवानवच्छिन्नस्यावच्छिन्नेभ्यो बुद्ध्यादिभ्यो भेदाग्रहात् तदध्यासेन जीवभाव इति । तस्य चानिदमिदमात्मनो ऽस्मत्प्रत्ययविषयत्वमुपपद्यते। तथाहि । कर्ता भोक्ता चिदात्मा डहंप्रत्यये प्रत्यवभासते। न चोदासीनस्य तस्य क्रियाशक्तिर्भोगशक्तिर्वाभवति । यस्य च बुद्यादेः कार्यकरणसंघातस्य क्रियाभोगशक्ती न तस्य चैतन्यम् । तस्माच्चिदात्मैव कार्यकरणसंघातेन ग्रथिसो लब्धक्रियाभोगशक्तिः स्वयंप्रकाशोऽपि बुह्यादिविषयवि________________

[ २३ ] त्कुरणात् कथं चिदस्मत्प्रत्ययविषयो ऽहंकारास्पदं जीव इति च जन्तुरिति च क्षेत्रज्ञ इति चाख्यायते। न खलु जीवश्चिदात्मनो भिद्यते। तथा च श्रुति"रनेन जीवनात्मने"ति। तस्माचिदात्मनो ऽव्यतिरेकाज्जीवः स्वयं प्रकाशो ऽप्यहंप्रत्ययेन कर्तृभोक्तृतया व्यवहारयोग्यः क्रियतइत्यहंप्रत्ययालम्बनमुच्यते। न चाध्यासे सति विषयत्वं विषयत्वे चाध्यास इत्यन्योन्याश्रयमिति सांप्रतम् । बीजाङ्कुरवदनादित्वात् पूर्वपूर्वाध्यासतदासनाविषयीकृतस्योत्तरोत्तराध्यासविषयत्वाविरोधादित्युक्तं नैसर्गिको ऽयं लोकव्यहार' इति भाष्यग्रन्थेन । तस्मात् सुष्ठूक्तं 'न तावदयमेकान्तेनाविषय' इति । जीवो हि चिदात्मतया स्वयंप्रकाशतया विषयोप्यौपाधिकेन रूपेण विषय इति भावः। स्यादेतत् । न वयमपराधीनप्रकाशतया ऽविषयत्वेनाध्यासमपाकुर्मः, किंतु प्रत्यगात्मा न स्वतो नापि परतः प्रथतइत्यविषय इति ब्रूमः। तथा च सर्वथा ऽप्रथमाने प्रत्यगात्मनि कुतोऽध्यास इत्यत आए । “अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः" । प्रतीच आत्मनः प्रसिद्धि प्रथा तस्या अपरोक्षत्वात् । यद्यपि प्रत्यगात्मनि नान्या प्रथास्ति, तथापि भेदोपचारः, यथा पुरुषस्य चैतन्यमिति । एतदुक्तं भवति । अवश्यं चिदात्मा ऽपरोक्षो ऽभ्युपेतव्यस्तदप्रथायां सर्वस्याप्रथनेन जगदान्ध्यप्रसङ्गादित्युक्तं, श्रुतिश्चात्र भवति ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभातीति । तदेवं परमार्थपरिहारमुक्ता ऽभ्युपेत्यापि चिदात्मनः परोक्षतां प्रौढवादितया परिहारान्तरमाह । “न चायमस्ति नियमः पुरोवस्थित एव" अपरोक्ष एव "विषये विषयान्तरमध्यसिंतव्यम्" कस्मादयं न नियम इत्यत आह । “अ*जुरणं, मिश्रणम् । ________________

[ २४ ] प्रत्यक्षेऽपि ह्याकाशे बालातलमलिनतायध्यस्यन्ति"। दिर्यस्मादर्थे । नभो हि द्रव्यं सद् रूपस्पर्शविरहान्न बाह्येन्द्रियप्रत्यक्षम् । नापि मानसं, मनसो ऽसहायस्य बाह्ये ऽप्रवृत्तेः। तस्मादप्रत्यक्षम् । अथ च तत्र बाला अविवेकिनः परदर्शितदर्शिनः कदा चित्पार्थिवच्छायां श्यामतामारोप्य, कदा चित्तैजसं शुक्लत्वमारोप्य नीलोत्पलपलाशयाममिति वा राजहंसमालाधवलमिति वा निर्णयन्ति तत्रापि पूर्वदृष्टस्य तैजसस्य वा तामसस्य वा रूपस्य परत्र नभसि स्मृतिरूपो ऽवभास इति। एवं तदेव तलमध्यस्यन्ति अवाङ्मुखीभूतं महेन्द्रनीलमणिमयमहाकटाहकल्पमित्यर्थः । उपसंहरति । "एवम्” उक्तेन प्रकारेण सर्वाक्षेपपरिहारात् "अविरुद्धः प्रत्यगात्मन्यप्यनात्मनां" बुद्यादीनाम् “अध्यासः" । ननु सन्ति च सहस्रमध्यासास्तकिमर्थमयमेवाध्यास आक्षेपसमाधानाभ्यां व्युत्पादितः, नाध्यासमात्रमित्यत आह । “तमेत मेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते"। अविद्या हि सर्वानर्थबीजमिति श्रुतिस्मृतिइतिहासपुराणादिषु प्रसिद्धम्, तदुच्छदाय वेढान्ताः प्रवृत्ता इति वक्ष्यति । प्रत्यगात्मन्यनात्माध्यास एव सर्वानर्थहेतुर्न पुना रजतादिविभ्रमा इति स एवाविद्या तत्स्वरूपं चाविक्ज्ञातं न ह्यशक्यमुच्छेतुमिति तदेव व्युत्पाद्यं नाध्यासमात्रम् । अत्र च एवंलक्षणमित्येवंरूपतया ऽनर्थहेतुतोक्ता । यस्मात्प्रत्यगात्मन्यशनायादिरहिते ऽअनायाद्युपेतान्तःकरणाद्यचितारोपेण प्रत्यगात्मानमदुःखं दुःखाकरोति, तस्मादनर्थहेतुः । न चैवं पृथम्जना अपि मन्यन्ते ऽध्यास, येन न व्युत्पाद्येतेत्यत उक्तं पण्डिता मन्यन्ते । नन्चियमनादिरतिनिरूढनिविडवासनानुबद्धाऽविद्या न शक्या निरोद्धुमुपायाभावादिति यो मन्यते तं प्रति ________________

[ २५ ] तन्निरोधोपायमाह । “तदिवेकेन च वस्तुस्वरूपावधारणं" निर्विचिकित्मं ज्ञानं “विद्यामाडः" पण्डिताः । प्रत्यगात्मनि खल्वत्यन्तविविक्ते बुद्ध्यादिभ्यो बुद्ध्यादिभेदाग्रहनिमित्तो बुद्याद्यात्मत्वतद्धर्माध्यासः । तत्र श्रवणमननादिभिर्यद्विवेकविज्ञानं तेन विवेकाग्रहे निवर्तिते ऽध्यासापबाधात्मकं वस्तुस्वरूपावधारणं विद्या चिदात्मरूपं स्वरूपे व्यवतिष्ठतइत्यर्थः स्यादेतत्। अतिनिरूढनिबिडवासनानुविद्धा ऽविद्या विद्यया ऽपबाधिता ऽपि स्ववासनावशात्पुनरुद्भविष्यति, प्रवर्तयिष्यति च वासनादि कार्यं स्वोचितमित्यत आह । “तत्रैवं सति" एवंभूतवस्तुतत्त्वावधारणे सति “यत्र यदध्यासस्तत्कृतेन दोषेण गुणेन वा ऽणुमात्रेणापि स न संबध्यते" ऽन्तःकरणदिदोषेणाशनायादिना चिदात्मा चिदात्मनो गुणेन चैतन्यानन्दादिना ऽन्तःकरणादि न संबध्यते । एतदुक्तं भवति। तत्त्वावधारणभ्यासस्य हि स्वभाव एव स तादृशो यदनादिमपि निरूढनिविडवासनमपि मिथ्याप्रत्ययमपनयति । तत्त्वपक्षपातो हि स्वभावो धियाम् । यथा ऽऽहुबाह्या अपि । 'निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः । न बाधो यत्नवत्त्वे ऽपि बुद्देस्तत्पक्षपातत' इति । विशेषतस्तु चिदात्मस्वभावस्य तत्त्वज्ञानस्यात्यन्तान्तरङ्गस्य कुतो ऽनिर्वाचया ऽविद्यया बाध इति । यदुक्तं, 'सत्यानृते मिथुनीकृत्य विवेकागहादध्यस्यामिदं ममेदमिति लोकव्यवहार' इति, तत्र व्यपदेशलक्षणो व्यवहारः कण्ठोक्त, इतिशब्दसूचितं लोकव्यवहारमादर्शयति । “तमेतमविद्याख्य” मिति । निगदव्याख्यातम्॥ आक्षिपति । “कथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि" तत्त्वपरिच्छेदो हि प्रमा विद्या, तत्साधनानि प्रमाणानि कथमविद्यावद्विषयाणि । नाविद्यावन्तं प्रमाणान्याश्रय________________

[ २ ] ति, तत्कार्यस्य विद्याया अविद्याविरोधित्वादिति भावः। सन्तु या प्रत्यक्षादीनि संवृत्त्यापि यथा तथा, शाखाणि तु पुरुषहितानुशासनपराण्यविद्याप्रतिपक्षतया नाविद्यावद्विषयाणि भवितुमर्हन्तीत्याह । “शाखाणि चेति" ॥ समाधत्ते । “उच्यते। देहेन्द्रियादिष्वहंममाभिमानहीनस्य” तादात्म्यतद्धर्माध्यासहीनस्य “प्रमातृत्वानुपपत्तौ सत्यां प्रमाणप्रवृत्त्यनुपपत्तेः' । अयमर्थः । प्रमातृत्वं हि प्रमां प्रति कर्तृत्वं तच्च स्वातन्त्र्यं, स्वातन्त्र्यं च प्रमातुरितरकारकाप्रयोज्यस्य समस्तकारकप्रयोक्तृत्वम् । तदनेन प्रमाकरणं प्रमाणं प्रयोजनीयम् । न च स्वव्यापारमन्तरेण करणं प्रयोक्तुमर्हति। न च कूटस्थनित्यश्चिदात्मा ऽपरिणामी स्वतो व्यापारवान्। तस्माव्द्यापारवहयादितादात्म्याध्यासाद् व्यापारवत्तया प्रमाणमधिष्ठातमर्हतीति भवत्यविद्यावत्पुरुषविषयत्वमविद्यावत्पुरुषाश्रयत्वं प्रमाणानामिति । अथ मा प्रवर्तिषत प्रमाणानि किं नश्छिन्नमित्यत आह। “नहीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः संभवति"। व्यवह्रियते ऽनेनेति व्यवहारः, फलं. प्रत्यक्षादिनां प्रमाणानां फलमित्यर्थः। इन्द्रियाणीति, इन्द्रियलिङ्गादीनीति द्रष्टव्यं, दण्डिनो गच्छन्तीतिवत् । एवं हि प्रत्यक्षादीयुपपद्यते। व्यवहार क्रियया च व्यवहार्याक्षेपात्ममानकर्तृकता । अनुपादाय यो व्यवहार इति योजना। किमिति पुनः प्रमातोपादत्ते प्रमाणानि, अथ स्वयमेव कस्मात्र प्रवर्तते इत्यत आह । “न चाधिष्ठानमन्तरेणेन्द्रियाणां व्यापारः" प्रमाणानां व्यापार "संभवति"। न जातु करणान्यनधिष्ठितानि कर्त्रा स्वकार्ये व्याव्रियन्ते।माभूत्कुविन्दरहितेभ्यो वेमादिभ्यः पटोत्पत्तिरिति। अथ देह एवाधिष्ठाता कस्मान्न भवति, कृतमत्रात्मा ________________

[ २७ ] ध्यासनेत्यत आह। “न चानध्यस्तात्मभावेन देहेन कश्चिद्याप्रियते"। सुषुप्तेपि व्यापारप्रसङ्गादिति भावः । स्यादेतत् । यथा ऽनध्यस्तात्मभावं वेमादिकं कुविन्दो व्यापारयन् पटस्य कर्तैवमनध्यस्तात्मभावं देहेन्द्रियादि व्यापारयन् भविष्यति तदभिज्ञः प्रमातेत्यत आह । “न चैतस्मिन् सर्वस्मिन्” इतरेतराध्यासे इतरेतरधर्माध्यासे चासति आत्मनो ऽसङ्गस्य सर्वथा सर्वदा सर्वधर्मधर्मिवियुक्तस्य प्रमातृत्वमुपपद्यते । व्यापारवन्तो हि कुविन्दादयो वेमादीनधिष्ठाय व्यापारयन्ति । अनध्यस्तात्मभावस्य तु देहादिप्वात्मनो न व्यापारयोगो ऽसङ्गत्वादित्यर्थः । अतसाध्यासाश्रयाणि प्रमाणानीत्याह। “न च प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति" । प्रमायां खलु फले स्वतन्त्रः प्रमाता भवति । अन्तःकरणपरिणामभेदश्च प्रमेयप्रवणः कतृस्थश्चित्स्वभावः प्रमा कथं च जडस्यान्तःकरणस्य परिणामश्चिद्रूपो भवेत् । यदि चिदात्मा तत्र नाध्यस्येत । कथं चैष चिदात्मकर्तृको भवेत्। यद्यन्तःकरणं व्यापारवच्चिदात्मनि नाध्यस्येत्। तस्मादितरेतराध्यासाच्चिदात्मकर्तृस्थं प्रमाफलं सिध्यति । तत्सिद्वौ च प्रमातृत्वं, तामेव च प्रमामुररीकृत्य प्रमाणस्य प्रवृत्तिः। प्रमातृत्वेन च प्रमोपलक्ष्यते। प्रमायाः फलस्याभावे प्रमाणं न प्रवर्तत। तथा च प्रमाणमप्रमाणं स्यादित्यर्थः। उपसंहरति । “तस्मादविद्याववद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि"। स्यादेतत् । भवतु पृथग्जनानामेवम्। आगमोपपत्तिप्रतिपन्नप्रत्यगात्मतत्त्वानां व्युत्पन्नानामपि पुंसां प्रमाणप्रमेयव्यवहारा दृश्यन्तइति कथमविद्यावदिषयाण्येव प्रमाणानीत्यत आए। “पश्चादिभिश्चाविशेषा"दिति । विदन्तु नामागमोपपत्तिभ्यां देहेन्द्रियादिभ्यो भिन्नं प्रत्यगामानं, प्रमाणप्रमेयव्यवहारे तु प्राणभृन्मात्रधर्मान्नातिवर्तन्ते। ग्राहयो हि प________________

[ २८ ] शुशकुन्तादीनामविप्रतिपन्नमुग्धभावानां व्यवहारस्तादृशो व्युत्पन्नानामपि पुंसां दृश्यते । तेन तत्मामान्यात्तेषामपि व्यवहारसमये ऽविद्यावरत्वमनुमेयम्। चशब्दः समुच्चये । उक्तशङ्कानिवर्तनसहितपूर्वोक्तोपपत्तिरविद्यावत्पुरुषविषयत्वं प्रमाणानां साधयतीत्यर्थः । एतदेव विभजते “यथा हि पश्वादय" इति । अत्र च “शब्दादिभिः श्रोत्रादीनां संबन्धे सती"ति प्रत्यक्षं प्रमाणं दर्शितम् । “शब्दादिविज्ञान" इति तत्फलमुक्तम् । “प्रतिकूल" इति चानुमानफलम् । तथाहि । शब्दादिस्वरूपमुपलभ्य सज्जातीयस्य प्रतिकूलतामनुस्मृत्यं तज्जातीयतयोपलभ्यमानस्य प्रतिकूलतामनुमिमीतइति । उदाहरति । “यथा दण्डेति" शेषमतिरोहितार्थम्।स्यादेतत् । भवन्तु प्रत्यक्षादीन्यविद्यावदिषयाणि । शास्त्रं तु ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादि न देहात्माध्यासेन प्रवर्तितुमर्हति । अत्र खरखामुभिकफलोपभागयोग्यो ऽधिकारी प्रतीयते । तथा च पारमर्षं सूत्रम् । शाखफल प्रयोक्तरि ताणत्वात्तस्मात्स्वयं प्रयोगे स्यादिति । न च देहादि भस्मीभूतं पारलौकिकाय फलाय कल्पतइति देहाद्यतिरिक्तं कं चिदधिकारिणमाक्षिपति शास्त्रं, तदवगमश्च विद्येति कथमविद्यावद्विषयं शास्त्रमित्याशङ्क्याह । “शास्त्रीये त्विति। तुशब्दः प्रत्यक्षादिव्यवहाराद्भिनत्ति शास्त्रीयम्। अधिकारशास्त्रं हि स्वर्गकामस्य पुंसः परलोकसंबन्धं विना न निर्वहतीति तावन्मात्रमाक्षिपेत्, न त्वस्यासंसारित्वमपि तस्याधिकारे ऽनुपयोगात् । प्रत्युतौपनिषदस्य पुरुषस्याकर्तुरभोक्तुरधिकारविरोधात् । प्रयोक्ता हि कर्मणः कर्मजनितफलभोगभागी कर्मण्यधिकारी स्वामी भवति । तत्र कथमकर्ता ऽप्रयोक्ता.कथं वा 5भोक्ता कर्मजनितफलभोगभागी। तस्मादनाद्यविद्यालब्धक

[ २९ ]

वभेोक्तत्वब्राह्मणत्वाद्यभिमानिनं नरमधिकृत्य विधिनिषेध
शास्त्रं प्रवर्तते। एवं वेदान्ता श्रप्यविद्यावत्पुरुषविषया एव। नि
अमात्रादिविभागादृते तदर्थधिगमः । ते त्वविद्यावन्तमनुशास्
न्तो निम्ष्टनिखिलाविद्यमनुशिष्टं खरूपे व्यवस्थापयन्तीत्येता
वानेषां विशेषः । तस्मादविद्यावत्युरुषविषयाण्येव शाखाणीति
सिद्धम् ॥ स्यादेतत् । यद्यपि विरोधानुपयेोगाभ्यामैपनिषदः पु
रुषेऽधिकारेनापेच्यते, तथाप्युपनिषद्धे ऽवगम्यमानः शक्रेो
त्यधिकारं निरोङ्गम् । तथा च परस्यरापचतार्थत्वेन कृत्स्र एव
वेदः प्रामाण्यमपजहादित्यत श्राच। “प्राक् च तथाभूतात्मे'-
ति । सत्यमैौपनिषदपुरुषाधिगमेोऽधिकारविरोधी, तस्मात्तु पु
रखात् कर्मविधयः खेोचितं व्यवचारं निर्वर्तयन्तो नानुपजातेन
ब्रह्मज्ञानेन शक्या निरोइम् । न च परस्परापछतिः । विद्यावि
द्यावत्युरुषभेदेन व्यवस्थेोपपत्तेः । यथा न चिंस्यात् सर्वा भूता
नीति साध्यांशनिषेधेऽपि श्येनेनाभिचरन् यजेतेति शास्त्रं प्रव
र्तमानं न हिंस्यादित्यनेन न विरुध्यते, तत् कस्य तेः, पुरुषर्भ
दादिति। श्रवजितक्रोधारातयः पुरुषा निषेधेऽधिक्रियन्ते, क्रो
धारातिवीठतास्तु श्येनादिशास्त्रइति । अविद्यावत्पुरुषवि
षयत्वं नातिवर्ततइति यदुक्तं तदेव सोरयति । “तथाची'ति ।
वर्णोध्यासः, राजा राजस्येन यजेतेत्यादि । श्राश्रमाध्यासः, गृ
चखः सदृशीं भार्या विन्ददित्यादिः । वयेध्यासः, कृष्णकेशे ऽ
बीनादधीतेत्यादि । श्रवख्याध्यासः, श्रप्रतिसमाधेयव्याधीनां
जलादिप्रवेशेन प्राणत्याग इति । श्रादिग्रचणं महापातकेोपपा
तकसंकरीकरणापाचीकरणमलिनीकरणाद्यध्यासेपसंग्रचार्य
पपाद्य प्रमाणप्रमेयव्यवचारप्रवर्तनेन च दृढीष्टाय तस्यानर्थचेतु

[ ३० ]

तामुदाचरणप्रपञ्चेन प्रतिपादयितुं तत्खरूपमुक्त सारयति ।
‘अध्यासेो नामातस्मिंस्तदुद्विरित्यवेचाम'।'स्वतिरुपः परत्र
पूर्वदृष्टावभास्' इत्यस्य संक्षेपाभिधानमेतत् । तचाचमिति धर्मि
तादात्म्याध्यासमाचं ममेत्यनुत्पादितधर्माध्यासं नानर्थचेतुरिति
धर्माध्यासमेव मकारं साक्षादशेषानर्थसंसारकारणमुदाच्छ्
रणप्रपञ्चेनाच । “तद्यथा, पुत्रभार्यादिष्विति । देचतादात्य
मामन्यध्यस्य देचधमै पुत्रकलत्रादिखाग्यं च कृशत्वादिवदारे
याचाचमेव विकलः सकल इति । खस्य खलु साकल्येन खा
स्यसाकख्यात् खामीश्वरः सकलः संपूर्णा भवति । तथा खस्य
वैकल्येन खाम्यवैकख्यात् खामीश्वरो विकलेो ऽसंपूर्ण भवति।
बाचाधर्मा ये वैकल्यादयः खाम्यप्रणालिकया संचारिताः शरीरे
तानात्मन्यध्यस्यतीत्यर्थः । यदा च परोपाध्यपेत् देहधर्मे खाग्ये
इयं गतिस्तदा कैव कथा नैौपाधिकेषु देवधर्मेषु कृशत्वादि
ष्वित्याशयवानाह । “तथा देहधर्मानि'ति । देचादेरप्यन्तर
ङ्गाणामिन्द्रियाणामध्यस्तात्मभावानां धर्मान्मूकत्वादस्ततेो ऽप्य
न्तरङ्गस्यान्तःकरणस्याध्यस्तात्मभावस्य धर्मान् कामसंकख्या
दीन् श्रात्मन्यध्यस्यतीति येोजना । तदनेन प्रपञ्चेन धर्माध्या
समुवा तस्य मूलं धर्यध्यास्माच।"एवमचंप्रत्ययिनम्” अचंप्र
त्यये वृत्तिर्यस्मिन्नन्तःकरणादै सेयमईंप्रत्ययो तं, “खप्रचार
साक्षिणि” अन्तःकरणप्रचारसाक्षिणि, चैतन्येदासीनताभ्यां
“प्रत्यगात्मन्यध्यस्य' तदनेन कर्तृत्वभेत्तत्वे उपपादिते। चैतन्य
मपपादयति “तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेण' श्र
नतःकरणादिविपर्ययेण, अन्तःकरणाद्यचेतनं सस्यविपर्ययः चै
तन्यं तेन, इत्थंभूतलक्षणे ढतीया । “श्रन्तःकरणादिष्वध्यस्य
ति” । तदनेनान्तःकरणाद्यवच्छिन्नः प्रत्यगात्मा इदमनिर्दरूप

[ ३१]

चेतनः कर्ता भेोक्ता कार्यकारणाविद्याइयाधारो ऽचंकारास्पदं
संसारी सर्वानर्थसंभारभाजनं जीवात्मा इतरेतराध्यासेोपादा
नस्तदुपादानपूचाध्यास इत्यनादित्वाद्दीजाडुरवन्नेतरेतराश्रय
त्वमित्युक्तं भवति । प्रमाणप्रमेयव्यवचारदृढीकृतमपि शिष्यचि
ताय खरूपाभिधानपूर्वकं सर्वलेोकप्रत्यक्तया ऽध्यासं तुदृढी
करोति। “एवमयमनादिरनन्त'तत्त्वज्ञानमन्तरेणाशक्यसमु
च्छेदः। अनाद्यनन्तत्वे चतुरुतो “नैसर्गिक' इति । “मिथ्या
प्रत्ययरूपे' मिथ्याप्रत्ययानां रुपमनिर्वचनीयत्वं तद्यस्य स त
थेोक्तः, अनिर्वचनीय इत्यर्थः । प्रकृतमुपसंहरति। “श्रस्यानर्थ
चेताः प्रचाणाय”।विरोधिप्रत्ययं विना कुते ऽस्य प्रचाणमित्यत
उक्तम् । “श्रात्मैकत्वविद्याप्रतिपत्तये” । प्रतिपत्ति प्राप्तिः तस्यै
न तु जपमाबाय, नापि कर्मतु प्रवृत्तये, श्रात्मैकत्वं विगलि
तनिखिलप्रञ्चस्वमानन्दरूपस्य सतस्तत्प्रतिपत्तिं निर्विचिकि
त्सं भावयन्ते वेदान्ताः समूलघातमध्यासमुपन्नन्ति । एतदुक्त
भवति। अस्मत्प्रत्ययस्यात्मविषयस्य समीचीनत्वे सति ब्रह्मणे ।
ज्ञातत्वान्निष्प्रयेोजनत्वाञ्च न जिज्ञासा स्यात् । तदभावे च न
ब्रह्मच्शानाय वेदान्ताः पद्येरन् । अपि त्वविवक्षितार्थी जपमाजे
उपयुज्येरन् । नचि तदैोपनिषदात्मप्रत्ययः प्रमाणतामश्रुते ।
न चासावप्रमाणमभ्यस्तेपि वास्तवं कर्तृत्वभेतृत्वाद्यात्मने
ऽपनेतुमर्चति । श्रारोपितं त् िरूपं तत्त्वज्ञानेनापेाद्यते, न तु
वास्तवमतत्त्वज्ञानेन । नचि रज्ज्वा रज्जुत्वं सहस्रमपि सर्प
धाराप्रत्यया अपवदितुं समुत्पद्यन्ते । मिथ्याज्ञानप्रसञ्जितं च
खरूपं शक्यं तत्त्वज्ञानेनापवदितुम्। मिथ्याज्ञानसंस्कारश्च तु
दृढेो ऽपि तत्वज्ञानसंस्कारेणाद्रनैरन्तर्यदीर्घकालतत्त्वज्ञाना
भ्यासजनभनेति। स्यादेतत् । प्राणाद्युपासना अपि वेदान्तेषु ब

[ ३१]


जुलमुपलभ्यन्ते, तत्कथं सर्वेषां वेदान्तानामात्मैकत्वप्रतिपाद
नमर्थ इत्यत श्राच। “यथा चायमर्थः सर्वेषां वेदान्तानां तथा
वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्याम ” ॥ शरीरमेव
शरोरकं तत्र निवासी शारीरको जीवात्मा तस्य त्वंपदाभि
धेयस्य तत्पदाभिधेयपरमात्मरूपतामीमांसा या सा तथोक्ता॥
एतावानबार्थसंक्षेपः । यद्यपि च खाध्यायाध्ययनविधिना खा
ध्यायपट्वाच्यस्य वेदराशेः फलवदर्थावबोधपरतामापादयता
कर्मविधिनिषेधानामिव वेदान्तानामपि खाध्यायशब्दवाच्यानां
फलवदर्थावबोधपरत्वमापादितं, यद्यपि चाविशिष्टस्तु वाक्यार्थ
इति न्यायान्मन्त्राणामिव वेदान्तानामर्थपरत्वमैौत्सर्गिकं, यद्यपि
च वेदान्तेभ्यश्चैतन्यानन्दघनः कर्तृत्वभेत्तृत्वरचितेो निष्प्रपञ्च
एकः प्रत्यगात्मा ऽवगम्यते, तथापि कर्तृत्वभेतृत्वदुःखशेक
मेघमयमात्मानमवगाचमानेनाप्रत्ययेन सन्देहबाधविरचि
एणा विरुध्यमाना वेदान्ताः खार्थात्प्रच्युता उपचरितार्था वा ज
पमाबेापयेोगिने वेत्यविवक्षितस्वार्थाः । तथा च तदर्थविचारा
त्मिका चतुर्लक्षणी शारीरकमीमांसा नारदधव्या । न च सर्व
जनोनाचमनुभवसिद्ध श्रात्मा संदिग्धेो वा स्प्रयेोजने वा येन
जिज्ञास्यः सन् विचारं प्रयुञ्जीतेति पूर्वः पक्षः ।
मेश श्रुत्वादिबाधकत्वानुपपत्तेः । श्रुत्वादिभिश्च समस्तीर्थक
रैव प्रामाण्यानभ्युपगमादध्यासत्वम् । एवं वेदान्ता नाविवशि
तार्था, नाप्युपचरितार्थाः, किं द्वक्तलशणाः । प्रत्यगात्मैव तेषां
मुख्यार्थः । तस्य च वच्यमाणेन क्रमेण संदिग्धत्वात्प्रयेजनव
त्वाच युक्ता जिज्ञासा, इत्याशयवान्सूचकारः तञ्जिासास्र

[ ३२]


अथातो ब्रह्मजिज्ञासा ॥ १ ॥
इति । जिज्ञासया संदेहप्रयेोजने खूचयति(१) । तत्र सा
चादिच्छाव्याप्यत्वादृत्स्रशानं कण्ठेोतं प्रयेोजनम् । न च क
र्मज्ञानात्पराचीनमनुष्ठानमिव ब्रह्मज्ञानात्पराचीनं किं चि
दस्ति, येनैतदवान्तरप्रयेाजनं भवेत् । किं तु ब्रह्ममीमांसा
ख्यतर्केतिकर्तव्यतानुज्ञातविषयैर्वेदान्तैराचितं निर्विचिकित्स
ब्रह्मज्ञानमेव समस्तदुःखोपशम(२)रूपमानन्दैकरसं परमं प्र
येोजनम् । तमर्थमधिकृत्य हि प्रेक्षावन्तः प्रवर्तन्तेतराम् ।
तव प्राप्तमप्यनाद्यविद्यावशादप्राप्तमिवेति प्रेरितं भवति । य
था खग्रीवागतमपि यैवेयकं कुतश्चिङ्गमान्नास्तीति मन्यमानः
परेण प्रतिपादितमप्राप्तमिव प्रान्नेति । जिज्ञासा तु संशयस्य
कार्यमिति खकारणं संशयं सूचयति । संशयश्व मीमांसा
रम्भं प्रयेजयति । तथा च शाखे प्रेक्षावत्प्रवृतिपेतुसंशयप्र
येोजनसूचनाद् युक्तमस्र हवख्य शाखादित्वमित्याच भग
वान् भाष्यकारः । “वेदान्तमीमांसाशाखस्य व्याविख्यासि
तस्या'स्माभिरिमादिमं खूत्रम्’ । पूजितविचारवचने मी
मांसाशब्दः । परमपुरुषार्थचेतुभूतस्रह्मतमार्थनिर्णयफखता
(३) विचारस्य पूजिता । तस्या मीमांसायाः शाखम्, सा
ऋानेन शिष्यते शिष्येभ्यो यथावत्प्रतिपाद्यतइति । स्रवं च
वज्ञार्थस्चनाङ्गवति । यथाङ्गः ।



(१) सूचयति सूत्रम्–पा ० 3 ।
(२) शामन- पी ० २

[ ३४]

लघूनि चितार्थानि खल्पाक्षरपदानि च ।
सर्वतः सारभतानि खूत्राण्याजर्मनीषिणः’ ॥
इति । तद्देवं खूत्रतात्पर्ये व्याख्याय तस्य प्रथमपदमथेति
व्याचष्ट । “तचाथशब्द श्रानन्तर्यार्थः परिगृह्वते' । तेषु
खवपदेषु मध्ये येायमथशब्दः स आनन्तर्यार्थ इति येोजना ।
नन्वधिकारार्थीण्यथशब्दा दृश्यते, यथा ‘अथैष ज्येतिरिति
वेद, यथा वा लेोके ‘अथ शब्दानुशासनम्’ ‘अथ येोगानु
शासनम्’ इति, तत्किमत्राधिकारार्थ न गृहातइत्यत श्रा
च । “नाधिकारार्थः” । कुतः । “ब्रह्मजिज्ञासाया अनधि
कार्यत्वात्” । जिज्ञासा तावदिच खूत्रे ब्रह्मणश्च तत्प्रशाना
च(१) शब्दतः प्रधानं प्रतीयते । न च यथा दण्डी प्रैषान
ज्वाचेत्यत्राप्रधानमपि दण्डशब्दार्थौ (२) विवच्यते, एवमि
चापि ब्रह्मतज्ज्ञाने इति युक्तम् । ब्रह्ममोमांसाशाखप्रवृत्त्य
ङ्गसंशयप्रयेोजनखचनार्थत्वेन जिज्ञासाया एव विवक्षितत्वात् ।
तदविवक्षायां (३) तद्वचनेन काकदन्तपरीक्षायामिव ब्रह्म
मीमांसायां न प्रेक्षावन्तः प्रवर्तेरन् । नछि तदानीं ब्रह्म वा
तज्ज्ञानं वा ऽभिधेयप्रयेजने भवितुमर्चतः । अनध्यस्ताखंप्र
त्ययविरोधेन वेदान्तानामेवंविधे ऽर्थे प्रामाण्यानुपपत्तेः । क
र्मप्रवृन्यपयेगितयेोपचरितार्थानां वा जपेो(४)पयेोगिनां वा
मित्येवमादीनामविवक्षितार्थानामपि खाध्यायाध्ययनविध्य
धीनग्रचणत्वस्य संभवात् । तस्मात्सन्देहप्रयाजनखचनी जि



(१) तज्ज्ञानाच- पा ०२ ॥ ३ ॥
(२) दण्डः शब्दार्थो-पा ० ३ ।
(३) तदविवक्षायां तु -पा ० २५

[ ३५]

ज्ञासा इच्छ पदते वाक्यतष प्रधानं विवक्षितव्या । न च त
स्या अधिकार्यत्वम्, श्रप्रस्तूयमानत्वात्, येन तत्समभिव्या
तेो ऽथशब्दे ऽधिकारार्थः स्यात् । जिशासाविशेषणं तु ब्रह्म
तज्ज्ञान(१)मधिकायं भवेत् । न च तदप्यथशब्देन संबध्यते,
प्राधान्याभावात् । न च जिज्ञासा मीमांसा येन येोगानु
प्रशासनवदधिक्रियेत । नान्तत्वं निपात्य माङ् मानइत्यस्माद्दा
मान पूजायामित्यस्माद्दा धातेर्मान्बधेत्यादिना ऽनिच्छार्थे
सनि व्युत्पादितस्य मीमांसाशब्दस्य पूजितविचारवचनत्वात् ।
ज्ञानेच्छावाचकत्वाजिज्ञासापदस्य प्रवर्तिका छि मीमांसायाँ
जिज्ञासा स्यात् । न च प्रवर्यप्रवर्तकयेोरैक्यम् । एकत्वे स
झावानुपपत्तेः । न च खार्थपरत्वस्यापपत्तौ सत्यामन्यार्थपर
त्वकल्पना युक्ता, ऽतिप्रसङ्गात् । तस्मात्तुछूक्त जिज्ञासाया
अनधिकार्यत्वादिति ॥ अथ मङ्गलार्थे ऽथशब्दः कस्मान्न
भवति । तथा च मङ्गलचेतुत्वात्प्रत्यच ब्रह्मजिज्ञासा कर्तव्येति
चार्थः संपद्यतइत्याच् । “मङ्गलस्य च वाक्यार्थ समन्
याभावात्” । पदार्थ एव हि वाक्यार्थे समन्वीयते, स च वा
थेो वा लच्ये वा । न चेच मङ्गलमथशब्दस्य वाच्यं वा
लक्ष्यं वा, किं तु मृदङ्गशङ्खध्वनिवढ्यशब्दश्रवणमाचका
येयम् । न च कार्यशाप्ययेोर्वाक्यार्थे समन्वयः शब्दव्यवचारे
(२) द्वष्ट इत्यर्थः । तत्किमिदानीं मङ्गलार्थे ऽथशब्दखेषुतेषु
(३) न प्रयेतव्यः । तथा च
'अॅकारथाथशब्दष दावेतै ब्रह्मणः पुरा ।



(१) ब्रह्मज्ञान- पा ० २ ॥ ३ ॥
(२) शाब्दं व्यवहारे–पा ०२ । 3 ।
(३) तेषुतेषु शाखेषु- पा ०३ ।

[ ३६]

कण्ठं भित्वा विनिर्यातैौ तस्मान्माङ्गलिकावुभै' ॥
इति मृतिव्याकेोप इत्यत आह । “अर्थान्तरप्रयुक्त एव
अयशब्दः श्रुत्या मङ्गलप्रयेजनेो भवति” । अर्थान्तरेषु श्रा
नन्तर्यादिषु प्रयुक्तो ऽथशब्दः श्रुत्या श्रवणमात्रेण वेणुवीणा
ध्वनिषद् मङ्गल कुर्वन्मङ्गलप्रयेोजने भवति, अन्यार्थमानीय
मानोदकुम्भदर्शनवत् । तेन न स्मृतिव्याकेोपः । न चेचा
नन्तर्यार्थस्य सतेो न श्रवणमात्रेण मङ्गलार्थतेत्यर्थः । स्यादे
तत् । पूर्वप्रकृतापेशे ऽथशब्दे भविष्यति विनैवानन्तर्यार्थ
त्वम् । तदथेममेवाथशब्दं प्रकृत्य विमृश्यते, किमयमथशब्द
श्रानन्तर्य ऽथाधिकारे इति । अत्र विमर्शवाक्ये ऽथशब्दः
पूर्वप्रकृतमथशब्दमपेच्य प्रथमपक्षेोपन्यासपूर्वकं पक्षान्तरोप
न्यासे । न चास्यानन्तर्यमर्शः । पूर्वप्रष्टःस्य प्रथमपचेोपन्या
सेन व्यवायात् । न च प्रकृतानपेक्षा । तदनपेक्षस्य तद्दिष
यत्वाभावेनासमानविषयतया विकरूपानुपपत्तेः । नहि जातु
भवति किं नित्य आत्मा, अथानित्या बुद्धिरिति । तस्मादा
नन्तर्ये विना पूर्वप्रकृतापेक्ष इचाथशब्दः कस्मान्न भवतीत्वत
आच । “पूर्वप्रतापेक्षायाश्च फलत श्रानन्तर्याव्यतिरेकात् ” ।
अस्यार्थः । न वयमा(१)नन्तर्यार्थतां व्यसनितया रेचयामचे
किं तु बन्नह्मजिज्ञासाछेतुभूतपूर्वप्रकृतसिद्धये । सा च पूर्व
कृतार्थापेक्षत्वे ऽप्यथशब्दस्य सिध्यतीति व्यर्थ श्रानन्तर्यार्थ
त्वावधारणायचेक्षा ऽस्माकमिति । तदिदममृतं, फलत इति ।
परमार्थतस्तु करुपान्तरोपन्यासे पूर्वप्रकृतापेक्षा , न चेच क
क्यान्तरोपन्यास इति पारिशेष्यादानन्तर्यार्थ एवेति युक्तम् ॥
भवत्यानन्तर्यार्थः किमेवं सतीत्यत श्राह । “सति' चानन्त



(१) वयमस्पा- पा ० 3 ।

[ ३७]

र्थत्व"इति । न तावद्यस्य कस्य चिदानन्तर्यमिति वक्तव्यं ,
तस्याभिधानमन्तरेणापि प्राप्तत्वात् । अवश्यं त् िपुरुषः किं
चिन्कृत्वा किं चित्करोति । न चानन्तर्यमाबस्य दृष्टमदृष्टं
वा प्रयेजनं पश्यामः । तस्मात्स्याचानन्तर्ये वक्तव्यं यद्दिना
ब्रह्मजिज्ञासा न भवति, यस्मिन् सति तु भवन्तो भवत्येव ।
तदिदमुक्तम् । “यत्पूर्ववृत्तं नियमेनापेक्षत'इति । स्यादे
तत् । धर्मजिज्ञासायाइव ब्रह्मजिज्ञासाया अपि येोग्यत्वा
त्खाध्याया(१)नन्तर्ये, धर्मवद्दह्मणे ऽप्याम्नायैकप्रमाणम्य
त्वात् । तस्य चागृहीतस्य खविषये विज्ञानाजननाद्, यच
णस्य च खाध्यायेो ऽध्येतव्य इत्यध्ययनेनैव नियतत्वात् । त
स्माद् वेदाध्ययनानन्तर्यमेव ब्रह्मजिज्ञासाया अप्यथशब्दार्थ
इत्यत आच । “खाध्यायानन्तर्य तु समानं धर्मब्रह्मजिज्ञा
सयोः” । अब च खाध्यायेन विषयेण तद्विषयमध्ययनं लक्ष
यति । तथा चाथातेो धर्मजिज्ञासेत्यनेनेव गतमिति ने खू
चमारब्धव्यम् । धर्मशब्दस्य वेदार्थमात्रेपलक्षणतया धर्मवद्द
अणेपि वेदार्थत्वाविशेषेण वेदाध्ययनानन्तर्यौपदेशसास्यादि
त्यर्थः । चेदयति । “नन्विच कर्मावबाधानन्तर्ये विशेषेो ध
र्मजिज्ञासाते ब्रह्मजिज्ञासायाः” । अस्यार्थः । विविद्विषन्ति
यज्ञेनेति द्वतीयाश्रत्या यज्ञादीनामङ्गत्वेन ब्रह्मज्ञाने विनिये
गान्, शानखैव कर्मतयेच्छां प्रति प्राधान्यात, प्रधानसंबन्धा
चाप्रधानानां पदार्थान्तराणां, तत्रापि च न वाक्याथशाने
त्यक्तावङ्गभावे यज्ञादीनां, वाक्यार्थज्ञानस्य वाक्याद्देवोत्पत्तेः ।
न च वाक्यं सहकारितया कर्माण्यपेक्षतइति युक्तम् । श्र
तकर्मणामपि विदितपदतदर्थसंगतीनां समधिगतशाब्न्या


ध्यायाध्ययना-पा १ ३ ॥

[ ३८]

यतत्त्वानां गुणप्रधानभूतपूर्वापरपदार्थाकाङ्क्षासंनिधियेोग्य
तानुसंधानवतामप्रत्यूचं वाक्यार्थप्रत्ययेोत्पत्तेः । अनुत्पत्तौ वा
विधिनिषेधवाक्यार्थप्रत्ययाभावेन तदर्थानुष्ठानपरिवर्जनाभाव
प्रसङ्गः । तद्देोधतस्तु तदर्थानुष्ठानपरिवर्जने परस्पराश्रयः ।
तस्मिन् सति तदर्थानुष्ठानपरिवर्जनं ततश्च तद्देोध इति । न
च वेदान्तवाक्यानामेव खार्थप्रत्यायन कर्मापेक्षा, न वाका
न्तराणामिति सांप्रतम् । विशेषतेोरभावात् । तत्त्वमसीति
वाक्यात् त्वंपदार्थस्य कर्बभेतृरूपस्य जीवात्मनेो नित्यशू
इबुद्वोदासीनखभावेन तत्पदार्थेन परमात्मनैक्यमशक्यं द्रागि
त्येव प्रतिपत्तुम्, आपातते ऽशुद्धसत्वर्यंग्यताविरहनिश्चयात् ।
यसपेगदानतनूछतान्तर्मलास्तु विश्रद्धसत्वाः श्रद्दधाना यो
ग्यतावगमपुरःसरं तादात्म्यमवगमिष्यन्तीति चेत् । तत्कि
मिदानीं प्रमाणकारणं येोग्यतावधारणमप्रमाणात्कर्मणा व
तुमध्यवसिते ऽसि । प्रत्यक्षाद्यतिरिक्त वा कर्मापि प्रमा
एणम् । वेदान्ताविरुद्वतन्मूलन्यायबलेन तु योग्यतावधारणे
कृतं कर्मभिः । तस्मात् तत्त्वमसीत्यादेः श्रुतमयेन ज्ञानेन
जीवात्मनः परमात्मभावं गुचीत्वा तन्मूलया चेोपपत्या व्य
बखाप्य तदुपासनायां भावनापराभिधानायां दीर्घकालनैर
न्तर्यवत्यां ब्रह्मसाक्षात्कारफलायां यज्ञादीनामृपयेोगः । य
धाङः । ‘स तु दीर्घकालादरनैरन्तर्यसत्काराऽऽसेवितो द्वढ़
भमिरिति । ब्रह्मचर्यतपःश्रद्वायाढ्यष सत्कारः । अत एव
श्रुतिः ‘तमेव धीरो विश्वाय प्रां कुवति ब्राह्मण’ इति ।
विज्ञाय तर्केपकरणेन शब्देन प्रशां भावनां कुवतेित्यर्थः ।
अच च ययादीनां श्रेयःपरिपन्यिकख्मषनिवर्चणद्वारेणेपयेो
ग इति के चित् । पुरुषसंस्कारारेणेत्यन्ये । यमादिसंस्तेो ।

[ ३६]

चि पुरुष श्राद्रनैरन्तर्यदीर्घकालैरासेवमानेा ब्रह्मभावनाम
नाद्यविद्यावासनां समूलकार्ष कषति । ततो ऽस्य प्रत्यगात्मा
तुप्रसन्नः केवलेो विशदीभवति । अत एव सृतिः ।
‘नचायशैव यशैध ब्राह्मीयं क्रियते तनुः ।
‘यस्यैते ऽष्टाचत्वारिंशत्संस्कारा’ इति च ॥ श्रपरे तु फ
एणत्रयापाकरणेन ब्रह्मज्ञानेोपयेोगं कर्मणामाङ्गः । अस्ति छि
कृति ‘फटणानि त्रीण्यपाकृत्य मनेा मेो निवेशयेदिति ॥
अन्ये तु तमेतं वेदानुवचनेन ब्राह्मणा विविद्विषन्ति यो
नेत्यादिश्रुतिभ्यस्तत्तत्फलाय चेदितानामपि कर्मणां संयोग
पृथवोन ब्रह्मभावनां प्रत्यङ्गभावमाचक्षते, क्रत्वर्थस्येव खा
दिरवस्य वीर्यार्थताम्, एकस्य भयार्थत्वे संयेोगपृथकमि
ति न्यायात् । अत एव पारमर्षे बचम । ‘सर्वापेक्षा च य
यादिश्रुतेरथवदिति । यज्ञतपेदानादि सर्वे तदपेक्षा ब्रह्मप्रभा
वनेत्यर्थः । तस्माद्यदि श्रुत्थाढ्यः प्रमाणं यदि वा पारमर्षे
खर्च सर्वथा यज्ञादिकर्मसमुचिता ब्रहोपासना विशेषण
वयवत्यनाद्यविद्यातद्वासनासमुच्छेदक्रमेण ब्रह्मसाक्षात्काराय
मेोचापरनाम्ने करूपतइति तदर्थं कर्माण्यनुष्ठेयानि । न
चैतानि दृष्टादृष्टसामवायिकाराद्पकारचेतुभूतैौपदेशिकातिदे
शिकक्रमपर्यन्ताङ्गग्रामसहितपरस्परविभिन्नकर्मखरूपतदधि
कारिभेदपरिज्ञानं विना शक्यान्यनुष्ठातुम् । न च धर्ममी
मांसापरिशीलनं विना तन्परिधानम् । तस्मात्साधूतं ‘कर्मा
वबोधानन्तर्ये विशेष' इति । कर्मावयेोधेन चि कर्मानुष्ठा
नसाचित्यं भवति ब्रोपासनाया इत्यर्थः । तदेतन्निराकरे
ति । “न” कुनः, “कर्माववेधात्प्रागण्यधीतवेदान्तस्य ब्रह्म

[ ४० ]

जिशासेोपपत्तेः” । इदमचाकूतम् । ब्रोपासनया भावना
पराभिधानया कर्माण्यपेच्यन्तइत्युक्त, तत्र ब्रूमः । क पुन
रस्याः कर्मापेक्षा, किं कार्ये, यथा ऽयादीनां परमापूर्वे
चिरभाविफलानुकूले जनयितव्ये समिदाद्यपेक्षा, खरूपे वा.
यथा तेषामेव हिरवक्तपुरोडाशादिद्रव्याग्देिवताद्यपेक्षा । न
तावत्कार्ये । तस्य विकल्पास्च्हत्वात् । तथाहि । बृहोपास
स्याद्, यथा संयवनस्य पिण्डः । विकाये वा, यथा ऽव
घातस्य व्रीहयः
दयः । प्राण्या वा, यथा दाचनस्य पयः । न तावदुत्पाद्यः ।
न खलु घटादिसाक्षात्कारव जडखभावेभ्ये घटादिभ्यो
भिन्न इन्द्रियाद्याधेये बह्मसाक्षात्कारो भावनाधेयः संभवति ।
नित्यतयोत्पाद्यत्वानुपपत्तेः । तते भिन्नस्य वा भावनाधेयस्य
साक्षात्कारस्य प्रतिभाप्रत्ययवत्संशयाक्रान्ततया प्रामाण्याये
गान । तद्विधस्य तत्साममोकस्यैव बहुखं व्यभिचारोपल
डधेः । न खल्वनुमानविबुई वन् िभावयतः शीतातुरस्य
शिशिरभरमन्थरतरकायकाण्डस्य स्फुरज्ज्वालाजटिलानल
साक्षात्कारः प्रमाणान्तरेण संवाद्यते । विसंवादस्य बङ्ग
लमुपलम्भात्, तस्मात्प्रामाणिकसाक्षात्कारलक्षणकार्याभावा
न्नेोपासनाया उत्पाद्ये कर्मापेक्षा। न च कूटखनित्यस्य सर्व
व्यापिनेा ब्राह्मण उपासनातेो विकारसंस्कारप्राप्तयः संभवन्ति ।
स्यादेतत् । मा भूद्वह्मसाक्षात्कार उत्पाद्यादिरुप उपा
सनायाः, संस्कार्यस्वनिर्वचनीयानाद्यविद्याद्दयपिधानापनयनेन
भविष्यसि, प्रतिीरापिहिता नर्तकीव प्रतिसोरापनयद्दारा

[ ४१ ]

रङ्गव्यापृतेन । तच च कर्मणामुपयेगः । एतावांस्तु विशे
षः । प्रतिसोरापनये पारिषदानां नर्तकीविषयसाक्षात्का
रो भवति । इच् तु अविद्यापिधानापनयमावमेव , नापरमु
पाद्यमस्ति । बह्मसाक्षात्कारस्य बह्मखभावस्य नित्यत्वेना
नत्पाद्यत्वात् ॥ अचेोचयते । का पुनरियं ब्रह्मोपासना । कि
शाब्दज्ञानमात्रसंततिराचे निर्विचिकित्सशब्दज्ञानसंततिः ।
यदि शाब्दज्ञानमावसंततिः, क्रिमियमभ्यस्यमानाप्यविद्याँ
समुच्छेत्तुमर्चति । तत्त्वविनिषयस्तद्भ्यासेो वा सवासनं वि
पर्यासमन्मलयेत्, न संशयाभ्यासः, सामान्यमाबद्दर्शनाभ्या
सेो वा । नछि स्थाणुर्वा पुरुषेो वेति वा ऽरोचपरिणा
चवद् द्रयमिति वा शतशे ऽपि ज्ञानमभ्यस्यमानं पुरुष ए
वेति निश्चयाय पर्याप्तम्मृते विशेषदर्शनात् । ननूतं श्रुतमयेन
पानेन जीवात्मनः परमात्मभावं गृचीत्वा युक्तिमयेन च व्य
ना कर्मस्वच्छुकारिण्यविद्याद्वयेच्छेदछेतुः । न चासावनुत्पा
दितवानुभवा तदुच्छेदाय पर्याप्ता । साक्षात्काररूपे ि
विपर्यासः साक्षात्काररुपेणैव तत्त्वज्ञानेनोविद्यते, न तु
परोचावभासेन । दिोहालातचक्रचलदृष्णमरुमरीचिसखि
खादिविभ्रमेष्वपरेचावभासिषु अपरोच्चावभासिभिरेव दिगा
दितत्वप्रत्ययैर्निवृत्तिदर्शनात् । ने खाप्तवचनलिङ्गादिनि
वितदिगादितत्त्वानां दिशेचाद्या निवर्तन्ते । तस्मात् त्वंप
दार्थस्य तत्पदार्थत्वेन साक्षात्कार इषितव्यः । एतावता हि
त्वंपदार्थस्य दुखिशेकित्वादिसाक्षात्कारनिवृत्तिर्नान्यथा। न
चेष साक्षात्कारे मीमांसासहितस्यापि शून्यस्य प्रमाणस्य
फखम् अपि तु प्रत्यक्षस्य, तस्यैव तन्फखत्वनियमान् । अ

[ ४२ ]

न्यथा कुटजबीजादपि वटाडुरोत्पत्तिप्रसङ्गात् । तस्मानि
र्विचिकित्सवाक्यार्थभावनापरिपाकसहितमन्तःकरणं त्वंपदा
तदुपाध्याकारनिषेधेन तत्पदार्थतामनुभा
वयतीति युक्तम् । न चायमनुभवेो ब्रह्मखभावेो येन न ज
येत, अपि त्वन्तःकरणस्येव वृत्तिभेदो ब्रह्मविषयः न चैताव
ता ब्रह्मणो नापराधीन(१)प्रकाश ना । नहि शाब्दज्ञानप्रक्राश्यं
ब्रह्म खयं प्रकाशं न भवति । सर्वपाधिरचितं छि खयं
अयेोतिरिति गीयते, न वपतिमपि । यथा रुप्त भगवान्
भाष्यकारः । ‘नायमेकान्तेनाविषय' इति । न चान्तःकरण
वृत्तावण्यस्य साक्षात्कारे सर्वपाधिविनिमेकः । तस्यैव त
दपाधेर्विनश्यदवस्थस्य खपरोपाधिविरोधिने विद्यमानत्वात् ।
अन्यथा चैतन्यच्छायापतिं विना ऽन्तःकरणवृत्तेः खयमचेत
नायाः खप्रकाशत्वानुपपरता साचात्कारत्वायागात् । न चा
नमितभावितवन्ट्सिाक्षात्कारवत्प्रतिभात्वेनास्याप्रामाण्यं, तत्र
वह्खित्लणस्य परोक्षत्वात् । इच् तु ब्रह्मरूपस्येापाधिक
लुषितस्य जीवस्य प्रागप्यपरोक्षत्वात् । नहि शुद्धबुद्धत्वादये।
वस्तुतस्ततो ऽतिरिच्यन्ते । जीव एव तु तत्तदुपाधिरचितः शूशुद्ध
बुदिखभावेो बझेति गीयते । न च तत्तदुपधिविरचेो ऽपि
तते ऽतिरिच्यते । तस्माद्यथा गान्धर्वशाखार्थज्ञानाभ्यासाचि
तसंस्कारसचिवश्रेोत्रेन्द्रियेण षड्जादिखरग्राममूच्ईनाभेदम
ध्यक्षमनुभवति, एवं वेदान्तार्थज्ञानाभ्यास्रातिसंस्कारे जी
लात्कारे जनयितव्ये ऽस्ति तदुपासनायाः कर्मापेक्षेति चेत् ।
न । तस्याः कर्मानुष्ठानेन सहभावाभावेन तत्सहकारित्वानु



(१) ब्रह्मणः पराधीन-पा०३ ।

[ ४३ ]


पपत्तेः। न खलु तत्त्वमसीत्यादेवक्यान्निर्विचिकित्सं शुद्धबु
द्वेोदासीनखभावमकत्वाद्युपेतमपेतब्राह्मणत्वादिजातिं देचा
द्यतिरिक्तमेकमात्मानं प्रतिपद्यमानः कर्मस्वधिकारमवबे
महति । अनईश्व कथं कर्ता वा ऽधिकृतेो वा । यद्युच्येत
निश्चिते ऽपि तत्व विपर्यासनिबन्धने व्यवचारे ऽनवर्तमा
ने दृश्यते, यथा गुडस्य माधुर्यविनिश्चयेपि पित्तेोपचतेन्द्रि
याणां तिक्तावभासानुवृत्ति,रास्वाद्य थूत्वात्य त्यागात् । -
स्मादविद्यासंस्कारानुवृत्त्या कर्मानुष्ठानं, ते न च विद्या स
इकारिणा तत्समुच्छेद उपपत्स्यते । न च कर्माविद्यात्मक
कथमविद्यामुछिनत्ति, कर्मणे वा तदुच्छेदकस्य कुत उ
च्छेद इति वाच्यम् । मजातीयस्वपरविरोधिनां भावानां ब
जलमपलब्धेः । यथा पयः पयेन्तरं जरयति, स्वयं च जी
र्यति । यथा विषं विषन्तरं शमयति, स्वयं च शाम्यति ।
यथा वा कतकरजे रजेन्तराविले पाथसि प्रक्षिप्त रजेन्त
राणि भिन्दत् स्वयमपि भिद्यमानमनाविनं पाथः करोति ।
एवं कर्माविद्यात्मकमपि अविद्यान्तराणि श्रपगमयत्स्वयम
यपगच्छतीति ॥ अत्राच्यते । सत्यं सदेव सेोम्येदमित्युपक्र
मात्तत्वमसीत्यन्तात् शब्दाढ(१) ब्रह्ममीमांसेपकरणादस्छ।
दभ्यस्तादु निर्विचिकित्से ऽनाद्यविद्योपादानदेचाद्यतिरिक्तप्र
त्यात्मतत्त्वावबेधे जातेपि अविद्यासंस्कारानुवृत्तावनुवर्तन्ते
सांसारिकाः प्रत्ययास्तद्यवचाराश्च, तथापि तानप्ययं व्यव
चारप्रत्ययान् मिथ्येति मन्यमानेो विद्वान्न श्रद्दत्ते पित्तेपचते
न्द्रियइव गुडं थूत्कृत्य त्यजत्रपि तस्य तिक्तताम् । तथा चायं
क्रिवाकरणैतिकर्तव्यताफलप्रपञ्चमतात्विकं विनिश्चिन्चन् क-



(१) शब्दसन्दर्भात्-पा०२ ।

[ ४४ ]


थमधिष्ठातेो नाम, विदुषेो धिकारी ऽन्यथा पश्द्रादी
नामप्यधिकारो दुर्वारः स्यात् । क्रियाकर्वादिस्वरूपविभाग
च विद्दस्यमान(१) दूर विद्वानभिमतः कर्मकाण्डे । अत एव
भगवानविद्विषयत्वं शाखस्य वर्णयांबभूव भाष्यकारः । त
स्माद्यथा राजजातीयाभिमानकर्तके राजस्रये न विप्रवैश्य
जातीयाभिमानिनेोरधिकारः । एवं द्विजातिकक्रियाकरणा
दिविभागाभिमानिकर्तृके कर्मणि न तदनभिमानिनेा ऽधि
कारः । न चानधिकृतेन समर्थनापि कृतं वैदिक कर्म फ
खाय कल्पते वैश्यस्तेमइव ब्राह्मणराजन्याभ्याम् । तेन दृ
ष्टार्थषु कर्मस्तु शक्तः प्रवर्तमानः प्राप्नेात्तु फलं दृष्टत्वात् ।
अदृष्टार्थेषु तु शाखैकसमधिगम्यं फलमनधिकारिणि न
युज्यतइति नेपासनाकार्ये कमापचना । स्यादेतत् । मनु
ध्याभिमानवदधिकारिके कर्मणि विचिते यथा तदभिमानर
चितस्यानधिकारः । एवं निषेधविधयेपि मनष्याधिकारा दू
ति तदभिमानरहिततेष्वपि नाधिक्रियेत पश्चादिवत् । तथा
चायं निषिद्धमनुतिष्ठन् न प्रत्यवेयात् तिर्यगादिवदिति भि
अकर्मतापातः । मैवम् । न ख यं सर्वथा मनुष्याभिमान
रचितः, किं त्वविद्यासंस्कारानुवृत्त्या ऽस्य मात्रया तदभि
भानेो ऽनुवर्तते । अनुवर्तमानं च मिथ्येति मन्यमानेो न श्र
इक्तइत्युक्तम् । किमती यद्येवम् एतदतेो भवति । विधिषु
श्राद्धेो ऽधिकारी नाश्राद्धः । तव मनुष्याद्यभिमानेन श्रङ्
भाना न विधिशाखणा(२)धिक्रियते । तथा च स्मृतिरश्र
या जुत दत्तमित्यादिका । निषेधशाख' तु न श्रद्दामपेक्षते ।



(१) लोहितादिडाजन्भ्यः क्यषिति क्पषन्तस्य रूपमिति कल्पतरुः ।
(२) विधिशास्त्रेष्व-पा०३ ।

[ ४५ ]


अपि तु निषिध्यमानक्रियेोन्मुखे नर इत्येव प्रवर्तते । तथा च
सांसारिकइव श्रद्दावगतब्रह्मतत्वेो ऽपि निषेधमतिक्रम्य प्रवर्त
मानः प्रत्यवैतीति न भिन्नकर्मदर्शनाभ्युपगमः । सस्मान्नेोपा
सनायाः कार्यं कर्मापेक्षा । अत एव नेोपासने(१)त्पत्तावपि
निर्विचिकित्सशाब्दानेोत्पत्युत्तरकाखमनधिकारः कर्मणी
त्युक्तम् । तथा च श्रुतिः ।
‘ न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमान
तत्किमिदानीमनुपयेग एव सर्वथेच कर्मणाम् । तथा च
'विविदिषन्ति यज्ञेनेत्याद्याः श्रुतयेो विरुद्येरन् । न । श्रा
रादुपकारकत्वात् कर्मणां यज्ञादीनाम् । तथाहि । ‘समे
तमात्मानं वेदानुवचनेन' नित्यस्वाध्यायेन ‘ब्राह्मणा विवि
द्विषन्ति' वेदितुमिच्छन्ति, न तु विदन्ति, वस्तुतः प्रधान
स्यापि वेदनस्य प्रकृत्यर्थतया शब्दते गुणत्वादिच्छायाश्च
प्रत्ययार्थतया प्राधान्यात् । प्रधानेन न च कार्यसंप्रत्ययात् ।
नछि राजपुरुषमानयेत्युक्ते वस्तुतः प्रधानभपि राजा पुरुष
विशेषणतया शब्दत उपसर्जनमानीयते ऽपि तु पुरुष एव ।
शब्दतस्तस्य प्राधान्यात् । एवं वेदानुवचनखेव यशस्यापी
छासाधनतया विधानम । एवं तपसे ऽनाशकस्य कामान
एनमेव सपे, चितमितमेधाशिनेा हि ब्रह्मणि विविद्दिषा
भवति, न तु सर्वथा ऽनश्रुने, मरणात् (२)। नापि चान्द्राय
णादितपःशीखस्य । धातुवैषम्यापत्तेः । एतानि च नित्यान्यु
पात्तदुरितनिबर्चणेन पुरुषं संस्कुर्वन्ति । तथा च श्रुतिः ।



(१) नेोपासनास्वरूपो-पा०३ ।।
(२) मरणापातात्-पा०१ ।

[ ४६ ]

'स च वाश्रात्मयाजो ये वेद इदं मे ऽनेनाङ्ग संस्क्रियत इदं मे ऽनेनाङ्गमुपधीयते’ इति । अनेनेति प्रकृतं यज्ञादि परामृशति । स्मृतिश्च यस्यैते ऽष्टाचत्वारिंशत्संस्कारा' इति । नित्यनैमित्तिकानुष्ठानप्रक्षीणकल्मषस्य च विशुद्धसत्त्वस्यावि दुष एव उत्पन्नविविदिषस्य ज्ञानेोत्पतिं दर्शयत्याथर्वणो श्रु तिः । 'विश्राद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्यायमान' इति । स्मृतिश्च

'ज्ञानमुत्पद्यते पुंसां दशयात्पापस्य कर्मणः'

इत्यादिका । झेनैव च नित्यानां कर्मणां नित्ये त् िते नेपात्तदुरितनिबर्हणेन पुरुषसंस्कारेण ज्ञानात्यक्तावङ्गभा वेोपपत्ता न संयेोगपृथक्रेन साझादङ्गभावे युक्तः, कल्प नागौरवापत्तेः । तथाहि । नित्यकर्मानुष्ठानाङ्कमैत्पाद ततः पाप्मा निवर्तते, स ह्यनित्याशचिदुःखरुपे संसारे नित्य शचिसुखख्यातिलक्षणेन वियर्यासेन चित्तस्त्वं मलिनयति श्रतः पापनिवृत्ते प्रत्यक्षेपपतिद्वारापावरणे सति प्रत्य क्षेोपपत्तिभ्यां संसारस्यानित्याश्रचिदुःखरूपतामप्रत्यूहमवबु ध्यते, ततेास्यास्मिन्ननभिरतिसं वैराग्यमुपजायते, ततस्त वात्मतत्त्वज्ञानमस्येोपाय इत्युपश्रुत्य तञ्जिज्ञासते, ततः श्र वणादिक्रमेण तञ्जानातीत्याराडुपकारकत्वं तत्त्वज्ञानेात्पादं प्रति चित्तस्त्वपूछा कर्मणां युक्तम् । इमं चार्थमनुवद ति भगवङ्गीता |

येोगारूढस्य तस्यैव शमः कारणमुच्यते ॥

एव चाननुष्ठितकर्मापि प्राग्भधीयकर्मवशाद्यो विश्इसत्वः

[४७]

संसारासारतादर्शनेन निव्यन्नवैराग्यः(१) छतं तस्य कर्मानु ष्ठानेन वैराग्येत्यादापयेगिना । प्राग्भवीयकर्मानुष्ठानादेव तसिद्धेः । इममेव च पुरुषधैरेयभेदमधिकृत्य प्रववृते श्रु तिः । 'यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेदिति । तदिदमु क्तम् । "कर्मावबेोधात्प्रागण्यधीतवेदान्तस्य ब्रह्मजिज्ञासेप "रिति । अत एव न ब्रह्मचारिण पटणानि सन्ति येन कमानुतिष्ठत् । एतदनुराधाच्च जायमाना व ब्राह्मणखिभिकर्टणवा जायते' इति(२) गृचस्यः संपद्यमान इति व्याख्येयम् । अन्यथा 'यदि वेतरथा ब्रह्मचर्यादेवेति श्रुति र्विरुद्येत । गृहस्थस्यापि च चटणपाकरणं सत्त्वपूणुझार्थमेव । जरामर्यवादेो न्ततावादेोन्येष्टयश्च कर्मजडानविदुषः प्र ति, न त्वात्मतत्त्वपण्डितान् । तस्मात्तस्यानन्तर्यमथशब्दार्थः यद्दिना ब्रह्मजिज्ञासा न भवति यस्मिंस्तु सति भवन्ती भ वत्येव । न चेत्यं कर्मावबेोधानन्तर्य, तस्मान्न कर्मावबेोधा नन्तर्यमथशब्दार्थ(३) इति सर्वमवदानम् ।

स्यादेतत् । मा भूदमिचेोचयवागूपाकवदार्थः क्रमः, श्रेतस्तु भविष्यति, ‘गृचो भूत्वा वनी भवेत्’ ‘वनी भूत्वा प्रव्रजेदिति जाबालश्रुतिर्गर्चस्थ्येन हि यज्ञाद्यनुष्ठानं सूचयति । स्मर न्ति च ।

अधीत्य विधिवद्वेदान् पुत्रांशेोत्याद्य धर्मतः ।
इष्ट्ठा च शक्तिते यज्ञेर्मनेो मेचे निवेशयेत्’ ॥

निन्दति च ।


(१) दर्शननिष्पन्नवैराग्य - पा ० 3 ।

(२) ‘जायमानो वै ब्राह्मणत्रिभिर्कणैणवान्’ इति –पा ० १ | 3 ।

(3) न चैवं कर्मावबोधः । तस्यान्न कर्मवबोधानन्तर्यमंत्राथशब्दार्थ- पा ८२ । :

[४८]


श्रनधात्य इजा वदाननुत्पाद्य तथात्मजान् ।
अनिष्ठ्ठा चैव यज्ञेश्व मेशमिच्छ्न् व्रजत्यधः ।

इति । अत श्राच्छ् । “यथा च हृदयाद्यवदानानामान न्तर्यनियमः । कुतः” । ‘इदयस्याये ऽवद्यति अथ जिक्षाया श्रथ वक्षस' इत्यथाग्रशब्दाभ्यां क्रमस्य विवक्षितत्वात्, न तथेच क्रमेो(१) विवक्षितः । श्रुत्या तयैवानियमप्रदर्शनात्, ‘य- दि वेतरथा ब्रह्मचर्यदेव प्रव्रजेङ्गहाद्वा वनाद्वेति । एतावता चि वैराग्यमुपलक्षयति । अत एव ‘यदहरेव विरजेत्तद्च रेव प्रवृजेदिति श्रुतिः । निन्दावचनं चाविशद्धसत्वपुरुषा भिप्रायम् । अविश्शुङ्कसत्त्वेो हि मेोक्तमिच्छन्नालस्यात्तद् पाये ऽप्रवर्तमाने गृहस्थधर्ममपि नित्यनैमित्तिकमनाचरन् प्रतिक्षणमुपचीयमानपाप्मा ऽधेागतिं गच्छती(२)त्यर्थः ।

स्यादेतत् । मा भूच्छति श्रार्थी वा क्रमः ख्यप्रवृत्तिप्रमाणकस्तु कस्मान्न भवतीत्यत आच । “शेषशे षित्वे प्रमाणाभावात्” । शेषाणं समिदादीनां शेषिणां चा मेयादीनामेकफलवद्पकारोपनिबद्धानामेकफलावच्छिन्नानामे कप्रयोगवचनेपगृहीतानामेकाधिकारिकर्तृकाणामेकपैौर्णमा समावस्याकालसंबद्दानां युगपदनुष्ठानाशक्तः सामथ्र्योत्क्रम प्राप्तौ तद्विशेषापेक्षायां पाठादयस्तज्ञेदनियमाय प्रभवन्ति, य व तु न शेषशेषिभावेो नाप्येकाधिकारावच्छेदेो यथा सैौ र्यौर्यमणप्राजापत्यादीनां तत्र क्रमभेदापेक्षाभावान्न पाठादि क्रमविशेषनियमे प्रमाणम्, श्रवर्जनीयतयां तस्य तत्रागत त्वात् । न चेच धर्मब्रह्मजिज्ञासयेोः शेषशेषिभावे श्रुत्या


(१) क्रमानयमो- पा ० १ । 3

(२) ऽधो गच्छती-पा १ | १० । 3 । ।
[भामती]
[ष्त्र.१.पा.१. .१]
[४६]

दीनामन्यतमं प्रमाणमस्तीति ॥ ननु शेषशेषिभावाभावेपि क्र । मनियमेा दृष्टः, यथा गेोदेोचनस्य पुरुषार्थस्य दर्शपैौर्णमा सिकैरङ्गः सच, यथा वा दर्शपेौर्णमासाभ्यामिष्ट्रा सेोमेन य जेतेति दर्शपैौर्णमासमयेोरशेषशेषिणेरियत श्राच, “श्र- धिक्रुताधिकारे च प्रमाणाभावा'दिति येोजना । खर्गकामस्य छि दर्शपैौर्णमासाधिकृतस्य पशुकामस्य सती दर्शपैौर्णमा सक्रत्वर्थापप्रणयनाश्रिते गेोदोच्ने ऽधिकारः। नेो खलु गेो देोचनद्रव्यमव्याप्रियमाणं साक्षात् पशून् भावयितुमर्चति । न च व्यापारान्तराविष्टं श्रूयते यतस्तदङ्गक्रममतिपतेत् । श्र श्रितं तु प्रतीयते ‘चमसेनापः प्रणयेङ्गोदाचनेन प शुकामस्येति समभिव्याहारात् । येोग्यत्वाश्वास्यापां प्रणय नं प्रति । तस्मात् क्रत्वर्थाप्प्रणयनाश्रितत्वाङ्गोदाचनस्य त त्क्रमेण पुरुषार्थमपि गेोदेोहनं क्रमवदिति सिद्धम् । श्रुति निराकरणेनैवेष्टिसेोमक्रमवदपि क्रमेण्यपास्ता वेदितव्यः। - षशेषित्वाधिकृताधिकाराभावेपि क्रमे विवच्येत, यद्येकफ लावच्छेदेो भवेत्, यथाग्रेयादीनां षणामेकखर्गफलावच्छिन्ना नां, यदि वा जिज्ञास्यन्नह्मणांशे धर्मः स्यात्, यथा च तुर्खशणीव्युत्पाद्य ब्रह्मा वीन चिस्कैन चिदंशेनैकैकेन लखाणेन व्युत्पाद्यते तत्र चतुर्णा लक्षणानां जिज्ञास्याभेदेन परस्पर संबन्धे सति क्रमे विवक्षितस्तथेचाप्येकजिज्ञास्यतया धर्मन्न जज्ञास्येोः क्रमे विवच्येत, न चतदुभयमप्यस्तात्याच । जज्ञास्यभेदाच"। फलभेदं विभजते । “अभ्युदयफलं ध न'मिति । जिज्ञासाया वस्तुते शानतन्त्रत्वाञ्शानफखं जिज्ञासाफलमिति भावः । न केवलं खरूपतः फलभेदः, तदु

त्पादनप्रकारभेदादपि तज्ञेद इत्याच । । “तश्चानुष्ठानापेक्ष
[च.१.पा.१.६.१]
[भामती]
[५०]

ब्रह्मज्ञानं च नानुष्ठानान्तरापेशम्” । शाब्दज्ञानाभ्यासान्नानु ष्ठानान्तरमपेक्षते, नित्यनैमित्तिकर्मानुष्ठानस्चभावस्यापा स्तत्वादिति भावः । जिज्ञास्यभेदमात्यन्तिकमाच । “भव्यय धर्म” इति । भविता भव्यः, कर्तरि कृत्यः । भविता च भा वकव्यापारनिर्वत्र्यतया तत्तन्त्रइति ततः प्राग ज्ञानकाले ना स्तीत्यर्थः । भूतं सत्यं, सदेकान्ततेो न कदा चिट्सदित्य र्थः । न केवलं खरुपतेो जिज्ञास्ययेणभेदी ज्ञापकप्रमाणप्रवृ तिभेदादपि भेद इत्याह । “चोदनाप्रवृत्तिभेदाश्च' । चेद नेति वैदिक शब्दमाच्, विशेषेण सामान्यस्य खक्षणात् । प्र वृत्तिभेदं विभजते । “या हि चेोदना धर्मस्येति । श्रा शादीनां पुरुषाभिप्रायभेदानामसंभवादपैौरुषेये वेदे चोद् नेोपदेशः । अत एवेत्तं तस्य ज्ञानमपदेश’ इति । सा च साध्ये च(१) पुरुषव्यापारे भावनायां, तद्दिषये च यागादैौ, स् छि भावनाविषयः, तदधीननिरूपणत्वात् प्रयत्रस्य भावना याः । षिञ् बन्धनइत्यस्य धातोर्विषयपदव्युत्पत्तेः । भावना यास्तद्दारेण च यागादेरपेशितेोपायतामवगमयन्ती तत्रेच्छे पचारमुखेन पुरुषं नियुञ्जानेव(२) यागादिधर्ममवबेोधयति नान्यथा । ब्रह्मचेोदना तु पुरुषमवबेोधयत्येव केवलं न तु प्रवर्तयन्त्यववेोधयति । कुतः, श्रवबेधस्य प्रवृत्तिरचितस्य चे दनाजन्यत्वात् । नन्वात्मा ज्ञातव्य इत्येतद्विधिपरैर्वेदान्तैस्त देकवाक्यतया ऽवबोधे प्रवर्तयङ्गिरेव पुरुषे ब्रह्मावबोध्यत इति समानत्वं धर्मचेोदनाभिर्बाचेोदनानामित्यत श्राह । “न पुरुषेो ऽवबोधे नियुज्यते' । अयमभिसन्धिः । न ता


(१) सा च स्वसाध्ये-पा० १ | 3 ।

(२) नियुञ्जानैव चोदना-पा०१ ।
[भामती]
[श्र.१पा १ख.१]
[५१]

वद् ब्रह्मसाक्षात्कारे पुरुषे नियेोक्तव्यः, तस्य ब्रह्मखाभाव्येन नित्यत्वादकार्यत्वात् । नाप्युपासनायां, तस्या अपि ज्ञानप्रक र्षे चेतुभावस्यान्वयव्यतिरेकस्मिद्दतया प्राप्तत्वेनाविधेयत्वात् । नापि शाब्दबोधे(१) तस्याप्यधीतवेदस्य पुरुषस्य विदितपदत दर्थस्य समधिगतशाब्दन्यायतत्त्वस्याप्रत्यूहम्मुत्यक्तेः । अत्रैव दृष्टान्तमाच् । ‘यथाशार्थेति । दार्टीन्तिके येोजयति । 'तद्द'दिति । अपि चात्मज्ञानविधिपरेषु वेदान्तेषु नाम तत्त्वविनिश्चयः शाब्दः स्यादु, नहि तदात्मतत्त्वपरास्ते, किं तु तज्ज्ञानविधिपराः, यत्पराश्य ते तएव तेषामर्थाः । न च धस्य बेोध्यनिष्ठत्वादपेशितत्वादन्यपरेभ्येपि बाध्यतत्त्वविनि वयः । समारोपेणापि तदुपपत्तेः । तस्मान्न बेोधविधिपरा वेदा न्ता इति सिद्धम् ॥ प्रकृतमुपसंचरति । “तस्मात्किमपि व क्तव्यमिति । यस्मिन्नसति ब्रह्मजिज्ञासा न भवति सति तु भवन्तो भवत्येवेत्यर्थस्तदाछ । “उच्यते, नित्यानित्यवस्तुविवेक'- इत्यादि । नित्यः प्रत्यगात्मा, अनिवा देचेन्द्रियविषयाद्यः तद्विषयद्विवेकेो निश्चयः, कृतमस्य ब्रह्मजिज्ञासया, ज्ञात त्वाद् ब्रह्मणः । अथ विवेके ज्ञानमात्रं न निश्चयः, तथा सत्येष विपर्यासादन्यः संशयः स्यात्, तथा च न वैराग्यं भावयेत्, अभावयन् कथं ब्रह्मजिज्ञासाचतुः, तस्मादेवं व्या ख्यम् । नित्यानित्ययेोर्वसतीति नित्यानित्यवस्तु तङ्कर्मः, नि त्यानित्ययेोर्धर्मिणास्तद्वर्माणां च विवेकेो नित्यानित्यवस्तुविवे कः । एतदुक्तं भवति । मा भूदिदं तद्वतं नित्यमिदं तदनु तमनित्यमिति धर्मिविशेषयेार्विवेकः, धर्मिमात्रयेर्नित्यानि त्ययेोस्तद्वर्मयाच विवेकं निखिनेोत्येव । नित्यत्वं सत्यत्वं तद्य


(१) शाब्दे ऽवबेोधे,-पा० ० ॥ ३ ॥
[ष्त्र.१.पा.१.स्त्र.१]
[भामती]
[५२]

स्यास्ति तन्नित्यं सत्यं तथा चाऽऽस्थागेोचरः । अनित्यत्वमस्त्य त्वं तद्यस्यास्ति तद्दनित्यमनृतं, तथा चानास्थागोचरः । तदेते ष्वनुभूयमानेषु युष्मदस्मत्प्रत्ययगोचरेषु विषयविषयिषु यदृतं नित्यं तुखं व्यवस्थास्यते तदास्यागोचरो भविष्यति, यत्व नित्यमनुतं भविष्यति तापत्रयपरीतं तत् त्यच्यतइति । सेा यं नित्यानित्यवस्तुविवेकः प्राग्भवोयादेहिकाद्दा कर्मणा वि पूराद्धसत्त्वस्य भवत्यनुभवापपत्तिभ्याम् । न खलु सत्यं नाम न किं चिदस्तीति वाच्यम् । तदभावे तदधिष्ठानस्यानृतस्याप्यनु पपत्तेः । पुन्यवादिनामपि प्न्यताया एव सत्यत्वात् । अथा स्य पुरुषधैरेयस्यानुभवेपपत्तिभ्यामेवं(१) तुनिपुणं निरूपय त श्रा च सत्यलेोकादु श्रा चावीचेजयख मियस्वेति विपरि वर्तमानं क्षणमुचूर्तयामाचेोरात्रार्धमासमासत्र्वयनवत्सरयुगच तुर्युगमन्वन्तरप्रलयमचाप्रलयमचासगवान्तरसर्गसंसारसाग रोर्मिभिरनिशमुह्यमानं तापत्रयपरीतमात्मानं च जीवलोकं चावलेोकयामिन् संसारमण्डले ऽनित्याशुचिदःखात्मक प्र संख्यानमुपावर्तते(२) ताख्यैतादृशान्नित्यानित्यवस्तुविवेकल क्षणात् प्रसंख्यानाद् “इचामुत्रार्थभेोगविरागेो' भवति। अध्यैते प्राथ्र्यतइत्यर्थः फलमिति यावत्, तस्मिन् विरागो ऽनाभेो गामिकेोपेझाबुद्धिः। ततः शमदमादिसाधनसंपत्' । रागा दिकषायमदिरामत्तं हि मनस्तेषुतेषु विषयेष्चावचमिन्द्रिया णि प्रवर्तयििवधाय प्रवृत्तीः पुण्यापुण्यफला भावयत् पुरु षमतिघेरे विविधदुःखज्वालाजटिले संसारङ्गतभुजि जु चेति । प्रसंख्यानाभ्यासलब्धवैराग्यपरिपाकभद्मरागा


(१) मेव- पा० १ । ३ । ।

(२) दुःस्वात्मतया प्रसंस्यानमनुवर्तते -पा० 3 | ४ |
[भामती]
[श्र.१.पा.१ख.१]
[५३]

मदिरामदं तु मनः पुरुषेणावजीयते वशीक्रियते । सेोय प्तस्य वैराग्यक्षेतुको मनेविजयः शम इति वशीकारसंघ इति चाख्यायते । विजितं च मनस्तत्त्वविषयविनियेोगये। यतां नीयते, सेयमस्य योग्यता दमः । यथा दान्तेयं वृष भयुवा, इलशकटादिवच्छनयेोग्यः कृत इति गम्यते । श्रा दिग्रचणेन च विषयतितिष्शातदुपरमतत्त्वश्रद्धाः संगृह्यन्ते । अत एव श्रुतिः । तस्मात् शान्ते दान्त उपरतस्तितिक्षुः श्रद्दाचित्तेो भूत्वा ऽऽत्मन्येवात्मानं पश्येत् सर्वमात्मनि पश्य तीति । तदेतस्य शमदमादिरूपस्य साधनस्य संपत्प्रकर्षः शमद्मादिसाधनसंपत् । ततेास्य संसारबन्धनान्मुमुक्षा भव तीत्याच । “मुमुक्षुत्वं च ' । तस्य च नित्यश्शुद्वमुक्तसत्य खभावन्नह्मज्ञानं मेोक्षस्य कारणमित्युपश्रुत्य जिज्ञा सा भवति धर्मजिशासायाः प्रागूवै च, तस्मात्तेषामेवान् न्तर्ये न धर्मजिज्ञासाया इत्याच । “तेषु ची'ति । न के वलं जिज्ञासामात्रमपि तु ज्ञानमपीन्याच । “ज्ञातुं च” । उपसंहरति । “तस्मा'दिति । क्रमप्राप्तमतःशब्दं व्याचष्ट । “श्रतः शब्देश छेत्वर्थः” । तमेवातःशब्दस्य हेतुरूपमर्थमात् । ‘यस्माद्वेद एवेति । अत्रैवं परिचेोद्यते । सत्यं यथेक्तिसा धनसंपत्त्यनन्तरं ब्रह्मजिज्ञासा भवति, सैव त्वनुपपन्ना, दू चामुच फलेोपभेोगविरागस्यानुपपत्तेः । अनुकूलवेदनीयं ि पाखम् इष्टलक्षणत्वात् फलस्य । न चानुराग६तावस्य वरा ग्यं भवितुमर्चति(१)। दुःखानुषङ्गदर्शनात् सुखेपि वैराग्यमि ति चेत्, कृन्त भेः सुखानुषङ्गाडुःखेप्यनुरागो न कस्माङ्ग वति । तस्मात्तुखे उपादीयमाने दुखपरिचारे प्रयतितव्य


(१) महँतीति- पा० । । ३ । ४ ॥
[अ.१.पा.१.ख.१]
[भामती]
[५४]

म्। श्रवर्जनीयतया दुःखमागतमपि परिहृत्य तुखमात्रं भेो च्यते । तद्यथा । मत्स्याथों सशल्कान् सकण्टकान् म त्स्यानुपादत्ते, स यावदादेयं तावदादाय विनिवर्तते । यथा वा धान्यार्थी स्पलालानि धान्यान्याहरि , स यावदादेयं तावदुपादाय निवर्तते । तस्मादुःखभयान्नानुकूलवेदनीयमैच्-ि क वा ऽमुष्मिकं वा सुखं परित्यत्कुमुचितम् । नचि मृष्ट गाः सन्तीति शालयेो नेप्यन्ते, भिक्षुकाः सन्तीति थाल्ये(१) नाधिश्रीयन्ते । अपि च दृष्टं तुखं चन्दनवनितादिसङ्गजन्म क्षयितालशणेन दुःखेनाघ्रातत्वादतिभीरुणा त्यज्येतापि, न त्वामुष्मिकं खर्गादि, तस्याविनाशित्वात् । श्रयते चि ‘श्रपा म सेोमममृता अभूमेति । तथाचाक्षयं च वै चातुर्मा स्याजिनः सुकृतं भवति' । न च कृतकत्वचेतुकं विनाशि त्वानुमानमत्र संभवति । नरशिरःकपालशौचानुमानवदाग मबाधितविषयत्वात् । तस्माद्यथोक्तसाधनसंपत्यभावान्न ब्र ह्मजिज्ञासेति प्राप्तम् । एवं प्राप्त श्राच भगवान् सूत्रका रोऽत'इति । तस्यार्थे व्याचष्ट भाष्यकारो'यस्माद्वेद एवे'- ति । अयमभिसंधिः । सत्यं मृगभिक्षुकाढ्यः शक्याः परि चतुं पाचकटषीवलादिभिः, दुःखं त्वनेकविधानेककारणसंपा तजमशक्यपरिहारम् अन्ततः साधनपारतन्त्र्यशयितालक्षण येदुःखयोः समस्तछतकस्तुखाविनाभावनियमात् । नहि म धुविषसंपृक्तमत्रं विषं परित्यज्य समधु शक्यं शिल्पिवरेणा पि भेत्तुम् । शयितानुमानेोपेोद्दलितं च तद्यथेह कर्मचि त'इत्यादि वचनं शयिताप्रतिपादक'मपाम सेमेस्यादिकं व


(१) स्थाल्यो नोदनाय-पा० ३ ।
[भामती]
[श्र.१ पा.१ ख.१]
[५५]

इनं मुख्यासंभवे(१) जघन्यवृत्तिामापादयति । यथाज्ञः प्रै-

'श्राभूतसंखवं स्थानममृतत्वं हि भाव्यते' इति ।

श्रव च ब्रह्मपदेन तत्प्रमाणं वेद उपस्थापितः । स च येोग्यत्वात्तद्यथेच कर्मचित’ इत्यादिरत इति सर्वनाम्ना प राग्दृश्य चेतुपञ्चम्या निर्दिश्यते । स्यादेतत् । यथा खर्गादेः छतकस्य सुखस्य दुखानुषङ्गस्तथा ब्रह्मणेपीत्यत आ च । “तथा ब्रह्मविशानादपो "ति । तेनायमथः । अतः खग दीनां शयिताप्रतिपादकाद् ब्रह्मज्ञानस्य च परमपुरुषार्थ ताप्रतिपादकादागमाद् यथोक्तसाधनसंपत् ततश्च जिज्ञासे ति(२) सिद्धम् । ब्रह्मजिज्ञामापदव्याख्यानमाच् । बह्मण'दू- ति । षष्ठोसमासप्रदर्शनेन प्राचां वृत्तिकृतां बच्ह्मणे जिज्ञासा बह्मजिज्ञासेति चतुर्थीसमासः परास्ते वेदितव्यः। तादथ्र्य समासे प्रकृतिविकृतिग्रहणं कर्तव्यमिति कात्यायनीयवचने न यूपदार्वादिष्वेव प्रकृतिविकारभूतेषु चतुर्थीसमासनियमात् श्रप्रकृतिविकारतत्येव मार्दै तन्निषेधात् । अश्वघासाद्य षष्ठीसमासा भविष्यन्तीत्यश्वघासादिषु षष्ठीसमासप्रतिविधा नात्। षष्ठीसमासेपि च बह्मणे वास्तवप्राधान्येपपत्तेरिति । स्यादेतत् । ब्रह्मणे जिज्ञासेल्युते तचानेकार्थत्वाद् ब्रह्मश ब्दस्य संशयः, कस्य ब्रह्मणा जिज्ञासेति । श्रति ब्रह्मश ब्रेो विप्रत्वजातै, यथा ब्रह्मच्छत्येति, अति च वेदे, यथा ब्रोज्झमिति, श्रति च परमात्मनि, यथा ब्रह्मा वेद ब्र छत्रैव भवतीति, तमिमं संशयमपाकरोति । “ब्रह्म च वक्ह्य


(१) मपाम सोमेत्यादिवचनस्य मुस्याभसंभवे-पा० 3 । ४ ।

(२) ब्रह्मजिज्ञासेनि-पा० २ | 3 । ४ ।
[श्र.१ पा १ख १]
[भामती]
[५६]

माणलक्षण"मिति । यते ब्रह्मजिज्ञासां प्रतिज्ञाय तजशाप नाय परमात्मलक्षणं प्रणयति तावगच्छामः परमात्मजिज्ञासै वेयं न विप्रत्वजात्यादिजिज्ञासेत्यर्थः। षष्ठीसमासपरियचे ऽपि नेयं कर्मषष्ठी, किं तु शेषलक्षणा, संबन्धमात्रं च शेष इति - ब्रह्मणे जिज्ञासेत्युक्त ब्रह्मसंबन्धिनी जिज्ञासेयुक्तं भवति । तथा च ब्रह्मखरूपप्रमाणयुक्तिसाधनप्रयेोजनजिज्ञासाः सर्वा ब्रह्मजिज्ञासार्था(१) ब्रह्मजिज्ञास्या ऽवरुद्वा भवन्ति । साशा त्यारम्पर्यण च ब्रह्मसंबन्धात् । कर्मषष्ठयां तु ब्रह्मशब्दार्थ कर्म, स च खरूपमेवेति तत्प्रमाणादये नावरुध्येरन्, तथा चाप्रतिज्ञातार्थचिन्ता प्रमाणादिषु भवेदिति ये मन्यन्ते ता न्प्रत्याच । “ब्रह्मण” इति । “कर्मणी'ति । अत्र हेतुमाह । "जिज्ञास्यति” । इच्छायाः प्रतिपत्त्यनुबन्धी ज्ञानं, ज्ञानस्य च ज्ञेयं ब्रह्म, न खलु ज्ञानं ज्ञेयं विना निरूप्यते, न च जि ज्ञासा ज्ञानं विनेति प्रतिपत्त्यनुबन्धत्वात्(२) प्रयमं जिज्ञासा कर्मवापेक्षते, न तु संबन्धिमात्रम् । तदन्तरेणापि सति कर्म णि तन्निरूपणात् । नहि चन्द्रमसमादित्यं चेोपलभ्य कस्या यमिति संबन्ध्यन्वेषणा भवति । भवति तु शानमित्युक्त वि षयान्वेषणा क्रिविषयमिति । तस्मात्प्रथममपाशत्तत्वात् कम तयेव बह्म संबध्यते, न संबन्धितामात्रेण, तस्य जघन्यत्वा त । तथा च कर्मणि षष्ठीत्यर्थः । नन् सत्यं न जिज्ञा स्यमन्तरेण जिज्ञासा निरूप्यते, जिज्ञास्यान्तरं त्वस्या भवि


(१) 'ब्रह्मजिज्ञासार्था' इति १ । २ पुस्तकयोर्नास्ति ।

(२) प्रतिपत्त्यानुबन्ध्यात्-पा० १ । प्रतिपत्त्यनुबन्धित्वात-पा० २ । प्रतिप

त्यनुबन्धात्-पा० 3 | ४ |
[भामती]
[ष्त्र.१.पा.१.प.१]
[५७]

ति, ब्रह्म तु शेषतया (१) संभन्यते इत्यत श्राच। “जि- पास्यान्तरेति । निगूढाभिप्रायादयति । “ननु शेषष्ठी रिग्रक्षेपो'ति । सामान्यसंबन्धस्य विशेषसंबन्धाविरोधेन क मैताया अविघातेन जिज्ञासानिरुपणापतेरित्यर्थः । निग ढाभिप्राय एव दूषयति । “एवमपि प्रत्यक्ष बह्मण’ इति । वाच्यस्य कर्मत्वस्य जिज्ञासया प्रथममपेशितस्य प्रथमसंब न्धाईस्य चान्वयपरित्यागेन पथात्कथंचिदपेशितस्य संब न्धिमात्रस्य संबन्धे जघन्यः प्रथमः प्रथमश्च जघन्य इति तुव्याहृतं न्यायतत्त्वम् । प्रत्यक्षपरोक्षा(२)भिधानं च प्राथ व्याप्राथम्यस्फुटत्वास्फुटत्वाभिप्रायम् । चोदकः खाभिप्रायमु द्वाट्यति । “न व्यर्थ बृह्माश्रिताशेषेति । व्याख्यातमेतद् धस्तात् । समाधाता खाभिसंधिमुद्दाटयति । “न प्रधानप रियचे” इति । वास्तवं प्राधान्यं ब्रह्मणः । शेषं सनिदर्श लमतिरोचितार्थे, श्रुत्यनुगमचातिरोचितः। तदेवमभिमतं स् मासं व्यवस्थाप्य जिज्ञासापदार्थमाच । “ज्ञातुमिति । स्या देतत् । न ज्ञानमिच्छाविषयः । तुखदःखावाप्तिपरिचारौ वा तदुपायैौ वा तद्द्वारेणेच्छागेोचरः । न चैवं ब्रह्मविज्ञान म् । न खख्खेतदनुकूलमिति वा प्रतिकूलनिवृत्तिरिति वा ऽनु भूयते । नापि तयेोरुपायः । तस्मिन् सत्यपि सुखभेदस्या दर्शनात् । अनुवर्तमानस्य च दुःखस्यानिवृत्तेः । तस्मान्न स्र वकारवचनमात्रादिषिकर्मता ज्ञानस्येत्यत श्राच । “श्रवग तिपर्यन्त"मिति । न केवलं ज्ञानमिध्यते किं त्वगति सा शान्कारं कुर्वद्वगतिपर्यन्तं सन्वाच्घाया इच्छायाः कर्म ।


(१) ब्रह्मा तु संबन्धितया-पा० २ ।

(२) परेक्षत्वा - पा० १ | 3 | ४ ॥
[छ.१ पा. १ख. १]
[भामती]
[५८]

कचात् । पलविषयत्वादिच्छायाः तदुपायं फलपर्यन्तं गेच रवीच्छेति शेषः । ननु भवत्वगतिपर्यन्तं ज्ञानं, किसे नावतापोष्टं भवति । नक्षेपक्षणीयविषयमवगतिपर्यन्तमपि शानमिष्यनइत्यस श्राह । “ज्ञानेन हि प्रमाणेनावगन्तुमिष्टं झह्म' । भवतु ब्रह्मविषयावगतिः, श्वमपि कथमिष्टेत्थत आच । “ब्रह्मावगतिर्चि युरुषार्थः” । किमभ्युदयः, न, किं तु निश्श्रेयसं विगलितनिखिलदुःखानुषङ्गपरमानन्दघनब्रह्मा वगतिर्बह्मणः खभाव इति सैव निःश्रेयसं पुरुषार्थ इति । स्यादेतत् । न ब्रह्मावगतिः पुरुषार्थः । पुरुषव्यापारयाण्ये छि पुरुषार्थः । न चास्या ब्रह्मखभावभृताया उत्पत्तिविका रसंस्कारप्राप्तयः संभवन्ति । तथा सत्यनित्यत्वेन तत्खाभा ब्रह्मावगतिः पुरुषार्थ इत्यत श्राछु । “निःशेषसंसारबीजा विद्याद्यनर्थविबईणात्” । सत्यं ब्रह्मावगतैौ ब्रह्मखभावे नेो त्वत्यादयः संभवन्ति । तथाप्यनिर्वचनीयानाद्यविद्यावशाद् ब्र खभावे ऽपराधीनप्रकाशेपि प्रतिभानपि न प्रतिभातीव पराधीनप्रकाशाद्भव देचेन्द्रियादिभ्यो भित्रेोप्यभिन्नइव भास् तइति संसारबीजाविद्याद्यनर्थनिबईणात् प्रागप्राप्तव तस्मि न्सति प्राप्तइव भवतीति पुरुषेणार्थमानत्वात्पुरुषार्थ इति यु झम् । अविद्यादीत्यादिग्रहणेन तत्संस्कारो ऽवरुधते । अ विद्यादिनिवृतिसळपासनाकायदन्तःकरणवृतिभेदात् साक्षा त्वारादिवि द्रष्टयम् । उपसंहरति । “तसाझ जिशा सिलध्वमुक्तलक्षणेन मुमुक्षुणा' । न खलु सज्ज्ञानं विका स्वासनविविधदुःखनिदानमविद्येच्छिद्यते । न चं तदुच्छे

दमन्तरेण विगलितनिखिलदुःखानुषङ्गानन्दक्नब्रह्मात्मला
[भामती]
[श्र.१पा.१ख.१]
[५९]

साक्षात्काराविर्भावे जीवस्य. । तस्मादानन्दवनब्रह्मात्माता (१)मिच्छूता तदुपायेो ज्ञानमेषितव्यम् । तच न केवलेभ्ये वेदान्तेभ्यो ऽपि तु ब्रह्ममीमांसेपकरणेभ्य इति इच्छनिभेन ब्रह्ममीमांसायां प्रवते । न तु वेदान्तेषु तदर्थविवक्षायाँ वा । तत्र फलवदथवबेोधपरतां खाध्यायाध्ययनविधेः स्र चयता ऽथाते धर्मजिज्ञासेत्यनेनैव प्रवर्तितत्वाद् धर्मयच् द्यपि च धर्मम.मांसावद् वेदार्थमीमांसया (२) ब्रह्ममीमां साप्याक्षेतुं शक्यते, तथापि प्राच्या मीमांसया न तइत्पा द्यते, नापि ब्रह्ममीमांसाया अध्ययनमाचानन्तर्यमिति ब्रह्म मीमांसारम्भाय नित्यानित्यविवेकाद्यानन्तर्यप्रदर्शनाय चेदं सूत्रमारम्भणीयमित्यपेौनरुक्त्यम् । स्यादेतत् । एतेन खूत्रेण ब्रह्मज्ञानं प्रत्युपायता मीमांसायाः प्रतिपाद्यतइत्युक्तं, तद् युक्तं, विकरूपासचत्वादिति चेदयति । “तत्पुनर्बो'ति । धे दान्तेभ्ये ऽपैरुषेयतया खतःसिङ्कप्रामाण्येभ्यः प्रसिद्दमप्रसिद्धं वा स्यात् । यदि प्रसिद्धं वेदान्तवाक्यसमुत्वेन निश्चयामेन विषयीकृतं तता न जिज्ञासितव्यम् । निष्पादितक्रिये क मणि श्रविशेषाधायिनः साधनस्य साधनन्यायातिपातात् । अथाप्रसिई वेदान्तेभ्यस्तईि न तद्देदान्ताः प्रतिपादयन्तीति सर्वथा ऽप्रसिद्धं नैव शक जिज्ञासितुम् । अनुभूते दि प्रिये भवतीच्छा न तु सर्वथा ऽननुभूतपूर्वे । न चेष्यमा एणमपि शक्यं ज्ञातुं, प्रमाणाभावात् । शब्देश हि तस्य प्रे माणं वक्तव्यम् । यथा वच्ह्यति ‘शाखयेनित्वादिति । स


(१) ब्रह्मता- पा० १ । ३ ॥ ४ ॥

(२) ‘वेदार्थमीमांसया'-इति 3 । ४ । पुस्तकयोर्नस्ति ।
[श्र-१ पा.१ख.१]
[भामती]
[६०]

चेन्नावबोधयति, कुतस्तस्य तत्र प्रामाण्यम् । न च प्रमा णान्तरं ब्रह्मणि प्रक्रमते । तस्मात्प्रसिद्धस्य ज्ञातुं शक्य स्याप्यजिज्ञासनादु अप्रसिद्दस्येच्छाया अविषयत्वाद् अ शाकयज्ञानत्वाश्च न ब्रह्म जिज्ञास्यमित्याक्षेपः । परिहरति । “उच्यते । अस्ति तावद्दत्स्र नित्यश्रद्धमुक्तखभावम्” । अ यमर्थः । प्रागपि ब्रह्ममीमांसाया अधीतवेदस्य निगमनि रुक्तव्याकरणादिपरिशीलनविदितपद्तदर्थसंबन्धस्य सदेव सेोग्येदमग्रश्रासीदित्युपक्रमात् तत्त्वमसीत्यन्तात् संदर्भान्नि त्यत्वाद्युपेतब्रह्मखरूपावगमस्तावदापाततेो विचाराद्दिना ऽ प्यस्ति । अत्र च ब्रह्मत्यादिनावगम्येन तद्विषयमवगमं ख शयति । तदस्तित्वस्य सति विमशे विचारात्प्रागनिर्णयान् । नियेति शयितालक्षणं दुःखमुपक्षिपति । शुद्धेति देचा द्युपाधिकमपि दुःखमपाकरोति । बुद्धेत्यपराधीनप्रकाशमा नन्दात्मानं (१) दर्शयति । श्रानन्दप्रकाशयोरभेदात् । स्या देच्छाद्यभेदेन तद्धर्मजन्मजरामरणादिदुःखयेोगादित्यत उक्त 'मुक्तेति । सदैव मुक्तः सर्देव केवलेो ऽनाद्यविद्यावशात्तु भ्रान्त्या तथा ऽवभास्तइत्यर्थः । तद्देवमनेौपाधिकं ब्रह्मणे रूपं दर्शयित्वा ऽविद्येोपाधिकं रूपमा “सर्वज्ञ सर्वशक्तिसमन्चि तम्’ । तदनेन जगत्कारणत्वमस्य दर्शित, शक्तिज्ञानभा वाभावानुविधानात् कारणत्वभावाभावये [ः । कुतः पुनरेवंभू तब्रह्मखरूपावगतिरित्यत श्राच्छु । “ब्रह्मशब्दस्य ही'सि । न केवखं सदेव सेोग्येदमित्यादीनां वाक्यानां पर्यंखेाचनया (२)


(१) प्रकाशमानानन्दात्मतां-पा० १ | 3 | ४ ॥

(१) वाक्यानां पौर्षपर्यालोचनया-पा० । । ३ ।४।
[भामती]
[श्र.१ पा१ख.१]
[६१]

इत्थंभूतब्रह्मावगतिः। अपि तु ब्रह्मपद्मपि निर्वचनसामथ्र्या नुगमात्” । बृद्विकर्मा हि बृचतिरतिशायने वर्तते । तचे दमतिशायनमनवच्छिन्नं पदान्तरावगमितं नित्यश्तुद्धबुद्धत्वा द्यस्याभ्यनुजानातीत्यर्थः । तदेवं तत्पदार्थस्य पूर्द्धत्वादेः प्र सिद्विमभिधाय त्वंपदार्थस्याप्याच । “सर्वस्यात्मत्वाच्च ब्र ह्मास्तित्वप्रसिद्धिः” । सर्वस्य पांसुलपादकस्य चालिकस्या पि ब्रह्मास्तित्वप्रसिद्धिः। कुतः । श्रात्मत्वात् । एतदेव स्फुट यति । “सर्वे ही”ति । प्रतीतिमेवाप्रतीतिनिराकरणेन द्रढ यति । “न ने’ति । न न प्र येत्यचमस्मीति, किं तु प्रत्येल्येवे ति येजना । नन्वष्मस्मीति च ज्ञास्यति मा च ज्ञासी दात्मानमित्यत प्राच् । “यदी”ति । “श्रहमस्मीति न प्रती यात्” । अहंकारास्पद दि जीवात्मानं चेन्न प्रतीयाट्च मिति न प्रतीयादित्यर्थः । ननु प्रत्येतु सर्वे जन श्रात्मान मईंकारास्पदं ब्रह्मणि स किमायातमित्यत श्राप । “श्रा त्मा च ब्रह्म' । तदस्त्वमा सामानाधिकरण्यात् तस्मात्तत्प दार्थस्य शुद्धबुद्दत्वादेः शब्दतस्त्वंपदार्थस्य च जीवात्मनः प्रत्यक्षशतः प्रसिद्धेः पदार्थज्ञानपूर्वकत्वाच्च वाक्यार्थज्ञानस्य त्वंपदार्थस्य ब्रह्मभावावगमस्तत्त्वमसीतिवाक्याद् उपपद्यतइति भावः । श्राक्षेप्ता प्रथमकरूपाश्रयं देोषमाच् । “यदि त ईि खेलाक” इति । अध्यापकाधयेत्परम्परालेलाकः, तत्र तत्त्वम सीतिवाक्याद् यदि ब्रह्मात्मत्वेन प्रसिद्धमस्ति, श्रात्मा ब्रह्म त्वेनेति वक्तव्ये ब्रह्मात्मत्वेनेत्यभेदविवक्षया गमयितव्यम् । परिचरति'। “न,' कुतः, “तद्विशेषं प्रति विप्रतिपतेः” । तद्

नेन विप्रतिपतिः साधकबाधकप्रमाणाभावे सति संशयबी
[श्र. १पा.१ रू.१]
[भामती]
[]

जमुक्त, ततश्च संशयाञ्जिष्शासेोपपद्यतइति भावः । विवाद धिकरणं धमों सर्वतन्त्रसिद्दान्तसिद्धे (१) ऽभ्युपेय । अ न्यथा ऽनाश्रया भिन्नाश्रया वा विप्रतिपत्तये न स्यः । विरुद्धा हि प्रतिपत्तये विप्रतिपत्तयः । न चानाश्रयाः प्रतिपत्तये (२) भवन्ति, अनालम्बनत्वापत्तेः। न च भिन्नाश्रया विरुद्धाः । नहनित्या बुद्भिर्नित्य श्रात्मेति प्रतिपत्तिवि प्रतिपत्ती । तस्मात्तत्पदार्थस्य शुद्धत्वादेर्वदान्तेभ्यः प्रती तिखंपदार्थस्य च जीवात्मनेो लाकतः सिद्धिः सर्वत न्वसिद्धान्तः । तदाभासत्वानाभासत्वेन तद्विशेषेषु परमत्र विप्रतिपत्तयः । तस्मात्सामान्यतः प्रसिद्धे धर्मिणि विशेषता विप्रतिपत्तौ शुक्तस्तद्विशेषेषु संशयः । तत्र त्वंपदार्थे तावद्दि प्रतिपत्तीर्दर्शयति । “देहमाच'मित्यादिना, “भेत्तेव केवलं न कर्तेत्यन्तेन । श्रव देचेन्द्रियमनःक्षणिकविज्ञानचैत न्यपक्षे न तत्पदार्थनित्यत्वादयस्त्वंपदार्थन संबन्ध्यन्ते । येोग्यताविरहात् । पून्यपक्षेपि सर्वपाख्यारहितमप दार्थः कथं तत्त्वमार्गोचरः । कार्टभातखभावस्यापि परि णामितया तत्पदार्थनित्यत्वाद्यसङ्गतिरेव । श्रकर्तृत्वेपि भेो कृत्वपक्षे परिणामितया नित्यत्वाद्यसङ्गतिः । अभेतृत्वेपि नानात्वेनावच्छिन्नत्वाद् अनित्यत्वादिप्रसक्तावदैतचानाञ्च तत्पदार्थासङ्गतिस्तद्वस्थैव । न्वंपदार्थविप्रतिपत्त्या च त त्पदार्थपि विप्रतिपतिर्दर्शिता । वेदाप्रामाण्यवादिने ि लैौकायतिकादयस्तत्पदार्थप्रत्ययं मिथ्येति मन्यन्ते । वेदप्रा माण्यवादिनेोयैौपचारिक तत्पदार्थमविवदितं वा मन्यन्त


(१) सर्वतन्त्रासद्धान्तो-पा० २ ॥

(२) विप्रतिपत्तयो-पा० ५ । परन्त्वसमळजसः ।
[भामती]
[अ.१पा. १ख. १]
[६३]

इति । तदेवं त्वंपदार्थविप्रतिपतिद्वारा तत्पदार्थ विप्रति पत्तिं चयित्वा साक्षात्तत्पदार्थे विप्रतिपत्तिमाच् । “श्रति तदतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति के चित्” । तदिति जीवात्मानं पराम्टाति । न केवलं शरीरादिभ्ये जीवात्मभ्येपि व्यतिरिक्तः । स च सर्वस्यैव जगत ईष्टे । ऐश्वर्यसिद्यर्थे खाभाविकमस्य रूपइयमुक्त सर्वशः सर्वश क्तिरिति । तस्यापि जीवात्मभ्येपि व्यतिरेकान्न त्वंपदार्थन सामानाधिकरण्यमिति खमतमाच। “श्रात्मा स भेोत्फुरित्य परे"। भेत्तुजीवात्मने ऽविद्यापाधिकस्य स ईश्वरखतत्पद्मा र्थ श्रात्मा तत ईश्वरादभिन्नेो जीवात्मा परमाकाशदिव घटाकाशादय इत्यर्थः । विप्रतिपत्तीरुपसंहरन् विप्रतिप क्तिबीजमाच | “एवं बहव” इति । “युक्तियुतयाभासवाक्यवा क्याभाससमाश्रयाः सन्त'इति येोजमा । ननु सन्तु विप्र तिपत्तयस्तन्निमित्तख संशयस्तथापि किमर्थं ब्रह्ममीमांसार भयतइत्यत श्राच् । “तत्राविचार्येति । तत्त्वज्ञानाञ्च निःश्रे यसाधिगमे नातत्त्वज्ञानाङ्गवितुमर्चति । अपि च अतत्त्व ज्ञानान्नास्तिक्ये सत्यनर्थप्राप्तिरित्यर्थः । खूत्रतात्पर्यमथसंच रति । “तस्मा'दिति । वेदान्तमीमांसा तावतर्क एव, तद् विरोधिनश्च येन्येपि तक श्रध्वरमीमांसायाँ न्याये च वे दप्रत्यक्षादिप्रामाण्यपरिशेशधनादिघूतास्तउपकरणं यस्याः सा तथाक्ता । तस्मात्परमनिःश्रेयसस्साधनब्रह्मज्ञानप्रशेोजना ब्र ह्मर्मीमांसा ऽरब्धव्येति सिद्भम् (१) ॥ तदेवं प्रथमेन सूत्रेण मीमांसारभमुपपाद्य ब्रह्ममीमां


(१) सिद्धमिति १ । ३ । ४ नास्ति ।
[श्र.१ पा.१च.२]
[भामती]
[६४]

एतस्य स्त्रस्य पातनिकामाच भाष्यकारः । “ब्रह्म जि शासितव्यमित्युक्त किंलक्षणं पुनस्तष्ट्रह्म' । अत्र यद्यपि ब्रह्म खरूपज्ञानस्य प्रधानस्य -प्रतिशया (१) तदङ्गान्यपि प्रमाणा दीनि प्रतिज्ञातानि तथापि खरूपस्य प्राधान्यात् तदे वाशिप्य प्रथमं समथ्र्यते । तत्र यद्यावदनुभयते तत्स् वै परिमितम् अविश्रद्धमबुद्धं विध्वंसि न तेनोपलब्धेन त द्विरुद्धस्य नित्यश्रद्दबुद्धखभावस्य ब्रह्मणः खरूपं शक्यं ख क्षयितुम् । नहि जातु कविता कृतकत्वेन नित्यं लक्ष यति । न च तद्वर्मेण नित्यत्वादिना तलच्यते । तस्यानुप लब्धचरत्वात् । प्रसिद्धं चि लक्षणं भवति, नात्यन्ताप्रसिद्धम् । एवं च न शब्दाप्यच क्रमते । अत्यन्ताप्रसिद्वतया ब्रह्मणे ऽपदार्थस्यावाक्यार्थत्वात् । तस्माक्षशणाभावाद् न ब्रह्मा जिज्ञा सितव्यमित्याक्षेपाभिप्रायः । तमिमाक्षेपं भगवान् खूत्रकार परिहरति । “जन्माद्यस्य यत” इति । मा भूदनुभूयमानं जगत्तद्धर्मतया तादात्येन वा ब्रह्मणेो लक्षणं तदुत्पत्त्या तु भविष्यति । देशान्तरप्राप्तिरिव सवितुर्वज्याया इति तात्प यर्थः । खुत्रावयवान् विभजते । “जन्मेोत्पत्तिरादिरस्ये'ति । लाघवाय खन्छता जन्मादीति नपुंसकप्रयेोगः कृतस्तदुप पादनाय समाचारमाच्छु । जन्मस्थितिभङ्गमिति । “जन्मन थे"त्यादिः “कारणनिर्देश” इत्यतः संदर्भ निगदव्याख्यातः । भावेधूपशवमानेषु सत्तु सर्वच सर्वशक्तिखभावं ब्रह्म ज


(१) प्रतिज्ञायां-पा० १ ॥ ३ ॥ ४ ॥
[भामती]
[स्त्र.१.पा.१.ख.२]
[६५]

गज्जन्मादिकारणमिति कुतः संभावनेत्यत श्राच । “श्रस्य जगत' । इति । श्रव “नामरूपाभ्यां व्याकृतस्ये'ति चेतन कर्तृकत्वं च व्यासेधति । यत् खलु नाम्चा रूपेण च व्या क्रियते तच्चेतनकर्तृक दृष्टं, यथा घटादि, विवादाध्यासितं चं जगन्नामरूपव्याकृतं तस्माच्चेतनकर्तृक संभाव्यते । चे तने हि बुद्धावलिख्य नामरुपे घट इति नाम्ना रूपेण च कम्बुग्रीवादिना बाहू घटं निष्पादयति । श्रत एव घटस्य निर्वर्थस्याप्यन्तःसंकलपात्मना सिद्भख्य कर्मकारक भावेो घटं करोतीति । यथाऽः । ‘बुद्धिसिद्धं तु न तद्स् दिति । तथा चाचेतनेो बुद्धावनालिखितं करोतीति न श कथं संभावयितुमिति भावः । स्यादेतत् । चेतना यचा खेो कपाला वा नामरूपे बुद्भावालिख्य जगज्जनयिष्यक्ति,छत मुक्तखभावेन ब्रह्मणेत्यत आच् । “अनेककर्तभेोक्तसंयुक्तस्ये”- ति । के चित् कक्र्तारो भवन्ति, यथा खदत्र्विगाढ्येो, न भेिोक्तारः । के चित्तु भेत्तारे, यथा श्राद्धवैश्वानरीये ष्टादिषु पितापुत्रादये, न कर्तारः । तस्मादुभयग्रचणम् । देशकालनिमित्तक्रियाफलानी"तीतरेतरदन्दः । देशादीनि च तानि प्रतिनियतानि चेति वियचः । तदाश्रये जगत् तस्य । के चित् खलु प्रतिनियतदेशेोत्पादा, यथा छष्ण मृगाढ्यः । केचित् प्रतिनियतकाखेोत्पादा, यथा केोकिखा रवादयः । के चित्प्रतिनियतनिमित्ता, यथा नवाम्बुद्ध्वा नादि(१)निमित्ता बलाकागर्भादयः । के चित्प्रतिनियतक्रि


(१) नवाम्बुदध्वन्यादि-पा० १ । २ । ३ । ४ ।
[अ.१पा.१ख.२]
[भामती]
[६६]

या,(१)यथा ब्राह्मणानां याजनादयेो नेतरेषाम् । एवं प्रति नियतफला, यथा के चित्तुखिनः, के चिद् दुखिनः, एवं यएव तुखिनस्तएव कदाचिद्(२)दुःखिनः । सर्वमेतदाक स्मिकापरनानि यादृच्छिकत्वे च खाभाविकत्वे चास्सर्वश क्तिकर्तृकत्वे च न घटते । परिमितज्ञानशक्तिभिर्यचलेाक पालादिभिर्वातुं कर्नु चाशक्यत्वात् । तदिदमुक्तं “मनसाप्य चिन्यरचनारूपस्ये'ति । एकस्या अपि हि शरीररचनाया रूपं मनसा न शक्यं चिन्तयितुं कदाचित्, प्रागेव जगद्र चनाया, किमङ्ग पुनः कर्तुमित्यर्थः । सूत्रवाक्यं पूरयति । “तङ्कस्रोति वाक्यशेष” । स्यादेतत् । कस्मात् पुनर्जन्मथि तिभङ्गमात्रमिच्छादिग्रचणेन गृह्यते, न तु वृद्विपरिणामा पश्या अपीत्यन श्राह । “अन्येषामपि भावविकाराणां वृ ह्यादीनां विष्वेवान्तर्भाव इति” । वृद्विखावद्वयवेपचयः । तेनाल्पावयवाद्वयविनेो द्वितन्तुकादेरन्य एव मचान् पटे आयतइति जन्मैव वृद्धिः । परिणामेपि त्रिविधेो धर्मलश- । एखावस्थालशण उत्पत्तिरेव । धर्मिणे हि चाटकादेईर्मल रुणः परिणामः कटकमुकुटादिखतखेोत्पत्तिः । एवं कटका देरपि प्रत्युत्पन्नत्वादिलक्षणे लक्षणः परिणाम (३) उत्पतिः। एवमवस्थापरिणामेो नवपुराणत्वाद्युत्पत्ति । अपक्षयस्त्व यवहासे नाश एव । तस्राजन्मादिषु यथाखमन्तर्भावाद् वृह्यादयः पृथज्ञेोक्ता इत्यर्थः । अथैते वृङ्काद्या न जन्मा दिष्वन्तर्भवन्ति तथाप्युत्पत्तिस्थितिभङ्गमेवापादातव्यम् । त


(१) क्रियौत्पादा-पा० ३ ॥ ४ ॥ (२) ‘कदाचिद’ इति १ | 3 । ४ नास्ति ।

(३) लक्षणपरिणाम-पा० २ ॥ ३ ॥ ४ ॥
[भामती]
[श्र.१ पा. १ख.२]
[६७]

था सति चि तत्प्रतिपादके 'यतेो वा इमानि भूतानीति वेदवाक्षे बुद्विस्थोष्टते (१) जगन्मूलकारणं ब्रह्म लशिनं भवति । अन्यथा तु जायते ऽति वर्धतइत्यादीनां ग्रहणे तत्प्रतिपादक नैरुक्तवाक्यं बुद्वै भवेत्, तच न मूलकार एणप्रतिपादनपरम्, मचासर्गादूर्ध स्थितिकालेपि ताकचेदि तानां जन्मादीनां भावविकाराणामुपपत्तेः, इति शङ्कानि राकरणार्थे वेदेोक्तात्पतिस्थितिभङ्गग्रहणमित्याच । “यास्क परिपठितानां वि'ति । नन्वेवमप्युत्पत्तिमाचं सूचयतां, त न्नान्तरीयकतया तु खितिभङ्ग गम्यतइत्यन श्राह । “या उत्पतिर्बष्ट्रह्मणः कारणा”दिति । बिभिरस्येोपादानत्वं सूच्य ते । उत्पत्तिमात्रं तु निमित्तकारणसाधारणमिति नेोपादानं सूचयत् । तदिदमुतं “तत्रैवे'ति । पूर्वोक्तानां कार्यकारण विशेषणानां प्रयेोजनमाछ । “न यथेते'ति । तदनेन प्रबन्धेन प्रतिज्ञाविषयस्य ब्रह्माखरुपस्य लक्षणाद्वारेण संभावनेता । तत्र प्रमाणं वक्तव्यम् । यथाचुनैयायिकाः । ‘संभावितः प्रतिज्ञायां पशः साध्येन चेतुना । न तस्य चेतुभिखाणमुत्पतन्नेव ये चतः ॥ यथा च वन्ध्या जननीत्यादिरिति । इत्थं () नाम जन्मदिसंभावनाचेतुः, यदन्ये वैशेषि काद्य इत एवानुमानादीश्वरविनियमिच्छन्तीति, संभा वनाचेतुतां द्रढयितुमाह । “एतदेवे'ति । चेदयति । “न- चिापो'ति । एतावतैवाधिकरणार्थे समाझे वच्यमाणाधि करणार्थे वदन् तुझावेन परिचरति । “ने'ति । वेदा


(१) बुद्धिस्थिरीकृते-पा० २ ॥३ ॥ ४ ॥

(२) इत्थं च-पा०३ । ४ । परं तु कल्पतरुधृतश्शब्दरहित एव पाठः ।
[श्र.१पा. १ख. २]
[भामी]
[६८]

तवाक्यकुतुमग्रथनार्थतामेव दर्शयति । “वेदान्तेति । वि चारस्याध्यवसानं स्वासनाविद्याद्वयेच्छेदः । सतेो चि ब्र ह्मावगतेर्निवृत्तिराविर्भवः। तत्किं ब्रह्मणि शब्दादृते न मा नान्तरमनुसरणीयम्। तथा च कुतो मननं, कुतश्च तदनुभवः साक्षात्कार इत्यत आच । “सत्सु तु वेदान्तवाक्येष्वि'- ति । अनुमानं वेदान्ताविरोधि तदुपजीवि चेत्यपि द्रष्टव्यम् । शब्दाविरोधिन्या तदुपजीविन्या च या विवेचनं मनम्। युक्तिस्वार्थपतिरनुमानं वा । स्यादेतत् । यथा धर्मे न पुरुषबुदिसाचाय्यम्, एवं ब्रह्मण्यपि कस्मान्न भवतीत्यत श्रा च । “न धर्मजिज्ञासायामिवे'ति । “श्रुत्वाद्य' इति । श्रुतीतिचासपुराणस्मृतयः प्रमाणम् । अनुभवेन्तःकरणवृ तिभेदो ब्रह्मसाक्षात्कारस्तस्याविद्यानिवृतिद्वारेण ब्रह्मख रूपाविर्भावः प्रमाणफलम् । तच फलमिव फलमिति ग मयितव्यम् । यद्यपि धर्मजिज्ञासायामपि सामग्याँ प्रत्यक्षा दीनां व्यापारस्तथापि साशान्नास्ति । ब्रह्मजिज्ञासायां तु साक्षाद्नुभवादीनां संभवे ऽनुभवार्था च ब्रह्मजिज्ञासेत्याच । “अनुभवावसानत्वात्' । ब्रह्मानुभवेो ब्रह्मस्वादशात्कारः पर मपुरुषार्थे निष्टनिखिखदुःखपरमानन्दरूपत्वादिति । ननु भवतु ब्रह्मानुभवार्थी जिज्ञासा, तदनुभव एव त्वशका, ब्रह्मणस्तद्विषयत्वायेोग्यत्वादित्यत श्राह । “भूतवस्तुविषयत्वाच ब्रह्मविज्ञानस्' । व्यतिरेकसाक्षात्कारस्य विकरूपरूपे (१) विषयविषयिभावः । नन्वेवं धर्मज्ञानमनुभवावसानं, (२) तदनु भवस्य खयमपुरुषार्थत्वात्, तदनुष्ठानसाध्यत्वात् पुरुषार्थस्य


(१) विकल्पो-पा० १ । ४ ।

(२) धर्मज्ञानमात्रादेव सिद्धमनुभवावसानम्-पा० ४ ॥
[भामती]
[स्त्र.१.पा.१.ख.२]
[६९]

अनुष्ठानस्य च विनाप्यनुभव झाब्द्रमानमाचादेव सिद्धेरि त्याह । “कर्तव्ये चोत्यादिमा” । न चायं साक्षात्कारविष यतायेोग्येण्यवर्तमानत्वात्, प्रवर्तमानश्वानवखितत्वादित्याच । “पुरुषाधीने'ति । पुरुषाधीनत्वमेव खैौकिकवैदिककार्याणा माह । “कर्तुमकर्तुमिति । लैकिक कार्यमनवस्थितमुदा इरति । “यथा ऽबेनेति । लौकिकेनेादाचरणेन स्वच्छ वैदि कृमुदाचरणं समुचिनेति । “तथाऽतिराचइति । कर्तुमक र्तुमित्यस्येदमुदाहरणमुक्तम् । कर्तुमन्यथा वा कर्तुमित्स्ये दाहरण्माच् । “उदित'इति । खादेतत् । पुरुषखातन्त्र्यात् कर्तव्ये विधिप्रतिषेधानामानर्थकवम्, अतदधीनत्वात् पुरुषप्रवृ क्तिनिवृत्त्येरित्वत श्रात् । “विधिप्रतिषेधावाचार्थवन्तः स्युः" । गृक्षातीति विधिः । न गृशातीति प्रतिषेधः । उदितानु द्वारणविधिरिघेवजातीयका विधिप्रतिषेधा अर्थवन्तः । कुत इत्यत आच । “विकखपेोत्सर्गापवादाव'। चेो तैौ । यस्मा ङ्गच्हणायचण्येरुदितानुदितचेोमयेष विरोधात्समुचयासंभवे तुख्यबखतया च बाध्यबाधकाभावाभावे सत्यगत्य विकरूपः । नाराखिस्पर्शननिषेधसङ्कारणयेष विरुद्धयेरनुल्यबखतया न विकरूपः । किं तु सामान्यशाखस्य स्पर्शननिषेधस्य धारण विधिविषयेण विशेषशाखेण बाधः । एतदुतं भवति । वि विप्रतिषेधेरेव स तादृशे विषये ऽनागतेोत्पाद्यरूप उपनीते येन पुरुषस्य विधिनिषेधाधीनप्रवृत्तिनिवृक्येोरपि खातन्त्र्यं भवतीति । भूते वसुनि तु नेयमति विधेचात् । “न तु वस्त्वेवं मैवमिति । तदनेन प्रकारविकल्पे निरस्तः । प्रकारिवि

करूपं निषेधति । “अस्ति नास्तीति । स्यादेतत् । भूतेपि
[श्र.१पा .१ख.२]
[भामती]
[७०]

वस्तुनि विकस्पेो द्वष्टः, यथा स्थाणुर्वा पुरुषेो वेति, त त्कथं न वस्तु विकरूपतइत्यत आच । “विकल्पनास्त्वि'ति । “पुरुषबुद्धि"रक्तःकरणं, तदपेक्षा विकल्पनाः संशयविपर्य वा, यथा खझे, स्वासनेन्द्रि यमनेायेग्नये वा, यथा (१) स्थाणुर्वी पुरुषेो वेति स्था णैः संशयः, पुरुष एवेति वा विपर्यासः, अन्यशब्देन वस्तुत स्थाणेरन्यस्य पुरुषस्याभिधानात्, न तु पुरुषतत्त्वं वा स्था णुतत्त्वं वापेक्षन्ते । समानधर्मधर्मि(२)माचाधीनजन्मत्वात् । तस्माद्यथावस्तवा विकरूपना न वस्तु विकल्पयन्ति वा ऽन्यथयन्ति वेत्यर्थः (३) । तत्त्वज्ञानं तु न बुद्वितन्त्रं किं तु वस्तुतन्त्रमतस्तते वस्तुविनिश्येो युक्तो, न तु विकल्पनाभ्य इत्याह । “न वस्तुयाथात्म्ये'ति । एवमुक्तेन प्रकारेण भू तवस्तुविषयाणां ज्ञानानां प्रामाण्यस्य वस्तुतन्त्रतां प्रसाध्य ब्रह्मज्ञानस्य वस्तुतन्त्रतामाच । “तवं सती'ति । श्रच चेदयति । “नन भूतेति । यत् किल भूतार्थं वाक्यं त तप्रमाणान्तरगेचरार्थतया ऽनुवादक दृष्टम् । यथा नद्याखीरे फलानि सन्तीति । तथा च वेदान्ताः । तस्मातार्थतया प्रमाणान्तरदृष्टमेवार्थमनुवदेयुः । उक्त च ब्रह्मणि जगज्ज न्मादिशेतुकमनुमानं प्रमाणान्तरम् । एवं च मैौलिकं तदेव परीक्षणीयं, न तु वेदान्तवाक्यानि तदधीनसत्यत्वानोति कथं वेदान्तवाक्यग्रथनार्थता सूत्राणामित्यर्थः । परिचरति । “ने- साः ,


(१) यथा जागरे- पा० 3 | ४ |

(२) धर्मिदर्शन-पा० १ । ३ । ४ ।

(३) तस्माद्यथावस्तुत्वा विकल्पना न वस्तु विकल्पयन्ति नान्यथयन्ति चेत्य

र्भः-पा० 3 । ४ ।
[भामती]
[श्र. १पा. १ख.२]
[५१]

द्रियाविषयत्व'इति । कस्मात्पुननेंद्रियविषयत्वं प्रतीच इत्यत श्राच्छ् । “खभावत” इति । अत एव श्रतिः । ‘पराञ्चि खानि व्यटणन् स्वयं- " स्तस्मात्पराङ् पश्यति नान्तरात्मविति । “सति चीन्द्रियेति (१) । प्रत्यगात्मनस्त्वविषयत्वमुपपादि तम् । यथा च सामान्यतेो दृष्टमप्यनुमानं ब्रह्मणि न प्रवर्त्तते तथेोपरिष्टान्निपुणतरमुपपादयिष्यामः । उपपादितं चैतदस्मा भिर्विस्तरेण न्यायकणिकायाम् । न च भूतार्थतामात्रेणानु वादतेत्युपरिष्टादुपपादयिष्यामः । तस्मात्सर्वमवदातम् । श्रुति श्व ‘यते वेति जन्म दर्शयति, येन जातानि जीवन्तीति जीवनं स्थिति, यत्प्रयन्तीति तत्रैव लयम् । “तस्य च नि र्णयवाक्यम्’ (२) । अत्र च प्रधानादिसंशये निर्णयवाक्य ‘मानन्दाद्येवेति । एतदुक्तं भवति । यथा रज्ज्वधानसहि तरज्जूपादाना धारा (३) रज्ज्वां सत्यामति रज्ज्वामेव च लीयते, एवमविद्यासहितब्रह्मोपादानं जगद् ब्रह्मण्येवास्ति तत्रैव च लीयतति सिद्भम् ॥ स्त्रान्तरमवतारयितुं पूर्वसूत्रसंगतिमाच । “जगत्कारण त्वप्रदर्शनेने"ति ।


(१) सति हीन्द्रियेति प्रतीकं १ ॥ २ नास्ति ।

(२) तस्य च निर्णयवाक्यमिति प्रतीकं १ । २ नास्ति ।

(3) रज्जूपादाना सर्पधारा-पा० १ । रज्जूपादाना हि सर्पधारा-पा० 3 । ४ ।
[च.१ पा-१ख.३]
[भामती]
[७२]

शास्रयोनित्वात ॥ ३ ॥

न केवलं जगद्योनित्वादस्य भगवतः सर्वच्छता, शाखये नित्वादपि बेद्वव्या । शाखयेोनिन्वस्य सर्वातासाधनत्यं स् मर्थयते । “मचत कटग्वेदादेः शाखस्येति । चातुर्वण्र्यस्य चा तुराश्रम्यस्य च यथायथं निषेकादिश्मशानान्तास्तु ब्राह्ममु चूर्तेपक्रमप्रदेशषपरिसमापनीयास्तु नित्यनैमित्तिकाम्यकर्म पतिषु च ब्रह्मतत्वे च शिष्याणां शासनात् शाखन्ग्वेदा दि, अत एव मचाविषयन्वादु मच्छत् । न केवलं मचावि षयत्वेनास्य मद्दत्वम, अपि सादये दश विद्यास्थानानि तख्तयातया द्वारापातस्य तदनेन समस्तशिष्टजनपरिग्रछेणाप्रामाण्यशङ्का ऽप्यपाकृता । पुराणादिप्रणेतारे हि महर्षयः शिष्टास्तैस्तयातया द्वारा वेदान् (१) व्याचक्षाणैस्तदर्थे चादरेणानुतिष्ठङ्गिः परिगृही ते वेद इति । न नाप्रमाणं (२) स्यादित्याच । “प्रदीपवत् सर्वार्थवद्येतिन” । सर्वमर्थजातं सर्वथा ऽवबेोधयन् नानवबेधो नाप्यस्पष्टबे " सर्वज्ञस्य चि ज्ञानं सर्वविषयं शाखस्याप्यभिधानं सर्ववि षयमिति सादृश्यम् । तदेवमन्वयमुवा व्यतिरेकमाच् । “न चोदृश्येति । सर्वशस्य गुणः सर्वविषयता तदन्वितं शा खम् । अस्यापि सवविषयत्वात् । उक्तमर्थे प्रमाणयति ।


(१) वेदार्थ-पा० ३ ॥

(२) येन न प्रमाणं-पा० 3 ।
[भामती]
[श्र.१पा१ख. ३]
[७३]

“यद्यद्विस्तरार्थे शास्त्रं यस्मात्पुरुषविशेषात् संभवति” “स पुरुषविशेषस्ततेपि शाखादधिकतरविज्ञान' इति येोजना । श्रद्यत्वे ऽप्यस्मदादिभिर्यत्समीचीनार्थविषयं शास्त्रं विरच्य ते तत्रास्माक वक्तणां वाक्याज्ज्ञानमधिकविषयम । न चि ते ऽसाधारणधर्मी अनुभूयमाना अपि शक्या वत्कुम् । न खल्विशुशीरगुडादीनां मधुररसभंदाः शक्याः सरखत्या प्याख्यातुम् । विस्तरार्थमपि वाक्यं न वक्तज्ञानेन तुल्यवि षयमिति कथयितं विस्तरग्रहणम् । सेपनयं निगमनमाच । “क्रिम वक्तव्य'मिति । वदस्य यस्मादु मच्छता भवतादु येनेः संभवः तस्य माइते भूतस्य ब्रह्मणेा निरतिशयं सु र्वज्ञत्वं सर्वशक्तित्वं च किमु वक्तव्यमिति येोजना । “श्र- नेकशाखेति (१) । अत्र चानेकशाखाभेदभिन्नस्येत्यादि संभव इत्यन्त उपनयः । तस्येत्यादि सर्वशक्तित्वं चेत्यन्तं निगमनम । “अप्रयत्नेनैवेति । ईषत्प्रयत्रेन, यथा ऽलवणा यवागूरिति । देवर्षये हि मचापरिश्रमेणापि यत्राशक्ता स्तदयमीषत्प्रयत्नेन लीलयैव करोतीति निरतिशयमस्य सर्व ज्ञत्वं सर्वशक्तित्वं चेत्तं भवति । श्रप्रयत्नेनास्य वेदकर्तृत्वे श्रुतिरुक्ता “अस्य महतेा भूतस्येति । येपि तावद् वर्णानां नित्यत्वमास्थिषत तेरपि पदवाक्यादीनामनित्यत्वमभ्युपेयम् । श्रानुपूर्वीभेट्वन्तेो हि वर्णोः पदम् । पदानि चानुपूर्वी भेदवन्ति वाक्यम । व्यक्तिधर्मश्वानप्वी न वर्णधर्मः । व र्णीनां नित्यानां विभूनां च कालते देशते वा पैौर्वापर्य येोगात् । व्यक्तिवानित्येति कथं तदुपगृहीतानां वर्णानां नि त्यानामपि पदता नित्या । पदानित्यतया च वाक्यादीना


(१) ‘अनेकशाखेति' इति प्रतीकं १ | २ | 3 नास्ति ।
[ऋ.१ या ५ख.३]
[भामती]
[७४]

अष्यनित्यसा व्याख्याता । तस्माभृत्यानुकरणवन् पद्माद्यनु कारणम् । यथा चि यादृशं गात्रचलनादि नर्तकः करोति तादृशमेव शिश्यमाणा ऽनुकरोति नर्तकी, न तु तदेव व्य नक्ति । एवं यादृशीमानुपूर्वी वैदिकानां वर्णपदादीनां क रेत्यधापयिता तादृशीमेवानुकरोति माणवको, न तु ता मेवेञ्चारयति । श्राचार्यव्यक्तिभ्येो माणवकव्यक्तीनामन्य त्वात् । तस्मान्नित्यानित्यवर्णवादिनां न लैौकिकवैदिकप । ट्वाक्यादिपैौरुषेयत्वे विवादः, केवलं वेदवाक्येषु पुरुषखा वन्याखातन्वये विप्रतिपत्तिः । यथाज्ञः । ‘यत्नतः प्रतिषध्या नः पुरुषाणां खतन्त्रता’ । तत्र सृष्टिप्रलयमनिच्छन्ता जैमिनीया वेदाध्ययनं प्रत्य स्मादृशगुरुशिष्यपरम्परामविच्छिन्ना(१)मनादिमाचक्षते । वै मासिक तु मतमनुवर्तमानाः श्रुतिस्मृतीतिच्द्दासादिसिद्धस्सुष्टि प्रलयानुसारेणानाद्यविद्यापधानलब्धसर्वशक्तिज्ञानस्यापि प रमात्मने नित्यस्य वेदानां येानेरपि न तेष खातन्त्र घूर्वपूर्वसर्गानुसारेण तादृशातादृशानुपूर्वीविरचनात् । यथा चि यागाद्विब्रह्मचल्याट्ये ऽर्थानर्थचेतवा ब्रह्मवित अपि न सर्गन्तरे विपरीयन्ते, नचि जातु का चित् सगे ब्रह्मच्छ्त्या ऽर्थचेतुरनर्थचेतुद्याश्वमेधेो भवति, अमिर्वी खेदयति, आ पेो वा दच्छन्ति, तद्दत् । यथा ऽच सर्गे नियतानुपूर्ये वे दाध्ययनमभ्युद्यनिश्रेयसचेतरन्यथा तदेव वाग्वञ्जतया ऽन र्थचेतुः, एवं सर्गन्तरेष्वपति, तदनुरोधात् सर्वशेपि सर्व शक्तिरपि पूर्वपूर्वसर्गानुसारेण वेदान् विरचयन्न खतन्त्रः । पुरुषास्वातन्यमाचं चापैरुषेयत्वं रोचयन्ते जैमिनीया च


(१) मविच्छिन्नामिच्छन्तो वेद-पा० 3 ।
[भामती]
[श्र.१५.१६.३]
[७५]

पि, तवास्माकमपि समानमन्यत्राभिनिवेशांतं । न चैकंस्य प्रतिभाने ऽनाश्वास् इति युक्तम् । नहि बचूनामप्यशानां वि ज्ञानां वा । ऽऽशयदेषक्तां प्रतिभाने युक्त श्राश्वासः । त क्वज्ञानवतश्चापास्तसमस्तदेषस्यैकस्यापि प्रतिभाने युक्त एवाश्वासः । सर्गदिभुवं प्रजापतिदेवर्षीणां धर्मज्ञानवैरा येश्वर्यसंपन्नानामपपद्यते तत्स्वरुपावधारणं, तत्प्रत्ययेन चा वर्वाचीनानामपि तत्र संग्रत्यय इत्युयपत्रं ब्रह्मणः शाखये नित्वं शाखस्य चापैौरुषेयत्वं प्रामाण्यं चेति । वर्णकान्तरमारभते । “अथ वे'ति । पूर्वणाधिकरणेन ब्रह्म स्वरुपलक्षणासंभवाशङ्कां व्युदस्य लक्षणसंभव उक्तः । तस्यैवं तु लक्षणस्यानेनानुमानत्वाशङ्कामपाकृत्यागमेषदर्शनेन ब्र ह्मणि शास्त्रं प्रमाणमुक्तम् । अक्षरार्थस्त्वतिरोहितः । शाखप्रमाणकत्वमुक्तं ब्रह्मणः प्रतिज्ञामात्रेण, तदनेन सू त्रेण प्रतिपादनीय(१)मित्युत्सूर्वं पूर्वपक्षमारचयति भाष्य वारः । “कथं पुनरिति । किमाशेपे । शुद्धबुद्धेोदासी नस्वभावतयेोपेक्षणीयं ब्रह्म भूतमभिदधतां वेदान्तानाम पुरुषार्थेौपदेशिनामप्रयेजनत्वापत्तेः, भूतार्थत्वेन च प्रत्य छादिभिः समानविषयतया लैौकिकवाक्यवत् तदर्थानुवादं कत्वेनाप्रामाण्यप्रसङ्गात् । न खलु लैौकिकानि वाक्यानि प्र माणान्तरविषयमर्थमवबेधयन्ति स्वतः प्रमाणम्, एवं वेदान्ता श्रीत्यनपेशत्वलक्षणं प्रामाण्यमेषां व्याइम्येत। न च तैरप्र माणैर्भवितुं युक्तम् । न चाप्रयोजनैः । स्वाध्यायाध्ययनविधा पादितप्रयेजनक्त्वनियमात । तस्मात्तत्तदिचितकर्मपेशित काददेवतादिप्रतिपादनपरत्वेनैव क्रियार्थत्वम । यदि त्वसं


(१) सूत्रेणोपपादनीय- पा० १ । २ ! 3 !
[अ.१ पा. १ रू. ३]
[भामती]
[७६]

निधानात्तत्परत्वं न रोचयन्ते, ततः सन्निचितेोपासनादि क्रियापरत्वं वेदान्तानाम् । एवं हि प्रत्यशाद्यनधिगतगाचर त्वेनानपेशतया प्रामाण्यं च प्रयोजनवत्वं च सिध्यतीति तात्पर्यार्थः । पारमर्षसूत्रेोपन्यासस्तु पूर्वपश्शदाढ्यय । श्रा नथक्य चाप्रयाञ्जनत्वम् , सापेक्षतया प्रमानुत्पादकत्व चा (१)नवादकत्वादिति । “श्रत” इत्यादि “वा”ऽन्तं ग्रहण कवाक्यम् । श्रस्य विभागभाष्यं “नची'त्या“द्युपपन्नावे ”- त्यन्तम् । स्यादेतत् । श्रक्रियार्थन्वेपि ब्रह्मस्वरूपविधिपरा वेदान्ता भविष्यन्ति, तथा च विधिना त्वेकवाक्यत्वादिति राङ्कान्तत्रमनुग्रहीष्यते । न खलुखप्रवृत्तप्रवर्तनमेव विधिः । उत्पत्तिविधेरज्ञातज्ञापनार्थत्वात् । वेदान्तानां चाज्ञातं ब्रह्म ज्ञापयतां तथाभावादिन्यत श्राच । “न च परिनिष्ठित'इ- ति । अनागतेोत्पाद्यभावविषय एव हि सर्वे विधिरुपे ये ऽधिकारविनियोगप्रयेोगेोत्पत्तिरुपाणां परस्पराविना भावात्, सिद्धे च तेषामसंभवात् । तद्वाक्यानां त्वैदस्य यै भिद्यते । यथा ऽग्चेित्रं जुचुयात्खर्गकाम इत्यादिभ्ये ऽधिकारविनियोगप्रयेोगाणां प्रतिलम्भादमिचेचं जुहोतीत्यु त्पत्तिमात्रपरं वाक्यम् । न त्वत्र विनियेगाट्ये न स् न्ति, सन्ताप्यन्यतेो लब्धत्वात् केवलमविवशिताः । तस्माद् भावनाविषये विधिर्न सिद्धे वस्तुनि भवितुमर्चतीति । उपसं चरति । “तस्मा”दिति । अत्रारुचिकारणमुवा पक्षान्तरमु पसंक्रामति (२) । “अथेति । एवं च सत्युक्तरूपे ब्रह्मणि श ब्दस्यातात्पर्यत् प्रमाणान्तरेण यादृशमस्य रूपं व्यवस्थाप्य


(१) वा- पा० २५ | 3 ।

(२) उपसंहरति- पा० १ ॥ २ ॥ ३ ॥
[भामती]
[अ-१ पा-१ रू.४]
[७७]

ते न तच्छब्देन विरुध्यते, तस्येपासनापरान्समारोपे ण चेपासनाया उपपत्तेरिति । प्रकृतमुपसंहरति । "त- माने"ति । सूत्रेण सिद्वान्नयति । "एवं प्राप्त ,उच्यते” । तत्र समन्वयत ॥ ४ ॥ तदेतद् व्याचष्टे। “तुशब्द” इति । तदित्युत्तरपक्षप्रतिज्ञां विभजते । "तद्भवे"ति । पूर्वपशवादी (१) कर्कशाशयः ष्ट च्छति। “कथम्" । कुतः प्रकारादित्यर्थः । सिद्धान्ती खपक्षे धेरै प्रकारभेदमाड । “समन्वयात्" । सम्यगन्वयः समन्वय स्तस्मात् । एतदेव विभजते । “सर्वेषु दि वेदान्तेष्विति । वेदान्तानामात्यन्तिक (२) ब्रह्मपरतामाचिख्यासुर्बहूनि वा क्यान्युदाहरति । “सदेवे’ति । यतो वा इमानि भूतानीति तु वाक्यं पूर्वमुदाहृतं जगदुत्पत्तिस्थितिनाशकारणमिति चेद स्मारितमिति न पठितम् । येन हि वाक्यमुपक्रम्यते येन चोपसंह्रियते तदेव वाक्यार्थ इति शाब्दः । यथोपशयाः जवाक्ये ऽनूचः पुरोडाशयोमिताशेषसंकीर्जनपूर्वकोपांश याजविधाने सप्रतिसमाधानेपसंद्वारे चापूर्वपंशयाजक र्मविधिपरतैकवाक्यताबलादाश्रिता, एवमत्रापि सदेव संय दमिति ब्रह्मपक्रमात् तत्त्वमसीति च जीवस्य ब्रात्मने पसंचारान् तत्परतैव वाक्यस्य । एवं वाक्यान्तराणामपि पैौर्वापर्यालोचनया ब्रह्मपरत्वमवगन्तव्यम् । न च तत्परत्वस्य दृष्टस्य सति संभवे ऽन्यपरता दृष्टा यक्ता कल्पयितुम् । अतिप्रसङ्गात् । न केवलं कष्टपरता तेषामदृष्टा ऽनुपपन्न


(१) पूर्वपक्ष|-पा० २ ।

(२) ऐकान्तिक-पा० १ । २ । ३ ।
[चा.९ पा१ख.४]
[भामती]
[७८]

चेत्याच । “न च तेषा’मिति । सापेशत्वेनाप्रामाण्यं पूर्व पक्षबीजं दूषयति। “न च परिनिष्ठितवतुखरूपत्वेपो'तेि । श्रयमभिसन्धिः । पुंवाक्यदृष्टान्तेन (१) हि भूतार्थतया वे दान्तानां सापेक्षत्वमाशङ्कयते, तवैवं भवान् पृष्टा व्याच छाम्, किं वाक्यानं सापेक्षता भूतार्थत्वेनाद्दे पैौरुषेयत्वेन । यदि भूतार्थत्वेन ततः प्रत्यशादीनामपि परखरापेशत्वेनाप्रा माण्यप्रसङ्ग, तान्यपि भूतार्थीन्येव । अथ पुरुषबुद्धिप्रभवतया पुंवाक्यं सापेष्ठाम्, एवं तर्चि तदपूर्वकाणं वेदान्तानो भू वार्थनामपि नाप्रामाण्यं प्रत्यशादीनामिव नियतेन्द्रियलि ऽङ्गादिजन्मनाम् । यद्युच्येत सिद्धे किलापैौरुषेयत्वे वेदान्ता नामनपेशतया प्रामाण्यं , तदेव तु भूतार्थत्वेन स्मद्दद्यत् न सिध्यति, भूतार्थस्य शब्दानपेशेण पुरुषेण मानान्तरतः (२) शक्षज्ञानत्वाद्दद्धिपूर्वविरचनेोपपत्ते, वाक्यत्वादिलिङ्गकस्य वे दपैौरुषेयत्वानूमानस्याप्रत्यूचमुत्पत्तेः । तस्मात्पौरुषेयत्वेन सापेशत्वं दुर्वारं, न तु भूतार्थत्वेन । कार्यार्थत्वे तु का यस्यापूर्वस्य मानान्तरागेचरतया ऽत्यन्ताननुभूतपूर्वस्य त त्वेन समारोपेण वा पुरुषबुद्वाक्नारोहात् तदर्थानां वे न्तानामशक्यरचनतया पैौरुषेयत्वाभावादनपेशं प्रमाणत्वं सिध्यतीति प्रामाण्याय वेदान्तानं कार्यपरत्वमातिष्ठामक्षे ॥ अत्र बूमः। किं पुनरिदं कार्यमभिमतमायुष्मतः, यद्दश्क्यं पुरुषेण घातुम् । अपूर्वमिति चेत्, चन्त कुतख्यमस्य लिङाद्यर्थत्वं, तेनालैकिकेन संगतिसंवेदनविरचात् । खे कानुसारतः क्रियाया एव लैकिक्षा कार्यीया लिङादेर


(१) पुंवाक्यनिदर्शनेन-पा० १ ।

(२) मानान्तरतो ऽपि-पा० २ ।
[भामती]
[स्त्र.१.पा.१.ख.४]
[७९]

वगमात् । खर्गकामे यजेतेति साध्यखर्गविशिष्ट निया ज्ये ऽवगम्यते, स च तदेव कार्यमवगच्छति यत खर्गनुकू लं, न च क्रिया शणभङ्गरा ऽमुमिकाय खर्गय करूपत इति पारिशेष्याद्वेदत एषापूर्वी क्रायें लिङादीनां संबन्धग्रच इति चेत्, ऋन्त चैत्यवन्दनादिवाक्पेष्वपि खर्गकामादिप्रद संबन्धादपूर्वकार्यत्वप्रसङ्गस्तथा च तेषामप्यशक्यरचनत्वेनापै रुषेयत्वापातः । स्पष्टदृष्टन पैौरुषेयत्वेन वा तेषामपूर्वार्थत्वप्र तिषेधे वाक्यत्वादिना लिङ्गेन वेदानामपि पैौरुषेयत्वमनुमि तमित्यपूर्वार्थता न स्यात् । चन्यतस्तु वाक्यत्वादीनामनुमा नाभासत्वेोपपादने छातमपूर्वार्थत्वेनात्र तदुपपादकेन । उ पपादितं चापेौरुषेयत्वमस्माभिन्र्यायकणिकायाम्, इच्छ त् विस्तरभयान्नेोताम् । तेनापौरुषत्वे सिद्धे भूतार्थनामपि वेदान्तानां न सापेशसया प्रामाण्यविघाते, न चामधिगत गन्टता नास्ति येन प्रामाण्यं न स्याज्जीवस्य ब्रह्मताया अन्यते ऽनधिगमात्, तदिदमुक्त, न च परिनिष्ठितवतु खरुपत्वेपोति । द्वितीयं पूर्वपक्षबीजं रुझारयित्वा दषयति । “यतु चेयेोपादेयरचितत्वादिति । विध्यर्थवगमात् खलु पारयर्येण पुरुषार्थप्रतिलक, इच तु तत्त्वमसीत्यवगतिपर्य न्ताद्दाक्यार्थज्ञानादु वाछानुष्ठानानपेशा(१)त्साशादेव पुरु षार्थप्रतिलम्भे नायं सर्प रज्जरियमिति ज्ञानादिवेति । सायमस्य विध्यर्थज्ञानात् प्रकर्षः । एतदुक्तं भवति । द्वि विधं चीसितं पुरुषस्य, किं चिदप्राप्त ग्रामादि, किं चित् पुनः प्राप्तमपि धमवाप्राप्तमित्यवगतं, (२) यथा खश्रीवाब


(१) बाह्यानुष्ठानायासानपेक्षात-पा० २ ॥ ३ ॥

(२) मिवावगतम्,-पा० २ ॥ [ऋ:१पा.१ख.४] [ ८० ] [भामती] नई मैवेयकम् । एवं जिचासितमपि द्विविधं, किं चिद् चीनं जिहासति, यथा वलयितचरणं फणिनं, किं चित्युन चनमेव जिचासति, यथा चरणाभरणे नूपुरे फणिनमारो पितम् । तत्राप्राप्तप्राप्त (१) चात्यक्तत्यागे च बाह्वोपाया नुष्ठानसाध्यत्वात्तदुपायतत्त्वज्ञानादति पराचीनानुष्ठानापेक्झा। न जातु ज्ञानमात्रं वस्खपनयति । नहि सपछ्रुखमपि र जुप्रत्यया वस्तुसन्तं फणिनमन्यथयितुमीशते । समारोपिते तु प्रेसितजिचासिते तत्त्वसाक्षात्कारमात्रेण बाह्यानुष्ठाना नपेक्षेण शक्येते प्रामुमिव चातुमिव । समारोपमात्रजीविते हि ते समारोपितं च (२) तत्वसाक्षात्कारः समूलघातमप चन्तीति । तथेचाप्यविद्यासमारोपितजीवभावे ब्रह्मण्यानन्द वस्तुतः शेकदुःखादिरहिते समारोपितनिबन्धनस्तङ्गावस्तत्त्व मसीतिवाक्यार्थतत्त्वज्ञानादवगतिपर्यन्तान्निवर्तते । तन्निवृतै। प्राप्तमप्यानन्दरूपमप्राप्तमिव प्राप्त भवति, त्यक्तमपि शो कदुःखाद्यत्यक्तमिव त्यक्त भवति, तदिदमुक्तं “ब्रह्मात्माव गमादेव' जीवस्य सर्वझेशस्य सवासनस्य विपर्यसस्य, स् द्दि किश्राति जन्तूनतः केशः, तस्य प्रकर्षेण चानात् पुरु षार्थस्य दुःखनिवृत्तितुखाझिलक्षणस्य सिद्धेरिति । यत्वामे येवोपासीतात्मानमेव लेोकमुपासीतेत्युपासनावाक्यगतदेवता दिप्रतिपादनेोपासनापरत्वं वेदान्तानामुतं, तदूषयति । “देवतादिप्रतिपादनस्य तु' श्रात्मेत्येतावन्मात्रस्य “खवाक्य गतेोपासनार्थत्वेपि न कविद्विरोध' । यदि न विरोधः सन्तु तर्चि वेदान्ता देवताप्रतिपादनद्वारेणापासूनाविधिपरा (१) एतेषु चाप्राप्तप्राप्तौ-पा० १ । (२) समारोपं च- पा० १ | २ | 3 ।

|
[भामती]
[श्र. १पा.१ ख.४]
[८१]

एवेत्यत आच । “न तु तथा ब्रह्मण” इति । उपास्येपासको पासनादिभेदसिह्यधोनेोपासना न निरस्तसमस्तभेदप्रपञ्चे वे दान्तवेद्ये ब्रह्मणि संभवतीति नेपासनाविधिशेषत्वं वेदा न्तानां तद्विरोधित्वादित्यर्थः । स्यादेतत् । यदि विधिविरचे ऽपि वेदान्तानां प्रामाण्यं, चन्त तर्चि सेोरोदीदित्यादीनाम यस्तु खतन्त्राणामेवोपेशीयार्थनां प्रामाण्यम्, नहि चाने पादानबुद्दी एव प्रमाणस्य फले, उपेशाबुद्धेरपि तत्फलत्वेन प्रामाणिकैरभ्युपेतत्वादिति कृतं बर्चिषि रजतं न देयमित्या दिनिषेधविधिपरत्वेनेतेषामित्यत श्राच । “यद्यपी”ति । खा ध्यायविध्यधोनग्रचणतया हि सर्व वेदराशिः पुरुषार्थतन्त्र इत्यवगतं, तत्रैकेनापि वर्णन नापुरुषार्थेन भवितुं युक्तं किं पुनरियता सेोरोदीत्यादिना पदप्रबन्धेन । न च वेदा न्तेभ्यद्भव तदर्थावगममात्रादेव कश्चित् पुरुषार्थ उपलभ्यते, तेनैष पदसंदर्भः साकाङ्ग एवाखेते पुरुषार्थमुदीक्षमाणः । बर्चिषि रजतं न देयमित्यमपि निषेधविधिः खनिषेध स्य निन्दामपेक्षते । नच्छ्न्य था ततशेतनः शुकयेो निवर्तयि तुम् । तद्यदि दूरतेपि न निन्दामवाप्स्यत्ततेो निषेधविधि रेव रजतनिषेधे च निन्दायां च दर्विचामवत् सामर्थद्व यमकरूपयिष्यत् । तदेवमुक्तप्तयेोः सेोरोदीदिति च बर्चि षि रजतं न देयमिति च पदसंदर्भयेोर्लच्ह्यमाणनिन्दाद्वारे एण नष्टाश्धदग्धरथवत् परस्परं समन्वयः । न त्वेवं वेदा तेषु पुरुषार्थीपेशा, तदर्थावगमादेवानपेशात् परमपुरुषार्थ लाभादियुताम् । ननु विध्यसंस्पर्शिने वेदस्यान्यस्य न प्रा माण्यं दृष्टमिति कथं वेदान्तानां तदस्पृशां तद्भविष्यतीत्य

त आच । “न चानुमानगम्यमिति । अबाधितानधिग
[च.१पा. १ख.४]
[भामती]
[८२]

नासंदिग्धबोधजनकत्वं त् िप्रमाणत्वं प्रमाणानां तञ्च खत इत्पपादितम् । यद्यपि चैषामोद्धग्बेोधजनकत्वं कार्यार्थ पतिसमधिगम्यं तथापि तद्देोधपजनने मानान्तरं नापेक्षन्ते नापीमामेवार्थापत्तिं, परयराश्रयप्रसङ्गादिति खत इत्युक्त म् । ईदृग्बोधजनकत्वं च कार्यइव विधीनां वेदान्तानां ब्रह्मण्यस्तीति दृष्टान्तानपेक्षं तेषां ब्रह्मणि प्रामाण्यं सिद्धं भ वति । अन्यथा नेन्द्रियान्तराणां रुपप्रकाशनं दृष्टमिति च बुशुरपि न रूपं प्रकाशयेदिति । प्रकृतमुपसंहरति । “त- स्मा”दिति । श्राचार्यदेशीयानां मतमुत्थापयति । “श्रचापरे प्रत्यवति छठन्त’ इति । तथाहि । अज्ञातसंगतित्वेन शाखत्वेनार्थव तया मननादिप्रतीत्या च कार्यार्थादृह्यनिश्चयः, न खलु वेदान्ताः सिद्दब्रह्मरूपपरा भवितुमर्चन्ति, तत्राविदितसंग तित्वात् । यत्र हि शब्दा लेोकेन प्रयुज्यन्ते तत्र तेषां सं गतिग्रचः । न चाद्देयमनुपादेयं रूपमार्च कश्चिद्दिवच्णति प्रेक्षा वान् । तस्याबुभुत्सितत्वात् । अबुभुत्सितावबेोधने च प्रेशा बक्लाविघातात् । तस्मात् प्रतिपिसितं प्रतिपिपादयिषन्नयं खे कः प्रवृत्तिनिवृत्तिचेतुभूतमेवार्थे प्रतिपादयेत्, कार्ये चावग तं तद्धेतुरिति तदव बेोधयेत् । एवं च वृद्धव्यवचारप्रयेगात् पदानां कार्यपरतामवगच्छति, तच किं चित्साक्षात्कार्या भिधायक, किं चित्कार्यर्थखार्थभिधायक, न तु भूतार्थ परता पदानाम् । अपि च नरान्तरस्य व्युत्पन्नस्यार्थप्रत्य यमनुमाय तस्य च शब्दभावाभावानुविधानमवगम्य शब्द स्य तद्दिषयबेोधकाल्वं निवतव्यं, न च भूतार्थरूपमात्रप्रत्य ये परनरवर्तिनि किं चिखिङ्गमति । कार्यप्रत्यये तु नरान्त [ ८३ ] [श्र-१ पा.१ख.४] ह्मरूपपरा वेदान्ताः । अपि च वेदान्तानां वेदत्वात् शाखा त्वप्रसिद्धिरति, प्रवृत्तिनिवृत्तिपराणां च संदर्भणां शाखत्व म् । यथासुः । प्रवृतिर्वा निवृतिर्वा नित्येन कृतकेन वा । पुंसां येनेोपदिश्येत तच्चाखमभिधीयते ॥ इति । तस्माच्छाखत्वप्रसिद्दा व्याहृतमेषां खरूपपरत्वम् । अपि च न ब्रह्मरूपप्रतिपादनपराणामेषामर्थवत्त्वं पश्यामः । न च रज्जुरियं न भुजङ्ग इति यथाकथंचिखशण्या वा क्यार्थतत्त्वनिश्चये यथा भयकम्यादिनिवृत्तिः, एवं तत्त्वमसी तिवाक्यार्थावगमान्निवृत्तिर्भवति सांसारिकाणां धर्माणाम् । श्रुतवाक्यार्थस्यापि पुंस्तेषां ताट्वस्थ्यात् । अपि च यदि श्रुतब्रह्मणे भवति सांसारिकधर्मनिवृत्तिः कात्पूनः (१) श्रवणस्येशपरि मननादयः श्रूयन्ते । तस्मात्तेषां वैयर्थप्रसङ्गा दपि न ब्रह्मखरूपपरा वेदान्ताः, किं त्वात्मप्रतिपत्तिविषय कार्यपराः । तञ्च कार्ये खात्मनि नियेज्यं नियुञ्जानं नि येोग इति च मानान्तरापूर्वतया ऽपूर्वमिति चाख्यायते । न च विषयानुष्ठानं विना तसिद्भिरिति खसिद्यर्थे तदेव कार्ये खविषयस्य करणस्यात्मज्ञानस्यानुष्ठानमाशिषति । यथा च कार्ये खविषयाधीननिरूपणमिति ज्ञानेन विषयेण निरुप्यते, एवं ज्ञानमपि खविषयमात्मानमन्तरेणाशक्यनि रूपणमिति तन्निरूपणाय तादृशमात्मानमाशिपति तदेव कार्यम् । यथाचुः । यत्तु तत्सिह्यर्थमुपादीयते श्रशिष्यते तदपि विधेयमिति तन्वे व्यवचार' इति । विधेयता च

(१) पुनरस्य- पा० २ ।
[स्त्र.१.पा.१.ख.४]
[भामती]
[८४]

नियेगविषयस्य ज्ञानस्य भावार्थतया ऽनष्ठयता, तद्विषयस्य स्वात्मनः खरूपस्ताविनिश्चितिरारोपितङ्गावस्य त्वन्यस्य निरुपकत्वे तेन तन्निरुपितं न स्यात् । तस्मात्ताद्वगात्म प्रतिपत्तिविधिपरेभ्ये वेदान्तेभ्यस्तादृगात्मविनिश्चयः । तदेत त्सर्वमाच । “यद्यपी'ति । विधिपरेभ्येो ऽपि वस्तुतत्त्वविनिय इत्यच निदर्शनमुक्त, “यथा यूपे'ति । यूपे पशु बक्षातीति बन्धनाय विनियुक्ती यूपे तस्यालैौकिकत्वात् केोसै यूप इ त्वपेशिते खादिरो यूपेो भवति यूपं तक्षति यूपमष्टा स्रीकरोतीत्यादिभिर्वाकस्तशणादिविधिपरैरपि संस्काराविष्टं विशिष्टसंस्थानं दारु यूप इति गम्यते । एवमाहवनीयादये। प्यवगन्तव्याः । प्रवतिनिवृत्तिपरस्य शाखत्वं न खरूपपर स्य, कार्यएव संबन्धे न खरूप इति चेतुद्ययं भाव्यवाक्ने। पपादितं “प्रवृत्तिनिवृत्तिप्रयोजनत्वादित्यादिना “तत्सामा न्याद्वेदान्तानामपि तथैवार्थवत्त्वं स्यादित्यन्तेन । न च ख लन्चं कार्ये नियेोज्यमधिकारिणमनुष्ठातारमन्तरेणेति नि येज्यभेदमाच् । “सति च विधिपरत्व"इति । ब्रह्म वेद ब्रह्रीव भवतीति सिद्दवदर्थवादावगतस्यापि ब्रह्मभवनस्य नियेोज्यविशेषाकाङ्कायां ब्रह्मबुभूषेोर्नियेोज्यविशेषस्य राचि सत्त्रन्यायेन प्रतिलम्भः । पिण्डपिढयज्ञन्यायेन तु खर्ग कामस्य नियोज्यस्य कल्पनायामर्थवादस्यासमवेतार्थतया त्यन्तपरोक्षा वृत्तिः स्यादिति । ब्रह्मभावश्वाम्ऋतत्वमिति “श्र- ऋतत्वकामस्ये'युक्तम् । अमृतत्वं चान्तत्वादेव न कृत कत्वेन शक्यमनित्यमनुमातुम्, श्रागमविरोधादिति भावः । उतन धर्मब्रह्मशानयेर्विलक्षण्येन विध्यविषयत्वं चेदयति ।

“नन्चि'ति । परिहरति । “नात्येव"मिति । अत्र चात्म
[भामती]
[श्र-१ पा१ ख.४]
[८५]

दर्शनं न विधेयम् । तद्वि दृशेरुपलब्धिवचनत्वात् श्रावणं वा स्यात् प्रत्यक्ष वा । प्रत्यक्षामपि लैकिकमच्प्रत्यये वा भावनाप्रकर्षपर्यन्तमजं वा । तत्र श्रावणं न विधेयं, खा ध्याय(१) विधिनैवास्य प्रापितत्वात्, कर्मश्रवणवत् । नापि लै क्रिक प्रत्यक्ष, तस्य नैसर्गिकत्वात । न चैपनिषदात्मवि षयं भावनाधेयवैशद्य विधेयं, तस्येापासनाविधानादेव वा जिनवदन्नृनिष्पादितत्वात् । तस्मादैौपनिषदात्मेोपासना ऽस्कृत त्वकामं नियेोज्यं प्रति विधीयते । द्रष्टव्य इत्यादयस्तु वि धिस्रुरूपा न विधय इति । तदिदमुक्त “तदुपासनाचे"ति । अर्थवत्तया मननादिप्रतीत्या चेत्यस्य शेषः प्रपञ्चे निगद व्याख्यात तदेकदेशिमतं दूषयति । “अचाभिधीयते” । “न,” ए कदेशिमतम्, कुतः, “कर्मब्रह्मविद्याफलयेोर्वलक्षण्यात्' । पु एयापुण्यकर्मफले सुखदुःखे तत्र मनुष्यलेोकमारभ्याब्रह्मले कात्सुखस्य तारतम्यम् अधिकेोत्कर्षः (२) । एवं मनुष्यले क्रमारभ्य दुःखतारतम्यमा चावोचिलेोकात्, तञ्च सर्वे का यें च विनाशि च । श्रात्यन्तिकं त्वशरीरत्वमनतिशयं ख भावसिद्दतया नित्यमकार्यमात्मज्ञानस्य फलम् । तद्धि फल मेमव फलम् । अविद्यापनयमात्रेणाविर्भावात् । एतदुक्तं भ वति । त्वयाप्युपासनाविधिपरत्वं वेदान्तानामभ्युपगच्छता नित्यशुद्धबुद्धत्वादिरूपब्रह्मात्मता जीवस्य खाभाविकी वेदा न्तगम्या ऽऽख्थीयते । सा चेपासनाविषयस्य विधेर्न फलं.


(१) स्वाध्यायाध्ययन-पा० २ ॥

(२) अधिकाधिकोत्कर्षः-पा० १ । ।२ । ३ ।
[अ.१पा-१ख.४]
[भार्मती]
[८६]

नित्यत्वादकार्यत्वात् । नाप्यविद्या(१)ि पिधानापनयः, तस्य ख विरोधिविद्याढ्यादेव भावात् । नापि विद्येोदयः, तस्यापि श्रवणमननपूर्वकोपासनाजनितसंस्कारसचिवादेव चेतसेो भा वात् । उपासनासंस्कारवदुपासनाऽपूर्वमपि चेतःसचका रीति चेदु, दृष्टं च खलु नैयेोगिकं फलमैहिकमपि, यथा चिचाकारीयदिनियेोगानामनियतनियतफलानाम्, न, गान्ध र्वशाखेोपासनावासनायाइवापूर्वीनपेशायाः षडुदिसाक्षात्का रे वेदान्तार्थपासनावासनाया जीवब्रह्मभावसाक्षात्कारेऽनपे व्शाया एव सामथ्र्यात् । तथा चामृतीभावं प्रत्यक्षेतुत्वादु पासनापूर्वस्य नाम्ऋतत्वकामस्तत्कार्यमवबेोङ्कमर्चति, अन्य दिच्छत्यन्यत् करोतीति हि विप्रतिषिद्धम् । न च तत्कामः क्रियामेव कार्यमवगमिष्यति नापूर्वमिति सांप्रतम्, तस्या मानान्तरादेव तत्साधनत्वप्रतीतेर्विधेर्वेयथ्र्योत् । न चावघा तादिविधितुल्यता, तचापि नियमापूर्वस्यान्यतानवगते न च ब्रह्मभूयादन्यद्टतत्वमार्थवादिकं किं चिदति ये न तत्काम (२) उपासनायामधिक्रियेत, विश्वजिकयायेन तु खर्गकरूपनायां तस्य सातियत्वं शयित्वं चेति न नित्य फखत्वमुपासनायाः । तखाइह्मभूयस्थाविद्यापिधानापनयमा त्रेणाविर्भावादु, अविद्यापनयस्य च वेदान्तार्थविज्ञानाढ्व गतिपर्यन्तादेव संभवाद्, उपासनायाः संस्कारक्षेतुभावस्य रु खकारस्य च साशात्कारोपजनने मनःसाचिव्यस्य च मा नान्तरसिद्धत्वाद्, श्रामेन्येवेोपासीतेति न विधिः, श्रपि तु विधिसरूपेगर्य, यथेोपांशुयाजवाक्ये विष्णुरुपांश् यष्टव्य


(१) नाभ्यनादाविद्या-पा० १ । २ ।।

(२) यत्काम-पा० ५ । ३ ।।
[भामती]
[श्र.१पा.१ख.४]
[८७]

इत्यादयेो विधिसरूपा न विधय इति तात्पर्यार्थः । शु तिस्मृतिन्यायसिद्धमित्युक्त, तच श्रुतिं दर्शयति । “त- था च श्रुति"रिति । न्यायमाछ । “श्रत रवेति । यकिख खाभाविकं तन्नित्यं, यथा चैतन्य, स्वाभाविकं चेदं त स्रान्नित्यम् । परे चि इयीं नित्यतामाचुः । कूटखनित्यतां परिणामिनित्यतां च, तच नित्यमित्यत मा भूदस्य परिणामिनित्यतेत्यत श्राच । “तत्र किं चि"दिति । परि एामिनित्यता हि न पारमार्थिको । तथाहि । तत्सर्वात्मना वा परिणमेदेकदेशेन वा । सर्वात्मना परिणामे कथं न तत्त्वव्याचतिः, एकदेशपरिणामे वा स एकदेशस्ता भित्रे वा ऽभिन्नेो वा । भिन्नशेत् कथं तस्य परिणामः । नचान्य झिन्परिणममाने ऽन्यः परिणमते, ऽतिप्रसङ्गात् । अभेदे वा कथं न सर्वात्मना परिणामः । भिन्नाभिधं तदिति चेत्, तथाचि तदेव कारणात्मना ऽभिन्न भित्रं च कार्या मना कटकादयद्वाभिन्ना चाटकात्मना भिन्नाश्च कटका द्यात्मना । न च भेदाभेदार्विरोधात्रैकत्र समवाय इति युक्तम् । विरुद्धमिति नः का संप्रत्ययेो यत्प्रमाणविषर्ययेण वर्तते । यत्तु यथा प्रमाणेनावगम्यते तस्य तथा भाव एव । कुण्डलमिदं सुवर्णमिति सामानाधिकरण्यप्रत्यये व्यक्त भे दाभेदैौ चकास्तः । तथाचात्यन्तिके ऽभेदेन्यतरस्य द्दिरव भासप्रसङ्गः । भेदे चात्यन्तिके न सामानाधिकरण्यं, गावा ववत् । श्राधाराधेयभावे एकाश्रयत्वे वा न सामानाधिक एयं, नचि भवति कुण्ड बढ्रमिति । नाप्येकासनखयेोचैत्र वयेोचैवेो मैच इति । से ऽयमबाधितो ऽसंदिग्धः सर्वजनी

सामानाधिकरण्यप्रत्यय एव कार्यकारणयेभेदाभेदै व्य
[अ.१ पा१ .४]
[भामती]
[८८]

वस्यापयति । तथा च कार्याणां कारणात्मत्वात् कारणस्य च सखूपस्य सर्वत्रानुगमात् सहूपेणाभेदः कार्यस्य जगता भेदः कार्यरूपेण गेघटादिनेति । यथाहुः ।

कार्यरूपेण नानात्वमभेदः कारणात्मना ।
श्रीमात्मना यथा ऽभेदः कुण्डलाद्यात्मना भिदा ।। इति ।

अत्रोच्यते । कः पुनरयं भेदो नाम,यः सचाभेदेनैकत्र भ- वेत् । परपराभाव इति चेत् किमर्थं कार्यकारणयोः क- टकचाटकयोरस्ति न वा । न चेदेकत्वमेवास्ति न च भेदः (१। अस्ति चेद्वेद एव नाभेदः। न च भावाभावयोरविरोध, स धनासंभवात् (२)। संभवे वा कटकवर्धमानकयोरपि त- वेनाभेदप्रसङ्गःभेदस्याभेदाविरोधात् । अपि च कटकस्य शाटकादभेदे यथा लटकामना कटकमुकुटकुण्डलादये। न भिद्यन्ते ऍवं कटकारमनापि न भिद्येरन्, कटकस्य दाट कादभेदात् । तथा च चाटकमेव वस्तु सन कटकाद्य भेदस्याप्रतिभासनात् । अथ चटकवेनैवाभेदो न कटकन्धेन तेन तु भेद एव कुण्डलादे । यदि लटकादभिन्नः कट कः कथमयं कुण्डलादिंडं नानुवतेते । नानुवर्तते चेत् , क- यं कादभिन्नः कटकः () । ये चि यस्मिन्ननुवर्तमाने व्यावर्तन्ते ते ततो भित्र एव, यथा त्रान् कुसुमभेदाः (e) । नानुवर्तन्ते चानुवर्तमानेपि शाटकचे कुण्डलादयः , (१) न चेदेकत्वमेव वास्तवं भवेन भेदः-पा० १। न चेदेकत्वमेवास्ति न मे दः-पा० २ । न चेदेकत्वमेव वास्तवं न भेदः-पा० ३ ।


(२) सहासंभवात्-पा० १ । २।3 । ।

(3) ‘कटक’इति–१ । २ । नास्ति ।

(४) यो हि यस्मिन्ननुवर्तमाने व्यावर्तते स ततो भित्र एक, यथा सूत्रात्कुसुमभे-

दः--पा० 3 ।
[भामती]
[अ.१पा.१ .४]
[८०]

तस्मात्तेपि चाटकाङ्गिन्ना एवेति । सत्तानुवृत्या च सर्ववस्त्व नुगमे इदमिच् नेदमिदमस्मान्नेदमिदमिदानीं नेदमिदमेवं नेदमिति विभागे न स्यात् । कस्य चित् क चित् क दा चित् कथं चिद्दिवेकचेतेोरभावात् । अपि च दूरात्क नकमित्यवगते न तस्य कुण्डलादयेो विशेषा जिज्ञास्येरन् कनकाद्भेदात्तेषां, तस्य च ज्ञातत्वात् । अथ भेदाप्य ति कनकात् कुण्डलादीनामिति कनकावगमेप्यज्ञातास्ते । नन्चभेदेशप्यस्तीति किं न ज्ञाताः । प्रत्युत ज्ञानमेव तेषां युतं, कारणाभावे हि कार्याभाव औत्सर्गिकः, स च का रणसत्तया ऽपाद्यते । श्रति चाभेदे कारणस्तेति कनके ज्ञाते ज्ञाता एव कुण्डलादय इति तज्जिज्ञासाज्ञानानि चानर्थकानि स्युः । तेन यस्मिन् गृह्वमाणे यन्न गृह्यते भः करभात् । गृह्वमाणे च दूरता ग्नि न गृहान्ते त स्य भेदाः कुण्डलादयः, तस्मात्ते चेन्नो भिद्यन्ते । कथं तर्चि चेम कुण्डलमिति सामानाधिकरण्यमिति चेदु, नह्या धाराधेयभावे समानाश्रयत्वे वा सामानाधिकरण्यमित्युक्तम् । अथानुवृत्तिव्यावृत्तिव्यवस्था च चेति ज्ञाते कुण्डलादिि ज्ञासा च कथम् । न खख्खभेदएकान्तिके ऽनैकान्तिके चै तदुभयमुपपद्यते यत इत्युक्तम् । तस्माझेदाभेदयेरन्यतरप्ति नवद्देये ऽभेदेोपादानैव भेदकल्पना न भेदोपादाना ऽभेद कल्पनेति युक्तम् । भिद्यमानतन्नत्वाङ्गेदस्य भिद्यमानानां च प्रत्येकमेकत्वाद्, एकाभावे चानाश्रयस्य भेदस्यायेोगाद् एकस्य च भेदानधीनत्वाद्, नायमयमिति च भेदग्रच्छुख

प्रतियेगिग्रचसापेक्षत्वादेकत्वग्रहस्य चान्यानपेशत्वाद्भेदेोपा
[च.१पा-१ ख.४]
[भामती]
[९०]

वानिर्वचनीयभेदकरूपनेति सांप्रतम् । तथा च श्रुतिः । ‘मृत्तिकेत्येव सत्यमिति । तस्मात् कूटस्यनित्यतैव पारमा र्थिकी न परिणामिनित्यतेति सिद्धम् । “व्येोमवदिति च दृष्टान्तः परसिद्ध । अस्मन्मते तस्यापि कार्यत्वेनानित्यत्वात् । अत्र च “कूटस्थनित्य'मिति निर्वत्यकर्मतामपाकरोति । “सर्वव्यापी'ति प्राप्यकर्मताम्, “सर्वविक्रियारहित"मिति वि कार्यकर्मताम्, “निरवयव"मिति संस्कार्यकर्मताम् । ब्रो चीणां खलु प्रेक्षणेन संस्काराख्थेशेो यथा जन्यते, नेवं ब्रह्मणि कविदंशः क्रियाधयेोख्यनवयवत्वात् । अनंशत्वा दित्यर्थः । पुरुषार्थतामाच। “नित्यटप्त'मिति । दृप्त्वा दुःख रहितं सुखमुपलक्षयति । क्षुद्(१)दुःखनिवृत्तिसहितं हि तुखं दृप्तिः । सुखं चाप्रतीयमानं न पुरुषार्थ इत्यत श्रा छ । “खयं ज्येति'रिति । तदेवं खमतेन मेादशाख्यं फलं नित्यं श्रुत्यादिभिरुपपाद्य क्रियानिष्पाद्यस्य तु मेझस्या नित्यत्वं प्रसञ्जयति । “तद्यदी'ति । न चागमबाधः, श्रा गमस्येतेन प्रकारेणापपत्तेः । अपि च चानजन्यापूर्वज नितेो मेक्षा नैयेोगिक इत्यस्यार्थस्य सन्ति भूयस्यः श्रुतये निवारिका इत्याच । “अपि च ब्रह्म वेद’ति । अविद्याद्द यप्रतिबन्धापनयमात्रेण च विद्याया मेाशसाधनत्वं न खती ऽपूर्वेत्यादेन चेत्यत्रापि श्रुतिमुदाचरति । “त्वं चि नः पिते'ति । न केवलमस्मिन्नर्थे श्रुत्यादये ऽपि त्वक्षपादा चार्यसूत्रमपि न्यायमूलमस्तीत्याच । “तथा चाचार्यप्रणीत”- मिति । आचार्यक्षेतलक्षणः पुराणे ‘श्राचिनेति च शाखार्थमाचारे स्थापयत्यपि ।


(१) ‘क्षुन’ इति २ नास्ति ।
[भामती]
[श्र.१ पा .१ख.४]
[९१]

खयमाचरते यस्मादाचार्यस्तेन सेचयते’ (१) ॥ इति । तेन हि प्रणीतं हृत्रं “दुःखजन्मप्रवृत्तिदेषमिथ्याज्ञानाना मुत्तरोत्तरापाये तदनन्तराभावादपवर्ग इति ” । पाठपेश या कारणमुत्तरं, कार्ये च पूर्वे, कारणापाये कार्यापाय , यः, प्रवृत्थयाय जन्मापायः, दाषापाय प्रवृत्त्यपायः, मथया ज्ञानापाये देोषापायः । मिथ्याज्ञानं चाविद्या, रागाद्यपज नित(२)क्रमेण दृष्टनैव संसारस्य परमं निदानम् । सा च तत्त्वज्ञानेन ब्रह्मात्मेकत्वविज्ञानेनावगतिपर्यन्तेन विरोधि ना निवत्र्यते । तते ऽविद्यानिवृत्त्या ब्रह्मरूपाविर्भावेो (३) मेोक्षः । न तु विद्याकार्यस्तज्जनितापूर्वकार्ये वेति सूत्रा र्थः । तत्त्वज्ञानान्मिथ्याज्ञानापाय इत्येतावन्मात्रेण (४) स्रवे पन्यासे, न त्वक्षपादसंमतं तत्त्वज्ञानमिच्इ संमतम् । त दनेनाचार्यान्तरसंवादेनायमर्थे दृढीकृतः ॥ स्यादेतत् । नै कत्वविज्ञानं खितवस्तविषयं, येन मिथ्याज्ञानं भेदावभा सं निवर्तयन्न विधिविषयेो भवेत् । अपि तु संपदादिरूप । तथा च विधेः प्रागप्राप्त पुरुषेच्या कर्तव्यं सदु वि गाचरा भविष्यति । यथा वृत्त्यनन्तत्वेन मनसे विश्वदे साम्याद् विश्वान् देवान् मनसि संपाद्य मन श्रालम्बन विद्यमानसमं कृत्वा प्राधान्येन संपाद्यानां विचेषामेव देवा


(१) चोच्यते-पा० २ । ४ । संस्मृतः-पा० ३ ।

(२) जनन- पा० २. । 3 ।। ४ ।।

(३) ब्रह्मात्मरूपाविर्भावो–पा० 3 । ४ ।

(४) इत्येतावन्मात्रे-पा० 3 । ४ ।
[श्र.१पा. १छ्.४]
[भामती]
[९२]

नामनुचिन्तनं तेन चानन्तलेोक(१)प्राप्तिः । एवं चिपसाम्या जीवस्य ब्रह्मरूपतां संपादद्य जीवमालम्बनमविद्यमानसमं छ त्वा प्राधान्येन (२) ब्रह्मानुचिन्तनं तेन चामृतत्वफलप्राप्तिः । अध्यासे त्वालम्बनस्यैव प्राधान्येनारोपितङ्गावस्यानुचिन्तनं यथा मने ब्रहोत्युपासीतादित्येो ब्रह्नोत्यादेश एवं जीवमब्र ह्म ब्रह्मन्युपासीतेति । क्रियाविशेषयेगाछा, यथा वायुर्वाव संवर्गः प्राणेो वाव संवर्गः । बाह्या खलु वायुदेवता वन्ङ्का दीन् संवृझे। मचाप्रलयसमयेचि वायुर्वन्ह्यादीन् संवृज्य सं हृत्यात्मनि स्थापयति । यथाच्छु द्रविडाचार्यः ‘संचरणा बा संवरणादा सामीभावाद्वायुः(३) संवर्ग ’ इति । अधा त्मं च प्राणः संवर्ग इति । स हि सर्वणि वागादीनि सं वङ्ग, प्रायणकाले हि स एव सर्वाणीन्द्रियाणि संगृहा(४)- क्रामतीति । सेयं संवर्गदृष्टिर्वायैौ प्राणे च दशाशागतं ज गद्दर्शयति यथा, एवं जीवात्मनि धृच्छ्णक्रियया ब्रह्मदृष्टिर मृतत्वाय फलाय कलपतइति । तदेतेषु विष्वपि पशेष्वा त्मदर्शनेोपासनाद्यः प्रधानकर्माण्यपूर्वविषयत्वात् स्तुतशख बत् । श्रात्मा तु द्रव्यं कर्मणि गुण (५) इति । संस्कारो बा ऽऽत्मने दर्शनं विधीयते । यथा दर्शपूर्णमासप्रकरणे प त्न्यवेशितमाज्यं भवतीति समाम्नातं प्रकरणिना च गृही तमुपांशुयाजाङ्गभूताज्यद्रयसंस्कारतया ऽवेशणं गणकर्म वि


(१) लोकजय- पा० १ । २ ।।

(२) ‘प्राधान्येन' इति २ | 3 | ४ नास्ति ।

(3) स्वात्मींभावाद्वा वायुः-पा० २ । ।3 | ४

(४) संवृज्यो - पा० २ | 3 | ४ |

(५) गुणभूत- पा० २ ।।
[भामती]
[अ.१ पा. १ख.४]
[९३]

धीयते, एवं कर्तृत्वेन क्रत्वङ्गभूते श्रात्मन्यात्मा वा अर द्रष्टव्य इति दर्शनं गुणकर्म विधीयते । ‘यैस्तु द्रव्यं चिकी ते गुणस्तव प्रतीयत'इति न्यायात्, श्रत श्राच । “न चेदं ब्रह्मात्मैकत्वविज्ञान"मिति । कुतः, “संपदादिरूपे चि ब्रह्मात्मैकत्वविज्ञान'इति। दर्शपूर्णमासप्रकरणे चि समाम्ना नमाज्यावेक्षणं तदङ्गभूताज्यसंस्कार इति युज्यते । न चा मा वा श्ररे द्रष्टव्य इत्यादि कस्य चित् प्रकरणे समाम्नात म् । न चानारभ्याधीतमपि । यस्य पर्णमयो जुहर्भवतीत्यव्य भिचरितक्रतुसंबन्धजुइद्दारेण जुहुपदं क्रतुं स्मारयदाक्येन क्रतुशेषभावमापादयति, एवमात्मा नाव्यभि चरितक्रतुसंबन्धे येन तद्दर्शनं क्रत्वङ्ग सदात्मानं क्रत्वर्थे संस्कर्यात् । तेन यद्ययं विधिस्तथापि तुवर्ण भार्यमितिवद् विनियोगभङ्गेन प्रधानकर्मवापूर्वविषयत्वान्न गुणकर्मेति ख वीयस्यैतद्दषणमनभिधाय सर्वपश्शसाधारणं दूषणमुक्तम् । तदतिरोहितार्थतया न व्याख्यातम् । किं च ज्ञानक्रिया विषयत्वविधानमस्य बङ्गश्रुतिविरुद्धमित्याच् । “न च वि दिक्रिये'ति । शाइते । “अविषयत्व'इति । नतश्य शान्ति कर्मणि वेतालेोदय इति भावः । निराकरोति “न' । कु तः । “अविद्याकखिपतभेदनिवृत्तिविषयत्वा”दिति । सर्वमेव चि वाक्यं नेदंतया वस्तुभेदं बेोधयितुमर्चति, नचीशुक्षीर गुडादीनां मधुररसभेदः शक्य आख्यातुम्, एवमन्यत्रापि सर्वेच द्रष्टव्यम् । तेन प्रमाणान्तरसिद्धे लेकिएवाथं य दा गतिरीदृशी शब्दस्य, तदा कैव कथा प्रत्यगात्मन्यले क्रिके । अदूरविप्रकर्षण तु कथं चित्प्रतिपादनमिचापि स्

मानम् । त्वंपदार्थ चि प्रमाला प्रमाणाधीनया प्रमित्या
[च.१पा.१ख.४]
[भारती]
[९४]

प्रमेयं घटादि व्याप्रेोतीत्यविद्याविलसितम् । तदस्या वि षयीश्तेदासीनतत्पदार्थप्रत्यगात्मसामानाधिकरण्येन प्रमा ढत्वाभावात् तन्निवृत्तौ प्रमाणादयतिस्रो विधा निवर्तन्ते नहि पत्कुरवस्तुत्वे पाक्यपाकपचनानि वस्तुसन्ति भवितुमर्च न्तोति । तथाद्दि ।

विगलितपराग्वृत्यर्थत्वं यदस्य तदखतदा
त्वमिति .ि पदेनैकार्थत्वे त्वमित्यपि यत्पदम् ।
तदपि च तदा गत्वेकाथ् विश:चिदात्मतां
त्यजति सकलान् कार्टत्वादीन् पदार्थमलान्निजान् ॥

इत्यान्तरोकः । अत्रैवार्थ श्रतीरुदाचरति । “तथा च कल्पिते'ति । परपक्षे मेश्स्यानित्यतामापादयति । “यस्य त्विति । कार्यमपूर्वे यागादिव्यापारजन्यं तदपेक्षते मेोशः इणिक ज्ञानमात्मेति बेङ्काः । तथा च विशङ्कविज्ञाने त्यादी मेाक्ष इति निर्वत्र्ये मेोश अन्येषां तु संसारख् पावस्यामपचाय या कैवल्यावस्थावाप्तिरात्मनः स मेोक्ष दू ति विकार्ये मेोक्षः । यथा पयसः पूर्ववस्थापचानेनाव स्यान्तरप्राप्तिर्विकारे दधीति । तदतयेः पश्येरनित्यता मेोक्षशस्य, कार्यत्वाद्, दधिघटादिवत् । अथ यदतः परो दि वेो ज्येतिदीप्यतइति श्रुतेर्बह्मणे विष्ठाताविछतदेशभेदा वगमादविकृतद्देश्ब्रह्मप्राप्तिरुपासनादिविधिकार्यं भविष्यति तथा च प्राप्यकर्मता ब्रह्मण इत्यत श्राच् । “न चाप्यत्वेना

पी'ति । अन्यदन्येन विद्वातदेशपरिचाण्या ऽविष्टतद्देश प्रा
[भामती]
[श्र. १पा. १ख.४]
[९५]

रास्फालनसमुलस्त्फे नपुञ्जस्तबकतया विछतेो, मध्ये तु प्रशा न्तसकलकलेलेपसगः खस्थः स्थिरतया ऽविकृतस्तस्य म ध्यमविछतं पैौतिकः पेतेन प्रान्नेति । जीवस्तु ब्रहवेति किं केन प्राप्यतां, भेदाश्रयत्वात् प्राप्तरित्यर्थ । अथ जीवेो ब्र ह्मणे भिन्नस्तथापि न तेन ब्रह्माण्यते, ब्रह्मणे विभुत्वेन नत्यप्राप्तत्वादित्याच् । “खरूपव्यतिरिक्तत्वेपी”ति । संस्का र्मतामपाकरोति । “नापि संस्कार्य” इति । इयो छि | खार्यता, गुणाधानेन वा यथा बीजपूरकुसुमस्य लाक्षा रसावसेकखेन हि तत् कुसुमं संस्कृतं लाशासवर्णे फलं प्रखते, दोषापनयेन वा यथा मलिनमादर्शतलं निघष्टमिष्ट काचूर्णेनेङ्गासितभाखरत्वं संस्कृतं भवति । तत्र न ता वद् ब्रह्मणि गुणाधानं संभवति । गुणेो हि ब्रह्मणः ख भावेो वा भिन्नेो वा ।. खभावयेत् कथमाधयस्तस्य नित्य त्वात् । भिन्नत्वे तु कार्यत्वेन मेोक्षस्यानित्यत्वप्रसङ्गः । न च भेदे धर्मधर्मिभावेो गवाश्ववत् । भेदाभेदश्च व्युदखेो वि रोधात् । तदनेनाभिसंधिनेोक्तम् “अनाधेयातिशयब्रह्मखरू पत्वान्माशस्य” । द्वितीयं परुशमपक्षिपति । “नापि देषाप नयने”ति । अश्शुद्धिः सती दर्पणे निवर्तते, न तु ब्रह्म एयस्तो निवर्तनीया, नित्यनिवृत्तत्वादित्यर्थः । शङ्कते । “खा- तमधर्म एवे'ति । ब्रह्मखभाव एव मेोक्षेो ऽनाद्यविद्यामला वृतउपासनादिक्रियया ऽऽत्मनि संस्क्रियमाणे ऽभिव्यज्यते न तु क्रियते । एतदुक्तं भवति । िनत्यूहत्वमात्मनेो ऽस्-ि ढुं, संसारावस्थायामविद्यामलिनत्वादिति । शङ्कां निरा करोति । '“न” । कुतः । “क्रियाश्रयत्वानपपत्तेः” । ना

विद्या ब्रह्माश्रया, किं तु जीवे, सा त्वनिर्वचनीयेत्युक्त, तेन
[स्त्र.१.पा.१.ख.४]
[भामती]
[९६]

नित्यूशुद्धमेव ब्रह्म । अभ्युपेत्य त्व िक्रियासंख्कार्यत्वं, दूष्यते । क्रिया हि ब्रह्मसमवेता वा ब्रह्म संस्कुर्यादु, य था घर्षणमिष्टकाचूर्णसंयेोगविभागप्रचये निरन्तर श्रादर्श न तावद् ब्रह्मधर्मः कि या । तस्याः खाश्रयविकारहेतुत्वेन ब्रह्मणा नित्यत्वव्याघा तात् । अन्याश्रया तु कथमन्यस्येशपकरोति, अतिप्रसङ्गात् । नहि दर्पणे निघृष्यमाणे मणिर्विशङ्केो दृष्टः । “तचानिष्ट”. मिति । तदा बाधनं परामृशति । अत्र व्यभिचारं चेद यति । “ननु देचाश्रयये'ति । परिहरति । “न, देहसंच तस्ये'ति । अनाद्यनिर्वच्घाविद्यापधानमेव ब्रह्मणे (१) जीव इति च क्षेत्रज्ञ इति चाचशते । स च स्थूलखच्मशरीरेन्द्रि यादिसंचतस्तत्संघातमध्यपतितस्तदभेदेनाचमितिप्रत्ययविषयी भूते ऽतः शरीरादिसंस्कारः शरीरादिधर्मप्यात्मनेो भव ति, तदभेदाध्यवसायात् । यथा ऽङ्गरागधर्मः सुगन्धिता कामिनीनां व्यपदिश्यते । तेनात्रापि यदाश्रिता क्रिया सां व्यवहारिकप्रमाणविषयीकृता तस्यैव संस्कारो नान्यस्येति न व्यभिचारः । तत्त्वतस्तु न क्रिया न संस्कार इति । सनि दर्शनं तु शेषमध्यासभाष्यएव कृतव्याख्यानमिति नच व्या ख्यातम् । “तयेोरन्यः पिप्पल'मिति । अन्ये जीवात्मा, पि प्यलं कर्मफलम् । “अनझन्नन्य” इति । परमात्मा । संचत स्यैव भेोत्कृत्वमाच्छु मन्चवर्णः । “आत्मेन्द्रियेति । अनु पतिशुद्धखभावब्रह्मप्रदर्शनपरै मन्त्रैौ पठति । “एको देव' अविगलितम्, अविनाशीति यावत् । उपसंचरति । “तस्मा',


(१) ब्रह्म-पा० २ | 3 |
[भामती]
[स्त्र.१.पा.१.ख.४]
[९७]

दिति । ननु मा भनिर्वत्यादिकर्मताचतुष्टयो, पञ्चमी तु का चिद् विधा भविष्यति यया मेाशखं कर्मता घटिव्यंतइत्यत श्राच । “श्रतेान्य"दिति । एभ्यः प्रकारेभ्धेो न प्रकांरांन्तर मन्यदस्ति, यतेो मेोच्यस्य क्रियानुप्रवेशो भविष्यति । एतदु कृतं भवति । चतस्रणां विधानां (१) मध्ये ऽन्यतमतया क्रि व्याप्त, सा च मोक्षाद् व्यावर्तमाना व्यापकानु ध्या मेोशस्य क्रियाफलत्वं व्यावर्तयतीति । तत् किं मे क्षे क्रियैव नास्ति, तथा च तदर्थीनि शाखाणि तदर्थश्च प्रवृत्तये ऽनर्थकानीत्यत उपसंचारव्याजेनाच्छु।“तस्माज वा नमेक'मिति । अथ ज्ञानं क्रिया मानसीं कस्मान्न विधि गेोचरः, कस्माश्च तस्याः फल निर्वादिष्वन्यतमं न मेोक्ष इति चेोदयति । “ननु ज्ञानमिति । परिहरति । “न, वैलक्षण्यात्”(२)। अयमर्थः। सत्यं ज्ञानं मानसी क्रिया, न त्वियं ब्रह्मणि फलं जनयितुमर्चति, तस्य स्वयंप्रकाशत या विदिक्रियाकर्मभावानुपपत्तेरित्युक्तम् । तदेतसिन्वैलक्षण्ये खिते एव वैलक्षण्यान्तरमाच् । “क्रिया हि नाम से”ति । “यत्र' विषये “वस्तुखरूपनिरपेदैशैव चाद्यते, यथा देवता संप्रदानकचविच्णे देवतावस्तुखरुपानपेशा देवताध्यान क्रिया । यथा वा येषिति अग्विस्त्वनपेक्षा ऽभिबुद्विर्था सा क्रिया चि नामेति येोजना । नचि यस्यै देवतायै चवि चोतं खात्तां धायेद्वषट्करियन्नित्यस्माद्दिधेः प्राग्देवता


(१) चतुण फलानां-पा० .१ । २ । ३ ।

(२) “न', कुतः । “वैलक्षण्यात”–। ३ ।पा० १ || २
[च.१ घा.१ ल.४]
[भामती]
[९८]

धानं प्राप्त, प्राप्त त्वधीतवेदान्तस्य (१) विदितपद्तदर्थसं बन्धस्याधिगतशब्दन्यायतत्त्वस्य सदेव सैयेदमित्यादेतत्त्व मसोत्यन्तात्संदर्भङ्कह्मात्मभावज्ञानं शब्दप्रमाणसामथ्र्यात् । इन्द्रियार्थसंनिकर्षसामथ्र्यादिव प्रणिहितमनसः स्फीतालेक मध्यवर्तिकुम्भानुभवः । नह्यसैौ खसामग्रीबललष्धजन्मा मनु दकताध्यानवदु, यना र्थवानच विधिः स्यात् । न चेोपासना वा ऽनुभवपर्यन्ता वा ऽस्य विधेर्गेचरखयेरन्चय(२)व्यतिरेकावधृतसामथ्र्ययोः साः क्षात्कारे वा ऽनाद्यविद्यापनये वा विधिमन्तरेण प्राप्तत्वेन पुरुषेच्या ऽन्यथाकर्तुमकर्तु वा ऽशक्यत्वात् । तस्राङ्कह्म ज्ञानं मानसी क्रिया ऽपि न विधिगोचरः । पुरुषचित्त व्यापाराधीनायास्तु क्रियाया वस्तुखरूपनिरपेक्षता क चिद विरोधिनी, यथा देवताध्यानक्रियाया । नक्षत्र वस्तुखरू पेण कश्चिद्विरोधः । का चिद्वस्तुविरोधिनी, यथा येषि त्पुरुषयेारग्बुिद्धिरित्येतावता भेदेन निदर्शनमिथुनद्वयेोप न्यासः । क्रियेवेत्येवकारेण वस्तुतन्त्रत्वमपाकरोति । न न्वात्मेत्येवेपासीतेत्यादयेो विधयः श्रूयन्ते, न च प्रमत्तगी ता, तुम्यं हि सांप्रदायिकं, तस्माद्दिधेयेनात्र भवितव्यमि त्यत आच । “तद्दिषया लिङाद्य' इति । सत्यं श्रूयन्ते लिङादये, न त्वमी विधिविषया, तद्दिषयत्वे ऽप्रामाण्य प्रसङ्गात् । चेयेपिादेयविषयेो चि विधिः । स एव च चेश्य


(१) त्वदधीतवेदस्य-पा० २ ॥ ४ ॥

(२) रप्यन्वय-पा० १ । २ । ४ ।
[भामती]
[श्र:१पा.१ख.४]
[९९]

उपादेये वा यं पुरुषः कर्तुमकर्तुमन्यथा वा कर्तु शक्रे ति । तत्रैव च समर्थः कर्ती ऽधिकृते नियेज्येो भवति । न चैवंभूतान्यात्मश्रवणमननेापासनदर्शनानीति विषयतद नुष्ठाचेर्विधिव्यापकयेोरभावाद् विधेरभाव इति प्रयुक्ता अपि लिङादयः प्रवर्तनायामसमर्था उपलइव झुरतैचण्यं ण्ठमप्रमाणीभवन्तीति । “अनियोज्यविषयत्वा’दिति । स् थे हि कर्ती ऽधिकारी नियेज्यः । असामर्थतु न क । तते नाधिकृते न नियेोज्य इत्यर्थः । यदि विधेर वान्न विधिवचनानि, किमर्थानि तईि वचनान्येतानि वि धिच्छायानीति पृच्छति । “किमर्थानी'ति । न चानर्थका नि युक्तानि, खाध्यायविध्यधीनग्रचणत्वानुपपत्तेरिति भावः । उत्तरम् । “खाभाविके'ति । अन्यतः प्राप्ता एव हि श्रवणा दयेो विधिसरूपैर्वाक्यैरनूद्यन्ते । न चानुवादो ऽप्यप्रये। जनः । प्रवृत्तिविशेषकरत्वात् । तथाचि । तत्तदिष्टानिष्टवि षयेप्साजिच्छासापहृतपद्यतया बहिर्मुखे न प्रत्यगात्म नि समाधातुमर्चति । आत्मश्रवणादिविधिसरूपैस्तु वचनैर्म नसेो विषयखेतः खिलीकृत्य प्रत्यगात्मस्रोत उद्दाव्यते इ ति प्रवृत्तिविशेषकरतानुवादानामस्तीति सप्रयोजनतया खा ध्यायविध्यधीनग्रचणत्वमुपपद्यतइति । यञ्च चेदितमात्म ज्ञानमनुष्ठानानङ्गत्वादपुरुषार्थमिति । तदयुक्तम् । खते। ऽस्य पुरुषार्थत्वे सिद्धे यदनुष्ठानानङ्गत्वं तडूषणं न दूष णमित्याह । “यट्पो'ति । “अनुसंज्वरेत्’ शरोरं परि

तप्यमानमनुतप्येत । तुगममन्यत् । प्रकृतमुपसंचरति । “त
[म.१प्रा-१छ,४]
[भामती]
[१००]

का प्रतिषक्ती’ति । अञ्जतसिङ्घर्थमेकदेशिमतं दूषयितुम नुभाषते।"यदपि के चिदाज़"रिति । दूषयति । “सन्ने'ति ।

कार्यबेोधे यथा चेष्टा लिङ्ग पर्षद्यस्तथा ।
सिङ्कबेधे ऽर्थवतैवं शाखस्वं छितशासनात् ॥

यदि चि पद्मानं कार्यभिधाने तदर्शखार्थाभिधाने वा नियमेन वृद्दव्यवचारे सामथ्र्यमवधृतं भवेत्, न भवेत्, श्र चेयेष्पादेयभूत(१)ब्रह्मात्मतापरत्वमुपनिषदाम् । तचाविदि तसामथ्यैवात्यदानं खेोके तत्पूर्वकत्वाश्च वैदिकार्थप्रतीतेः अथ तु भूते ऽप्यर्थे पदाना खेोके शक्य (२) संगतियहस्त उपनिषदं तत्परत्वं पैर्वपर्यपर्यलेोचनया ऽवगम्यमानमप हुत्य न कार्यपरत्वं शक्यं कल्पयितुं, श्रुतचान्यश्रुतकरूप नाप्रसङ्गात् । तत्र तावदेवमकार्ये ऽर्थे न संगतियो, यदि नृत्परः प्रयागा न खाको दृश्यतः तत्प्रत्यया वा व्युत्पन्न स्येन्नेतुं न शक्येत । न तावत्तत्परः प्रयेोगेो न दृश्यते खेमके । कुठचखभयादिनिवृत्त्यर्थनामकार्यपराणं पट्संद र्भरणं प्रयेोगख लेोके बङ्गलमुपलब्धेः । तद्यथा ऽऽखण्ड खादिलेोकपालचक्रवालादिवसतिः सिद्धविद्याधरगन्धर्वाप्सरः परिवारे ब्रह्मखेोकावतीर्णमन्दाकिनीपयःप्रवाहपातधैौतकल वैतमयशिलातलेो नन्दनादिप्रमद्वनविचारिमणिमयाकुन्त कमनीयनिनद्मनेचरः पर्वतराजः सुमेरुरिति । नैष भुज


(१) भूतभूत- पा० २ ।

(२) अथ तु भूते ऽप्ययब्रतो लोके. शाक्यः-पा० ४ । [ १०१ ] [श्र.५पा. .४] १ख क्रे रज्जुरित्यादिः । नापि भूनार्थबुद्धिर्युत्पन्नपुरुषवर्तिनी न शक्या समुन्नेतुं चर्षीदेरुन्नयचेतेः संभवात् । तथाच विदितार्थजनभाषार्थ द्रविडा नगरगमनेोद्यते राजमार्गा भयएँ देवढत्तमन्दिरमध्यसीनः प्रतिपन्नजनकानन्दनिबन्धन पुत्रञ्जन्मा वालचारेण सच नगरखदेवदताभ्याम्समागत पटवासेषायनार्पणषुरस्सरं दिष्टा वर्भसे पुत्रस्ते जान इति वा तचारव्याचारश्रवणस्मनन्तरमुपजातरोमाञ्चकुञ्चक विका सित(१)नयनेत्यलमतिस्मेरमुखमक्षेत्पलमवलोक्य देवदत मुत्पन्नग्रमेोदमनुमिमीते, प्रमेदस्य च प्रागभूतस्य तद्याचा रश्रवणसमनन्तरं भवतस्तद्धेतुताम् । न चायमप्रतिपादयन् चर्षचेतुमर्थे चर्षाव करूवतइत्यनेन हर्षचेतुरर्थ उक्त इति प्रतिपद्यते । चर्षचेत्वन्तरस्य चाङ्गीतेः पुत्रजन्मनश्च तद्धेते 'रवगमात्तदेव वार्ताचारेणाभ्यधायीति निविनेति । एवं भ यभ्याकाट्येप्युदाचार्याः । तथा च प्रयोजनवत्तया श्वतार्थाः भिधानखा प्रेश्रावत्प्रयेोगेोप्युपपन्नः । एवं च ब्रह्मखरूपज्ञा नस्य परमपुरुषार्थचेत्तुभावादनुपदिशतामपि पुरुषप्रवृत्तिनि वृत्ती वेढ्वानां पुरुषचितानुशासनाच्छाखत्वं सिद्धं भव ति । तत्सिद्वमेतद्यु, विवादाध्यास्तिानि वचनानि भूतार्थ विषयाणि, भतार्थविषयप्रमाञ्जनकत्वात्, यद्यद्विषवग्रमाञ्जनक तत्मद्दिषयं, यथा रूपादिविषयं चक्षुरादि, तथा चैतानि, ततः स्राक्तथेति । तस्मात्तुछूतं “तत्रैपनिषद्स्य पुरुषस्यानन्यशक् त्वादिति । उपनिपूर्वात्ख्देर्विशरणार्थान्विायुपनिषत्यहं यु

(१):विकमशि- पा० २ । 3ः ॥ ४ ॥
[श्च .१पा .१ख.४]
[भामती]
[१०२]

ल्पादितमुपनीयाइयं ब्रह्म सवासनामविद्यां चिनस्तीति ब्रह्म विद्यामाच, तद्धेतुत्वाद्देदान्ता अप्युपनिषदः, ततो विदित श्रे पनिषदः पुरुषः । एतदेव विभजते । “येोसावुपनिषत्खि'ति । अच्प्रत्ययविषयाङ्गिनति । “असंसारो'ति । अत एव क्रि यारहितत्वाचतुर्विधद्रव्यविखशक्षण । अतश् चतुर्विधद्रव्यवि खक्षणेो यदनन्यशेषः। अन्यशेषं दि श्वतं द्रव्यं चिकीर्षितं स दुत्यत्याद्यायं संभवति । यथा यूपं तझतीत्यादि । यत्पुन रनन्यशेषं भूतभाव्युपयोगरचितं, यथा सुवर्णे भार्ये, सत् न् जुछातीत्यादि, न तखेोत्यत्त्याद्याप्यता । कस्मात्पुनरस्या नन्यशेषतेत्यत आच । “यतः खप्रकरणस्थः” । उपनिषदा मनारभ्याधीतानां पैौवपर्यपर्यालेोचनया घुरुषप्रतिपादनपर त्वन पुरुषस्यव प्राधान्यनद प्रकरणं, न च जुकादिवद् व्यभिचरितक्रतुसंबन्धः पुरुष इत्युपपादितम् । अतः खप्रक रणस्थः सेयं तथाविध उपनिषझ्यः प्रतीयमानेो न नास्तीति शक्येो वक्तुमित्यर्थः । स्यादेतत् । मानान्तरागेोचरत्वेना गृहीतसंगतिया ऽपदार्थस्य ब्रह्मणे वाक्यर्थत्वानुपपत्ते क थमुपनिषदर्थतेत्यत आच । “स एष नेति नेत्यात्मेत्यात्मश ब्दात्' । यद्यपि गवादिवन्मानान्तरगेोचरत्वमात्मने नास्ति तथापि प्रकाशात्मन एव सतस्तत्तदुपाधिपरिहाण्या शक्यं वाक्यार्थत्वेन,निरूपणं, चाटकस्येव कटककुण्डलादिपरिचा एया। न.ि प्रकाशः खसंवेदने न भासते, नापि तद्वच्छे दकः कार्यकारणसंघातः । तेन स एष नेति नेत्यात्मेति

तत्तद्वच्छेदपरिहाण्या बृच्छत्त्वादापनाच खयंप्रकाशः शक्येो
[भामती]
[श्र-१ पा.१ख.४]
[१०३]

वाक्याङ्क्षेति चात्मेति च निरूपयितुमित्यर्थः । अथेोपाधि निरासवदुपचितमप्यात्मरूपं कस्मान्न निरस्यते इत्यत श्रा च । “श्रात्मनश्च प्रत्याख्यातुमशक्यत्वात्” । प्रकाश हि स् र्वस्यात्मा तदधिष्ठानत्वाच्च प्रपञ्चविधमस्य, न चाधिष्ठाना भावे विधमेो भवितुमर्चति । नचि जानु रब्बभावे रज्ज्वां भुजङ्ग इति वा धारेति वा (१) विधमेो दृष्टपूर्वः । अपि चात्मनः प्रकाश्स्य भास्सा प्रपञ्चस्य प्रथा । तथा च श्रु तिः । ‘तमेव भान्तमनुभाति सर्वे तस्य भासा सर्वमिदं विभातीति । न चात्मनः प्रकाशस्य प्रत्याख्याने प्रपञ्चप्रथा युक्ता । तस्मादात्मनः प्रत्याख्यानायेगाद्वेदान्तेभ्यः प्रमाणा न्तरागेचरसर्वपाधिरहितब्रह्मखरूपावगतिसिद्विरित्यर्थः । उ पनिषत्खेवावगत इत्यवधारणमम्ऋष्यमा ण श्राक्षिपति । “नन्वा तमे”ति । सर्वजनीनाच्प्रत्ययविषये चात्मा कर्ती भेोक्ता च संसारी तत्रैव च लेकिकपरीक्षकाणामात्मपदप्रयेगाद्य एव लेकिकाः शब्दास्तएव वैदिकास्तएव च तेषामर्था इ त्यैौपनिषदमप्यात्मपदं तवैव प्रवर्तितुमर्चति नार्थान्तरे त द्विपरीतइत्यर्थः । समाधत्ते । “ना'च्प्रत्ययविषय औपनिषद् पुरुषः । कुतः । “तत्साशित्वेना"च्प्रत्ययविषयेो यः कर्ता का र्यकारणसंघातेोपहितेन जीवात्मा तत्साक्षित्वेन, परमात्मने ऽहंप्रत्ययविषयत्वस्य “प्रत्युक्तत्वात्” । एतदुक्तं भवति । य द्यप्यनेन जीवेनात्मनेति जीवपरमात्मनेोः पारमार्थिकमेक तथापि तस्येोपचितं रूपं जीवः शुद्धं तु रूपं तस्य साशि


(१) ‘वा धारेति वा' इति २ | ४ | नास्ति ।
[अ.१ पा.१.४]
[भामती]
[१७४]

तच मानान्तरानधिगतमुपनिषङ्गेोचर इति । एतदेवं प्रप ऋचयति । “नपद्यच्प्रत्ययविषय” इति । “विधिशेषत्वैः वा नेतुं न शक्यः” । कुतः । “आत्मत्वादेव” । नद्यात्मं ऽन्यार्थे नयतु सर्वमात्मार्थम् । तथा च श्रुति । ‘न वा श्ररे स् र्वस्य कामाय सर्वे प्रियं भवति आत्मनस्तु कामाय सर्वे प्रियं भवतीति। अपि चातः सर्वेषामात्मत्वादेव न देये ना युपादेयः । सर्वस्य चि प्रपञ्चजातस्य ब्रप्रैव तत्त्वमात्मा । न च खभावे इये, ऽशक्यचानत्वात् । न चेोपादेय, उ पाक्षत्वात् । तस्माद्धेयेपिादेयविषयैः विधिनिषेधैौ न तद्दिप रीतमात्मतत्त्वं विषयीकुरुत इति रुर्वस्य प्रपञ्चंजातस्यात्मैव तत्त्वमिति । एतदुपपादयति । “सर्वे विनश्यद्विकारजातं पु रुषान्तं विनश्यति” । श्रयमर्थः । पुरुषेो चि श्रुतिस्मृती तिचासपुराख्तदक्रुिद्दन्यायव्यवस्थापित्वात् परमार्थसन् । प्रपञ्चस्त्वनाद्यविद्यापदर्शितेो ऽपरमार्थसन् । यद्य परमार्थ सन्नखैः प्रकृती रज्जुतत्त्वमिव सर्पविश्रमस्य विकारस्य । श्रत इवास्यानिर्वचत्वेनादृढखभावस्य विनाश्त । पुरुषस्तु परमार्थसन् नासैौ कारणस्च्हखेणाप्यस्मन् शक्यः कर्तुम् । नचि सच्खमपि शिल्पिनेो घटं पटयितुमीशतइत्युक्तम् । खादविनाशिपुरुषान्ता विकारविनाश शुतिर-जुलत्वान्त इव रजतभुजङ्गविनाऽः । पुरुष एव हि रुर्कस्व प्रपञ्चवि कारजातस्य तत्त्वम् । न च पुरुषस्याति विनाशे यते ऽनन्तो विनाशः स्यादित्यत आच । “पुरुषेो विनाशचेत्क्

भावादिति । नहि कारणानि सचस्लमप्यन्यदन्यथवितुमी
[भामती]
[अ.१पा.१ख.४]
[१०५]

शतइत्युक्तम् । अथ मा भूत्स्वरूपेण पुरुषेiचेय: उपादेये । वा, तदीयस्तु कविद्वर्मे चास्यते कविवेोपादास्यतइत्यत आच । “विक्रियात्विभावाच्च कूटस्यनित्यः” । विविधापि धर्मलक्षणावस्थापरिणामलक्षणे विकारो नास्तीत्युक्तम् । अपि चात्मनः परमार्थस्ते धर्मे ऽपि परमार्थसन्निति न तस्या मवदन्यथात्वं कारणैः शक्यं कर्तुम् । न च धर्मान्यथा त्वादन्ये विकारः । तदिदमुक्तम् । विक्रियान्विभावादिति । तुगममन्यत् । यत्पुनरेकर्देशिना शाखविद्दचनं साशित्वेना नुक्रान्तं तदन्यथेोपपादयति । “यदपि शाखतात्पर्यविदाम नुक्रमण'मिति । दृष्टो हि तस्यार्थः प्रयेाजनवदर्थावबेोधन मिति वक्तव्ये धर्मजिज्ञासायाः प्रकृतत्वाङ्कर्मस्य च कर्मत्वात् कर्मीवबेोधनमित्युक्तम् । न तु सिङ्करूपब्रह्मावबेोधनं व्या पारं (१) वेदस्य वारयति । नहि सामशर्मणि प्रकृते तङ्गु एणाभिधानं परिसंचष्ट विष्णुशर्मणे गुणवत्ताम् । विधिशाख विधीयमानकर्मविषयं प्रतिषेधशास्त्रं च प्रतिषिधमानकर्म विषयमित्युभयमपि कर्मवबेोधपरम् । अपि चाम्नायस्य क्रि यार्थत्वादिति शाखकृद्वचनं तत्रार्थग्रचणं यद्यभिधेयवाचि त तेो भूतार्थनां द्रव्यगुणकर्मणा(२)मानर्थकंघमनभिधेयत्वं प्रस जघेत, नहि ते क्रियार्थ इत्यत श्राच् । “अपि चान्नाय स्ये'ति । यद्युच्येत नचि क्रियार्थत्वं क्रियाभिधेयत्वमपि तु


(१) वबोधनव्यापारत्वं—पा० २ । ४ ।

(२) द्रव्यगुणंकर्मशाब्दाना-पा० २ । ४ । परं तु द्रव्यगुणकर्मणामित्यव कल्पत रुघतः पाठ [श्र.१५पा-१६.४] [ १०६ ] क्रियाप्रयेोजणत्वं द्रव्यगुणशब्दानां च क्रियार्थत्वेनैव भूतद्रः व्यगुणाभिधानं न खनिष्ठतया । यथाज्ञः शाखविदः ‘चेोदना चि भूल भवन्तमित्यादि । एतदुक्तं भवति । कार्यमर्थ मवगमयन्ती चेदना तदर्थं भूतादिकमप्यर्थ गमयती तत्राच् । “प्रवृत्तिनिवृत्तिव्यतिरेकेण भूतं चेदिति । श्र यमभिसंधिः । न तावत्कार्यार्थएव खार्थे पदानां संगति यचे नान्यार्थइत्युपपादितं भूतेप्यर्थे व्युत्यत्तिं दर्शयङ्गिः । नापि खार्थमात्रपरतैव पदानां, तथा सति न वाक्यार्थप्र त्ययः स्यात् । नचि प्रत्येक खप्रधानतया गुणप्रधानभाव रचितानामेकवाक्यता दृष्टा । तस्मात्यदानां खार्थमभिद्ध तामेकप्रयोजनवत्पदार्थपरतयैकवाक्यता । तथा च तत्तदर्थ नंतरविंश्छेिकवाक्यार्थप्रत्यय उपपन्ने भवति । यथाज्ञः शा संविदः । साशाद्यद्यपि कुर्वन्ति पदार्थप्रतिपादनम् । वणीस्तंथापि नैतझिन्यर्यवस्यन्ति निष्फले ॥ वाक्यार्थमितये तेषां प्रवृत्तैौ नान्तरोयकम् । पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् ॥ इति । तथा चार्थान्तरसंसर्गपरतामात्रेण वाक्यार्थप्रत्ययेपपौ न कार्यसंसर्गपरत्वनियमः पदानाम् । एवं च सति कूट खनित्यत्रह्मरूपपरत्वे ऽप्यदेष इति । “भव्यं” कार्यम् । ननु यङ्गव्यार्थे श्वतमुपदिश्यते न तडूतं भव्यसंसर्गिणा रु येण तस्यापि भव्यत्वादित्यत श्राच । “नहि भूतमुपदिश्य

मान"मिति । न तादान्यलक्षणः संसर्गः, किं तु कार्येण सच
[भामती]
[अ.१ पा.९ ख.४]
[१०७]

प्रयेोजनप्रयेोजनिलश्णे ऽन्वयः । तद्दिषयेण तु भावार्थेन तार्थीनां क्रियाकारकलक्षण इति न मूलार्थनां क्रियार्थ मित्यर्थः । शङ्कते । “श्रक्रियात्वे ऽपी'ति । एवं चाक्-ि यार्थकूटस्थनित्यब्रोपदेशानुपपत्तिरिति भावः । परिचू रति । “नैष दोषः, क्रियार्थत्वे ऽपी'ति । नहि क्रियार्थे भू तमुपदिश्यमानमभूतं भवति । अपि तु क्रियानिवर्तनयोग्यं भूतमेव तत् । तथा च भूते ऽर्थे ऽवधृतशक्तयः शब्दा चित्खनिष्ठभूतविषया दृश्यमाना मृत्वा शील्र्वी वा न कथं चित् क्रियानिष्ठतां गमयितुमुचिताः । नद्युपचितं शतशे दृष्टमप्यनुपहितं का चिट्टष्टमद्वष्टं भवति । तथा च वर्तमा नापद्देशा अतिक्रियेपचिता अकार्यार्थी अण्यटवीवर्णकाद येो लेकेि बङ्गलमुपलभ्यन्ते, एवं क्रियाऽनिष्ठा अपि संब न्धमात्रपर्यवसायिनेा, यथा कस्यैष पुरुष इति प्रश्रेोत्तरं राज्ञ इति, तथा प्रातिपदिकार्थमाचनिष्ठा, यथा कीदृशा खतरव इति प्रोत्रं फलिन इति, नहि पृच्छता पुरुष स्य वा तरूणां वा ऽस्तित्वनास्तित्वे प्रतिपिमिते, किं तु पु रुषस्य स्वामिभेदखतरूणां च प्रकारभेदः । प्रष्टरपेशितं चा चक्षाणः खामिभेदमेव च प्रकारभेदरूपमेव च प्रतिवति, न पुनरतिस्त्रं, तस्य तेनाप्रतिपितित्वात् । उपपादिता च भूते ऽयर्थे व्युत्पत्तिः प्रयेजनवति पदानाम् । चेदयति । “यदि नामेपदिष्टं"भूतं'किं तवेपदेष्टुः प्रेतुर्वा प्रयेज “ल्यात्' । तस्माद् भूतमपि प्रयोजनवदेवेपदेष्टव्यं नाम

येोजनम्, अप्रयेजनं च ब्रह्म वस्येदासीनस्य सर्वक्रियार
[श्र. १पा. १ख.४]
[भामती]
[१०८]

छितत्वेनानुपकारकत्वादिति भावः । परिचरति । “श्रनव गतात्मेोपदेशश्च तथैव' प्रयेाजनवानेव “भवितुमर्चति” । श्र प्यर्थचकारः । एतद्क्तं भवति । यद्यपि ब्रह्नोदासीनं तथापि तद्विषयं शाब्दज्ञानमवगर्तिपर्यन्तं विद्या खविरोधिनीं रु सारमूल(१)मविद्यामुच्छिन्दत् प्रयेोजनवदित्यर्थः । अपि च ये ऽपि कार्यपरत्वं सर्वेषां पदानामास्थिषत, तैरपि ब्राह्मणे न इन्तव्ये न सुरा पातव्येत्यादीनां न कार्यपरता शक्या ऽ स्थातुम्। छायुपछितमर्यादं चि कार्यं कृत्वा व्याप्त तन्निवृत्तै निवर्तते शिंशपात्वमिव वृशत्वनिवृत्तौ । ऋतिर्चि पुरुषप्रय न्नः, स च विषयाधीननिरुपणः । विषयश्चास्य साध्यखभा वतया भावार्थ एव पूर्वापरीभूते ऽन्येत्यादानुकूलेा भवितुम ति, न द्रव्यगुणैः । साक्षात् कृतिव्याप्ये हि कृतेर्विषयेा, न च द्रव्यगुणयेः सिद्धयेोरस्ति कृतिव्याप्यता । अत एव शाख छद्वचेो ‘भावार्थाः कर्मशब्दास्तेभ्यः कृिया प्रतीयेतेति । द्रव्य गुणशब्दानां नैमित्तिकावस्थायां कार्यावमशे ऽपि भावस्य खते द्रव्यगुणशब्दानां तु भावयेोगात् कार्यावमर्श इति भावार्थे भ्य एवापूर्वावगतिर्न द्रव्यगुणशब्देभ्य इति । न च ‘दक्षा जुचेोति’ ‘सन्ततमाघारयतीत्यादिषु द्रव्यादीनां कार्यविष यता । तत्रापि चि क्षेमाघारभावार्थविषयमेव कार्यम् । न चैतावना सेोमेन यजेतेतिवद्, दधिसन्तादिविशिष्टचेोमा घारविधानादमिक्षेत्रं जुचेति’ ‘आधारमभिघारयतीति त दनुवादः । यद्यप्यचापि भावार्थविषयमेव कार्यम् । तथापि


(१) मूलनिदान-पा० २. । 3 । ४ ।
[भामती]
[श्र.१ पा. १ रु.४]
[१०९]

भावार्थानबन्धतया द्रव्यगणावविषयावपि विधीयेते । भावा थे हि कारकव्यापारमाबतया ऽवशिष्टः कारकविशेषेण द्रव्यादिना विशेष्यतति द्रव्यादिस्तदनुबन्धः । तथा च भावार्थे विधीयमाने स एव सानुबन्धेो विधीयतइति द्र व्यगुणावविषयावपि तदनुबन्धतया विहितैौ भवतः । एवं च । भावार्थप्रणालिकया द्रव्यादिसङ्कान्ता विधिर्गेरवादु बिभ्यत् खविषयस्य चान्यतः प्राप्ततया तदनुवादेन तदनुबन्धीभूतद्र व्यादिपरो भवतीति सर्वत्र भावार्थविषय एव विधिः । एतेन यदाये ऽष्टाकपाले भवतीत्यच संबन्धविषये विधिरिति परास्तम् । ननु न भवत्यथे विधेयः । सिद्धे भवितरि ल ब्धरूपस्य भवनं प्रत्यकर्तृत्वात् । न खलु गगनं भवति । नाप्यसिद्धे, ऽसिद्धस्यानियेोज्यत्वात् । गगनकुसुमवत् । तस्मा दु भवनेन प्रयेोज्यव्यापारेणाशिप्तः प्रयेोजकस्य भावयितु व्यपारे विधेयः । स च व्यापारो भावना कृतिः प्रयत्र इति । निर्विषयश्वासावशा कयप्रतिपत्तिरतेो विषयापेक्षायामा गेयशब्देशपस्थापिते द्रव्यदेवतासंबन्ध एवास्य विषयः । न मु व्यापारविषयः पुरुषप्रयत्नः कथमव्यापाररूपं संबन्धं गे चरयेत् । नचि घटं कुर्वित्यत्रापि साशान्नामार्थ घटं पुं रुषप्रयत्रेो गेोचरयत्यपि तु दण्डादि चखादिना व्यापारय ति । तस्माद् घटार्थी छतिं व्यापारविषयामेव प्रतिपद्यत,


(१) न तु रूपतेो घटविषयाम्, उद्देश्यतया त्वस्याम

(१) पुरुषः प्रतिपद्यते-पा० २ ॥
[च.१पा.१ख.४]
[भामती]
[११०]

स्ति घटेो न तु विषयतया, (१) विषयतया तु हस्तादि व्यापार एव । अत एवाग्रेय इत्यचापि द्रव्यदेवतासंबन्धाशि झेो यजिरेव कार्यविषयेो विधेयः । किमुक्तं भवति श्रामे येो भवतीति, श्राग्येन यागेन भावयेदिति । अत एव ‘य एवं विद्वान् पैौर्णमासीं यजते’ ‘य एवं विद्वानमावास्यां य जते’ इत्यनुवादेो भवति यदाग्रेय इत्यादिविचितस्य याग षट्कस्य । अत एव च विचितानुदितस्य तस्यैव दर्शपूर्ण मासाभ्यां खर्गकामे यजेतेत्यधिकारसंबन्धः । तस्मात् सर्वत्र छतिप्रणालिकया भावार्थविषय एव विधिरित्येकान्तः । तथा च न हन्यान्न पिबेदित्यादिषु यदि कार्यमभ्युपेयेत ततस्त इद्यापिका छतिरभ्युपेतव्या । तद्यापकश्च भावार्थे विषयः। एवं च प्रजापतिव्रतन्यायेन पर्युदासवृत्त्या ऽहननापासनसङ्कल्पल क्षणया तद्विषये विधिः स्यात् । तथा च प्रसज्यप्रतिषेधे । दक्तजलाञ्जलिः प्रसज्येत । न च सति संभवे लक्षणा न्या या । नेक्षेतेोद्यन्तमित्यादै तु तस्य व्रतमित्यधिकारात् प्र- । सज्यप्रतिषेधासंभवेन पर्युदासवृत्त्या ऽनीक्षणसङ्कलपलक्षणा गु ता. । तस्माद् न हन्याद् न पिबेदित्यादिषु प्रसज्यप्रतिषे धेषु भावार्थाभावादु तह्याप्तायाः कृतेरभावस्तदभावे इह्याप्तस्य कार्यस्याभाव इति न कार्यपरत्वनियमः सर्वच वा-- कचे इत्याच । “ब्राह्मणे न हन्तव्य इत्येवमाद्येति । ननु कस्माद् निवृत्तिरेव कायै न भवति, तत्साधनं वेत्यत चा । “न च सा क्रियेति । क्रियाशब्दः कार्यवचनः। -


(१) नतु विधेयः,-पा० ३ ।
[भामती]
[स्र.१.पा.१.ख.४]
[१११]

तदेव विभजते । “श्रक्रियार्थाना"मिति । स्यादेतत् । वि धिविभक्तिश्रवणात् कार्ये तावदव प्रतीयते, तश्च न भावा र्थमन्तरेण। न च रागतः प्रवृत्तस्य चनपानादावकस्मादै दासोन्यमुपपद्यते विना विधारकप्रयत्नम् । तस्मात् स एव प्रवृत्युन्मुखानां भनेोवाग्देचानां विधारकः प्रयत्रेो निषेध विधिगेचरः क्रियेति नाक्रियापरमस्ति वाक्यं किं चिदपी त्याच् । “न च' “इननक्रियानिवृत्यैौदासीन्यव्यतिरेकेण ” “नञ्जः शक्यमप्राप्तक्रियार्थत्वं कल्पयितुम्’ । केन हेतुना न शक्यमित्यत श्राच् । “स्वभावप्राप्तच्छ्न्य थर्थानुरागेण” नञ्जः । श्रयमर्थः । हननपानपरो हि विधिप्रत्ययः प्रतीयमानस्ते एव विधत्तइत्युत्सर्गः । नचैते शकये विधातुम् । रागत प्राप्तत्वात् । न च नञ्जः प्रसज्यप्रतिषेधेो विधेयः । तस्या येौदासीन्यरूपस्य सिद्वतया प्राप्तत्वात् । न च विधारक प्रयत्रः । तस्याश्रुतत्वेन खच्यमाणत्वात् । सति संभवे च ख क्षणाया अन्यायत्वात् । विधिविभक्तोय रागतः प्राप्तप्रवत्य नुवादकत्वेन विधिविषयत्वायेोगात् । तस्माद् यत् पिबेड् च न्यादेत्यनूद्य तत्रेति निषिध्यते, तदभावेो शाप्यते, न तु न अथै विधीयते । अभावश्च स्वविरधिभावनिरुपणतया भा वष्शयांनुपातीति सिद्धे सिद्धवत् साध्ये च साध्यवद् भासत इति साध्यविषयेो नञ्अर्थः साध्यवद् भासतइति नञ्जअर्थः कार्य इति मस्तदिदभाच् । “नञ्चैष स्वभाव” इति । ननु बो

कुतो ऽकस्मान्निवृत्तिरित्यत श्राह । “श्रभावबुद्धिदासोन्य ”
[श्र.१.पा.१ख.४]
[भामती]
[११२]

पालन“कारणम्' । अयमभिप्रायः । ज्वरितः पथ्यमश्नीया दु न सपयाङ्गलिं दद्यादित्यादिवचनश्रवणसमनन्तरं प्रये ज्यवृद्दस्य पथ्याशने प्रवृत्तिं भुजङ्गाङ्गलिदानेोन्मखस्य च तते। निवृत्तिमुपलभ्य बालेो व्युत्पितुः प्रयेोज्यवृद्धस्य प्रवृत्तिनिवृ तिचेठ इच्छाद्देषावनुमिमीते । तथाचीछाद्वेषचेतुके वृद्द स्य प्रवृत्तिनिवृत्ती, स्वतन्त्रप्रवृत्तिनिवृतित्वात्, (१)मदीयखत न्त्रप्रवृत्तिनिवृत्तिवत् । कर्तव्यतैकार्थसमवेतेष्टानिष्टसाधनभ वावगमपूर्वकैौ चास्येच्छाद्देषेौ, प्रवृत्तिनिवृत्तिचेत्तुभूतेच्छाद्देष त्वात् मत्प्रवृत्तिनिवृत्तिचेतुभूतेच्छाद्देषवत् । न जातु मम शब्दतापारपुरुषाशयत्रैकाख्यानवच्छिन्नभावनापूर्वप्रत्ययपूर्वा विच्छाद्देषावभूताम्, अपि तु भूयेभूयः खगतमालेचयत उ क्तकारणपूर्वावेव प्रत्यवभासेते । तस्मादृद्दस्य स्वतन्चप्रवृत्ति निवृत्ती इच्छाद्वेषभेदैः च कर्तव्यतैकार्थसमवेतेष्टानिष्टसाधन भावावगमपूर्वावित्वानुपूर्य सिङ्कः कार्यकारणभाव इतीष्टा निष्टसाधनतावगमात्प्रयेोज्यवृद्दप्रवृत्तिनिवृत्ती इति सिद्दम् । श्रवणचेतुक इति प्रवर्तकेषु वाक्येषु यजेतेत्यादिषु शब्द एव कर्तव्यमिष्टसाधनं व्यापारमवगमयंख्तखेष्टसाधनतां क र्तव्यतां चावगमयति, अनन्यलभ्यत्वादुभ च शब्दार्थत्वात् । यत्र तु कर्तव्यता ऽन्यत एव लभ्य तेथथा न चन्यान्न पिबेदित्यादिषु इनपानप्रवृत्तयेो रा गतः प्रतिलम्भात्तत्र तदनुवादेन नञ्समभिव्याहता लि


(१) स्वतन्त्रप्रवृत्तित्वात् ,-पा ०२ । ४ ।
[भामती]
[स्त्र.१.पा.१.ख.४]
[११३]

डादिविभक्तिरन्यते ऽप्राप्तमनयेरनर्थचेतुभावमाचमवगमय ति । प्रत्यक्षं हि तयेरिष्टसाधनभावे ऽवगम्यते, ऽन्य था रागविषयत्वायेोगात् । तस्माद्रागादिप्राप्तकर्तव्यतानुवा देनानर्थसाधनता प्रज्ञापनपरं न हन्यान्न पिबेदित्यादिवा क्यं, न तु कर्तव्यतापरमिति तुटूक्तमकार्यनिष्ठत्वं निषे धानाम् । निषेधयानां चानर्थसाधनताबुद्भिरेव निषेध्याभाव बुद्विस्तया ख यं चेतन आपाततेो रमणीयतां पश्यन्नण्या यतिमालेोच्य प्रवृत्त्यभावं निवृत्तिमवबुध्य निवर्तते, औदासी न्यमात्मनेा ऽवस्थापयतीति यावत् । स्यादेतत् । अभावबु द्विवेदैौदासोन्यस्थापनकारणं यावदैौदासीन्यमनुवर्तत । न चानुवर्तते । नद्युदासोनेो ऽपि विषयान्तरव्यासक्तचित्तस्तद् भावबुद्धिमान् । न चावस्थापककारणाभावे कार्यावस्थानं द्व ष्टम् । नहि स्तम्भावपाते (१) प्रासादेवतिष्ठते ऽत श्राह । ‘सा च दग्धेन्धनामिवत्स्वयमेवेोपशाम्यति” । तावदेव खखयं प्रवृत्युन्मुखे न यावदस्यानर्थचेत्तुभावमधिगच्छति । अनर्थ चेतुत्वाधिगमेो ऽस्य समूलेोङ्कारं प्रवृत्तिमुहृत्य दग्धेन्धनामिव त्स्वयमेवेपिशाम्यति । एतदुक्तं भवति । यथा प्रासादावखान कारणं स्तन् नैवमैौदासीन्यावस्थानकारणमभावबुद्धिः, श्र पि त्वागन्तुकाद्विनाशतेोखाणेनावस्थानकारणम् । यथा क मठपृष्ठनिष्ठरः कवचः शखप्रचारबाणणेन राजन्यजीवावः खानचेतुः । न च कवचापगमे चासति च शाखाचारे राजन्यजीवनाश इति । उपसंचरति । ‘तस्मात्प्रसक्तक्रिया


(१) स्तम्भापाये ।
[का.१पा १ वह.४]
[भामती]
[११४]

निवृत्यैोदासीन्यमेवेति । औदासीन्यमजानतेोप्यस्तीति प्रस् तक्रियानिवृत्येोपलच्य विशिनष्टि । किमक्रियार्थवेना नर्थक्यमाशङ्क क्रियार्थत्वापवर्णनं जैमिनीयमसमञ्जसमेवे त्युपसंचारव्याजेन परिहरति । “तस्मात्पुरुषार्थे'ति । पुरुषा थर्थानुपयेग्युपाख्यानादिविषयावक्रियार्थतया क्रियार्थतया च पूर्वोत्तरपशै, न टिपनिषद्दिषयेौ । उपनिषदां खयंपुरुषा र्थब्रह्मरुपावगमपर्यवसानादित्यर्थः । यदप्यैपनिषदात्मज्ञान मपुरुषार्थं मन्यमानेोत्तं कर्तव्यविध्यनुप्रवेशमन्तरेणेति । अत्र निगूढाभिसंधिः पूर्वेतं परिचारं झारयति । “तत् परि इत"मिति । अत्राशेन्ना स्वेोक्तमर्थ स्मारयति । “ननु श्रुत ब्रह्मणे ऽपीति । निगूढमभिसंधिं समाधातेद्वाटयति । “श्र- मा सांसारिकधर्मनिवृत्तिकारणमपि तु साक्षात्कारपर्यन्त म् । ब्रह्मसाक्षात्कारवान्तःकरणवृत्तिभेदः श्रवणमननादिज नितसंस्कारसचिवमनेोजन्मा षड्जादिभेदस्ाशात्कारइव गा चमक्षेन्द्रजालसाशात्कारं समूलमुन्मूलयन्नात्मानमपि प्रपञ्च त्वाविशेषादुन्मूलयतीत्युपपादितमधस्तात् । तस्माद्भज्जुस्वरूप कथनमुख्यतैवावेति सिद्दम् । अत्र च वेदप्रमाणमूलतया वेदप्रमाणजनितेत्युक्तम् । अत्रैव सुखदुःखानुत्पादभेदेन निदर्शनद्यमाच् । “नचि धनिन' इति । श्रुतिमवेदाच परिचरति । “न मशरीरत्वस्ये'ति । यदि वास्तवं

[भामती]
[श्र.१ पा. १ ख.४]
[११५]

रीरत्वं भवेन्न जीवतस्तन्निवर्तेत । मिथ्या याननिमित्तं तु तत् । तचेत्पन्नतत्त्वज्ञानेन जोवतापि शक्यं निवर्तयितुम् । यत्पु नरशरीरत्वं तदस्य स्वभाव इति न शक्यं निवर्तयितुं, स्व भावच्द्दानेन भावविनाशप्रसङ्गादित् च । “नित्यमशरीरत्व'मि - ति । स्यादेतत् । न मिथ्याज्ञाननिमित्तं सशरीरत्वमपि तु धर्माधर्मनिमित्तं, तच खकारणधर्माधर्मनिवृतिमन्तरेण न निवर्तते । तनिवृत्तौ च प्रायणमेवेति न जीवतेो ऽशरोर त्वमिति शङ्कते । “तत्कृते'ति । तदित्यात्मानं परामृशति । निराकरोति । ‘न, शरीरसंबन्धखे'ति । न तावदात्मा सा शाङ्कर्माधर्म कर्तुमर्हति, वाग्बुद्विशरीरारम्भजनितैो चि । नासति शरीरसंबन्धे भवतः, ताभ्यां त शरीरसंबन्ध रेच यभानेा व्यक्त परस्पराश्रयं देोषमावच्छति । तदिदमाच । “शरीरसंबन्धस्येति । यद्यच्येत सत्यमस्ति परस्यराश्रये, न त्वेष दोषेो, ऽनादित्वाद्वीजाडुरवदित्वत श्राच । “श्रन्ध परम्यरेषा ऽनादित्वकरूपना' । ‘यस्तु मन्यते नेयमन्धपरन्य रातुख्यानादिता, नहि यतेो धर्माधर्मभेदादात्मशरीरसबन्ध भेदखत एव स धर्माधर्मभेदः, किं त्वेष पूर्वखादात्मश्रो रसंबन्धात्पूर्वधर्माधर्मभेदजन्मनः, एष त्वात्मशरीरसंबन्धे दु स्माङ्कमर्माधर्मभेदादिति' तं प्रत्याच । “क्रियासमवायाभावा दि’ति । शङ्कते । “सन्निधानमात्रेणेति । परिचरति । “नेति । उपार्जनं, खीकरणम् । न वियं विधा ऽऽत्मन त्युछ । “न त्वात्मन” इति । ये तु देचादावात्माभिमानेो न

मिथ्या, ऽपि तु गैौणे माणवकादाविव सिंचाभिमान इति
[आ.१ पा.१ .४]
[भामती]
[११६]

मन्यन्ते तन्मतमुपन्यस्य दूषयति । “अचाञ्ज'रिति । प्रसि द्वे वस्तुभेदेो यस्य पुरुषस्य स तथेोक्तः । उपपादितं चैत दमभि(१)रयासभाष्ये इति नेछापपाद्यते । यथा मन्दान्ध कारे स्थाणुरयमित्यगृङ्कामाणविशेषे वस्तुनि पुरुषात्सांशयिौ पुरुषशब्दप्रत्ययैौ स्थाणुविषयै, तत्र तु पुरुषत्वमनियतमपि समारोपितमेव । एवं संशये समारोपितमनिधितमुदाहृत्य विपर्ययज्ञाने निश्चितम्मुदाहरति । “यथा वा शुक्तिकायामि - ति । एखाभाखरस्य द्रव्यस्य पुरःखितस्य सति शुक्तिका रजतसाधारण्ये यावदत्र रजतविनिश्चया भवति तावत्कस्मा छुक्तिविनिश्चय एव न भवति । संशये वा क्षेधा युक्तः , समानधर्मधर्मिणेोर्दर्शनात् उपलब्ध्यनुपलब्धव्यवस्थातेो विशे षड्यङ्कतेश्च संस्कारोन्मेषतेिः, सादृश्यस्य द्विष्ठत्वेनेोभयच तुख्यमेतदिति । अत उक्तम् । “अकस्मा"दिति । अनेन दृष्टस्य तेः समानत्वे ऽयदृष्ट चेतुरुक्तः। तच कार्यदर्श नात्रेयत्वेनासाधारणमिति भाव । “आत्मानात्मविवेकिना'- मिति । श्रवणमननकशालतामात्रेण पण्डिताना,मनत्पन्नत त्वसाक्षात्काराणामिति यावत् । तदुक्तम् । पश्वादिभिश्चा विशेषादिति । शेषमतिरोहितार्थम् । जीवतेो विदुषेो ऽ शरीरत्वे च श्रुतिकृती उदाचरति । “तथाचे'ति । सुबेोधं प्रछतमुपसंहरति । “तस्मान्नावगतब्रह्मात्मभावस्ये'ति । ननूत्रतं यदि जीवस्य अह्मात्मत्वावगतिरेव सांसारिकधर्मनिवृत्तिचेतुः चन्त मननादिविधानानर्थक्यं, तस्मात्प्रतिपत्तिविधिपरा वेदा


(१) वैतद्धस्तादस्माभि-पा० १ ।
[भामती]
[श्र.१पा१.४]
[११७]

न्ता इति, तदनु भाष्यं दूषयति । “यत्पुनरुक्तं श्रवणात्य राचीनये'रिति । मनननिदिध्यासनयेोरपि न विधिस्तयेरन्ध यव्यतिरेकसिङ्घसाक्षात्कारफलयेोर्विधिसरूपैर्वचनैरनुवादात् । तदिदमुक्तम् । “अवगत्यर्थत्वा'दिति । ब्रह्मसाक्षात्कारेराव गतिस्तदर्थत्वं मननिदिध्यासनयेरन्वयव्यतिरेकसिद्धमित्य र्थः । अथ कस्मान्मननादिविधिरेव न भवतोत्यत श्राच । “यदि चूवगत”मिति । न तावन्मननिदिध्यासने प्रधान कर्मणो अपूर्वविषये अमृतत्वफले इत्युक्तमधस्तात् । श्रतो गणकर्मत्वमनयेारवघातप्रेक्षणादिवत् परिशिष्यते । तदप्य युक्तम् । अन्यत्रेोपयुक्तापयेच्यमाणत्वाभावादात्मनः । विशे षतस्खैपनिषदस्य कर्मानुष्ठानविरोधादित्यर्थः । प्रकृतमुपसं चरति । “तस्मा'दिति । एवं सिद्धरूपब्रह्मपरत्वमुपनिषदां ब्रह्मणः शाखार्थस्य धर्मादन्यत्वाङ्गिन्नविषयत्वेन शाखभेदाद् ‘अथाता ब्रह्मजिज्ञासेत्यस्य शाखारम्भत्वमुपपद्यतइत्याह । “एवं च स्तोति । इतरथा तु धर्मजिज्ञासैवेति न शा खान्तरमिति न शाखारम्भत्वं स्यादित्यत श्राच । “प्रतिप तिविधिपरत्व'दूति । न केवलं सिद्भरुपत्वाद्रात्मैक्यस्य धर्मादन्यत्वमपि तु तद्विरोधादपोयुपसंचारव्याजेनात् । “त- आदचं ब्रह्मास्मीति' । इतिकरणेन ज्ञानं परामृशति । विधये हि धर्मे प्रमाणं, ते च साध्यसाधनेतिकर्तव्यभेदाधि ष्ठाना धर्मेत्यादिनाच, तदधिष्ठाना न ब्रह्मात्मैक्ये सति प्र भवन्ति, विरेधादित्यर्थः । न केवलं धर्मप्रमाणस्य शाखा

खेयं गति,रपि तु सर्वेषां प्रमाणानामित्याच । “सर्वाणि चे
[स्त्र.१.पा.१.ख.४]
[भामती]
[११८]

तराणि प्रमाणानी'ति । कुतः, “नची'ति । अद्वैते चि वि षयविषयिभावेो नास्ति । न च कर्तृत्वं, कार्याभावात् । न च करणत्वमत एव । तदिदमुक्तम् । “श्रप्रमाळकाणि चे”- ति चकारेण । अत्रैव ब्रह्मविदां गाथामुदाहरति । “अ- पि चाज़"रिति । पुत्रदारादिष्वात्माभिभानेो गौण । यथा खदुःखेन दुःखी यथा खतुखेन सुखी तथा पुत्रादिगतेना पोति सेो ऽयं गुणः । न त्वेकत्वाभिमाने, भेदस्यानुभव सिङ्कत्वात् । तसाङ्गौर्वाचोक इतिवङ्गेौणे, देहेन्द्रियादिषु त्व भदानुभवान्न गाण आत्माभमान' की तु शुतो रजत ज्ञानवन्मिथ्या । तदेवं द्विविधे ऽयमात्माभिमाने खेाक्या चां वचति, तदस्त्वे तु न लेोकयात्रा, नापि ब्रह्मात्मैक त्वानुभवस्तदुपायस्य श्रवणमननादेरभावात् । तदिदमात् । “पुत्रदेचादिबाधनात्” । गैौणात्मने ऽसत्वे पुत्रकलत्रादि बाधनं ममकाराभाव इति यावन् । मिथ्यात्मनेो ऽस्त्वे देचेन्द्रियादिबाधनं श्रवणादिबाधनं च । तथा च न केवलं खेोकयात्रासमुच्छेदः सद् ब्रह्माचमित्येवंबोधशीलं यत्वा र्यमद्दतसाशाकार इति यावत् । नदपि “कथं भवेत्” ।

“अन्वेष्टव्यात्मविज्ञानात्प्राक् प्रमावृत्वमात्मनः” ।

उपखक्षणं चैतत् । प्रमाप्रमेयप्रमाणविभाग इत्यपि द्रष्टव्य म् । एतदुक्त भवति । एष छि विभागेऽद्देतसाशांत्कारकार

एम्। ती नियमेन प्राग् भावात् । तेन तदभावे कार्ये ने
[भामती]
[म.१ पा-१ख.४]
[११९]

पपद्यते (१)इति । न च प्रमातुरात्मने ऽन्वेष्टव्य आत्मा ऽन्य इत्याच । “अन्विष्टः स्यात्प्रमातैव पाप्मदेषादिवर्जितः” ।

उक्तं योवास्ययैवेयकनिदर्शनम् । स्यादेतत् । अप्रमाणा त्कथं पारमार्थिकाद्वैतानुभवात्यत्तिरित्यत आह । “देहात्मप्रत्ययेो यद्वतप्रमाणत्वेन कपितः । खैकिक तद्यदेवेदं प्रमाणं तु” “श्रात्मनिश्चयात्' ॥

श्रा ब्रह्मखरूपसाक्षात्कारादित्यर्थः । एतदुक्तं भवति । पा रमार्थिकप्रपञ्चवादिभिरपि देचादिष्वात्माभिमानेा मिथ्येति वक्तव्यं, पमाणबाधितत्वात् । तस्य च समस्तप्रमाणकारण त्वं भाविकलेोक(२)याचावात्विं चाभ्युपेयम् । सेयमस्माक मप्यद्वैतसाक्षात्कार विधा भविष्यति । न चायमहेतसाक्षा त्कारेप्यन्तःकरणवृत्तिभेद एकान्ततः परमार्थः । यस्तु सा ऋात्कारे भाविकेो, नासै कार्य:स्तस्य ब्रह्मखरूपत्वात् । श्र विद्या तु यद्यविद्यामुच्छिन्द्याज्जनयेद्या, न तच का चिद नुपपत्तिः । तथा च श्रुतिः ।

'विद्यां पचाविद्य च यस्तद्देोभयं सच ।'

अविद्यया मृत्युं तीत्र्वा विद्यया ऽमृतमश्रुते' ।। इति ।


(१) नोत्पद्यते--पा० २ । ४ ।

(२) कारणत्वं स्वाभाविक लोक-पा० १ । कारणरव भाविक लोक- पा० ५. ।

कारणरवं च भाविकलोक-पा० ४ ।
[स्त्र.१ प.१.४]
[भामती]
[१२०]

एवम्

कार्यान्वय विना सिद्भरुपे ब्रह्मणि मानता ।
पुरुषार्थे खयं तावद्देदान्तानां प्रसाधिता ॥

ब्रह्मजिज्ञासां प्रतिज्ञाय जन्माद्यस्य यत इत्यादिना तचुनु समन्वयादित्यन्तेन ह्यत्रसंदर्भण सर्वज्ञे सर्वशतैौ जगदुत्पत्ति स्थितिविनाशकारणे प्रामाण्यं वेदान्तानामुपपादितम् । तञ्ज ब्रह्मणीति परमार्थते न त्वद्यापि ब्रह्मण्येवेति व्युत्पादितम्। तदच संदिहाते। तज्जगदुपादानकारणं किं चेतनमुताचेतन मिति । अत्र च विप्रतिपत्तेः प्रतिवादिनां विशेषानुपलम् सति संशयः । तच च प्रधानमचतनं जगदुपादानकारण मनुमानसिङ्कमनुवदन्युपनिषद् इति संख्याः । जीवाणुव्यति रिक्तचेतनेश्वरनिमित्ताधिष्ठिताशाचतुर्विधाः परमाणवे जग दुपादानकारणमनुमितमनुवदन्तीति काणादाः । श्रादिग्रच् णेनाभावेोपादानत्वादि ग्रहीतव्यम् । अनिर्वचनीयानाद्यविद्या शक्तिमचेतनेपादानं जगदागमिकमिति ब्रह्मविदः । एतासां च विप्रतिपत्तीनामनुमानवाक्यानुमानवाक्याभासा बीजम् । तदेवं विप्रतिपत्तेः संशये किं तावत्प्राप्तम् । तच

शानक्रियाशतयभावाब्रह्मणे ऽपरिणामिनः ।
न सर्वशक्तिविज्ञाने प्रधाने त्वस्तिसंभवः ॥

जानक्रियाशक्ती खलु मानक्रियाकार्यदर्शनेान्नेयसङ्गावे ।

न च वानक्रिये चिदात्मनि स्त । तस्यापरिणामित्वादेक
[भामती]
[श्र. १ पा. १ख.४]
[१२१]

न्वाञ्च । चिगुणे च प्रधाने परिणामिनि संभवतः । यद्यपि च साम्यावस्थायां प्रधाने समुदाचरहतिनी क्रियाज्ञानेन स्तः, तथाप्यव्यझेन शक्यात्मना रूपेण संभवत एव । तथा च प्रधानमेव सर्वशं च सर्वशक्ति च, न तु ब्रह्म । खरूप चैतन्यं त्वस्यावृत्तिकमनुपयोगि जीवात्मनामिवाखाकम् । न च खरूपचैतन्ये कर्तृत्व,मकार्यत्वात्तस्य । कार्यत्वे वा न सर्वदा सर्वशता । भोगापवर्गलशणपुरुषार्थद्वयप्रयुक्तानादि प्रधानपुरुषसंयेोगनिमित्तस्तु मचदहंकारादिक्रमेणाचेतनस्यापि चेतनानधिष्ठितस्य प्रधानस्य परिणामः सर्गः । द्वष्टं चाचे तनं चेतनानधिष्ठितं पुरुषार्थे प्रवर्तमानम् । यथा वत्सवि बृह्यर्थमचेतनं शीरं प्रवर्तते । ‘तदैशत बङ्गस्यां प्रजायेती त्याद्याश्च श्रुतयेो ऽचेतनेऽपि चेतनवदुपचारात्खकार्येन्मुख त्वमादर्शयन्ति । यथा कूलं पिपतिषतीति ।

यत्प्राये श्रयते यश्च तक्तादृगवगम्यते ।
भाक्तप्राये श्रुतमिदमते भातं प्रतीयते ॥

अपि चाङ्गवृद्धाः । ‘यथा (१)ऽग्यप्राये लिखितं दृष्टा वद न्ति भवेद्यमग्रय'इति, तथेदमपिता श्राप ऐक्शन्त’ ‘ततेज ऐशतेत्याद्युपचारप्राये श्रुतम् । तदैशतेत्यैौपचारिकमेव वि शेयम् । अनेन जीवेनात्मना ऽनुप्रविश्य नामरूपे व्याक रणवाणीति च प्रधानस्य जीवात्मत्वं जीवार्थकारितयाच । यथा हि भद्रसेना राजार्थकारी राज्ञा भद्रसेनेो ममामे त्युपचर्यते । एवं तत्त्वमसोत्याद्याः श्रुतयेो भाक्ताः संपत्त्यर्था


(१) 'यथा' इति २ । ४ नास्ति । कल्पतरुधृतस्तु यथाऽन्ये'त्येव पाठः ।
[श्र.१पा-१.४]
[भामती]
[१२२]

वा द्रष्टव्याः । खमपीते भवतीति च निरुक्त जीवस्य प्रधा ने खकीये ऽप्ययं सुषुप्तावस्थायां बूते । प्रधानांशतमःसमुद्रे को हि जीवेो निद्राणस्तमसोव मग्रे भवति । यथाङ्ग'रभा वप्रत्ययालम्बना वृत्तिनिद्रेति । वृत्तीनामन्यासां प्रमाणादी नामभावस्तस्य प्रत्ययकारणं (१) तमस्तदालम्बना निद्रा जी वस्य वक्तिरित्यर्थ । तथा सर्व प्रस्तुत्य चेताश्वतरमन्त्रे ऽपि ‘सकारणं करणाधिपाधिप’ इति प्रधानाभिप्रायः । प्र धानस्यैव सर्वज्ञत्वं प्रतिपादितमधस्तात् । तस्मादचेतनं प्रधानं जगदुपादानमनुवदन्ति श्रुतय इति पूर्वः पक्षः । एवं काणा दादिमते ऽपि कथं चिद्येोजनीयाः श्रुतयः । अशरार्थस्तु “प्रधानपदशे ऽपी'ति “प्रधानस्यापी'ति, श्रपिकारावेवकारा थै । स्यादेतत् । सत्त्वसंपत्या चेदस्य सर्वज्ञता ऽथ नमः संपत्या ऽसर्वज्ञतैवास्य (२) कस्मान्न भवतीत्यत श्राच्छ् । “तेन च सत्त्वधर्मेण ज्ञानेने”ति । स्त्वं हि प्रकाशशीलं निर तिशयेत्कर्ष सर्वज्ञताबीजम् । यथाङ्गः । ‘निरतिशयं सर्वज्ञ ताबीजमिति । यत् खलु सातिशयं तत् क चिन्निरतिश यं दृष्टं, यथा कुवलामलकबिख्खेषु सातिशयं महत्वं येन्नि परममच्छति निरतिशयम् । एवं ज्ञानमप्येकद्विबङ्गविषयतया सातिशयमित्यनेनापि का चिन्निरतिशयेन भवितव्यम् । इ दमेव चास्य निरतिशयत्वं यद्विदितसमस्तवेदितव्यत्वम् । त दिदं सर्वज्ञत्वं सत्त्वस्य निरतिशयेत्कर्षत्वे संभवति । एत


(१) मभावकारणं-पा० १ | २ | ४ |

(२) ऽङ्गतैवास्य-पा० १ ॥ २ ॥
[भामती]
[श्र.१पा.१ख.५]
[१२३]

दुक्तं भवति । यद्यपि रजस्तमसी श्रपिस्तः तथापि पुरुषा र्थप्रयुक्तगुणवैषम्यातिशयात् सत्त्वस्य निरतिशयेत्कर्षे सा र्वश्यं कार्यमुत्पद्यतइति । प्रधानावस्थायामपि तन्मात्रं वि वशित्वा ऽविवशित्वा च तमःकायै प्रधानं सर्वशमुपचर्यंत इति । श्रपिभ्यामवधारणस्य व्यवच्छेद्यमाच्छ् । “न केवलस्ये”- ति । न किं चिदेकं कार्यं जनयेदपि तु बनि । चिदा त्मा चैकः, प्रधानं तु विगुणमिति तत एव कार्यमुत्यत्तु मर्चति, न चिदात्मन इत्यर्थः । तवापि च येाग्यसामाने णेव चिदात्मनः सर्वशताभ्युपगमे न कार्ययेोगादित्याच । “त्वया ऽपी”ति । न केवलस्याकार्यकारणस्येत्येतसिंचावलेकि तेन प्रपञ्चयति । “प्रागुत्पत्तेरिति। “अपि च प्रधानखे'ति । चस्त्वर्थः । एवं प्राप्तउच्यते ।

ईक्षतेनशब्दम् ॥ ५ ॥

नामरुपप्रपञ्चलक्षणकार्यदर्शनादेतत्कारणमात्रवदिति सा मान्यकरूपनायामस्ति प्रमाणं, न तु तदचेतनं चेतनमिति वा विशेषकल्पनायामख्यनमानमित्युपरिष्टात्प्रवेदयिष्यते । तस्मा नामरूपप्रपञ्चकारणभेदप्रमायामाम्नाय एव भगवानुपास्नी यः । तदेवमाम्नायैकसमधिगमनीये जगत्कारणे

पैर्वापर्यपरामशद् यदाम्नाया ऽञ्जस्ा वदत् ।
जगद्दीजं तदेवेष्टं चेतने च स श्राञ्जसः ॥

तेषुतेषु खख्खाम्नायप्रदेशेषु तदैक्षतेत्येवंजातीयकैर्वाकयैरी

शितुः कारणाज्जगज्जन्माख्यायते इति । न च प्रधानप
[अ.१ पा. १छ.५]
[भामती]
[१२४]

रमाणवादेरचेतनस्येशिढत्वमाञ्जसम् । सत्वांशेनेशिष्ट प्रधानं तस्य प्रकाशकत्वादिति चेत् । न । तस्य जाद्येन तत्त्वानु पपत्तेः । कस्तर्चि रजस्तमेोभ्यां सत्त्वस्य विशेषः । खञ्चता । खच् चि सत्त्वम् । श्रखच्छे च रजस्तमसो । खच्छस्य च चैतन्यबिम्बेोङ्गाचितया प्रकाशत्वव्यपदेशो नेतरयेोरखच्छतया तदुयाचित्वाभावात् । पार्थिवत्वे तुख्यइव मणेर्बिम्बेङ्गारिता न लेोष्टादीनाम् । ब्रह्मणस्त्वोशिढत्वमाञ्जसम् । तस्याम्नायते। नित्यज्ञानखभावत्वविनिश्चयात् । नन्वत एवास्य नेशित्वं । नित्यस्य ज्ञानखभावभूतखेशणस्याक्रियात्वेन । ब्रह्मणस्तत्प्रति निमित्तभावाभावात् । अक्रियानिमित्तस्य च कारकत्वनिवृत्ती तद्याप्तस्य तद्विशेषस्य कर्तृत्वस्य निवृत्तेः । सत्यं ब्रह्मखभावचै तन्यं नित्यतया न क्रिया, तस्य त्वनवछिन्नस्य तत्तद्विषयेप धानभेदावच्छेदेन कल्पितभेदस्यानित्यत्वं कार्यत्वं चेोपपद्यते। तथा चैवंलक्षणे ईशणे सर्वविषये ब्रह्मणः खातन्त्र्यलक्षणं क र्टत्वमुपपन्नम् । यद्यपि च कूटस्थनित्यस्यापरिणामिन औदा सोन्यमस्य वास्तवं तथाप्यनाद्यनिर्वचनीयाविद्यावच्छिन्नस्य व्या पारवत्वमवभासतइति कर्तृत्वेोपपत्तिः । परैरपि च चिच्छ् तेः कूटस्थनित्याया वृत्तीः प्रति कर्तृत्वमीदृशमेवाभ्युपेयम् । चैतन्यसामानाधिकरण्येन ज्ञाटत्वेपलब्धः । नहि प्राधानि कान्यन्तर्बहिष्करणानि बयेदश सत्त्वप्रधानान्यपि खयमे वाचेतनानि तवृत्तयश्च स्वं वा पर वां वेदितुमुत्सहन्ते । ने खख्खन्धाः सचस्रमपि पान्याः पन्थानं विदन्ति । च

बुषमता चैकेन चेद् वेद्यते, स एव तर्चि मार्गदर्श खत
[भामती]
[अ.१ पा. १ ख५]
[१२५]

न्वः कर्ता नेता तेषाम् । एवं बुद्धिसत्त्वस्य खयमचेतनस्य चितिबिम्बसंक्रान्या चेदापन्नं चैतन्यस्य ज्ञाढत्वम्, चितिरेव ज्ञानी खतन्त्रा, नान्तर्बहिष्करणान्यन्धसचस्रप्रतिमान्यखत न्त्राणि । न चाख्यावितेः कूटस्थनित्याया अस्ति व्यापार येोगः । न च तदागेप्याटत्वं व्यापारवतामपि जडाना मशत्वात् । तस्माद्दन्तःकरणवर्तिनं व्यापारमारोप्य चिति शक्तौ कर्तृत्वाभिमानेो ऽन्तःकरणे वा चैतन्यमारोप्य तस्य ज्ञाटत्वाभिमानः । सर्वथा भवन्मतेपि नेदं खाभाविक का चिदपि ज्ञाटत्वमपि तु सांव्यवचारिकमेवेति परमार्थः । नित्यस्यात्मने ज्ञानं परिणाम इति च भेदाभेट्पक्षमपाकुर्व ङ्गिरपास्तम् । कूटस्थस्य नित्यस्यात्मने ऽव्यापारवत एव भिन्न ज्ञानं धर्म इति चेोपरिष्टादपाकरिष्यते । तस्माद्व खुते ऽनवच्छिन्नचैतन्यं तत्त्वान्यत्वानिर्वचनीयाव्याकृतव्या चिकीर्षितनामरुपविषयावच्छिन्न सज्ज्ञानं कार्यं तस्य क र्ता ईश्वरो शाता सर्वशः सर्वशक्तिरिति सिद्दम् । तथा च श्रुतिः ।

‘तपसा चीयते ब्रह्मा ततान्नमभिजायते ।
अन्नात्प्राणे मनः सत्यं लेोकाः कर्मस्तु चामृतम् ॥

यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः ।
तस्मादतदु ब्रह्म नाम रूपमन्नं च जायते ॥ इति ।

तपसा शानेन अव्याष्टतनामरूपविषयेण चीयते तद्या चिकीर्षावङ्गवति । यथा कुविन्दादिरव्याछातं पटादि बु

द्वावालिख्य चिकीर्षति । एकधर्मवान् द्वितीयधर्मपजननेन
[श्र.१पा.१ रु.५]
[भामती]
[१२६]

उपचित उच्यते । व्याचिकीर्षायां चेपचये सति तते ना मरूपमन्नमदनीयं साधारणं संसारिणां व्याचिकीर्षितमभि जायते । तस्मादव्याकृताद् व्याचिकीर्षिताद् अन्नात्प्राणे हिरण्यगभे ब्रह्मणे ज्ञानक्रियाशयधिष्ठानं जगत् स्वा त्मा साधारणे जायते । यथा ऽव्याष्टौताद् व्याचिकीर्षितात् पटाद् अवान्तरकाय इतन्तुकाट् । तस्माच प्राणादु.मन श्राख्यं संकल्पविकल्पादिव्याकरणात्मक जायते । तते । व्याकरणात्मकाद् मनसः सत्यशब्दवाच्चान्याकाशादीनि जा- . यन्ते । तेभ्यश्च सत्याख्येभ्येो ऽनुक्रमेण लेोका (१) भूरादयः । तेषु मनुष्यादिप्राणिनेो वर्णाश्रमक्रमेण कर्माणि धर्माधर्म रूपाणि जायन्ते । कर्मत चामृतं फलं खर्गनरकादि। तच स्वनिमित्तृयेर्धर्माधर्मयेः सतार्न विनश्यतीत्यम्ऋतं यावद्वर्माध र्मभावीति यावत् । यः सर्वज्ञः सामान्यतः सर्वविद्विशेषतेो य स्य भगवते ज्ञानमयं तपे धर्मे नायासमयम् । तस्माद्रह्म एणः पूर्वस्मादेतत्परं कार्ये ब्रह्म । किं च नामरूपमन्नं च द्रः चियवादि जायतइति । तस्मात्प्रधानस्य साम्यावस्थायामनी शिढत्वात्, क्षेत्रज्ञानां च सत्यपि चैतन्ये सर्गादे विषया नोक्षणात्, मुख्यसंभवे चेोपचारस्यान्यायत् , मुझेशवा यथार्थेपदेशानुपपत्ते, मुक्तिविरोधित्वात्तेजप्रभृतीनां च मु ख्यासंभवेनेोपचाराश्रयणस्य युक्तिसिद्धत्वात्, संशये च न तप्रायपाठस्य निश्चायकत्वात्, दूच् तु मुख्यौत्सर्गिकत्वेन निश्चये सति संशयाभावात्, अन्यथा किरातशतसंकीर्ण


(१) समस्तलोका-पl० २ ॥ ४ ॥
[भामती]
[श्र.१ पा.१ख.५]
[१२७]

देशनिवासिनेो ब्राह्मणायनस्यापि किरातत्वापत्त, ब्रौवेशि वनाद्यनिर्वाच्याविद्यासचिवं जगदुपादानं, शक्तिरिव समा पितस्य रजतस्य, मरीचयइव जलस्यैकशचन्द्रमाइव द्विती चन्द्रमसः । न त्वचेतनं प्रधानपरमाणवादि । श्र शब्दं हि तत् । न च प्रधानं परमाणवेो वा तदतिरिक्त सर्वज्ञेश्वराधिष्ठिता जगदुपादानमिति सांप्रतम्, तेषां भेदन कार्यत्वात् । कारणात्कार्याणां भेदाभावात् । कारणज्ञानेन समस्तकार्यपरिज्ञानस्य मुदादिनिदर्शनेनागमेन प्रसाधित त्वात् । भेदे च तदनुपपत्तेः । साशात्रैकमेवाद्वितीयं, नेच नानास्ति किं चन' मृत्येः स मृत्युमाझेोतीत्यादिभिर्बङभि र्वचेभिब्रह्मातिरिक्तस्य प्रपञ्चस्य प्रतिषेधावेतनेपादानमेव जगद् भुजङ्गद्वारोपितेो रज्जूपादान इति सिद्दान्तः । स् दुपादानत्वे चि सिद्धे जगतस्तदुपादानं चेतनमचेतनं वेति संशय्य मीमांस्येत । श्रद्यापि तु सदुपादानत्वमसिद्धमित्य त श्राच । “तत्रेदंशब्दवाच्य'मित्यादि'दर्शयती'त्यन्तेन । तथापीशिता पारमार्थिकप्रधानक्षेत्रज्ञातिरिक्त ईश्वरो भवि व्यति, यथाङ्गदैरण्यगर्भा इत्यतः श्रुतिः पठिता ‘एकमेवा द्वितीयमिति । बङ्ग स्यामिति च चेतनं कारणमात्मन ए व बङ्गभाव(१)माच्छ । तेनापि कारणाचेतनादभिन्नं का र्यमवगम्यते । यद्यप्याकाशाद्या भूतखष्टिस्तथापि तेजेब नानामेव वृित्करणस्य विवशितत्वात् तत्र तेजसः प्राथ म्यात् तेजः प्रथममुक्तम् । एकमद्वितीयं जगढ़पादानमित्यत्र


(१) बहुभवन- पा० ३ ।
[अ.१पा. १ख.५]
[भामती]
[१२८]

श्रुत्यन्तरमपि पठति । “तथान्यत्रेति । ब्रह्म चतुष्पादष्टा शाफ षोडशकलम् । तद्यथा, प्राची प्रतीची दक्षिणेादीचीति तदधं शएफः । तथा पृथिव्यन्तरिएं द्यौः समुद्र इत्यपराछ् तसः कला द्वितीयः पादोनन्तवान्नाम । तथाझि खर्यश्च न्द्रमा विद्युदिति चतस्रः कलाः, स ज्येोतिष्मान्नाम द्वतीयः पादः । प्राणश्चक्षुः श्रेोत्रं वागिति चतस्रः कलाः स चतुर्थ श्रायतनवान्नाम ब्रह्मणः पादः । तदेवं षोडशकल घेोडश वयवं ब्रह्मोपाख्यमिति (१) । स्यादेतत् । ईशतेरिति तिपा धातुखरूपमुच्यते, न चाविवक्षितार्थस्य धातुस्वरूपस्य चेत नेपादानसाधनस्वसंभव इत्यत श्राच् । ‘ईक्षते'रिति । धा त्वर्थनिर्देशोभिमतेो,विषयिणा विषयलक्षणात् । प्रसिद्धा चेयं लक्षणेत्याच । “यजतेरितिवदिनि । “यः सर्वज्ञः” सामान्य त, “सर्वविदिति विशेषतः (२) । सांख्यीयं स्वमतसमाधा नमुपन्यस्य दूषयति । “यत्तूतं सत्त्वधर्मेणेति । पुनः सां ख्यमुपस्थापयति । “ननूत'मिति । दूषयति । “तदपी'ति । समुदाचरदृत्ति तावन्न भवति सत्त्वं, गुणवैषम्यप्रसङ्गेन सा यानुपपत्तेः । न चाव्यक्तेन रूपेण ज्ञानमुपयुज्यते, रजस्तम सेस्तत्प्रतिबन्धस्यापि (३) खत्मेण रुपेण सङ्गावादित्यर्थः । अ पि च चैतन्यप्रधानवृत्तिवचने जानातिर्न चाचेतने वृतिभावे


(१) मिति श्रुत्यन्तरे षोडशकलं ब्रह्म प्रासिद्धम्-पा० ३ ।

(२) यः सर्वज्ञ इत्यादि विशेषत इत्यन्तं 3 नास्ति ।

(3) बद्धत्वस्यापि-पा० २ | 3 |
[भामती]
[श्र.१पा.१ख.५]
[१२९]

दृष्टचरप्रयेोग इत्याच । “अपि च नासाशिको”ति । कथं प्तर्चि येगिनां सत्त्वांशेोत्कर्षचेतुक सर्वज्ञत्वमित्यत श्राच । येगिनां त्विति । सत्वांशेोत्कर्षे चि येोगिनां चैतन्यच झुषमतामुपकरोति नान्धस्य प्रधानस्येत्यर्थः । यदि तु का पिलमतमपचाय चैरण्यगर्भमास्थीयेत तत्राण्याच । “अथ पनः साशिनिमित्त'मिति । तेषामपि ि प्रकृष्टसत्वापादानं पुरुषविशेषस्यैव शकर्मविपाकाशयापरामृष्टस्य सर्वज्ञत्वं न तु प्रधानस्याचेतनस्य । तदपि चाद्वैतश्रुतिभिरपास्तमिति भावः । पूर्वपक्षबीजमनुभाषते । “यत्पुनरुक्तं ब्रह्मणापीति । चैतन्यस्य शङ्कस्य नित्यत्वेयुपचितं सदनित्यं, कार्यमाका शमिव घटावच्छिन्नमित्यभिसंधाय परिहरति । “इदं ता वङ्गवानिति । “प्रततैौष्ण्यप्रकाशे सवितरी’त्येतदपि विषया वच्छिन्नप्रकाशः कार्यमित्येतदभिप्रायम् । वैषम्यं चेदयति । ‘ननु सवितुरिति । किं वास्तवं कर्माभावमभिप्रेत्य वैषस्य माच्ह भवान्, उत तद्दिवठ्शाभावम् । तत्र यदि तद्विवक्षा भावं, तदा प्रकाशयतीत्यनेन मा भूत् साम्यं, प्रकाशतदूत्यनेन त्वति । नह्नात्र कर्म विवशितम् । अथ च प्रकाशखभावं प्रत्यति खातन्त्र्यं सवितुरिति परिचरति । “नासत्यपि क र्मणो'ति । असत्यपीत्यविवशितेपीत्यर्थः । अथ वास्तवं क मभावमभिसंधाय वैषम्यमुच्यते, तन्न, श्रसिद्दत्वात् कर्मा भावस्य, विशितत्वाचात्र कर्मण इति परिचरति । “क- मर्मापेशायां त्विति । यासां सति कर्मण्यविवशिते श्रुतीनामु

पपतिस्तासां सति कर्मणि, विवशिते सुतरामित्यर्थः । “य
[श्र.१पा. १ रु. ५]
[भामती]
[१३०]

प्रसादा”दिति । यस्य भगवत ईश्वरस्य प्रसादात्तस्य नि त्वसिद्दस्येश्वरस्य नित्यं ज्ञानं भवतीति किमु वक्तव्यमिति येोजना । यथाज्ञयैगशाखकाराः । ततः प्रत्यक्चेतनाधिगमेो प्यन्तरायाभावयेति । तङ्गाष्यकाराश्य भक्तिविशेषादावर्जित ईश्वरस्तमनुगृह्णाति ज्ञानवैराग्धादिनेति । “सविटप्रकाशव"- दिति । वस्तुत नित्यस्य कारणानपेक्षां खरूपेणावा तिरेकमुखेनाप्याच । “अपि चाविद्यादिमत' इत्यादि । श्रा दिग्रचणेन कामकर्मादयः संगृह्यन्ते । “न ज्ञानप्रतिबन्ध कारणरहितस्ये”ति । संसारिणां वस्तुते नित्यज्ञानत्वेप्यवि दद्यादयः प्रतिबन्धकारणानि सन्ति, न त्वीश्वरस्याविद्यारि तस्य ज्ञानप्रतिबन्धकारणसंभव इति भावः । न तस्य का र्यमावरणाद्यपगमे विद्यते, ऽनावृतत्वादिति भावः । अपा णिर्यचीता, ऽपादे जवने वेगवान् विचरणवान् ज्ञानबलेन । क्रियाप्रधानस्य त्वचेतनस्य ज्ञानबलाभावाज्जगते न क्रिये त्यर्थः । श्रतिरोहितार्थमन्यत् । स्यादेतत् । अनात्मनि व्ये त्रि घटाद्युपाधिकृतेो भवत्ववच्छेदविभ्रमेो, न त्वात्मनि ख भावसिद्धप्रकाशे स घटतइत्यत श्राह । “दृश्यते चात्मन एव सत” इति । “अभिनिवेशे' मिथ्याभिमानः । “मिथ्याबुद्वि मात्रेण पूर्वेणेति । अनेनानादिता दर्शिता । मात्रयचणेन विचारासचत्वेन निर्वचनीयता निरखता । परिशिष्ट निगद

व्याख्यातम् ॥
[भामती]
[अ.११ पा१९.७]
[१३१]

तन्निष्ठस्य मोक्षोपदेशात ॥ ७ ॥

इति शत्तरत्वेन वा खातन्त्र्येण वा प्रधाननिराकरणार्थ हृत्रम् । पाङ्का च भाष्य उत्ता ।

स्यादेतत् । ब्रह्मव ज्ञीसितं, तच न प्रथमं सूचह्मतया शक्यं श्रेनकेतुं याचयितुमिति तत्संबई प्रधानमेव स्थूलतया ऽऽत्मत्वेन ग्राह्यते चेतकेतुररुन्धतीमिवातीव सूचह्मां दर्श यितुं तत्संनिचितां स्थूलतारकां दर्शयतीयमसावरुन्धतीति । अस्यां शङ्कायामुत्तरम् ।

हेयत्वावचनाच्च ॥ ८ ॥

इति सूत्रम् । चकारोनुक्तसमुच्चयार्थः । तचानुतं भा व्यउक्तम् ॥

अपिच जगत्कारण प्रकृत्य खपितीत्यस्य निरुक्त कुर्व ती श्रुतिश्चेतनमेव जगत्कारणं ब्रूते । यदि खशब्द आत्म वचनखतथापि चेतनस्य परुषस्याचेतनप्रधानत्वानपपत्तिः । अथात्मीयवचनस्तथाप्यचेतने (१) पुरुषार्थतया ऽऽत्मीयेपि चेतनस्य प्रलयान्नृपपत्तिः । नहि मृदात्मा घट आत्मीयेपि पाथसि प्रलीयते, ऽपि त्वात्मभूतायां मृदद्येव । न च रज तमनात्मभूते इस्तिनि प्रलीयते, किं त्वात्मभभूतायां शुक्तावे वेत्या।

स्वाप्ययात् ॥ ९ ॥


(१) प्पचेतने प्रधाने-पा० ३ ।।
[ष्च.१.पा.१.ख.१०]
[भामती]
[१३२]

गतिसामान्यात ॥ १० ॥

गतिरवगति । “तार्किकसमयवे'ति । यथा .: छि ता र्किकाणां समयभेदेषु परस्परपराहतार्थता,नैवं वेदान्तेषु प रस्परपराचतिः, अपि तु तेषु सर्वच जगत्कारणचैतन्या बगतिः समानेति । “चक्षुरादीनामिव, रूपादिष्वि'ति । य था चि सर्वेषां च रूपसेव चाश्यति, न पुना रसादिकं कस्य चिद्दर्शयति कस्य चिंटूपम् । एवं रसनादिष्वपि ग निसामान्यं दर्शनीयम् ॥

श्रुतत्वाच ॥ ११ ॥

तदैवतेत्यच ईक्षणमात्रं जगत्कारणस्य श्रुतं न तत्तु स् र्वविषयम् । जगत्कारणसंबन्धितया तु तदर्थात् सर्वविषय मवगतं चेताश्वतराणां वपनिषदि सूर्वज्ञ ईश्वरो जगत्का रणमिति साक्षादुक्तमिति विशेषः ।

उत्तरसूत्रसंदर्भमाक्षिपति । “जन्माद्यस्य यत इत्यारभ्ये'ति । ब्रह्म जिज्ञासितव्यमिति प्रतिज्ञातं, तञ्च शाचैकसमधिगम्यं शाचं च सर्वशे सर्वशतैौ जगदुत्पत्तिस्थितिप्रलयकारणे ब्र ऋाण्येव प्रमाणं न प्रधानादाविति न्यायतेो व्युत्पादितम् । न चास्ति कश्चिद्देदान्तभागे (१) यस्तद्विपरीतमपि बेोधयेदिति । च गतिसामान्यादित्युक्तम् । तत्किमपरमवशिष्यते यदर्थ मुक्तरसूत्रसंदर्भखावतारः स्यादिति । “किमुत्थानमिति' कि माशेपे । समाधत्ते । “उच्यते, द्विरूपं; ची’ति । यद्यपि त


(१) द्वेद्भागो-पा० ४ ॥
[भामती]
[श्र.१ पा१. १२]
[१३३]

त्वते निरस्तसमखेोपाधिरूपं ब्रह्म तथापि न तेन रूपेण शक्यमुपदेष्टुमिचुपहितेन रूपेणेपदेष्टव्यमिति । तत्र च क पाधिवैिशितः। तदुपासनानि “कानि चिदभ्युदयार्था नि” भनेोमाचबसाधनतयात्र पठितानि, “कानि चित् क्रमभु क्यर्थानि, कानि चित्कर्मसमृह्यर्थानि'। व चित्पुनरुतोयुपा धिरविवक्षिते, यथा' ऽत्रैवान्नमयाट्य : श्रानन्दमयान्ताः पञ्च कॅशः । तदच कमित्रुपाधिर्विवशितः कस्मिन्नेति नाद्यापि विवेचितम् । तथा गतिसामान्यमपि सिद्दवदुक्त, न त्वद्यापि साधितमिति । तदर्थमुत्तरग्रन्थसंदर्भारम्भ (१) इत्यर्थः। स्या देतत् । परस्यात्मनस्तत्तदुपाधिभेदविशिष्टस्याप्यमेदात् कथ मुपासनाभेदः कथं च फलमेद इत्यत श्राच् । “एक एव वि'ति । रूपाभेदेयुपाधिभेदादुपहितभेदादुपासनाभेदस्तथा च फलभेद इत्यर्थः । ‘क्रतुः’ संकरूपः । ननु यद्येक श्रात्मा कूटखनियोनिरतिशयः सर्वभूतेषु गूढः कथमेतन् िभूता श्रये तारतम्यश्रुतय इत्यत आच । “यद्यप्येक आत्मेति । यद्यपि निरतिशयमेकमेव रूपमात्मन ऐश्वर्थ ज्ञानं चानन्द तथाप्यनाद्यविद्यातमसमावृतं तेषुतेषु प्राणभृझेदेषु क चिद् सदिव क चित्सदिव व चिदत्यन्तापकृष्टमिव क चित्स् त् क चित्प्रकर्षवत् क चिट्त्यन्तप्रकर्षवदिव भासते, (२) तत्कस्य चेतेरविद्यात्तमसः प्रकर्षनिकर्षतारतम्यादिति । य


(१) संदर्भ-पा० ४ . । । (२) क चिदसदिम क. दत्यंन्तापकृष्टमिव क चिदपकृष्टमिव क चित्प्रकर्षवदिव

इक विदत्यन्तप्रकर्षवदिष भासते,-पा० २ . । ४ ।
[श्र.१ पा.१ख.१२]
[भामती]
[१३४]

थेोत्तमप्रकाशः सविता दिङ्कमण्डलमैकरूपेणैव प्रकाशेनापूर यन्नपि वर्षासु निकृष्टप्रकाशाइव शरदि तु प्रकृष्टप्रकाशइव प्रथते, तथेदमपीति । “अपेक्षितेोपाधिसंबन्ध"मुपास्यत्वेन ' “निरस्तेोपाधिसंबन्ध” ज्ञेयत्वेनेति ॥

अानन्दमयो ऽभ्यासात ॥ १२ ॥

तत्र तावत्प्रथममेकदेशिमतेनाधिकरणमारचयति । तैत्ति रीयके ऽन्नमय'मित्यादि ।

गाणप्रवाइपाताप युज्यत मुख्यमोक्षणम् ।
मुख्यत्वे द्वभयेोस्तुन्ये प्रायदृष्टिर्विशेषिका ॥

श्रानन्दमय इति चि विकारे प्राचये च मयटस्तुख्यं म ख्यार्थत्वमिति विकाराथर्यान्नमयादिपदप्रायपाठादानन्दमयप दमपि विकारार्थमेवेति युक्तम् । न च प्राणमयादिषु वि कारार्थत्वायेोगात् खार्थिको मयडिति युक्तम् । प्राणाद्यु पाध्यवच्छिन्ने हात्मा भवति प्राणादिविकारे घटाकाश मिव घटविकारः । न च सत्वर्थे खार्थिकत्वमुचितम् ।

चतुष्केशान्तरत्वे तु (१) न सर्वान्तरतेोच्यते (२) ।
प्रियादिभागी शारीरो जीवो न ब्रह्म युज्यते ॥

न च सर्वान्तरतया ब्रहवानन्दमयं न जीव इति साँ प्रतम् । नद्दीयं श्रुतिरानन्दमयस्य सर्वान्तरतां ब्रूते ऽपि त्वन्नमयदिकोश्चतुष्टयान्तरतामानन्दमयकोशस्य । न चा स्मादन्यस्यान्तरस्याश्रवणाद्यमेव सर्वान्तर इति युक्तम् ।


(१) न्तरत्वेन-पा० १ । ४ ।

(२) तोचिता-पा० १ ।
[भामती]
[श्र-१ पा.१ च्. १२]
[१३५]

यदपेक्ष यस्यान्तरत्वं श्रुत्तं तत्तस्मादवान्तरं भवति । नि वदत्तेो बलवानियुक्त सर्वान् सिंचशार्दूलादीनपि प्रति प्रतीयते, ऽपि तु समानजातीयनरान्तरमपेच्य । एवमानन्दमयेप्यन्नमयादिभ्येोन्तरे न तु सर्वस्यात् । न च निष्कलस्य ब्रह्मणः प्रियाद्यवयवयेोगे, नापि शारीरत्वं य जयतइति संसायवानन्दमय । तस्मादुपहितमेवात्रेापास्यत्वेन विवक्षितं, न तु ब्रह्मरूपं ज्ञेयत्वेनेति पूर्वः पक्षः। अपि च यदि प्राचुर्यार्थेपि मयट् , तथापि संसार्यवानन्दमयेो, न तु ब्रह्म । आनन्दप्राचुर्ये चि तद्विपरीतदुःखलवसंभवे भवति, न तु त दत्यन्तासंभवे । न च परमात्मने मनागपि दुःखलवसंभव श्रानन्दैकरसत्वादित्याच । “न च सशरीरस्य सत” इति । अशरीरस्य पनरप्रियसंबन्धे मनागपि नास्तीति प्राचय थेपि मयङ् नेापपद्यतइत्य श्रानन्दमयाव यवस्य तावद् ब्रह्मणः पुच्छ्स्याङ्गतया न प्राधान्य,मपिल्व ङ्गिन श्रानन्दमयस्यैव ब्रह्मणः प्राधान्यम् । तथा च तद धिकारे पठितमभ्यस्यमानमानन्दपदं तदुद्विमाधत्तइति त स्यैवानन्दमयस्याभ्यास इति युक्तम् । ज्योतिष्टोमाधिकारे वसन्तेवसन्ते ज्यातिषेति ज्योतिष्यदमिव ज्योतिष्टोमाभ्यासः कालविशेषविधिपरः । अपि च साक्षादानन्दमयात्माभ्यासः श्रूयते ‘एतमानन्दमयमात्मानमुपसंक्रामतीति । पूर्वपक्षबीज मनुभाव्य दूषयति । “यतूक्तमन्नमयादीति । नहि मुख्यारु न्धतीदर्शनं तत्तदमुख्यारुन्धतीदर्शनप्रायपठितमप्यमुख्यारुन्ध तीदर्शनं भवति । तादथ्र्यात्पूर्वदर्शनानामन्यदर्शनानुगुण्यं

थः । उच्यत
[श्र.१पा.१९.१५]
[भामती]
[१३६]

न तु तद्विरेधितेति चेत् । इचाप्यानन्दमयादान्तरस्यान्य स्याश्रवणात् । तस्य त्वन्नमयादिरुर्वान्तरत्वश्रुतेस्तत्पर्यव सानात्तादथ्यै तुख्यम् । प्रियाद्यवयवयेोगशारीरत्वे च नि गद्व्याख्यातेन भाष्येण समाद्दिते । प्रियाद्यवयवयोगाच (१) दुःखलवयेागेोपि परमात्मन औपाधिक उपपादितः । तथा ऽनन्दमय इति प्राचुर्यार्थता मयट उपपादितेति ।

अपि च मन्त्रब्राह्मणयेोरुपेयेोपायभूतयेोः संप्रतिपत्ती वानन्दमयपदार्थे, मन्त्रे त् िपुनःपुनरन्येोन्तर श्रात्मेति पर इति ब्राह्मणे प्रत्यभिज्ञानात् परब्रहवानन्दमयमित्याच

मान्त्रवणिकमेव च गीयते ॥ १५ ॥

मान्त्रवर्णिकमेव परं ब्रह्म ब्राह्मणे ऽप्यानन्दमय इति गीयतइति ॥ अपि चानन्दमयं प्रकृत्य शरीराद्यत्पत्तेः प्राक् स्रष्टत्वश्रव णाद् बङ्ग स्यामिति च खज्यमानानां स्रष्टुरानन्दमयादभे दश्रवणादानन्दमय पर एवत्याच सूत्रम् ।

नेतरो ऽनुपपत्तेः ॥ १६ ॥

नेतरो जीव श्रानन्दमयः, तस्यानुपपत्तेरिति ॥


(१) योगवच-पा० १ । ४ ।
[भामती]
[श्र.१पा. १ख. १७]
[१३७]

रसः सारे छूयमानन्दमव श्रांतमा रसं वायं लब्ध्वा ऽनन्दी भवतीति । सेयं जीवात्मने लब्धृभाव आनन्द मयस्य च लभ्यता नाभदउपपद्यत । । तस्मादानन्दमयस्य जीवात्मनेो भेदे परब्रह्मत्वं सिद्धं भवति । चेोदयति । “कथं तद्दीति । यदि लब्धा न लब्धव्यः, कथं तर्हि परमात्म नेो वस्तुतो ऽभिन्नेन जीवात्मना परमात्मा लभ्यतइत्यर्थः । परिहरति । “बाढं तथापीति । सत्यं परमार्थतेो ऽभेदे यविद्यारोपितं भेदमुपाश्रित्य लब्धृलब्धव्यभाव उपपद्यते । जीवेो ह्यविद्यया परब्रह्मणे भिन्नेो दर्शितः, न तु जीवा दपि । तथा चानन्दमयशेषेद् जीवेो न जीवस्याविद्ययापि खतो भेदा दर्शित इति न च लब्धलब्धव्यभाव इत्यर्थः । भदाभदा च न जीवपरब्रह्मणेरियुक्तमधस्तात् । स्यादे तत् । यथा परमेश्वराद् भिन्नेो जीवात्मा द्रष्टा न भवत्येवं जीवात्मनेोपि द्रष्टुर्न भिन्नः परमेश्वर इति जीवस्यानिर्वा च्यत्वे परमेश्वरोप्यनिर्वाच्यः स्यात् तथा च न वस्तु सन्नि त्यत श्राद्द । ‘परमेश्वरस्वविद्याकल्पिता'दिति । रजतं दि समारोपितं न शुक्तितेो भिद्यते । नहि तङ्गेनाभेदेन वा शक्यं निर्वक्तुं शक्तिस्तु परमार्थसती निर्वचनीयानिर्वचनी याद्रजताङ्गिद्यतएव । अत्रैव खरुपमात्रं दृष्टान्तमा । “यथा मायाविन' इति । एतदपरितेोषेणात्यन्तस्वरूपं दृष्टान्तमाच ।

"यथा वा घटाकाश'दिति । शेषमतिरेचितार्थम् ॥
[च.१.पा.१.१८]
[भामती]
[१३८]

खमतपरियचार्थमेकदेशिमतं दूषयति । “इदं त्विच्छ वक्त व्य'मिति । एष तावदुन्सर्गे यद्

ब्रह्म पुच्छं प्रतिष्ठति ब्रह्मशब्दात्प्रतीयते ।
विश्रद्धं ब्रह्मा, विकृतं त्वानन्दमयशब्दतः ॥

तच किं पुच्छ्पदसमभिव्याहारादन्नमयादिषु चाखावय वपरत्वेन प्रयेगादिचाप्यवयवपरत्वात् पुच्छपदस्य तत्समाना भिकरणं ब्रह्मपदमपि खार्थत्यागेन कथं चिद्वयवपरं व्या ख्यायताम्, आनन्दमयपदं चान्नमयादिविकारयाचिप्रायपठितं विकारवाचि वा कथं वितप्रचुरानन्दवाचि वा ब्रह्मण्यप्रसिद्धं कया चिठ्ठत्या सह्मणि व्याख्यायताम्, आनन्दपदाभ्यासेन च जज्ञेतिष्पदेनेव ज्यातिष्टेम श्रानन्दमयेो लच्यताम्, उतान दमयपदं विकारार्थमस्तु, ब्रह्मपदं च ब्रह्मण्येव खाय ऽस्तु श्रानन्दपदाभ्यासच खार्थे, पुच्छ्पदमात्रमवयवप्रायलिखि मधिकरणपरतया व्याक्रियतामिति कृतबुदूय एव विदा

प्रायपाठपरित्यागे मुख्यचित्यलङ्घनम् ।
घूर्वमित्रुक्तरे पशे प्रायपाठस्य बाधनम् ॥

पुच्छ्पदं िवालधैो मुख्यं सदानन्दमयावयवे गैौणमेवे ति मुख्यशब्दार्थलङ्घनम् अवयवपरतायामधिकरणपरतायां च मुख्यम् । अवयवप्रायलेखबाधस्य विकारप्रायलेखबाधेन तुख्यः । ब्रह्मपद्मानन्दमयपद्म श्रानन्दपदमिति चितय खङ्कनं त्वधिकं, तस्मान्मुख्यचितयखङ्घचादसाधीयान् पूर्वः

पक्षः । मुखचयानुगुण्येन वक्तर इव पशेो युक्तः । च
[भामती]
[ष्च.१.पा.१.ख.१९]
[१३९]

पि चानन्दमयपदस्य ब्रह्मर्थिवे ब्रह्म पुच्छमिति न सभञ्ज सम् । नहि तदेवावयव्यवयवचेति युक्तम् । श्राधारपरत्वे च पुष्यशब्दस्य प्रतिष्ठेठेतदप्युपयन्नतरं भवति । श्रानन्द मयस्य चान्तरत्वमन्नभयादिकेशापेक्षया । ब्रह्मणस्खान्तरं त्वमानन्दमयादर्थाङ्गम्यतइति न श्रुत्येन्नम् । एवं चान्नम यादिवदानन्दमयस्य प्रियाद्यवयवयेणगे युक्तः । वाङ्मनसा गेोचरे तु परब्रह्मण्युपाधिमन्तर्भाव्य प्रियाद्यवयवयेगः प्रा चुर्ये च केशेन व्याख्यायेयाताम् । तथा च मान्त्रवणिकस्य ब्रह्मण एव ब्रह्म पुच्छं प्रतिष्ठेति खप्रधानस्याभिधानात् । तस्यैवाधिकारे नानन्दमयस्येति । सेवकामयतेधाद्या अपि श्रुतये ब्रह्मविषया नानन्दमयविषयां इत्यर्थसंक्षेपः । संग ममन्यत् ।

“सूत्राणि त्वेवं व्याख्येयानि” इति । वेढसंचयेोर्विरोधे गुणे त्वन्याय्यकल्पनेति सूचाण्यन्यथा नेतव्यानि । श्रानन्दम ते । एतदुक्तं भवति । श्रानन्दमय इत्यादिवाक्ये यद् ब्रह्म पुच् प्रतिष्ठेति ब्रह्मपदं तत्स्वप्रधानमेवेति । यत्तु ब्रह्मा धिकरणमिति वक्तव्ये ब्रह्म पुच्छमित्याच श्रुतिः, तत्कस्य - तेः, वैमवयवग्रंधानप्रयेोगात् तत्प्रयेोगस्यैव बुद्वैौ सनिधाना त्, तेनापि चाधिकरणलक्षणेोपपत्तेरिति ॥ ‘मान्त्रवर्णिकमेव .॥ यत्सत्यंतदेतदुपायभूतेन ब्राह्मणेन खप्राधान्येन गीयते । ब्रह्म पुच्छ्

प्रतिष्ठेति । अवयववचनन्वे त्वस्य मन्त्रे प्राधान्यं ब्राह्मणे
[श्र.१ पा.१ख.१९]
[भामती]
[१४०]

त्वप्राधान्यमिति , उपायेोपेययेर्मन्त्रब्राह्मणायेर्विप्रतिपत्तिः स्या दिति ॥ ‘नेतरे ऽनुपपत्ते ' ॥ श्रव इतश्वानन्दमय इति भाष्यस्य स्थाने इतश्च ब्रह्म पुच्छं प्रतिष्ठेति पठितव्यम्। भेद व्यपदेशाच ॥ श्रवापीतवानन्दमय दूत्यस्य चानन्दमयाधि कार इत्यस्य च भाष्यस्य स्थाने ब्रह्म पुच्छं प्रतिष्ठेति च ब्रह्म पच्छाधिकार इति च पठितव्यम् । ‘कामाच नानुमानापे शा' ॥ ‘श्रमिन्नस्य च तद्येगं शास्ति' । इत्यनयेोरपि स् त्रयेोर्भाध्ये आनन्दमयस्थाने ब्रह्म पुच्छं प्रतिष्ठेति पाठेो (१) द्रष्टव्यः ॥ ‘तद्धेतुक्यपदेशाच' ॥ विकारख्यानन्द्रमयस्य ब्रह्म पुच्छमवयवश्चेत् कथं सर्वस्यास्य विकारजातस्य सानन्दम यस्य ब्रह्म पुच्छं कारणमुच्येत ‘इदं सर्वमसृजत, यदिदं किं चेति श्रुत्वा । नह्वानन्दमयविकारावयवे ब्रह्मविकारः सन् सर्वस्य कारणमुपपद्यते । तस्मादानन्दमयविकारावयवेो ब्र हति तदवयवयेोग्यानन्दमये विकार इच् नेोपास्यत्वेन विवशित, किं तु खप्रधानमिच ब्रह्म पुच्छं ज्ञेयत्वेनेति सिद्धम् ॥

अन्तस्तद्धमपदेशात ॥ २० ॥

पूर्वस्मिन्नधिकरणे ऽपास्तस्मखविशेषब्रह्मप्रतिपत्त्यर्थमुपाय तामात्रेण पञ्च केशा छपाधयः स्थिता, न तु विवशिताः । ब्रह्रैव तु प्रधानै ' छा पुच्छं प्रतिष्ठेति ज्ञेयत्वेनेोपछिन्नमि ति निणतम्। संप्रति तु ब्रह्म विवक्षितेोपाधिभेदमुपास्यत्वे


(१) ब्रह्मपुच्छपाठो-पा० १ | २ | 3 ।
[भामती]
[अं.१ पा १ रु. २०]
[१४१]

नेोपशिप्यते, न तु विद्याकर्मातिशयलब्धेोत्कर्षे जीवात्मा दित्यपदवेदनीय इति निणयते । तच

मर्यादाधाररूपाणि संसारिणि परे न तु ।
तस्मादुपाख्यः संसारी कर्मानधिकृतेो रविः ।

हिरण्यश्मश्रुरित्यादिरूपश्रवणाद्, य एषोन्तरादित्ये य एषो ऽन्तरक्षणीति चाधारभेदश्रवणादु ये चामुवमात्यराच्चे कास्तेषां चेष्टे देवकामानां चेत्यैश्वर्यमर्यादाश्रुतेश्च, संसार्येव कार्यकारणसंघातात्मकेा रूपादिसंपन्न इद्देशपास्येो, न तु परमात्मा । 'अशब्दमखर्शमित्यादिश्रुतिभिरपास्तसमस्तरुपश्' खे मद्दिग्नीत्यादिश्रुतिभिरपाकृताधारच एष सर्वेश्र' इत्यादिश्रुतिभिरधिगतनिर्मर्यादैश्वर्यश्च शक्य उपास्य त्वेनेच प्रतिपत्तुम् । सर्वपामविरहश्चादित्वपुरुषे संभवति । शाखस्य मनुष्याधिकारतया देवतायाः पुण्यपापयेरनधिका रात्। रूपादिमत्त्वान्यथानुपपंत्या च कार्यकारणात्मके जी वे उपास्यत्वेन विवशिते यत्तावदृगाद्यात्मकतयास्य सर्वा त्मकत्वं श्रूयते तत्कथं चिदादित्यपुरुषस्यैव स्तुतिरित्यादि त्यपुरुष एवेोपास्ये न परमात्मेत्येवं प्राप्तम् । अनाधारत्वे च नित्यत्वं सर्वगतत्वं च हेतुः । अनित्यं चि कायै का रणाधारमिति नानाधारम् । नित्वमप्यसर्वगतं यत्तस्माद्ध रभावेनावस्थितं तदेव तस्योत्तरस्याधार इतिः नानाधारं त स्मादुभयमुक्तम् । एवं प्राप्त ऽभिधीयते ॥ “अन्तस्तद्वर्मेपदे शात् ॥

सार्वात्यसर्वदुरितविरचाभ्यामिचेच्यते ।
[च.१ पा.१च.३०]
[भामती]
[१४२]

ब्रौवाव्यभिचारिभ्यां सर्वचेतुर्विकारवत् ॥

नामनिरुतेन हि सर्वपापमापादानतयाखेदय उच्यते । न चादित्यस्य देवतायाः कर्मानधिकारेरपि सर्वपापमविरहः प्राग्भवीयधर्माधर्मरुपपापमसंभवे सति । न चैतेषां प्राग्भवी ये धर्म एवास्ति न पामेति सांप्रतम् । विद्याकर्मातिश यसमुदाचारेण्यनादिभवपरम्परोपार्जितानां पाप्मनामपि प्र तुप्तानां संभवात् । न च श्रुतिप्रामाण्यादादित्यशरीराभि मानिनः सर्वपापविरह इति युक्तम् । ब्रह्मविषयत्वेनाप्य स्याः प्रामाण्येपपत्तेः । न च । विनिगमनायां चेत्वभावः । तत्रतत्र (१) सर्वपामविरहस्य भूयेभूयेो ब्रह्मण्येव श्रवणात् । तथैव चेच् प्रत्यभिज्ञायमानस्य विनिगमनाचेतेर्विद्यमानत्वा त् । अपि च सार्वात्म्यं जगत्कारणस्य ब्रह्मण एवेोपपद्यते । दित्यशरोराभिमानिनस्तु जीवात्मने न जगत्कारणत्वम् । न च मुख्यार्थसंभवे प्राशस्त्यलशणया स्तुत्यर्थता युक्ता । रू पवत्वं चास्य परानुग्रचाय कायनिर्माणेन वा, तद्विकारतया वा सर्वस्य कार्यजातस्य, विकारस्य च विकारवता ऽनन्य त्वात्ताद्वशरूपभेदेनेोपदिश्यते, यथा ‘सर्वगन्धः सर्वरस्' इति । न च ब्रह्मनिर्मितं मायारूपमनुवद्च्छाखमभूख' भवति । श्र पितु तां कुर्वेदिति नाशाखत्वप्रसङ्गः । यत्र तु ब्रह्म निरस्तस मरूपमव्ययमिति प्रवर्तते। तस्मादूपवत्त्वमपि परमात्मन्यु


(१) तत्रेत्यत्र वीप्सा 3 | ४ नास्ति ।

[भामती]
[ष्च.१.पा.१.ख.१०]
[१४३]

पपद्यते । एतनैव मर्यादाधारभेदावपि व्याख्यातैौ । अपि चादित्यदेचाभिमानिनः संसारिणेोन्तर्यामी भेदेनेोक्तः स ए वान्तरादित्य इत्यन्तःश्रुतिसाग्येन प्रत्यभिप्रायमाने भवितु मर्चति । “तस्मात्ते धनसनय” इति । धनवन्ते विभूतिमन्त इति यावत् । कस्मात्पुनर्विभूतिमत्त्वं परमेश्वरपरिग्रचे घट तइत्यत आच । “यद्यद्विभूतिमदिति । सर्वात्मकत्वेपि विभूतिमत्खेव परमेश्वरखरूपाभिव्यक्ति, न त्वविद्यातम पिहितपरमेश्वरखरूपेष्वविभूतिमखित्यर्थः । “लेोककामेशि ढत्वमपीति । अनेो (१) ऽत्यन्त पारार्थन्यायेन निरडुशमै पूवर्यमित्यर्थ ।

आकाशस्तल्लिङ्गात्

पूर्वस्मिन्नधिकरणे ब्रह्मणे ऽसाधारणधर्मदर्शनाद्दिवशिते। पाधिनेोखैवेोपासना, त्वादित्यशरोराभिमानिने जीवात्म न न इति निरूपितम् । इदानीं त्वसाधारणधर्मदर्शनात् तद् वेोङ्गीथे संपाद्येोपास्यत्वेनोपदिश्यते, न भूताकाश इति नि रूप्यते । तचाकाशा इति चेोवाचेति विां मुख्याकाशपदानु रोधेनास्य खेाकस्य का गतिरिति च ‘सर्वाणि च वा इमानि भूतानो'ति, च ‘ज्यायानिति च ‘परायणमिति च कथं चि ह्याख्यायतामुतैतनुरोधेनाकाशशब्दा भतया परात्मनि व्या ख्यायतामिति । तच्च

प्रथमत्वात्प्रधानत्वादाका मुख्यमेव नः ।


(१) “भत' इति २५ | 3 नास्ति ।

[श्र.१ ष.१ख.२२]
[भामती]
[१४४]

तदानुगुण्येनान्यानि व्याख्येयानीति निश्चयः ॥

श्रस्य लेोकस्य का गतिरिति प्रश्रेोत्तरे ‘श्राकाश इति शिवाचेत्याकाशस्य गतित्वेन प्रतिपाद्यतया प्राधान्यात्, ‘सर्वा णि च वेत्यादीनां तु तद्विशेषणतया गुणत्वाद्, गुणे त्वन्याय्य कल्पनेति बहन्यप्यप्रधानानि प्रधानानुरोधेन नेतव्यानि। अपि च ‘श्राकाश इति होवाचेत्युत्तरे प्रथमावगतमाकाशपद्म नुपञ्जातविरोधित्वेन तदनुरक्तायां बुद्धेौ यद्यदेव तदेव वा कवगतमुपनिपतितं तत्तदुपजातविरोधि तदानुगुण्येनैव व्य वख्यातुमर्चति । न च का चिदाकाशशब्दे भक्तया ब्रह्मणि प्रयुक्त इति सर्वत्र तेन तत्परेण भवितव्यम् । नहि गङ्गा यां घोष इत्यत्र गङ्गापदमनुपपत्या तीरपरमिति यादांसि गङ्गायामित्यत्राप्यनेन तत्परेण भवितव्यम् । संभवशेोभयत्र तुल्यः । न च ब्रह्मण्यप्याकाशशब्देो मुख्यः । अनेकार्थ त्वस्यान्यायत्वात् । भतया च ब्रहह्माण प्रयागेोपपत्ते । लाक चास्य नभसि निरूढतरत्वात् तत्पूर्वकत्वाञ्च वैदिकार्थप्रती-| तैर्वेपरोत्यानुपपत्तेः । तदानुगुण्येन च सर्वाणि च वेत्यादीनि भाध्यछता खयमेव नीतानि । तस्राहूताकाशमेवात्रेोपाख्य त्वेनेगपदिश्यते, न परमात्मेति प्राप्तम् । एवं प्राप्त ऽभिधी यते । श्राकाशशब्देन ब्रह्मणे ग्राहणं, कुतः, तलिङ्गात् ।

सामानाधिकरण्येन प्रश्नतत्प्रतिवाक्ययेोः ।
पैौवपर्यपरामशत् प्रधानत्वेपि गैोणता ॥

यद्यप्याकाशपदं प्रधानार्थ तथापि यत् पृष्टं तद्देव प्रति

[भामती]
[अ.१पा. १ख.२२]
[१४५]

वक्तव्यं, न खखनुन्मत्त आन्धान् पृष्टः केोविदारानाचष्टे । तदिचाख खेोकस्र का गतिरिति प्रश्रेो दृश्यमाने नाम रूपप्रपञ्चमात्रविषय (१) इति तदनुरोधाद्य एव सर्वस्य खेाक स्य गतिः स एवाकाशशब्देन प्रतिवक्तव्यः । न च भूता काशः सर्वस्य लेोकस्य गतिः । तस्यापि लेाकमध्यपातित्वात् तदेव तस्य गतिरित्यनुपपत्तेः । न चेत्तरे भूताकाशश्रवणा तांकाशकार्यमेव पृष्टमिति युक्तम् । अस्य प्रथमावग तस्यानुपजातविरोधिनेा लेोकसामान्यविषयस्येोपञ्जातविरोधि नारत्रण स्काचानुपपत्तः, तदनुराधनान्तरव्याख्यानात् । न च प्रश्नेन पूर्वपक्षरूपेणावयितार्थेनेोत्तरं व्यवस्थितार्थे न श क्यं नियन्तुमिति युक्तम् । तन्निमित्तानामज्ञानसंशयविप यसानामनवस्थानेपि तस्य खविषये व्यवस्थानात् । अन्यथे। तरस्यानालम्बनत्वापत्तवैयधिकरण्यापत्तेर्वा । अपि चेत रोपि बइसमञ्जसम् । तथाहि । ‘सर्वाणि च वा इमानि भू तान्याकाशादेव समुत्पद्यन्त इति सर्वशब्दः कथं चिद्रूपवि षये व्याख्येय काश एव कारणम् (२)अपि तु तेजेापि । एवमन्नस्यापि ना काशमेव कारणम् अपि तु पावकपाथर्सी अपि । मलकार एणविवक्षायां तु ब्रह्मण्येवावधारणं समञ्जसम् । असमञ्जसं तु भूताकाशे । एवं सर्वेषां भूतानां खयेा ब्रह्मण्येव । एवं सर्वे भ्येो ज्यायस्खं ब्रह्मण एव । परमयवं ब्रौव । तस्मात्सर्वेषां ले


(१) मात्रगतिविषय-पा० २ ॥ ४ ॥

(२) नस्वल्वयमाकाश एव पाथःकारणम्-पा० ३ । ४ ।

[श्र. १पा. १.ख.२]
[भामती]
[१४६]

कानामिति प्रश्रेनेोपक्रमाद्, उत्तरे च तत्तदसाधारणब्रह्मगुण घरामप्रत्, पृष्टायाश्च गतेः परमयनमित्यसाधारणब्रह्मगुणे पसंचाराद् भूयसीनां श्रुतीनामनुग्रचाय ‘त्यजेदेकं कुलस्यार्थे इतिबद्दरमाकाशपदमात्रमसमञ्जसमस्तु । एतावता चि बङ्ग समञ्जसं स्यात् । न चाकाशस्य प्राधान्यमुत्तरे, किं तु पृष्टार्थत्वादुत्तरस्य, लेोकसामान्यगतेश्च पृष्टत्वात्, परायणमि ति च तस्यैवापसंचाराद्रव प्रधानम् । तथा च तदर्थे सदाकाशपट् प्रधानार्थे भवति, नान्यथा । तस्राङ्गौव प्र धानसाकाशपदेनेक्षेिपास्यत्वेनेोपशिप्त न भूताकाशमिति स्विन् । “अपि चा'स्वपक्रमे ऽन्तवत्किल ते सामेत्य“न्तव खविलप्रतिपत्तिः, तत्रतत्र ब्रह्मण्याकाशशब्दस्य तत्पर्यायस्य च प्रयागप्राचुर्यादत्यन्ताभ्यासेनास्यापि मुख्यवत् प्रतिपत्त रविलम्बनादिति दर्शनार्थं ब्रह्मणि प्रयेोगप्राचुर्ये वैदिकं नि दर्शितं भाव्यष्टता । तत्रैव च प्रथमावगतानुगुण्येनेोत्तरं नी यते, यत्र तदन्यथा कर्तु शक्यम् । यत्र तु न शक्यं त चेोक्तरानुगुण्येनैव प्रथमं नीयतइत्याच । “वाकोपक्रमेपी'ति ॥ ‘जङ्गीथे या देवता प्रस्तावमन्वायत्तेत्युपक्रम्य श्रूयते। ‘क- तमा सा देवतेति प्राण इति शिवावेषति(१)श्चाक्रायणः । उङ्गीथेोपासनप्रसङ्गेन प्रस्तावेोपासनमप्युङ्गीथ इत्युक्त भाष्यछ


(१) चोषस्त्य- पा० १ । २. ।

[भामती]
[ष्च.१.पा.१.ख.२२]
[१४७]

ता । प्रस्ताव इति साम्ने भक्तिविशेषस्तमन्वायत्ता अनुगना प्राणे देवता । श्रव प्राणशब्दस्य ब्रह्मणि वायुविकारे च दर्शनात्संशयः । किमयं ब्रह्मवचन उत वायुविकारवचन - ति । तत्रात एव ब्रह्मलिङ्गादेव प्राणेपि ब्रह्रैव न वायुविकार इति युक्तम् । यद्येवं तेनैव गतार्थमेतदिति केो ऽधिकर णान्तरस्यारम्भार्थः । तवेोच्यते ।

अर्थे श्रुत्येकगम्ये चि श्रुतिमेवाद्रियामचे ।
मानान्तरावगम्ये तु तद्दशात्तद्यवस्थितिः ॥

ब्रह्मणे वा सर्वभूतकारणत्वमाकाशस्य वा वाय्वादिभूत कारणत्वं प्रति नागमादृते मानान्तरं प्रभवति । तच पै र्वापर्यपर्यालोचनया यत्रार्थे समञ्जस श्रागमः स एवार्थ खतस्य गृह्यते, त्यज्यते चेतरः । इच तु संवेशनेङ्गमने भूतानां प्राणं प्रत्युच्यमाने किं ब्रह्म प्रत्युच्यते आदेश वायु विकारं प्रतीति विशये यदा वै पुरुषः खपिति प्राणं तर्चि वागप्येति' इत्यादिकायाः श्रुतेः सर्वभूतसारेन्द्रियसंवेशनेङ्गम नप्रतिपादनद्वारा सर्वभूतसंवेशनेाङ्गमनप्रतिपादिकाया माना न्तरानुयचलब्धसामथ्र्याया बलात्संवेशनेाङ्गमने वायुविकारत्र प्राणस्य, न ब्रह्मणः । अपि चात्रेाङ्गीथप्रतिचारयेः साम भतयेोचूह्मणे ऽन्ये श्रादित्यवानं च देवते अभिचिते का र्यकरणसंघातरूपे, तत्वाच्चर्यात् प्राणेपि कार्यकरणसंघा तरूप एव देवता भवितुमर्चति । निरस्तेोप्ययमर्थ ईशत् धिकरणे पूर्वेक्तपर्वपश्चेवपेइलनाय पुनरुपन्यस्तः । तथा

दायुविकार एवात्र प्राणशब्दार्थ इति प्राप्तम् । एवं प्राप्त

[श्र.१पा.९च्.२२]
[भामती]
[१४८]

ऽभिधीयते ।

पुंवाक्यस्य बलीयस्वं मानान्तरसमागमात् ।
श्रयैरुषेये वाक्ये तल्संगतिः (१) किं करिष्यति ॥

ने खख खतःसिद्दप्रमाणभावमपेरुषेयं वचः खविषय ज्ञानेोल्पादे वा तद्युवचारे वा मानान्तरमपेक्षते । तस्यापैौ रुषेयस्य निरखतसमस्तदोषाशङ्कस्य खत एव निश्चायकत्वात् । निश्चयपूर्वकत्वाइवचारप्रवृत्तेः । तस्मादसंवादिनेो वा चक्षुषद्व रूपे त्वगिन्द्रियसंवादिनेो वा तस्यैव द्रव्येनादाढ्यं वा दाढ वा, तेन खतामिन्द्रियमात्रसंवेशनेाङ्गमने वायुविकारे प्राणे, स र्वभूतसंवेशनेोङ्गमने तु न ततो वाक्यात्प्रतीयेते । प्रतीतैौ वा तचापि प्राणे ब्रह्मोव भवेन्न वायुविकारः । ‘यदा सुप्तः ख प्र न कं चन पश्यत्यथास्मिन्प्राण एवैकधा भवतीत्यत्र वाक्ये यथा प्राणशब्दे ब्रह्मवचनः । न चास्मिन् वायुविकारे स् र्वेषां भूतानां संवेशनेोङ्गमने मानान्तरेण दृश्येते । न च मानान्तरसिद्वसंवादेन्द्रियसंवेशनेाङ्गमनवाक्यदाढूपात् सर्वभूत संवेशनेोङ्गमनवाक्यं कथंचिदिन्द्रियविषयतया व्याख्यानमई ति । खतमसिद्दप्रमाणभावस्य खभावदृढ़ख्य मानान्तरानुप येशगात् । न चास्य तेनैकवाक्यता, एकवाक्यतायां च तदपि ब्रह्मपरमेव स्यादित्युक्तम् । इन्द्रियसंवेशनेोङ्गमनं त्वयुत्या नुवादेनापि घटियते । ‘एक वृणीते दैौ वृणीत'इतिवत् । न तु सर्वशब्दार्थः संकोचमर्चति । तस्मात्प्रस्तावभक्ति प्राण भब्दाभिधेयब्रह्मदृष्टापासीत, न वायुविकारदृष्टयेति सिद्ध


(१) तु संगतिः-पा० १ ।

[भामनी]
[श्र.१प . १ र २३]
[१४८]

म् । तथा चेोपासकस्य प्राणप्राप्तिः कर्मसम्ष्टद्विर्वा फलं भ वतीति । “वाक्यशेषबखेनेति । वाक्यात्संनिधानं दुर्बलमित्यर्थः। उदाहरणान्तरं तु निगदव्याख्यानेन भाष्येण दूषितम् ॥

ज्योतिश्धरणाभिधानात् ॥ २४ ॥

इदमामनन्ति । ‘अथ यदतः परे दिवो ज्योतिदीप्यते विश्वतः पृष्ठषु सर्वतः पृष्ठेष्वनुत्तमेघूत्तमेषु लेोकेष्विदं वाव त द्यदिदमस्मिन्नन्तपुरुषे ज्योतिरिति । यज्येतिरतो दिवे द्युलेोकात्परं दीप्यते प्रकाशते विश्वतः पृष्ठेषु विश्रेषामुपरि । श्रसंकुचद्दतिरयं विश्वशब्दे ऽनवयवेन संसारमण्डलं ब्रतइ ति दर्शयितुमात् । ‘सर्वतः पृष्ठेघूत्तमेषु । न चेदमुत्तममा त्रमपि तु सर्वोत्तममित्याह । ‘अनुत्तमेषु । नास्त्येभ्यो ऽन्य उत्तम इत्यर्थः । ‘इदं वाव तद्यदिदमस्मिन्पुरुषेन्तञ्जयैतिस्त्व ग्ग्राहोण शारीरेणेवमणा श्रेचयाक्षेण च पिचितकर्णेन पुंसा घेोषेण लिङ्गेनानुमीयते । तत्र शारोरस्येवमणस्त्वचा दर्शन दृष्टिर्वेषस्य च श्रवणं श्रुतिः, तयेाश्च दृष्टिश्रुतो ज्येोतिष एव, तलिङ्गेन तदनुमानादिति । अत्र संशयः । किं ज्येोतिः शब्दं तेज उत ब्रह्वति । किं तावत् प्राप्त, तेज इति । कुतः । गैौणमुख्यग्रचणविशये मुख्यच्णस्य औत्सर्गिकत्वाद्वाक्यस्थतजेो लिङ्गोपलम्भनात् । वाक्यान्तरेणानियमात्तदर्थाप्रतिसंधितः ॥ बलवद्वाधकेोपनिपातेन खख्खाकाशप्राणशब्दै मुख्यार्थत्वा त् प्रच्याव्यान्यत्र प्रतिष्ठापिते (१) । तदिच ज्योतिष्यदस्य


(१) मुख्यार्थत प्रच्यावितौ-पा० १ । ४ ।

[च.१ पा. १ रु.२४]
[भामती]
[१५०]

मुख्यतेजोवचनत्वे बाधकस्तावल्खवाक्यशेषे नास्ति । प्रत्युत तेजलिङ्गमेव दीप्यतइति । कैौशेयज्योतिःसारूप्यं च चतु ध्ये रूपवान् श्रुतेो विश्रुतेो भवतीत्यरूपफलत्वं च खवाक्ये श्रूयते । न जातु ज्वलनापरनामा दीप्तिर्विना तेजेो ब्रह्मणि संभवति । न कैौशेयज्येतिसारुण्यमृते बाश्चात्तेजसेो ब्र हाण्यस्ति । न चैौष्ण्यघेोषलिङ्गदर्शनश्रवणमैौदर्यात्तेजसेो न्यच ब्रह्माण्युपपद्यते । न च महाफलं ब्रह्मोपासनमणीय से फलाय कल्पते । औदये तु तेजस्यध्यस्य बाह्वां तेज उपासनमेतत्फखानुरूपं युज्यते । तदेतत्तेजेोलिङ्गम् । एत दुपेद्दलनाय च निरस्तमपि मर्यादाधारवत्वमुपन्यस्तम् । इच तन्निरास्कारणाभावात् । न च मर्यादावत्त्वं तेजेोराशे र्न संभवति, तस्य सैौर्यादेः सावयवत्वेन तदेकदेशमर्यादा संभवात् । तस्य चेोपास्यत्वेन विधानात् । ब्रह्मणस्त्वन वयवस्यावयवापास्नानुपपत्तिः । अवयवकाख्पनायाश्व स्त्या

‘पादेशस्य सर्वा भूतानि चिपादस्याग्टतं दिवि

इति ब्रह्मप्रतिपादक वाक्यान्तरं यदतः परे दिवे ज्येति रिति ज्योतिःशब्दं ब्रह्मणि व्यवस्थापयतीति यकम् । `न- चि संनिधानमात्राद् वाक्याबारेण. :वाक्यान्तरगता श्रुति शक्या मुख्यार्थाच्यावयितुम् । न च वाक्यान्तरेधिकरण त्वेन दौः श्रुता दिव इति मर्यादाश्रुतैः शक्या प्रत्यभिज्ञा तुम् । अपि च वाक्यान्तरस्यापि ब्रह्मार्थत्वं प्रसाध्यमेव

नाद्यापि सिध्यति तत्कथं तेन नियन्तुं ब्रह्मपरतया यद्तः

[भामती]
[ष्च.१.पा.१.ख.१०]
[१५१]

पर इति वाक्यं शक्यम् । तस्मात्तेज एव ज्येतिर्न ब्रह्म ति प्राप्तम् । तेजःकथनप्रस्तावे तमःकथनं प्रतिपक्षेोपन्यासेन प्रतिपशान्तरे दृढा प्रतीतिर्भवतीत्येतदर्थम् । चक्षुवृत्तेर्निरो धकमित्यर्थावरकत्वेन । श्राशेप्ता ऽऽच । “ननु कार्यस्या पी'ति । समाधातैकदेशी बूते । “अस्तु तचति । यते जेोबन्नाभ्यामसंपृक्तं तदत्रिवृत्कृतमुच्यते । आक्षेप्ता दूषयति । “ने'ति। नचि तत् क चिदप्युपयुज्यते सर्वाखर्थक्रियातु त्रिवृ त्कृतस्यैवेोपयोगादित्यर्थः । एकदेशिनः शङ्कामाच् । “इद मेव'ति । श्राक्षेप्ता निराकरोति। “न , प्रयेजनान्तरे’ति । एकैकां विवृतंत्रिवृतं करवाणीति तेजःप्रभृत्युपासनामात्र(१)- विषया श्रुतिर्न संकेोचयितुं युक्तोत्यर्थः । एवमेकदेशिनि दू षिते परमसमाधाता पूर्वपक्षी बूते । “अस्तु तर्चि विवृत्ष्ठ तमेवेति । “भागिनी” युक्ता । यद्यप्याधारबङ्गत्वश्रुतिर्बन्न एयपि कस्पितेोपाधिनिबन्धना (२) कथं चिदुपपद्यते । तथापि यथा कार्ये ज्येतिष्यतिशयेनेोपपद्यते न तथा ऽबेत्यत उक्तम् 'उपपद्यतेतरामि"ति । “प्राकृतं” प्रछतेजीतं, कार्यमिति या वन् । एवं प्राझे, उच्यते ।

सर्वनामप्रसिद्धार्थे प्रसाध्यार्थविघातकृत् ।
प्रसिद्यपेक्षि सत्पूर्ववाक्यखमपकर्षति ॥
तद्दलात्तेन नेयानि तेजेखिङ्गान्यपि ध्रुवम् ।
ब्रह्मण्येव .प्रधानं हि ब्रह्मच्छन्दो न क्व तु ।


(१) पास्यमात्र-पा० १ । ४ ।

(२) कल्पितोपानानि-पा० २ । ४ ।

[श्र.१.पा.१.ख.२४]
[भामती]
[१५२]

औत्सर्गिक तावद्यदः प्रसिद्धार्थौनुवादकत्वं यद्विधिविभ क्तिसण्यपूर्वीर्थावबोधनखभावात्प्रच्यावयति । यथा यस्याद्दिता बेरमियूंचान्दचेत् यस्याभयं विरार्तिमाच्छेद् इति । यत्र पुनस्तत्प्रसिद्द(१)मन्यतेो न कथं चिदाप्यते, तच वचनानि त्व पूर्वत्वादिति सर्वनाम्नः प्रसिद्धार्थत्वं बलादपनीयते । यथा य दाग्येष्टाकपालेो भवतीति । तदिच् यदतः परो दिवे ज्येो तिरिति यच्छब्दसामथ्र्यादु द्युमर्यादेनापि ज्येोतिषा प्रसिद्धेन भवितव्यम् । न च तस्य प्रमाणान्तरतः प्रसिद्विरस्ति । पू र्ववाकये च द्युसंबन्धि त्रिपाद्रह्मप्रसिद्धमिति प्रसिद्यपेशायां तदेव संबध्यते । न च प्रधानस्य प्रातिपदिकार्थस्य तत्वेन प्रत्यभिज्ञान तद्विशेषणस्य विभक्तयर्थस्यान्यतामात्रेणान्यता यु क्ता । एवं च खवाक्यस्थानिं तेजेलिङ्गान्यसमञ्जसानीति ब्रह्मण्येव गमयितव्यानि, गमितानि च भाष्यकृता । तत्र ज्योतिब्रह्मविकार इति ज्योतिषा ब्रह्नौवेपलच्यते । अथ वा प्र काशमात्रवचने ज्येतिःशब्दः, प्रकाशश्च ब्रह्नोति ब्र ह्मणि मुख्य, इति ज्येतिर्बह्नोति सिद्वम् । “प्रकृतचानाप्र छतप्रक्रिये” इति । प्रसिद्यपेक्षायां पूर्ववाक्यगतं प्रकृतं सं निहितमप्रसिद्धं तु कल्प्य न प्रकृतम्। अत एवेत कस्य यतइति । संदंशन्यायमाह । “न । “परस्या केवलमिति पि ब्रह्मणे नामादिप्रतीकत्वव'दिति । कैौचेयं हि ज्ये तिजीवभावेनानुप्रविष्टस्य परमात्मनेा विकारे, जीवाभावे देहस्य शैत्यात्, जीवतश्चैष्ण्याज्ज्ञायते । तस्मात्तत्प्रतीक


(१) द्वि-पा० १ ।

[भामती]
[अ-१ पा-१.२४]
[१५३]

स्योपासनमुपपन्नम् । शेषं निगदव्याख्यातं भाष्यम् ॥

छन्दोभिधानान्नेति चेन्न, तथा चेतो

प्रीणनिगदात्तथाहि दर्शनम् ॥२५॥

पूर्ववाक्यस्य चि ब्रह्मार्थत्वे सिदे स्यादेनदेवं, न तु - ब्रह्मार्थमपि तु गायत्यर्थम् । ‘गांयत्री वा इदं सर्वं भूतं यदिदं किं चेति गायत्रों प्रकृत्येदं श्रूयते 'त्रिपादस्याम्टतं दिवोति । नन्वाकाशस्तल्लिङ्गादित्यनेनैव गतार्थमेतत् । त याचि। तावानस्य मचिमेत्यस्याग्दृचि ब्रह्मा चतुष्पादुक्तम्। सैव च तदेतदृचाभ्यनूक्तमित्यनेन संगमितार्था ब्रह्मालिङ्गम्। एवं गायत्री वा इदं सर्वमित्यशरसंनिवेशमात्रस्य गायत्र्या न सर्वत्व()मुपपद्यते । न च नपृथिवशरीरध्दयवादाः णात्मत्वं गायत्र्याः खरूपेण संभवति । न च ब्रह्म२पुरु घसंबन्धित्वमस्ति गायत्र्याः । तस्माज्ञायत्रीद्वारा ब्रह्मण ए वोपासना न गायत्या इति पूर्वेणैव गतार्थत्वादनारभण- यमेतत्। न च पूर्वंन्यायकारणे ख़त्रसंदर्भ एतावान् युक्तः । अच्यते । अस्त्यधिकाश । तथाहि । गायत्रोदारा अ ओोपासनेति कोर्थः । गायत्रविकारोपाधिने ब्रह्मण उ पासनेति । न च तदुपाधिनस्तदवच्छिन्नस्य सर्वात्मन्धम्, उपाधेरवच्छेदात् । नदि घटावछिन्नं नभेनवच्छिन्नं भव ति । तस्माद्भस्य सर्वात्मन्वादिकं स्तुत्यर्थे, तदरं गायत्र्या


(१) सर्वात्मत्व-पा० १। ४ ।

(२) न च पञ्चब्रह्मन्पा ० २ । ४ ।

[अ.१ पृ.१ .२५]
[भामती]
[१५४]

एवास्तु स्तुतिः का चिप्रणाद्या 'वाग्वै गायत्री वाग्वादं सर्वे भूतं गायति च त्रयति चेत्यादि श्रुतिभ्यः । तथा च 'गायत्रो वा इदं सर्वमित्युपक्रमे गायत्र्या एव हृदयादिभि व्यया व्याख्याय च ‘सैषा चतुष्यदा षडविधा गायत्रत्यु- पसंहारो गायत्वामेव समजसे भवति । ब्रह्माणि तु स ईमेतदसमञ्जसमिति यदैतब्र तेति च ब्रह्मशब्दछन्दोवि षय एव, यथैतां ब्रह्मोपनिषदमित्यत्र वेदोपनिषदुच्यते । तस्याङ्गायत्रछन्दोभिधानान्न ब्रह्मविषयमेतदिति प्राप्तम् । एवं प्राप्ते ऽभिधीयते । "न," कुतः, "तथा चैनेर्पणनिगदा' गायत्र्याख्यच्छन्दोद्रेण गायत्रीरूपविकरानुगते ब्रह्मणि चे तर्पणं चित्तसमाधानमनेन ब्राह्मणवाक्येन निगद्यते । एत दुक्तं भवति । न गायत्री ब्रह्मणे ऽवच्छेदिका, उत्पलस्येव नखत्वं, येन तदवच्छिन्नमन्यत्र न स्यादवच्छेदविरहात् । किं तु यदेव तव्रह्म सर्वात्मकं सर्वकारणं तत्खरूपेणाशक्योपदे शमिति तद्दिकारगायत्रीद्वारेणेपल च्यते । गायत्र्याः सर्व- छन्दे व्याप्या च सवनत्रयव्याप्त्या च द्विजातिद्वितीयजन्म जननीतया च श्रुतेर्विकारेषु मध्ये प्राधान्येन द्वारत्वोपपत्तेः । न चात्रो()पलक्षणाभावेन नेपलक्ष्यं प्रतीयतेनचि कुण्डलेने पलक्षितं कण्ठरूपं कुण्डलवियोगे ऽपि पश्चात्प्रतीयमानमप्र नीयमानं भवति । तद्रुपप्रत्यायनमात्रोपयोगित्वादुपलक्षणाना मनवच्छेदकत्वात् । तदेवं गायत्रीशब्दस्य मुख्यार्थत्वे गाय- व्या ब्रतोपलक्ष्यतइत्युक्तं संप्रति तु गायत्रशब्दः संख्यासा- - 76थयनइत्युक्तं


(१)

[भामती]
[श्र. १ पा १ रु. २५]
[१५५]

मान्चाङ्गेण्या वृत्त्या ब्रह्मण्येव वर्ततइति दर्शयति । “श्रपर श्राचे’ति । तथा,ि षडशरैः पादैर्यथा गायत्री चतुष्पदा एवं ब्रह्मापि चतुष्याद् । सर्वाणि हि भूतानि स्थावरजङ्ग मान्यस्यैकः पादः । दिवि दद्येतनवति चैतन्यरुपे खात्म नीति यावत्, चयः पादा । अथवा दिव्याकाशे त्रयः पा दाः । तथाहि श्रुतिः । ‘इदं वाव तद्यायं बहिङ्कर्दा पुरुषा दाकाशस्तद्धि तस्य जागरितस्थानं जायत्खख्वयं बाह्यान् प दार्थान् वेद तथा ऽयं वाव स येोयमन्तःपुरुष श्राकाशः’ शरीरमध्यइत्यर्थः, ‘तद्धि तस्य खप्रस्थानं तथा ऽयं वाव स ये यमन्तर्तृदय श्राकाशः' इदयपुण्डरीक इत्यर्थः, तद्दि तस्य सुषुप्तिस्थानम् । तदेतत्रिपादस्यामृतं दिवो'युक्तम् । तदेवं चतुष्पात्वसामान्याङ्गायत्रीशब्देन ब्रहोच्यते इति । “अप्ति न्पशे ब्रहौवाभिति'मिति । ब्रह्मपरत्वादभिहितमित्युक्तम् । “षविधेति । भूतपृथिवीशरीरहृदयवाक्प्राणा इति षट् प्रकारा गायत्र्याख्यस्य ब्रह्मणः श्रूयन्ते । “पञ्च ब्रह्मपुरुषा इति च हृदयस्तुषिषु ब्रह्मपुरुषश्रुतिर्बह्मसंबन्धितायां विव हिनायां संभवति” । अस्यार्थः । हृदयस्यास्य खलु पञ्च स्तुषयः,(१) पञ्च छिद्राणि । तानि च देवैः प्राणादिभी(२ रच्यमाणानि खर्गप्राप्तिद्दाराणोति देवस्तुषयः । तथाचि, हृदय स्य यत्प्राङ्मुखं छिद्रं तत्स्थे येो वायुः स प्राणस्तेन हि प्राय


(१) पञ्चदेवसुषयः-पा० 3 । ४ ।

(२) प्राणादित्यादिभी-पा० २ ॥ ४ ॥

[श्र. १पा.१.२६]
[भामती]
[१५६]

एणकाले (३) संचरते खर्गलेोक, स एव चतुः स एवादित्य इ त्यर्थः । ‘श्रादित्ये ह वै बाचः प्राण' इति श्रुतेः । अथ ये । ऽस्य दक्षिणः तुषिस्तत्स्था वायुविशेषेो व्यानः । तत्संबई श्रेोर्च तचन्द्रमाः । ‘श्रेोत्रेण स्रष्टा दिशश्चन्द्रमाथेति श्रुतेः। अथ ये ऽस्य प्रत्यक्मुखः सुषिस्तत्स्थो वायुविशेषेो ऽपानस्स च वाक् तत्संबन्धाद् वाक् चाभिरिति ।'वाग्वा श्रमिरिति श्रुतेः। अथ ये ऽस्येोदङ्खस्तुषिस्तत्स्थो वायुविशेषस् स मान, तत्संबद्धं मनः, तत्पर्जन्येो देवता । अथ येो ऽस्याध्र्व स्तुषिस्तत्स्थे वायविशेषस् उदानः । पादतलादारभ्येोध् नयनात्स् वायुस्तदाधारचाकाशा दवता । ते वा एते पञ्च तुषयः । तत्संबद्वाः पञ्च चादस्य ब्रह्मणः पुरुषा न गा यत्रामशरसंनिवेशमात्रे संभवन्ति, किं तु ब्रह्मण्येवेति ॥ “यथा लेोके' इति । यदाधारत्वं मुख्यं दिवस्तदा कथं चिन्मर्यादा व्याख्येया। ये हि श्येने वृक्षाग्रे वस्तुतेोऽस्ति स च ततः परतप्यस्येव । अर्वाग्भागातिरिक्तमध्यपरभागस्थस्य तस्यैव वृशात्परता ऽवस्थानात् । एवं च बाह्यद्युभागाति रिक्तशरीरचार्दद्युभागस्यस्य ब्रह्मणे बाह्याद् द्युभागात् प रता ऽवस्थानमुपपन्नम् । यदा तु मर्यादैव मुख्यतया प्रा धान्येन विवतिा तदा लक्षणया ऽऽधारत्वं व्याख्येयम् । यथा गङ्गायां घेोष इत्यत्र सामीप्यादिति । तदिदमुक्तम् “अपर आक्षेति । अत एव दिवः परमपोयुक्तम् ॥


(3) तत्स्थो वायुविशेषस्तेन हि प्राणः प्रायणकाले-पा० १ । ३ । ४ ।

[भामती]
[श्र.१ पा. १ रु.२८]
[१५७]

अनेकलिङ्गसंदीचे बलवत्कस्य किं भवेत् । लिङ्गिनेो लिङ्गमित्यत्र चिन्यते प्रागचिन्तितम् ॥ मुख्यप्राणजीवदेवताब्रह्मणामनेकेषां लिङ्गानि (१) बद्धनि संसवन्ते, तत्कतमदचलिङ्ग, लिङ्गाभासं च कतमदित्यत्र विचार्यते । न चायमथे ऽत एव प्राण इत्यच विचारितः । स्यादेतत् । तितमपुरुषार्थसिद्दश्च निखिलभ्रूणहत्यादिपा पापरामर्शश्च प्रज्ञात्मत्वं चानन्दादिश्च न मुख्ये प्राणे सं भवन्ति । तथैष साध कर्म कारयति, एष लेोकाधिपतिरि त्याद्यपि । जीवे तु प्रज्ञात्मत्वं कथं चिङ्गवेदितरेषां त्वस भवः । वस्तृत्वं च वाकरणव्यापारवत्त्वं (२) यद्यपि परमा त्मनि खस्रपेण न संभवति तथाप्यनन्यथासिद्धबज़ब्रह्मलि ङ्गविरोधाजीवद्यारेण ब्रह्मण्येव कथं चिह्याख्येयम्, जीव स्य ब्रह्मणेो ऽभेदात् । तथा च श्रुतिः । ‘यद्याचानभ्युदितं येन वागभ्युद्यते तदेव ब्रह्म त्वं विद्वीति वाग्वदनस्य बृहा कारणमित्याच् । शरीरधारणमपि यद्यपि मुख्यप्राणस्यैव तथापि प्राणव्यापारख्यपरमात्मायत्तत्वात्परमात्मन एव । यद्यपि चात्रेन्द्रदेवताया विग्रच्छ्वत्या लिङ्गमस्ति, तथा,ि इन्द्रधामगतं प्रतर्दनं प्रतीन्द्र उवाच । मामेव विजानीची त्युपक्रम्य, प्राणेो ऽप्ति प्रज्ञात्मेत्यात्मनि प्राणशब्दमुचचार ।


(१) लिङ्गानीह-पा० 3 । ४ ।।

(२) व्यापारकर्तृत्वं -पा० 3 ॥ ४ ॥

[श्र.१ पा.१ ख.२८]
[भामती]
[१५८]

प्रज्ञात्मत्वं चास्यापपद्यते, देवतानामप्रतिचतवानशक्तित्वात् । सामथ्र्यातिशयाचेन्द्रस्य तितमपुरुषार्थचेतुत्वमपि । मनुष्या धिकारत्वाच्छाखस्य देवान्प्रत्यप्रवृत्तेभ्रूणहत्यादिपापापरामर्श स्येपिपत्तेः । लेोकाधिपत्यं चेन्द्रस्य लाकपालत्वात् । श्रान न्दादिरूपत्वं च खर्गस्यैवानन्दत्वात् । “श्राभूतसंशवं स्था नमन्टतत्वं हि भाष्यत'इति स्मृतेश्चामृतत्वमिन्द्रस्य । त्वाष्ट मच्इनमित्याद्या च विग्रहवत्वेन स्तुतिस्तत्रैवेपपद्यते । त थापि परमपुरुषार्थस्यापवर्गस्य परब्रह्मज्ञानादन्यते ऽनवा शः परमानन्दरूपस्य मुख्यस्याम्टतत्वस्याजरत्वस्य च बृह्या रूपाव्यभिचारादध्यात्मसंबन्धभूम्नश्च पराचीन्द्रे ऽनुपपत्तेः इ न्द्रस्य देवताया श्रात्मनि प्रतिबुद्दस्य चरमदेइस्य वाम देवस्येव प्रारब्धविपाककर्माशयमात्रं भेोगेन शपयतेो ब्रह्मण एव सर्वमेतत्कल्पतइति विग्रहवदिन्द्रजीवप्राणवायुपरित्यागे न बौवाव प्राणशब्दं प्रतीयतइति पूर्वपक्षाभावादनारभ्यमे तदिति ॥ अत्रेच्यते । ये वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः सच तावस्मिन् शरीर वसतः सचेत्क्रामत' इ ति यस्यैव प्राणस्य प्रज्ञात्मन उपास्यत्वमुक्तं तस्यैव प्राणस्य प्रज्ञात्मना सहात्क्रमणमुच्यते । न च बह्मण्यभेद द्विवचनं, न सचभावे. न चेत्क्रमणम् । तस्माद्दायुरेव प्राणः । जी वश्य प्रात्मा सद्द प्रवृत्तिनिवृत्त्या भक्तयैकत्वमनयेरुपचरितं ये वै प्राण इत्यादिना । श्रानन्दामराजरापचत्पामत्वाद्य व बृह्मणि प्राणे भविष्यन्ति । तस्माद्यथायेागं वय एवा

चेपास्याः । न चैष वाक्यभेदे देोषमावचति । वाक्यार्था

[भामतो]
[अ-१ पा.१.२८]
[१५६]

वगमस्य पदार्थावगमपूर्वकत्वात् । पदार्थानां चेक्तेन मा गेण स्वातन्त्र्यात् । तस्मादुपास्यभेददुपासवैविध्धमिति पूर्वः पक्षः । सिंहान्तस्तु सत्यं पदार्थावगमेपाये वाक्यार्थावगमे न तु पदार्थावगमपराण्येव पदानि, अपि त्वेकवाक्यांद्यावग- मपराणि । तमेव त्वेकं वाक्यार्थे पदार्थावगममन्तरेण न शक्नुवन्ति कर्तुमित्यन्तरा तदर्थमेव तमप्यवगमयन्ति, तेन पदानि विशिटैकार्थावबोधनखरसान्येव बलवद्धकोपनिपा ताननार्थबाधपरतां नीयन्ते । यथाहुः। संभवत्येकवाक्यत्वे वाक्यभेदश्च नेष्यते । इति । तेन यथेपांशयाज्यवाक्ये जामितादोषोपक्रमे त प्रतिसमाधानपसंद्वारे चैकवाक्यत्वाय प्रजापतिरुपांशयष्टव्य इत्यादये न पृथग्विधयः किं त्वर्थवादा इति निर्णीतं त येचापि मामेव विजानइत्युपक्रम्य प्राण ऽस्मि प्रज्ञात्मेत्य ( वा ऽन्ते स एष प्राण । एव प्रज्ञात्मा ऽऽनन्दो ऽजरो ऽष्ठत इत्युपसंश्राव्राण्येकवाक्यत्वावगतै सत्य जीवमुख्यप्राण- लिट्टे अपि तदनुगुणतया नेतव्ये । अन्यथा वाक्यभेदप्रस ङ्गात् । यत्पुनभेददर्शनं ‘सत्र चैताविति तज्ज्ञानक्रिया शक्तिभेदेन बुद्विप्राणयोः प्रत्यगात्मेपाधितयोर्निर्देशः प्रत्य गात्मानमेवोपलक्षयितम् । अत एवोपलच्यस्य प्रत्यात्म सरूपस्याभेदमुपलक्षणाभेदेनोपलक्षयति । "प्राण एव प्रशा त्मेति ।

तस्मादनन्यथासिइब्रुअलिङ्गानुसारतः ।

एकवाक्यबलात्प्राणजोवलिङ्गोपपादनम् ॥

[श्र-१पा-१ख.२८]
[भामती]
[१६०]

“न बह्मवाक्यं भवितुमच्इंती'ति । नेष संदर्भों ब्रह्मवाक्य मेव भवितुमर्चतीति, किं तु यथायोगं किं चिदं जीवा कथं , किं चिन्मुख्यप्राणवाक्यं, किं चिद्रह्मवाक्यमित्यर्थः । “प्र- ज्ञासाधनप्राणान्तराश्रयत्वा'दिति । प्राणान्तराणीन्द्रियाणि, तानि चि मख्ये प्राणे प्रतिष्ठितानि, जीवमख्यप्राणयेर न्यतर(१)इत्युपक्रममात्रम् । “उभा'विति । पूर्वपक्षतत्त्वम् । बृह्य तु ध्रुवम् । “न बन्नेति । न बृह्रैवेत्यर्थ । “द- शानां भूतमात्राणामिति । पञ्च शब्दादयः पञ्च पृथिव्या दय इति दश भूत मात्राः । पञ्च बुद्धीन्द्रियाणि पञ्च बु इय इति दश प्रज्ञामावाः । तदेवं खमतेन व्याख्याय प्राचां वृत्तिकृतां मतेन व्याचष्टे । “अथ वेति । पूर्वे प्राणस्येक मुपासनमपरं जीवस्यापरं बझण इत्युपासनचैविधेन वाक्य भेदप्रसङ्गा दूषणमुक्तम्, इच् तु ब्रह्मण एकस्यैवापासावयवि शिष्टस्य विधानान्न वाक्यभेद इत्यभिमानः प्राचां वृत्तिकृताम्। तदेतदालेोचनीयं, कथं न वाक्यभेद इति । युक्त सेोमेन यजेतेत्यादैौ सेोमादिगुणविशिष्टयागविधानं तङ्गुणविशिष्ट स्यापूर्वस्य कर्मणे ऽप्राप्तस्य विधिविषयत्वात् । इच तु स्-ि द्वरूपं बृह्म न विधिविषयेो भवितुमर्चति । अभावार्थत्वात्। भावार्थस्य विधिविषयत्वनियमाद्, वाक्यान्तरेभ्यश्च बृह्यगवग नः प्राप्तत्वात् तदनृद्याप्राप्तापास्सा भावाथा विधयस्तस्य च भेदाद्दिधावृत्तिलक्षणे वाक्यभेदे ऽतिस्फुट इति भाष्यकृता


[भामती]
[अ-१ पा.१ ष.३१]
[१३१]

नोवृटितः । खव्याख्यानेनैवोक्तप्रायत्वादिति सर्वमवदातम् ॥ इति श्रीवाचयतिमिश्रविरचिते भाष्यविभागे भामत्यां प्रथ अस्याध्यायस्य प्रथमः पादः ।

--000--

अथ द्वितीयं पादमारिघुः पूर्वोक्तमर्थं कारयति वच्च मायोपयोगितया । "प्रथमे पादइति । उत्तरत्र चि ब्रह्मा यो व्यापित्वनित्यत्वादयः सिद्वहेतुतयोपदेच्यन्ते । न चैते साशात्पूर्वमुपपादिना इति तुभावेन न शक्या() उपदेर् मिति । अत उक्तम् । “समस्तजगत्कारणस्ये”ति । यद्यप्येते न पूर्वं कण्ठत उक्तास्तथापि ब्रह्मणे जगज्जन्मादिकारण त्वोपपादनेनाधिकरणसिद्धान्तन्यायेनेपछिन्ना इत्युपपत्रस्तेषा मुत्तरत्र चेतुभावेनोपन्यास इत्यर्थः । “अर्थान्तरप्रसिद्धानां चे"ति । यत्रार्थान्तरप्रसिद्ध एवाकाशप्राणज्योतिरादथे। च ह्मणि व्याख्यायन्ते तद्व्यभिचारिलिङ्गश्रवणात् तत्र कैव क या मनोमयादीनामर्थान्तरे प्रसिद्धानां पदानां ब्रह्मगोचर त्वनिर्णयं प्रतीत्यभिप्रायः । पूर्वपश्चाभिप्रायं बने दर्शयि च्यामः ।

सर्वत्र प्रसिद्धोपदेशrत ॥ १ ॥

“इदमानघते । सर्वं खल्विदं ब्रह्म" । कुनः "तच्जला निति । यतस्तस्माब्रह्मणे जायतइति तज्जम् । तस्मिंश्च लोयम्इति तखम् । तत्रिंशनिति स्थितिकाले चेद्यतइति


(१) इति कथं हेतु भावेन शक्य-९ १ । ३ ।

[श्र.१पा.२ख. १]
[भामती]
[१६२]

तदन् जगत्तस्मात्सर्वे खखिदं जगद्रह्म । अतः कः कखिा न् रज्यते कश्च क द्वेष्टीति रागद्वेषरहितः शान्तः सत्रुपा सीत । “अथ खलु क्रतुमयः पुरुषेो यथाक्रतुरमिलें लेोके पुरुषेो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत मनेोमय प्राणशरीर इत्यादि । तत्र संशयः । किमिच्छ मनेोमयत्वादि भिर्धर्मः शारीर आत्मेपास्यत्वेनेोपदिश्यते श्राद्देखिब्रह्मोति । किं तावत्प्राप्त शारीरो' जीव इति । कुतः। क्रतुमित्यादि वाक्येन विचितां क्रतुभावनामनूद्य सर्वमित्यादिवाक्यं शमगु णे विधिः । तथा च सर्वे खल्विदं ब्रहोति वाक्यं प्रथम पठितमप्यर्थालेाचनया परमेव, तदर्थपजीवित्वात् । एवं च संकल्पविधिः प्रथमेो निर्विषयः सन्नपर्यवस्यन्विषयापेशः ख यमनिवृत्तेो न िवधन्तरेणेोपजीवितुं शक्येो, ऽनुपपादकत्वात् । तस्माच्छान्ततागुणविधानात्पूर्वमेव मनोमयः प्राणशरीर इत्या दिभिर्विषयेापनायकैः संबध्यते । मनोमयादि च कार्यकार एणसंघातात्मने जीवात्मन एव निरूढमिति जीवात्मनेपा खेनेापरतोपासना न पश्चाद्रह्मणा संबन्धुमर्चति, उत्पतिशि ष्टगुणावरोधात् । न च सर्वे खल्विदमिति वाक्यं ब्रह्मपर मपि तु शमचेतुवन्निगदार्थवादः शान्तताविधिपरः, श्ट्र्येण जुद्देति तेन ह्यन्नं क्रियतइतिवत् । न चान्यपरादपि ब्र ह्मापेशिततया खीक्रियतइति युक्तम् । मनेोमयत्वादिभिर्ध र्मजीवेि सुप्रसिद्धेजीवविषयसमर्पणेनानपेशितत्वात् । सर्वक र्मत्वादि च जीवस्य पर्यायेण भविष्यति । एवं चाणीयस्त्व

मप्युपपन्नम् । परमात्मनस्त्वपरिमेयस्य तदनपपत्तिः । प्रथ

[भामती]
[श्र.१ पा.२रू. १]
[१६३]

मावगतेन चाणीयस्त्वेन ज्यायस्त्वं तदनुगुणतया व्याख्येयम् । व्याख्यातं च भाष्यकृता । एवं कर्मकर्तृव्यपदेशः सप्तमी प्रथमान्तता चाभेदेपि जीवात्मनि कथं चिङ्गदेोपचारेण राशिः शिर इतिवद् द्रष्टव्या। एतद्भोति च जीवविषयं जीवस्यापि देच्छादिबंच्हणत्वेन ब्रह्मत्वात् । एवं सत्यसंवकरूपादये ऽपि परमात्मवर्तिने जीवे ऽपि संभवन्ति, तदव्यतिरेकात् । त स्माज्जीव एवेपास्यत्वेन विवक्षिते, न परमात्मेति प्राप्तम् । एवं प्राप्त ऽभिधीयते ।

समासः सर्वनामार्थः संनिकृष्टमपेक्षते ।
तद्वितार्थे ऽपि सामान्यं नापेक्षाया निवर्तकः ॥
तस्मादपेशितं ब्रह्म ग्राह्यमन्यपरादपि ।
तथा च सत्यसंकल्पप्रभृतीनां यथार्थता ॥

भवेदेतदेवं यदि प्राणशरीर इत्यादीनां साक्षाज्जीववाच कत्वं भवेत् । न त्वेतदस्ति । तथाहि । प्राणः शरीरमस्येति सर्वनामाथे बजुव्रीचिः संनिहितं च सर्वनामार्थे संप्राप्य त दभिधानं पर्यवस्येत् । तत्र मनामयपदं पर्यवसिताभिधानं तदभिधानपर्यवसानायाल, तदेव तु मनेविकारो वा मनःप्र चुरं वा किमर्थमित्यद्यापि न विज्ञायते । तद्येनेष (१) शब्दः समवेतार्थ भवति स समासार्थः । न चैष जीवएव समवेतार्थे न ब्रह्मणोति, तस्याप्राणे हामना इत्यादिभिस्तद्विरचप्रति पादनादिति युक्तम् । तस्यापि सर्वविकारकारणतया वि काराणां च खकारणादभेदात्तेषां च मनेोमयतया ब्रह्मण


(१) तद्यत्रैष- पा० १ । २. । ३ ।

[अ.१पा.२.१]
[भामती]
[१६४]

स्तत्कारणस्य मनेोमयत्वेोपपत्तेः ॥ स्यादेतत् । जीवस्य सा स्रशान्मनेोमयत्वादयेो ब्रह्मणस्तु तद्दारा. तच प्रथमं द्वारस्य बुस्थित्वात्तद्देवेोपाख्यमस्तु, न पृनर्जघन्यं ब्रह्म, ब्रह्मलिङ्गानि च जीवस्य ब्रह्मणे ऽभेदाञ्जीवेप्युपपत्स्यन्ते । तदेतदत्र सं प्रधार्यम् । किं ब्रह्मलिङ्गेजीवानां । तदभिन्नानामस्तु तद्व ता, तथा च जीवस्य मनेमयत्वादिभिः प्रथममवगमात्तस्यै पास्यत्वम्, उत न जीवस्य ब्रह्मलिङ्गवत्ता तदभिन्नस्यापि, जीवलिङ्गेस्तु ब्रह्मा तद्दत्, तथा च ब्रह्मर्लिङ्गानां दर्शनात् तेषां च जीवे ऽनुपपत्तेर्बहवोपास्यमिति । वयं तु पश्याम

समारोप्यस्य रुपेण विषये रूपवान् भवेत्।
विषयस्य तु रूपेण समारोप्यं न रूपवत् ॥

समारोपितस्य चि रूपेण भुजङ्गस्य भीषणत्वादिना रज्जू रूपवती, न तु रज्जुरूपेणाभिगम्य(१)त्वादिना भुजङ्ग रू पवान् । तदा भुजङ्गस्यैवाभावात्किं रूपवत् । भुजङ्गद शायां तु न नास्ति वास्तवी रज्जुः । तदिह समारोपित्तजी वरुपेण वस्तुसङ्गह्म रूपवद्यज्यते, न तु ब्रह्मरुपैर्नित्यत्वादि भिजवस्तद्दान् भवितुमर्चति, तस्य तदानीमसंभवात् । त इति सिद्धम् । एतदुपलक्षणाय च सर्वे खल्विदं ब्रह्नोति वाक्यमुपन्यस्तमिति । “यद्यप्यथैौरुषेय"इति । शाखयेोनित्वे पीश्वरस्य पूर्वपर्वसष्टिरचितसंदर्भापेशरचनत्वेनाखातन्त्र्यादपै रुषेयत्वाभिधानं, तथा चाखातन्व्येण विवशा नास्तीत्यक्त (१) रूपेणाधिगम्य


पा० २ | 3 | ४ ।।

[भामती]
[श्र. १ पा. २ख. २]
[१६५]

म् । परिग्रहपरित्यागैः चेपादानानुपादाने उक्त, न कृपादेय त्वमेव । अन्यथेद्देश्यतया ऽनुपादेयस्य यचादेरविवक्षितत्वेन चमसादावपि संमार्गप्रसङ्गात् । तस्मादनुपादेयत्वे ऽपि च उद्देश्यतया परिंगृहीतेो विवशितः । तङ्गतं त्वेकत्वमवच्छेद कत्वेन वर्जितमविवक्षितम् । . इच्छनिच्छे च भक्तित । त दिदमुक्त, “वेदवाक्यतात्पर्यातात्पर्याभ्यामवगम्येते' इति । य त्यरं वेदवाक्यं तत्तेनेोपात्तं विवशितम्, अतत्परेण चानुपा तमविवक्षितमित्यर्थः ॥ स्यादेतत् । यथा सत्यसंकल्पादयेो ब्रह्मण्युपपद्यन्ते । एवं शरीरे ऽप्युपपत्स्यन्ते, शारीरस्य ब्रह्मणे ऽभेदात् । शारीरगु णाइव मनेमयत्वादये ब्रह्मणोत्यत आह खवकारः ।

अनुपपत्तेस्तु न शारीरः ॥ ३ ॥

यत्तदवेोचाम समारोप्यधर्माः समारोपविषये संभवन्ति न तु विषयधर्मास्समारोप्यदूति । तस्येत उत्थानम् । अ चाच् चेदकः । “कः पुनरयं शारीरो नामे'ति । न तावज्ञेदप्रतिषेधाङ्गेदव्यपदेशाच भेदाभेदावेकच भाविकैौ(१) भवितुमर्चतेो विरेधादित्युक्तम् । तस्मादेकमिच तात्विक मतात्विक चेतरत् । तत्र पैर्वापर्येणाद्वैतप्रतिपादनपरत्वाद्वे दान्तानां द्वैतग्राहिण मानान्तरस्याभावात्तद्दाधनाच, ते नाद्वैतमेव परमार्थः । तथा चानुपपत्तेखित्वाद्यसङ्गतार्थमि त्यर्थः । परिहरति । ‘सत्यमेवमेतत् , पर एवात्मा देचेन्द्रिय


(१) बेकत्र तात्त्विकी-पा० १ ॥ ३ ॥

[श्र.१पा.२ ह्य. ६]
[भामती]
[१६६]

भनेबद्युपाधिभिरवच्छिद्यमाने बालैः शरीर इत्युपचर्यते अनाद्यविद्याविच्छेदलब्धजीवभावः पर एवात्मा खतेो भेट्ना वभासते । तादृशां च जीवानामविद्या, न तु निरुपाधि ने ब्रह्मणः । न चाविद्यायां सत्यां जीवात्मविभागः, सति च जीवात्मविभागे तदाश्रया ऽविद्येत्यन्येान्याश्रयमिति सांप्रत म् । अनादित्वेन जीवाविद्ययेोबजाडुरवदनवकृझेरयेोगात्। न च सर्वस्य सर्वशक्तीश्व खतः कुते ऽकस्मात्संसारिता, ये। हि परतन्त्रः स ऽन्येन बन्धनागारे प्रवेशयेत, न त ख तन्त्र, इति वाच्यम्। नहि तङ्गागस्य जीवस्य संप्रतिनी ब न्धनागारप्रवेशिता येनानुयुज्येत, किं त्वियमनादिः पूर्वपू र्वकर्माविद्यासंस्कारनिबन्धना नानुयेगमर्हति । न चैतावता ईश्वरस्यानीशता । नह्वापकरणाद्यपेशिता कर्तः खातन्त्र्यं विचन्ति । तस्माद्यत्किं चिदेतदपीति ॥ विशेषादिति वक्तव्ये वैशेष्याभिधानमात्यन्तिक विशेष प्र तिपादयितुम् । तथाविद्याकल्पितः तुखादिसंभेोगेो ऽवि द्यात्मन एव जीवस्य युज्यते । न तु निमृष्टनिखिलाक्-ि द्यातछासनस्य पुणद्दबुद्धमुक्तखभावस्य परमात्मन इत्यर्थः । शेषमतिरेचितार्थम् ॥

अत्ताचराचरग्रहणात् ॥ ९ ॥

“कठवलीषु पद्यते । ‘यस्य ब्रह्म च क्षत्त्रं चेोभे भवत श्रेढ्नः ।

मृत्युर्यखेोपसेचनं क इत्था वेद यच स' इति ॥

[भामती]
[अ.१पा-२ख.८]
[१६७]

अत्र चादनीयैोदनेोपसेचनचितः कषिदत्ता प्रतीयते” । अतृत्वं च भेतृता वा संचर्तृता वा स्यात् । न च प्रस्तु तस्य परमात्मनेा भेतृतास्ति । ‘अनश्रन्नन्ये ऽभिचाकशी ति' इति श्रुत्या भेोकृताप्रतिषेधात् । जीवात्मनश्च भेतृ ताविधानात् ‘तयोरन्यः पिप्पलं खाद्वत्तोति । तद्यदि भे कृत्वमत्तृत्वं तता मुक्तसंशयं जीवात्मैव प्रतिपत्तव्यः । ब्र ह्मक्षत्त्रादि चास्य कार्यकारणसंघाते भागायतनतया वा साक्षाद्या संभवति भेोग्यम् । अथ तु संचर्तृता भेत्ता ततखयाणामग्जिीवपरमात्मनां प्रश्रेपन्यासेोपलब्धेः संचर्तृ त्वस्याविशेषाङ्गवति संशयः । किमत्ता ऽगिराचे जीव उता चेा परमात्मेति । अत्रैौदनस्य भेग्यत्वेन खेोके प्रसिद्धेर्भतृ त्वमेव प्रथमं बुद्वैौ विपरिवर्तते, चरमं तु संचर्तृत्वमिति भेो तैवात्ता । तथा च जीव एव । ‘न जायते म्रियते’ इति च तस्यैव स्तुतिः । संचारकाले ऽपि संस्कारमात्रेण तस्यावस्था नात् । दुर्वानत्वं च तस्य खच्ह्मत्वात् । तस्माज्जीव एवात्ते क्षेपास्यतइति प्राप्तम् । यदि तु संहर्तृत्वमत्तृत्वं तथाप्य मिरत्ता । ‘अमिरन्नाद’ इति श्रुतिप्रसिद्विभ्याम् । एवं प्राप्त ऽभिधीयते । अत्तात्र परमात्मा, कुतः, चराचरग्रहणात् । ‘उ- भे यखैदन' इति ‘वृत्युर्यस्योपसेचनमिति च श्रूयते । त त्र यदि जीवस्य भेोगायतनतया तत्साधनतया च कार्य तनं, नापि भेगसाधन,मपि त भाग्य । न च भागायत

नस्य भेोगसाधनस्य वा भेोग्यत्वं मुख्यम्। न चात्र मृत्य

[ष्च.१.पा.१.ख.८]
[भामती]
[१६८]

रुपसेचनतया कल्प्यते (१)। न च जीवस्य कार्यकरणसंघाते . ब्रह्माच्चत्त्रादिरूपेो भव्यः, कस्य चित् कूरसत्त्वस्य व्याघ्रादे कषिङ्गवेत्, न तु सर्वः सर्वस्य जीवस्य । तेन ब्रह्मक्षत्त्रवि षयमपि जीवस्यात्तृत्वं नव्यान्नेति (२) किमङ्ग पुनर्धत्यूपसेच नप्राप्त चराचरम् । न चादनपदात् प्रथमावगतभाग्यत्वानु रोधेन यथासंभवमतृत्वं येोज्यतइति युक्तम् । नोदन पदं श्रुत्वा भेग्यत्वमाच्, किं तु लक्षणया । न च लाक् णिकभेोग्यत्वानुरोधेन ‘मृत्युर्यस्येपसेचनमिति च ‘ब्रह्मक्षत्त्रं चेति च श्रुती संकेोचमर्चतः । न च ब्रह्मक्षत्त्रे एवात्र वि वशिते । मृत्यूपसेचनेन प्राणभृन्मात्रेोपस्थापनात् । प्राणिषु प्रधानत्वेन च ब्रह्मचत्रेोपन्यासस्येोपपत्तेः । अन्यनिवृत्तेरशा ब्दत्वात्, अनर्थत्वाच्च । तथा च चराचरसंचर्तृत्वं परमा मन एव, नागे,नपि जीवस्य । तथा च ‘न जायते त्रिय ते वा विपश्चिदिति ब्रह्मणः प्रकृतस्य न चानं भविष्यति । ‘क इन्था वेद् यत्र स' इति च दुर्वानत्वमुपपत्स्यते । जी वस्य तु सर्वलेोकप्रसिद्धस्य न दुघनता । तस्मादत्ता प रमात्मैवेति सिद्धम् ॥

गुहा प्रावष्टावात्माना हि तद्दर्शनात् ॥ १० ॥

संशयमाच् । “त"ति । पूर्वपक्षे प्रयाजनभाच । “यदि


(१) कल्पते- पा० २. ॥ ३ ॥

(१) प्राप्तोति-पा० १ ।

[भामती]
[श्र.१पा. २च्. ११]
[१६९]

बुद्दिजीवा'विति । सिद्दान्ते प्रयोजनमाच । “श्रय जीवप रमात्माना"विति । औत्सर्गिकस्य मुख्यताबलात् पूर्वस्-ि द्वान्तपक्षासंभवेन पक्षान्तर करूपयिष्यतइति मन्वानः सं पूयमाक्षिपति । “श्रवाच” । श्राशेति । फटतं सत्य मवश्यंभावीति यावत् । समाधत्ते । “अत्रेोच्यत”इति । श्रा ध्यात्मिकाधिकारादन्यैौ तावत्यातारावशक्यैौ कल्पयितुम् । तदिच् बुद्धेरचैतन्येन परमात्मनश्च भेतृत्वनिषेधेन जीवा त्मैवैकः पाता परिशिष्यतइति सृष्टीरुपद्धातीतिवद्दिवच नानुरोधादपिबत्संखष्टताँ खार्थस्य पिबच्छब्दे लक्षयन् खा र्थमजचन्नितरेतरयुक्तपिबदपिबत्परेरा भवतीत्यर्थः । अस्तु वा मुख्य एव, तथापि न दोष इत्याच । “यद्ये'ति । खात न्त्र्यलक्षणं हि कर्तृत्वं तच पातुरिव पाययितुरण्यस्तीति सेो पि क्रतौ । अत एव चाज्ञः । ‘यः कारयति स करेत्ये वेति । एवं करणस्यापि खातन्त्र्यविवक्षया कथं चित्का त्व, यथा काष्ठानि पचन्तीति । तस्मान्मुख्यत्वे ऽप्यविरोध इति । तदेवं संशयं समाधाय पूर्वपक्तं गृह्णाति। “बुद्दिश्

नियताधारता बुद्धिजीवसंभविनो नहि । खेोशात्कल्पयितुं युक्ता सर्वगे परमात्मनि ॥

न च पिबन्तावितिवत्प्रविष्टपदमपि लाक्षणिक युक्तं, स ति मुख्यार्थत्वे लाक्षणिकार्यवायेगात् । बुद्धिजीवयेव गु हाप्रवेशेपपत्तेः । अपि च तुकृतस्य लेोक इति तुकृत

खेोकव्यवस्थानेन कर्मगेोचरानतिक्रम उक्तः । बुद्भिजीवैौ च

[ष्च.१.पा.१.ख.११]
[भामती]
[१७०]

कर्ममेोचरमनतिक्रान्तौ । 'जीवेो हि भेतृतया बुद्विश्व भे। मसाधनतया धर्मस्य गेोचरे स्थिते, न तु ब्रह्म । तस्या तदायक्तत्वात् । किं च ऋायातपाबिति तमःप्रकाशावुतैः । न च जीवः परमात्मने ऽभिन्नस्तम । प्रकाशरूपत्वात् । बुद्धिस्तु जडतया तम इति शक्येपदेष्टुम् । तस्मादुद्वि जीवावत्र (१) कथ्येते । तचापि प्रेते विचिकित्सापनुत्तये बु द्वेभेदेन परलेोकी जीवे दर्शनीय इति बुद्धिरुच्यते । एवं प्राप्त ऽभिधीयते ।

ऋतपानेन जीवात्मा निश्चितास्य द्वितीयता ।
ब्रह्मणैव सरूपेण न तु बुद्धमा विरूपया ॥
प्रथमं सद्वितीयत्वे ब्रह्मणावगते सति ।
गुचाश्रयत्वं चरमं व्याख्येयमविरोधतः ॥

गैः सद्वितीयेयुते सजातीयेनैव गवान्तरेणावगम्यते, न तु विजातीयेनाश्वादिना । तदिच् चेतना जीवः सरूपेण चे तनान्तरेणैव ब्रह्मणा सद्वितीयः प्रतीयते, न त्वचेतनया वि रुपया बुद्या । तदेवमृतं पिबन्तावित्यत्र प्रथममवगते ब्र ह्मणि तदनुरोधेन चरमं गुचाश्रयत्वं शालग्रामे हरिरिति वझ्याख्येयम् । बङ्गलं हि गुचाश्रयत्वं ब्रह्मणः श्रुतय श्रा जुः । तदिदमुतं तद्दर्शनादिति । तस्य ब्रह्मणे गुचाश्रय त्वस्य श्रुतिषु दर्शनादिति । एवं च प्रथमावगतब्रह्मानुरो धेन तुकृतलेाक्रवर्तित्वमपि तस्य लक्षणया ऋत्रिन्यायेन ग मयितव्यम् । छायातपत्वमपि जीवस्याविद्याश्रयतया ब्र


(१) जीवावेवात्र-पा० १ | 3 ।

[भामती]
[ष्च.१.पा.१.ख.११]
[१७१]

इममेव न्यायं द्दा सुपर्णेत्यत्राप्युदाचरणे कृत्वाचिन्तया येो जयति । “एष एव न्याय” इति । अत्रापि किं बुद्धिजीवै उत जीवपरमात्मानाविति संशय्य करणरूपाया(१) बुद्धेरे धांसि पचन्तीतिवत् कर्तृत्वेपचारादु बुद्धिजीवाविच्(२) पूर्व पक्षयित्वा सिङ्कान्तयितव्यम् । सिङ्कान्तश्च भाष्यकृता स्फेरि तः । तद्दर्शनादिति च ‘समाने वृत्ते पुरुषो निम’ इत्यवं मन्त्रे । न खलु मुख्ये कर्तृत्वे संभवति करणे कर्तृत्वेप चारे युक्त इति कृत्वाचिन्तामुद्दाटयति । “अपर श्राच” । “सत्त्वं' बुद्धिः । शङ्कते । “सत्त्वशब्द’ इति । सिद्धान्तार्थ ब्राह्मणं व्याचष्टइत्यर्थः । निराकरोति । “तन्नेति । “येन ख: पश्यती'ति । वेनेति करणमुपदिशति । ततश्च भिन्न कतर क्षेत्रज्ञम् ये य शारीर उपद्रष्ट'ति । श्रस्तु त चूंस्याधिकरणस्य पूर्वपक्ष एव ब्राह्मणार्थः, वचनविरोधे न्या यस्याभासत्वादित्वत श्राच । “नाप्यस्याधिकरणस्य पूर्वपक्तं | भजत'इति । एवं चि पूर्वपक्षमस्य भजेत, यदि ि चेत्रज्ञे संसारिणि पर्यवस्खेत् । तस्य तु ब्रह्मरूपतायां पर्य वस्यन्न पर्वपक्षमपि खीकरोतीत्यर्थः । अपि च । “तावेते सत्त्वशेबज्ञे न च वा एवंविदि किं चन रज श्राध्वंसत"इति । रजेो ऽविद्या नाध्वंसनं न संस्रष(३)मेवंविदि करोति(४) ।


(१) रुपाया आपि- पा० २ | 3 ।

(२) जीवाविति-पा० १ । 3 ।

(३) नाधेषण-पा० 3 ।

(४) करोतीत्यर्थः-पा० १ । ३ ।

[श्र.१पा.२ख.१२]
[भामती]
[१७२]

एतावतैव विद्यापसंचाराजोवस्य ब्रह्मात्मतापरतास्य लच्यत इत्याह । “तावता च'ति । चंदयति । “कथं पुनरिति। निराकरोति । “उच्यते । नेयं श्रुति'रिति । अनझन् जी वेो ब्रह्माभिचाकशीतीत्युते शङ्केत, यदि जीवे ब्रह्मात्मा नाश्नाति, कथं तस्मिन् भेतृत्वावगमः, चैतन्यस्माना धिकरणं हि भेतृत्वमवभासतइति । तनिरासायाच श्रुति “तयेोरन्यः पिप्पलं खाद्दत्ती'ति । एतदुक्तं भवति । नेदं भेत्तत्वं जीवस्य तत्त्वतेो, ऽपि तु बुद्भिसत्त्वं सुखादिरूपप रिणतं चितिच्छायापत्येापपन्नचैतन्यमिव भुङ्गे, न तु तत्त्वते। जीवः परमात्मा भङ्ग । तदतदध्यासभाष्ये टातव्याख्यानम् । तदनेन छत्वाचिन्तेोद्वाटिता ॥

अन्तर उपपत्तेः ॥ १३ ॥

नन्वन्तस्तङ्कर्मेपदेशादित्यनेनैवैतङ्गतार्थम् । सन्ति खख्ख चाप्यन्मृतत्वादये (१) ब्रह्मधर्माः प्रतिबिम्बजीवदेवताखसंभ विनः । तस्माद्रह्मधर्मोपदेशाद्रोवाच विवक्षितम् । साक्षा

एष 'दृष्यतइत्यतत् प्रत्यक्थं प्रयुज्यते ।
परेच्तं ब्रह्म न तथा प्रतिबिम्बे तु युज्यते ॥
उपक्रमवशात्पूर्वमितरेषां वि वर्णनम् ।
छतं न्यायेन येनैव स खख्वत्रानुषज्यते(२) ॥

फटतं पिबन्तावित्यत्र हि जीवपरमात्मानै प्रथमावगता


(१) प्यमृतत्वाभयत्वादयो-पा० 3 ।

(२) नुयुज्यते-पा० १ ।

[भामती]
[अ-१ पा.२.१२]
[१७३]

विति तदनुरोधेन गुरुप्रवेशादयः पश्चादवगता व्याख्याताः तह दिापि य एोक्षणि पुरुषो दृश्यतइति प्रत्यक्षाभिधा नात् प्रथममवगत छायापुरुषे तदनुरोधेनादृतत्वाभयत्वाद यः स्तुत्या कथं चिद्याख्येयाः । तत्र चाम्मृष्टतत्वं (१) कतिप यशणावस्थानाद्अभयत्वमचेतनत्वात्, पुरुषत्वं पुरुषकार त्वात् आत्मत्वं कनोनिकाया आपनात् (२) ब्रह्मरूपत्वम क्तरूपाम्वृतत्वादियोगात् । एवं वामनीत्वादयोप्यस्य स्तुत्यैव कथं चिन्नेतव्याः । कं च खं चेत्यादि तु वाक्यमग्नीनां ना चार्यवाक्यं नियन्तुमर्हति । आचार्यस्तु ते गतिं वक्तेति च गत्यन्तराभिप्रायं, न तूक्तपरिशिष्टाभिप्रायम् । तस्माच्छया पुरुष एवात्रोपास्य इति पूर्वः पक्षः । संभवमात्रेण तु जी- वदेवते उपन्यस्ते, बाधकान्तरोपदर्शनाय चैष दृश्यतइत्य स्यात्राभावात् । अन्तस्तद्दर्भपदेशादित्यनेन निराकृतत्वात् । एवं प्राप्तउच्यते । ‘य’ एएष' इति ।

अनिष्यनभिधाने हे सर्वनामपदे सती ।
प्राप्य संनिचितस्यार्थे भवेतामभिधावण ॥

संनिचिताश्च पुरुषामादिशब्दास्ते च न यावत्खार्थम भिदधति तावत्सर्वनामभ्याँ नार्थतुषोप्यभिधीयतइति कुत- स्तदर्थस्यापरोक्षता । पुरुषास्मशब्दे च सर्वनामनिरपेक्षी ख रसते जोवे वा परमात्मनि वा वर्तते इति । न च त- यजुषि प्रश्न सुदर्शनमित् िनिरपेक्षपुरुषपदप्रत्यायिनार्थान


(१) तत्रामृतत्वं-पा० १ । ३ । ४ ।

(२) व्यापनात्-पा० १ । ३ ।

[भामती]
[भामती]
[१७४]

रेधेन य एष इति दृश्यतईति च यथासंभवं व्याख्येयम् । व्याख्यातं च (१) सिङ्खवदुपादानं शाखाद्यपेच विद्वद्दिषयं प्र रोचनार्थम् । विदुषः शाखत उपलब्धिरेव दृढतया प्रत्यक्ष वदुपचर्यते प्रशंसार्थमित्यर्थः । अपि च । तदेव चरमं प्र थमानुगुणतया नीयते यन्नेतुं शक्यम्, श्रख्यं च । इच्छ त्व नहि खसत्ताशणा वख्यानमावममृतत्वं भवति । तथा सति किं नाम ना मृतं स्यादिति व्यर्थमम्मृतपदम् । भयाभये अपि चेतनधर्म नाचेतने संभवतः । एवं वामनीत्वादयो ऽण्यन्यत्र ब्रह्मणे। नेतुमशक्याः। प्रत्यक्तव्यपदेशचेोपपादितः । तदिदमुक्तमुपपत्ते रिति । एतदमृतमभयमेतद्रह्मत्युक्तः स्यादाशङ्का, ननु सर्व गतखेश्वरस्य कस्माद्विशेषेण चक्षुरेव स्थानमुपदिश्यतइति, त त्परिहरति श्रुतिः । “तद्यद्यप्यस्मिन् सर्पिदक वा सि ञ्चति वत्र्मनी एव गच्छती'ति । वत्र्मनी पक्षस्थाने । एत दुक्तं भवति । निर्लपस्येश्वरस्य निर्लपं चचुरेव स्यानमनुरु पमिति । तदिदमुक्त “तथा परमेश्वरानुरूप"मिति । “संय हामादिगुणेोपदेशश्च तस्मिन्' ब्रह्मणि “कल्पते” घटते, स मवेतार्थत्वात् । प्रतिबिम्बादिषु त्वसमवेतार्थः । वननीयानि संभजनीयानि शोभनीयानि पुण्यफलानि वामानि । संयन्ति संगाच्यमानानि वामान्यनेनेति संयद्दामः परमात्मा । त त्कारणत्वात् पुण्यफलेोत्पत्तेः । तेन पुण्यफलानि संगच्छ न्ते । स एव पुण्यफलानि वामानि नयति लेोकमिति वा


(१) च भाष्यकृता-पा० ३ ॥

[अ-१ पा.२.१२]
[भामती]
[१७५]

मनीः । एष एव आमनीः । भामानि भानानि गीनि न यति लोकमिति भामंनोः । तदुक्तं श्रुत्या । 'तमेव भान्त मनभाति सर्वं तस्य भासा सर्बमिदं विभाति' इति ॥

स्थनादिव्यपदेशच्च ॥ १४ ॥

आशोत्तरमिदं ह्त्रम् । आशङ्कामाच । कथं पुनरि ति । स्थानिने चि स्थानं मधदृष्टम् । यथा यादसाम ब्धिः । तत्कथमत्यरूपं चक्षुरधिष्ठानं परमात्मनः परमम वत इति शङ्करार्थः । परिहरति । "अत्रोच्यत"इति। स्था नान्यादयो येषां ते स्थानादयो नामरूपप्रकारास्तेषां व्य पदेशात् सर्वगतस्यैकस्थाननियमो नावकस्पते । न तु ना- नास्थानत्वं नभसइव । नानासूचीपाशादिस्थानत्वम् । विशे घतस्तु ब्रह्मणस्तानितान्युपासनास्थानानोति तैरस्य युक्तो व्यपदेशः ॥

अपि च प्रकृतानुसारादपि ब्रौवात्र प्रत्येतव्यं, न तु प्र- तिबिम्बजोवदेवता इत्याच सूत्रकारः ।

सुखविशिष्टाभिधानादेव च ॥ १५ ॥

एवं खचूपाख्यायते । उपकोसले () च वै कामलायनः सत्यकाम जाबाले ब्रह्मचर्यमुवास, तस्याचार्यस्य द्वादश व षाण्यनुपचचार स चाचार्ये ऽन्यान् ब्रह्मचारिणः स्या- ध्यायं पाचयित्वा समावर्तयामास, तमेवैकमुप न स- मावर्तयति स्म, जायया च तत्समावर्तनायार्थितोपि तद्वच्च


(१) उपकोश छो-पा० २ । ४ ।

[भामती]
[श्र.१पा२६.१५]
[१७६]

नमवधीर्यचार्यः प्रेषितवान्, ततेो ऽतिदूनमानसमग्निपरिच रणकुशलमपकेसलमपेत्य त्रये ऽग्नयः करुणापराधीनचेत सः श्रद्दधानयाऽसौ दृढभक्तये समेत्य ब्रह्मविद्यामूचिरे प्रा णे ब्रह्म क ब्रह्म खं ब्रह्नोति, अथेपकोसल उवाच, वि जानाम्यच प्राणी ब्रह्मति, स हि खूत्रात्मा विभूतिमत्तया ब्रह्मरूपाविर्भावाद् ब्रह्मति, किं तु क च खं च ब्रहोत्ये तन्न विजानामि, नहि विषयेन्द्रियसंपर्कजं सुखमनित्यं खेाक्रसिद्धं, (१) खं च भूताकाशमचेतनं ब्रह्म भवितुमर्चति, अथैनमग्नयः प्रत्यूचुः, यद्याव क तदेव रख यदेव खं तद्देव कमिति । एवं संभूयेवा प्रत्येकं च खविषयां विद्यामूचुः पृथिव्यग्रिन्नमादित्य इत्यादिना, पुनस्तएनं संभूयोचुः, ए षा सेोस्य तेस्मद्दिद्या प्रत्येकमुक्ता खविषया विद्या, आत्म विद्या चास्माभिः (२) संभूय पूर्वमुक्ता प्राणेो ब्रह्म क ब्रह्म खं ब्रह्मति, श्राचार्यस्तु ते गतिं वक्ता ब्रह्मविद्येयमुक्ता साभिर्गतिमात्रं त्ववशिष्टं नेोक्तम्, तत्तु विद्याफलप्राप्तये जाबालखतवाचार्ये वच्यतीत्युवा ऽग्रय उपरेमिरे । एवं व्य वस्थिते यद्दाव कं तदेव खं यदेव खं तदेव कमित्येतहा पष्ट भाष्यकार । “तत्र खंशब्द'इति । “प्रतीकाभि प्रायेणे'ति । श्राश्रयान्तरप्रत्ययस्याश्रयान्तरे क्षेपः प्रतीकः । यथा ब्रह्मशब्दः परमात्मविषयेो नामादिषु क्षिप्यते । इ दमेव तद्रह्म शेयं यन्नामेति । तथेदमेव तब्रह्म यहूता


(१) मनित्यं कं लोकसिद्ध-पा० ४ ॥

(२) च याऽस्माभि:-पा० २ ॥ ४ ॥

[भामती]
[श्र. १पा. २. १५]
[१७७]

काशमिति प्रतीतिः स्यात् । न चैतत्प्रतीकत्वमिष्टम् (१) । खैौकिकस्य तुखस्य साधनपारतन्त्र्यं चयिष्णुता चामयतेन सह वर्ततद्वति सामयं तुखम् । तदेवं व्यतिरेके देोषमु ोभियान्चये गुणमात् । “इतरेतरविशेषितैौ त्विति । तद् र्थयेोर्विशेषितत्वाच्छब्दावपि विशेषितावुच्येते । सुखशब्दस मानाधिकरणे हि खंशब्दे भूताकाशमर्थ परित्यज्य ब्र ब्रह्मणि गुणयोगेन वर्तते । तादृशा च खेन सुखं विशि ष्यमाणं (२) सामयाद्यावृत्तं निरामयं भवति । तस्मादुपप न्नमुभयेोपादानम् । ब्रह्मशब्दाभ्यासस्य प्रयेोजनमाच् । “तव द्वितीय” इति । ब्रह्मपदं कपदस्यापरि प्रयुज्यमानं शिरः, एवं खंपद्स्यापि ब्रह्मपदं शिरो ययेः कर्खपट्येास्ते ब्रह्मशि रसी, तयोर्भवेो ब्रह्मशिरस्खम् । अस्तु प्रस्तुत किमा यातमित्यत श्राद्द । “तदेवं वाकयेोपक्रम"इति । नन्वमिभिः पूर्वं निर्दिश्यतां ब्रह्म, य एषेोक्षणीत्याचार्यवाक्ये ऽपि तद वानुवर्तनीयमिति तु कुत इत्याच् । “श्राचार्यस्तु ते गति वतेति च गतिमात्राभिधान'मिति । यद्यप्येते भिन्नवतृणी वाक्ये तथापि पूर्वण वक्ता एकवाक्यतां गमिते, गतिमात्रा भिधानात् । किमुक्तं भवति । तुभ्यं ब्रह्मविद्याऽसाभिरू पदिष्टा, तद्विदस्तु गतिर्नेक्ता, तां च किं चिदधिकमाध्येयं पूरयित्वाऽऽचार्य वच्यतीति । तदनेन पूर्वासंबद्धार्थान्तर विवशा वारितेति । अथैवमििभरुपदिष्टे प्रेषित श्राचार्यः


(१) न चैतदिष्टम्-पा० ४ ।

(२) विशेष्यमाणं-पा० २ | 3 | ४ |

[ष्च.१.पा.१.ख.१५]
[भामती]
[१७८]

कालेनाजगाम, आगतव वीच्यापकेोशलमुवाच, ब्रह्मविदइव ते सेोग्य (१) मुखं प्रसवं भाति, केो ऽनु स्वामनुशासेति उपकेशिखस्तु हीणे भीतश्च केो नु मामनुशिष्याद् भगवन् प्रेषिते त्वयीत्यापाततेोपज्ञाय (२) निर्बध्यमानेन यथावदी नामनुशासनमवोचत्, तदुपश्रुत्य चाचार्यः सुचिरं तिष्ठउप केोशले समुपजातड्याचद्दद्यः प्रत्युवाच, सेोग्य किल तु भधमयेो न ब्रह्म साकल्येनावाचन्, तदच तुभ्यं साकख्ये मं वच्छामि, यदननुभवमाचात्म्याद्य या पुष्करपलाशश्रापे न ख्रिष्यन्तएवमेवंविदि पापं कर्म न ख्रिष्यतइति, एवमुक्त वत्याचार्यआक्षेपकोशलः, ब्रवीतु मे भगवानिति, तस्रौ चेो वाचाचार्यर्चिरादिकां गतिं वतुमना, यदुक्तमग्रिभिः प्राणे ब्रह्म कं ब्रह्म खं ब्रह्नोति तत्पूरणाय (३) य इषेोचणि पुः रुषे दृश्झते इत्यादि । एतदुक्तं भवति । श्राचार्येण ये यत् सुखं ब्रह्माशिस्थानं संयद्दामं वामनोभामनीत्येवंगुणक प्राणसहितमुपासते ते सर्वे ऽपचतपामाने ऽन्यत्कर्म कुर्वन्तु भा वा कार्यु, अर्चिषमर्चिरभिमानिों देवतामभिसंभवन्ति प्रतिपद्यन्ते, अर्चिषेो ऽचरइर्देवताम् श्रज्ञ, आपूर्यमाणपक्षम् शूकपशदेवताम्, ततः षण्मासान् येषु मासेषुत्तरां दिशमेति सविता, ते षण्मासा उत्तरायणं, तद्देवतां प्रतिपद्यन्ते, तेभ्ये मासेभ्यः संवत्सरदेवताम्, तत आदित्यम्, आदित्याचन्द्रम


(१) ‘सोम्य' इति २ | 3 । ४ नास्ति ।

(२) अपज्ञायेत्यस्यापहुत्येति विवरणं कल्पतरौ । ।

(३) तत्परिपूरणाय -पा० ३ ॥ ४ ॥

[भामती]
[ष्च.१.पा.१.ख.१५]
[१७९]


स्, चन्द्रमसेो विद्युतं, तत्र स्थितानेतान् पुरुषः कथिब्रह लेोकादवतीर्यामानवे ऽमानव्यां खष्टै भवेो ब्रह्मखेोकभव इति यावत्, स तादृशाः पुरुष एतान् सत्यखेोकस्थं कायै ब्रह्म गमयति, स एष देवपथेो देवैरर्चिरादिभिर्नवभिरुप लशित इति देवपथः, स एव ब्रह्मणा गन्तव्येनापलक्षित इति ब्रह्मपथः, एतेन पथा प्रतिपद्यमानाः सत्यंखेकस्थ ब्र हा इम मानवं मनेः सर्गे किं भूतमावतें जन्मजरामरण पैौनःपुन्यमावृतिस्तत्वात ऽवर्ते मानवे खेोकस्तं नावर्त न्ते । तथा च मतिः । ‘ब्रह्मणा सच ते सर्वे संप्राप्त प्रतिसंवरे ।
परस्यान्ते ठतात्मानः प्रविशन्ति (१) परं पदम् ॥

श्रतोपनिषत्कगत्यभिधानाच्च ॥ १६ ॥

इत्यपि ह व्याख्यातम् ॥

अनवस्थितेरसंभवाच नेतरः ॥ १७ ॥

य एषेोक्तीति नित्यवत् श्रुतमनित्ये छायायुरुषे नावक ल्पते । कल्पनागैौरवं चाझिन् पले प्रसज्यतइत्याच । “न चेोपासनाकालुइति । “तथा विज्ञानात्मनेपो'ति । ि वि शानात्मने हि न प्रदेशे उपासना ऽन्यच दृष्टचरी, ब्रा


(१) आविशन्ति-पा० २ ।

[च.१पा.२व.१७]
[भामती]
[१८०]

एणस्तु तत्र श्रुतपूर्वेत्यर्थः । “भीषा” भिया “अस्मा”ब्रह्मणः । शेषमतिरेतिार्थम् ॥

अन्तर्याम्याधिदैवादिषु तद्धर्मव्य पदेशात ॥ १८ ॥

खकर्मेपार्जितं देहं तेनान्यच नियच्छति ।
तक्षादिरशरीरस्तु नामान्तर्यामितां भजेत् ॥

प्रवृत्तिनिमयलक्षणं हि कार्ये चेतनस्य शारीरिणः खशरी- । रेन्द्रियादै वा शरीरेण वा वास्यादैौ दृष्टं नाशरीरस्य ब्र ऋाणे भवितुमर्चति । नदि जातु वटाडुरः कुटजबीजा जायते । तदनेन जन्माद्यस्य यत इत्येतदप्याक्षिप्त वेदि तव्यम् । तस्मात्परमात्मनः शरीरेन्द्रियादिरहितस्यान्तर्यामि त्वाभावात् (१) प्रधानस्य वा पृथिव्याद्यभिमानवत्या देवताया वा ऽणिमाद्येश्वर्ययेगिनेो येोगिने वा जीवात्मनेो वा ऽन्त यमिता स्यात्। तत्र यद्यपि प्रधानस्यादृष्टत्वाश्रुतत्वामतत्वा विज्ञातत्वानि सन्ति, तथापि तस्याचेतनस्य द्रष्टत्वश्रेोट्टत्व मन्टत्वविज्ञातृत्वानां श्रुतानामभावादु अनात्मत्वाचैष त श्रात्मेति श्रुतेरनुपपत्तेर्न प्रधानस्यान्तर्यामिता । यद्यपि पृ थिव्याद्यभिमानिनेा देवस्यात्मत्वमति, अदृष्टत्वाद्यश्च सच् द्रष्टत्वादिभिरुपपद्यन्ते, शरीरेन्द्रियादियेोगद्य, पृथिव्येव य स्यायतनममिखेकेो मनेाज्येोतिरित्यादिश्रुते, तथापि तस्य प्रतिनियतयमनाद् ‘यः सर्वान् खेलेकानन्तरो यमयति यः


(१)मिताया असंभवात्-पा० ३ । ४ ।

[भामती]
[ष्च.१.पा.१.ख.१८]
[१८१]

सर्वाणि भूतान्यन्तरो यमयति' इति श्रुतिविरोधादनुपपत्ते वेगी तु यद्यपि लेोकभूतवशितया सर्वान् खेोकान् सर्वा णि च भूतानि नियन्तुमर्चति तचतचानेकविधदेचेन्द्रियादि निर्माणेन स एकधा भवति विधा भवतीत्यादिश्रुतिभ्यस्त थापि जगापारवर्ज प्रकरणादिति वच्यमाणेन न्यायेन वि कारविषये विद्यासिद्भानां व्यापाराभावात्सेपि नान्तर्यामी । तस्मात्पारिशेष्याज्जीव एव चेतनेो देचेन्द्रियादिमान् द्रष्ट त्वादिसंपन्नः खयमदृश्यादिः खात्मनि वृत्तिविरोधादम्ष्टत देहनाशो ऽप्यनाशात् । अन्यथा ऽमुक्षिकफलेोपभेोगाभावेन छतविप्रणाशाछताभ्यागमप्रसङ्गात् । य आत्मनि तिष्ठन्नि ति चाभेदे ऽपि कथं चिङ्गेदेपचारात् स भगवः कस्मिन्प्र तिष्ठितः खे महिनीतिवत् । यमात्मा न वेदेति च खा त्मनेि वृत्तिविरोधाभिप्रायम् । यस्यात्मा शरीरमित्यादि च सर्वे खे महिनीतिवद्येोजनीयं, यदि पुनरात्मनेपि निय तुरन्या नियन्ता भवद् वदता वा ततस्तस्याप्यन्य इत्य नवस्था स्यात् । सर्वलेोकभूतनियन्वत्वं च जीवस्यादृष्टद्वा रा । तदुपार्जितेौ चि धर्माधर्मौ नियच्छत इत्यनया द्वारा जीवेो नियच्छति । एकवचनं च जात्यभिप्रायम् । तसा जीवात्मैवान्तर्यामी, न परमात्मेति । एवं प्राझे ऽभिधीयते ।

देचेन्द्रियादिनियमे नास्य देचेन्द्रियान्तरम् ।
तत्कर्मपार्जितं तचेत्तदविद्यार्जितं जगत् ॥

श्रुतिस्मृतीतिदासपुराणेषु तावद्च भवतः सर्वशस्य सर्व

भन्ने परमेश्वरख्य जगद्योनित्वमवगम्यते । न तत्पृथग्जन

[ष्च.१.पा.१.ख.१८]
[भामती]
[१८२]

साधारण्यानुमानाभासेनागमविरोधिना शक्यमपन्चेोतुम् । तथा च सर्व विकारजातं तदविद्याशक्तिपरिणामस्तस्य शः रीरेन्द्रियस्याने वर्ततइति यथायथं पृथिव्यादिदेवतादिकार्य करणैस्तानेव पृथिव्यादिदेवतादीन् शोति नियन्तुम् । न चानवस्था । नहि नियन्त्रन्तरं तेन नियम्यते, किं तु ये। जीवेो नियन्ता खेोकसिद्भः स परमात्मैवेोपाध्यवच्छेदक खिपतभेदस्तथा व्याख्यायतइत्यसष्टदावेदितं, तत्कुतेो निय न्न्नन्तरं, कुतश्चानवस्था । तथा च नान्येतेति द्रष्टेत्याद्या अपि श्रुतय उपपन्नार्थाः । परमार्थते ऽन्तर्यामिणे ऽन्यस्य जीवात्मना द्रष्टरभावात् । अविद्याकल्पितजीवपरमात्मभे दाश्रयातु ज्ञातृज्ञेयभेदश्रुतयः प्रत्यक्षादीनि प्रमाणानि स् सारानुभवेो विधिनिषेधशाखाणि च । एवं चाधिदैवादिष्वे कचैवान्तर्यामिणः प्रत्यभिज्ञानं समञ्जसं भवति, यः सर्वा न् खेोकान् यः सर्वाणि भूतानीत्यत्र य इत्येकवचनमुपपद्यते । तिष्ठवित्यादै चाभेदेपि भेदेपचारक्षेो न भविष्यति । त मात्परमात्मान्तर्यामी न जीवादिरिति सिद्धम् । पृथिव्या द्विस्तनयित्न्वन्तमधिदैवम् । यः सर्वेष खेाकेष्वित्यधिखेोकम् । यः सर्वेषु वेदष्वित्यधिवेदम् । यः सर्वेषु यशेष्वित्यधियश म् । यः सर्वेषु भतेष्वित्यधिश्वतम् । प्राणाद्यात्मान्तमध्या त्मम् । संशाया अप्रसिद्दत्वादित्युपक्रममाचं पूर्वः पक्षः ॥

“दर्शनादिक्रियायाः कर्तरि प्रवृत्तिविरेधात्” । कर्तरि

श्रात्मनि प्रवृत्तिविरेधादित्यर्थः ।

[भामती]
[ष्च.१.पा.१.ख.११]
[१८३]

अदृश्यत्वादिगुणको धर्मोक्तेः ॥२१॥ “अथ परा यया तदक्षरमधिगम्यते” । “यत्तद्दृश्य'(१) बद्दीन्द्रियाविषयः । “अग्राह' कमेन्द्रियागोचरः । “श्र - गात्र” कारणरचितम् । “श्रवणे' ब्राह्मणत्वादिहीनम् । न । केवलमिन्द्रियाणामविषयः, इन्द्रियाण्यप्यस्य न सन्तीत्याच । "अचक्षुरश्रेोत्र'मिति । बुद्धीन्द्रियाण्युपलक्षयति । “श्रपाणि पाद'मिति । कर्मेन्द्रियाणि । “नित्यं विभु सर्वगतं तु रुदमं” दुर्विज्ञानत्वात् । स्यादेतत् । नित्यं सकि परिणा मि नित्यं, नेत्याच । “श्रव्यय” कूटस्थनित्यमित्यर्थः ।

परिणामे विवर्ती वा स्वरुपस्यापलभ्यते ।
चिदात्मना तु सारूप्यं जडानां नापपद्यते ॥
जडं प्रधानमेवाता जगद्येनिः प्रतीयताम् ।
थेनिशब्देश निमित्तं चेत् कुते जीवनिराक्रिया ॥

परिणममानसरुपा एव हि परिणामा यथेर्णि दृष्टाः । नाभिलालापरिणामा लतातन्तवस्तत्स्रुरूपा । तथा विवत अपि विवर्तमानंसरूपा एव, न विरुरूपाः । यथा रज्जुवि वर्ताधारोरगादयेश रज्जुसरूपाः। न जातु रज्ज्वां कुञ्जर इति विपर्यस्यन्ति । न च चेमपिण्डपरिणामेो भवति लू तातन्तुः, तत्कस्य तेः, अत्यन्तवैरूप्यात् । तस्मात्प्रधानमेव जर्ड जडस्य जगते येनिरिति युज्यते । खविकारानश्रुतइति तदशरम् । यः सर्वज्ञः सर्वविदिति चाक्षरान् परात्परस्या(२)-


(१) यत्तदद्रेश्यं-पा० २ । 3 1 एव ममैपि ।

(२) चाक्षरात् परस्या-पा० ३ ॥

[ष्च.१.पा.२.ख.२१]
[भामती]
[१८४]

ख्यानम्। ‘श्रहरात्परतः पर’ इति शुळेः । नचि परस्माद त्मने ऽर्वाग्विकारजातस्य च परस्तात् प्रधानादृते ऽन्यद् शरं संभवति । अतेो यः (१) प्रधानात्परः (२) परमात्मा स् सर्ववित्, भूतयेोनिस्त्वशरं प्रधानमेव तच सांखयाभिमतमे वास्तु । अथ तस्याप्रामाणिकत्वान्न तत्र परितुष्यति, श्र स्तु तर्हि नामरूपबीजशक्तिभूतमव्याटतं भूतलमं, प्रधी यते हि तेन विकारजातमिति प्रधानं, तत्खलु जडमनि वर्वाच्यमनिर्वाच्यस्य जडस्य नामरूपप्रपञ्चखेोपादानं युज्यते सारूप्यात् । न तु चिदान्मा निर्वाच्ये, विरूपेो हि सः । अचेतनानामिति भाष्यं सारूप्यप्रतिपादनपरम् । स्यादेतत्। स्रार्नप्रधाननिराकरणेनैवैतदपि निराकृतप्रायं तत्कुतोस्य श इत्यत श्राच् । “अपि च पूर्ववादृष्टत्वादी”ति । सति बा धकेस्यानाश्रयणमिच् तु बाधक नास्तीत्यर्थः । तेन तदैक्ष तेत्यादावुपचर्यतां ब्रह्मणेो जगद्योनिता ऽविद्याशतयाश्रय त्वेन । इच्छ त्वविद्याशक्तरेव जगद्योनित्वसंभवे न द्वारद्वा रिभावेो युक्त इति प्रधानमेवात्र वाक्ये जगद्योनिरुच्यतद् ति पूर्वः पक्षः । श्रथ येनिशब्देश निमित्तकारणपरस्तथा पि ब्रह्नौव निमित्तं न तु जीवात्मेति विनिगमनायां न . तुरतीति संशयेन पूर्वः पक्षः । अत्रोच्यते ।

श्रक्रख्य जगद्येनिभावमुवा चानन्तरम्।
यः सर्वश्व इति श्रुत्यां सर्वशस्य स उच्यते ।


(१) 'य' इति अग्रे तदर्थपरामशिं ‘स’ इति व १ | २ | 3 नास्ति ।

(२) परतः परः-पा० ५ । 3 ।

[भामती]
[अ. १ पा-२. ९१९]
[१८५]

तेन निर्देशसामान्यात्प्रत्यभिज्ञानतः स्फुटम्।
अशरं सर्वविदिष्ठयेनिनचेतनं भवत् ॥
अशरापरत इति श्रुतिस्वव्याकृते मता ।
अश्रुते यत्खकार्याणि ततो ऽव्याहृतमक्षरम् ॥

नेच तिरोचितमिवास्ति किं चित् । यत्तु सारूप्याभा वात्र चिदात्मनः परिणामः प्रपश्च इति । अत्रा

विवर्तस्तु प्रपञ्चे ऽयं ब्रह्मणे परिणामिनः ।
अनादिवासनेतूने न सारूप्यमपेक्षते ॥

न खलु बाह्यसारूप्यनिबन्धन एव सर्वा विधम इति नियमनिमित्तमस्ति । आन्तरादपि कामक्रोधभयेन्माद आदेर्मानसादपराधा()सारूप्यानयेदात्तस्यतस्य विश्वमस्त्र दर्शनान् । अपि च चेतुमति विभ्रमे तदभावादनुये गे युज्यते । अनाद्यविद्यावासना()प्रवापतितस्तु नानुयो- गमर्चति । तस्मात्परमात्मविवर्ततया प्रपञ्चस्तद्योनिभुजङ्ग व रजुविवर्ततया तद्योनिर्न तु सम्परिणामतया । तस्या- तर्मसर्ववित्वोक्तेर्लिङ्गाद् यत्तदद्रेश्यमित्यत्र .ब्रौवोपदिश्य- ने शेयत्वेन, न तु प्रधानं जीत्रमा वोपास्यत्वेनेति सि हम् । न केवलं लिङ्गादपि तु पर विद्योति समाख्याना दप्येतदेव प्रतिपत्तव्यमित्याश्च । “अपि च हे विंचे” इति । लिान्तरमा । “कृमिनु भगवदति । भीगा भोग्यास्तभ्यो व्यतिरिक्ते भक्तरि । अवच्छिदो Fि नोवाप्रा भाग्येशे


(१) दपचारा-पा० २ । ३ ।

(२) अनाराषिणातसना-पा० १ 3 !

[अ.१.पा.२ख.२१]
[भामती]
[१८६]

विषयेभ्येो व्यतिरिक्त इति तज्ज्ञानेन न सर्वे ज्ञातं भक् ति । समाख्यान्तरमाच । “अपि च स ब्रह्मविद्यां सर्व विद्याप्रतिष्ठा'मिति । “खवा ते ऽदृढा यज्ञरूपा अष्टाद शे'ति । पवन्ते गच्छन्ति अस्थायिन इति खवाः । श्रत एवादृढाः । के ते यज्ञरुपाः । रूप्यन्ते ऽनेनेति रूपं, यो रूपमुपाधिर्येषां ते यज्ञरूपाः । तत्र षेोडशर्विजः । फटतु यजनेपाधिना फटविक्शब्दः प्रवृत्त इति यज्ञेोपाधय फट विजः । एवं यजमानेपि यज्ञेोपाधिरेव । एवं पत्नी , ‘प- युर्न यज्ञसंयोग'इति स्मरणात् । तएते ऽष्टादश यज्ञरूपा येष्वृत्विगादिपूतं कर्म यज्ञः, यदाश्रयेो यश इत्यर्थः । तच कर्मवरं, खर्गाद्यवरफलत्वात् । अपियन्ति, प्राशुवन्ति । “न- छि दृष्टान्तदाष्टन्तिकयेो”रियुक्ताभिप्रायम् ।

विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ २९ ॥

विशेषणं चेतुं व्याचष्टे । “विशिनष्टि ची'ति । शारीरा दियुपलक्षणं, प्रधानादित्यपि द्रष्टव्यम् । भेदव्यपदेशं व्यः चष्टे । “तथा प्रधानादपी'ति । स्यादेतत् । किमागमिक सांख्याभिमतं प्रधानम् । तथा च बङ्कसमञ्जसं स्यादित्यत श्राह । “नात्र प्रधानं नाम किं चि'दिति ।

रूपोपन्यासाच ॥२३॥

[भामती]
[श्र. १ पा. २ख.२२]
[१८७]

तदेतत् (१) परमतेनाशेपसमाधानाभ्यां व्याख्याय खमतेन व्याचष्टे । “श्रन्ये पुनर्मन्यन्त'इति । पुनःशब्देपि पूर्वस्मा द्विशेषं द्योत्यन्वयेष्टतां सूचयति । जायमानवर्गमध्यपति स्यामिमूर्धादिरूपवतः सति जायमानत्वसंभवे नाकस्माज्ज नकत्वकल्पनं यक्तम् । प्रकरणं खख्खेतद्दिश्येनेः, संनि विश्व जायमानानां, संनिधेश्व प्रकरणं बलीय इति जायमा नपरित्यागेन विश्वयेनेरेव प्रकरणिनेो रुपाभिधानमिति चे त्। न । प्रकरिणः शरीरेन्द्रियादिरहितस्य विग्रहवत्वाविरे धात् । न चैतावता मूर्धादिश्रुतयः प्रकरणविरोधात्खार्थत्या गेन सर्वात्मतामात्रपरा इति युक्तम् । श्रुतेरयन्तविप्रष्टा ष्टार्थात्प्रकरणाद्दलीयखात् । सिद्धे च प्रकरणिनेः ऽसंबन्धे जा यमानमध्यपातित्वं जायमानग्रचण कारणमपन्यस्तं भाष्य छता । तस्माद्विरण्यगर्भ एव भगवान् प्राणात्मना सर्वभू तान्तरः कार्यं निर्दिश्यतइति साम्प्रतम् । तत्किमिदानीं सूत्रमनवधेयमेव, (२) नेत्याह । “अस्मिन्पक्ष” इति प्रकरणात् ।

वैश्वानरः साधारणशब्दविशेषात ॥ २४ ॥

प्राचीनशलसत्ययज्ञेन्द्रद्युम्नजनबुडिलाः समेत्य मीमांसाँ चक्रुः । “केो न श्रात्मा किं ब्रह्नो'ति । श्रात्मेत्युक्ते जीवा त्मनि प्रत्यये ‘मा भूत् । श्रत उक्तं किं ब्रह्मति । ते च मी


(१) एतत्- पा० १ ॥ ३ ॥

(२) सूत्रमवहेयमेव-पा० १ । २ ।

[ष्च.१.पा.२.ख.२४]
[भामती]
[१८८]

माँसमांना नियमनधिगच्छन्तः कैकेयराजं वैश्वानरविद्या विदमुपसेदुः । उपसद्य चेचुः । “आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि' स्मरसि “तमेव ने चीत्युपक्रम्य द्युद्धर्यवाय्वा काश्वारिपृथिवीना”मिति । अयमर्थः । वैश्वानरस्य भगवतेो ौ“मूर्धा सुतेजाः” “चतुर्विश्वरूप' रुर्य, “प्राणेश” वायु , “पृथग्वत्मर्मात्मा,” पृथग्वत्र्म यस्य वायेः स पृथग्वत्र्मा, स ए वात्मा खभावे यस्य स पृथग्वत्र्मात्मा,“संद्देश' देचइस्य म ध्यभागः स श्राकाशे “बङ्गलः,” सर्वगतत्वात् “वतिरेव रयि” आपः, यतेोझेोन्नमन्नाच रयिर्धनं तस्मादापेो रयिरुक्ता खतासां च मूत्रीभूतानां वरितः स्थानमिति वखिरेव रयिरि त्युक्तम् । “पादै” “पृथिवी' तच प्रतिष्ठानात् । तदेवं वै वानरावयवेषु द्युद्धर्यानिलाकाशाजलावनिषु मूर्धचतुःप्राणसं देच्वस्तिपादेष्वैकैकखिन् वैश्वानरबुद्या विपरीतयेोपासका नां प्राचीनशालादीनां मूईपाताचचुष्ट(१)प्राणेोत्क्रमणदेचशी र्णतावस्तिभेद्पादहाथीभावदूषणैरुपासनानां निन्दया मूर्धा दिसमस्तभावमुपदिश्याखायते । ‘यस्वेतमेवं आदेशमाचम भिविमानमिति । स सर्वेषु लेोकेषु द्युप्रभृतिषु भूतेषु स्थाव रजङ्गमेषु सर्वेष्वात्मसु देचेन्द्रियमनेोबुद्विजीवेष्वन्नमति स र्वसंबन्धिफलमाप्रेोतीत्यर्थः । अथास्य (२) वैश्वानरस्य भेोतु भेजनस्यामिचेोचतासंपिपादयिषया ऽऽइ श्रुतिः । “उर एव वेदिः ,” वेदिसारूप्यात् । “लेोमानि बर्चिः,” श्रास्तीर्णब:ि


(१) पातान्धत्व-पा० १ ॥ ३ ॥

(२) अथास्य वैश्वानरोपासकस्य-पा० १ ।

[भामती]
[अ.१पा-२६.२४]
[१८९]

साख्यात् । “दयं गाईपत्यः” । हृदयानन्तरं “मना ऽन्वाचार्यपचनः” । “श्रास्यमाचवणीयः” । तच हि तदत्र इयते । ननु केो न आत्मा किं ब्रह्नोत्युपक्रमे आत्मब्रह्म शब्दयेोः परमात्मनि रूढत्वेन तदुपरक्तायां बुद्वै वैश्वानरा ग्न्याद्यः शब्दास्तदनुरोधेन परमात्मन्येव कथं चिन्नेतुं यु ज्यन्ते न तु प्रथमावगतैौ ब्रह्मात्मशब्दै चरमावगतवैचा नरादिपदानुरोधेनान्यथयितुं युज्येते । यद्यपि च वाजसने यिनां वैश्वानरविद्येोपक्रमे वैश्वानरं च वै भगवान् सम्प्रति वेद तं नेो ब्रहीत्यच नात्मब्रह्मशब्दै स्तस्तथापि तत्समा नार्थे कृशन्दोग्यवाक्यं तदुपक्रममिति तेन निचितार्थेन तद् विरेधेन वाजसनेयिवाक्यार्थे निीयते । निषितार्थेन - निचिताथै व्यवस्थाप्यते, नानिचितार्थेन निश्चितार्थम् । क र्मवच ब्रह्मापि सर्वशाखाप्रत्ययमेकमेव । न च द्यमूर्द्धत्वादि जाठरभूतामिदेवताजीवात्मनामन्यतमस्यापि संभवति । न च सर्वखेोकाश्रयफलभागिता । न च सर्वपामप्रदाच् इति पारिशेषात्परमात्मैव वैश्वानर इति निषिते कुतः पुनरि यमाशङ्का । “शब्दादिभ्येो ऽन्तः प्रतिष्ठानात्रेति चेदि'ति । उच्यते । तदेवोपक्रमानुरोधेनान्यथा नीयते, यन्नेतुं शक म् । अशकौ च वैश्वानराशिब्दावन्यथा नेतमिति शङ्कित्तुः रभिमानः । अपि चान्तः प्रतिष्ठितत्वं प्रादेशमात्रत्वं च न सर्वव्याणिने ऽपरिमाणस्य च परब्रह्मणः संभवतः । न च प्राणाऽस्यधिकरणता ऽन्यत्र जठरायेयुज्यते । न च गा

पत्यादिपद्यादिता ब्रह्मणः संभविनी । तस्माद्यथायेगं जा

[म.१ पा.२रु.२४]
[भामती]
[१९०]

ठरभूतामिदेवतार्जीवानामन्यतमेो वैश्वानरे, न तु ब्रह्म । तथा च ब्रह्मात्मशब्दावुपक्रमगतावप्यन्यथा नेतव्यैौ। द्युमूर्छ त्वाद्यश्व स्तुतिमात्रम् । अथ वा श्रमिशरीराया देवता या ऐश्वर्ययेोगाद् द्युमूर्द्धत्वाद्य उपपद्यन्तइति शङ्कितनुरभि संधिः । अत्रेोत्तरम् । “न” । कुतः । “तथा दृष्ट्युपदे शात्' । अद्दा चरममनन्यथा सिद्धं प्रथमावगतमन्यथय ति । न त्वत्र चरमस्यानन्यथासिद्धिः प्रतीकेोपदेशेन वामने। ब्रीतिवत् तदुपाध्युपदेशेन वा मनेोमयः प्राणशरीरे भा रूप इतिव दुपपत्तेः । व्युत्पत्त्या वा वैश्वानरामिशब्दयेोब्रह्म वचनत्वान्नानन्यथासिद्धिः । तथा च ब्रह्माश्रयस्य प्रत्ययस्या श्रयान्तरे जाठरवैश्वानराश्ये क्षेपेण वा जाठरवैश्वानरेपा धिनि वा ब्रह्मण्यपाखे वैश्वानरधर्माणां ब्रह्मधर्माणां च स् मावेश उपपद्यते । असंभवादिति रुचावयवं व्याचष्टे । “य दि चेच परमेश्वरो न िवच्छेतेति । पुरुषमपि चैनमधी यतइति सूत्रावयवं व्याचष्ट । “यदि केवल एवे'ति , । न ब्रह्मोपाधितया नापि प्रतीकतयेत्यर्थः । न केवलमन्तःप्रतिष्ठं पुरुषमपीत्यपेरर्थः । अत एव यत्पुरुष इति पुरुषमनूद्य न वैश्वानरो विधीयते । तथा सति पुरुषे वैश्वानरदृष्टिः रुपदिश्येत। एवं च परमेश्वरदृष्टिर्चि जाठरे वैश्वानरदूरे पदिश्यतइति भाष्यं विरुध्येत । श्रुतिविरोधश्च । “स ये चैतमेवममिं वश्वानर पुरुष पुरुषावध परुष ऽन्तः प्रति ष्ठित वेदे’ति वैश्वानरस्य हि पुरुषत्ववेदनमचानूद्यते, न

तु पुरुषस्य वैश्वानरत्ववेदनम् । तस्रान् स एषेवैिश्वा

[भामती]
[श्र.१.पा -२च्.२४]
[१९१]

नरे यदिति यदिति यदः पूर्वेण संबन्धः पुरुषइति तच पुरुषदृष्टेरुपदेश इति युक्तम् ॥

अत एव न देवताभूतं च ॥ २७ ॥

अत एवैतेभ्यः (१) श्रुतिस्मृत्यवगतद्युमूत्वादिसंबन्धसर्व खेोकाश्रयफलभागित्वसर्वपाप्मप्रदाचात्मब्रह्मपदेपक्रमेभ्येो छे तृभ्य इत्यर्थः । ये भानुना पृथिवीं द्यामुमामिति मन्त्रव एँपि न केवलैष्ण्यप्रकाशविभवमात्रस्य भूतामेरिमीदृशं महिमानमाचापि तु ब्रह्मविकारतया ताद्रयेणेति भावः ।

साक्षादप्यविरोधं जैमिनिः ॥ २८ ॥

यदेतत्प्रकृतं मूर्दादिषु चुबुकान्तेषु पुरुषावयवेषु द्युप्रभृ तीन् पृथिवीपर्यन्तांखेलेोक्यात्मनेो वैश्वानरस्यावयवान् संपाद्य पुरुषविधत्वं कल्पितं तदभिप्रायेणेदमुच्यते, ‘पुरुषविधं पुरुषे ऽन्तः प्रतिष्ठितं वेदेति । श्रचावयवसंपत्त्या पुरुषविधत्वं कार्यकारणसमुदायरूपपुरुषावयवमूद्वदिचुबुकान्तःप्रतिष्ठाना च पुरुषे ऽन्तः प्रतिष्ठितत्वं समुदायमध्यपतितत्वात्तद्वय वानां समुदायिनाम् । अत्रैव निदर्शनमाच । “यथा वृक्षे शाखा"मिति । शाखाकाण्डमूलस्कन्धसमुदाये प्रतिष्ठिता शाखा तन्मध्यपतिता भवतीत्यर्थः । समाधानान्तरमाछ । “अथ वे'ति । अन्तःप्रतििष्ठत्वं माध्यस्थ्यं तेन:साशित्वं ख शयति । एतदुक्तं भवति । वैश्वानरः परमात्मा चराचर साहीति । पूर्वपशिणेो ऽनुशयमुन्मूलयति । "निश्चिते चे”-


(१) अंत एवोकेभ्यः-पा० १ । ।

[ष्च.१.पा.१.ख.१८२]
[भामती]
[१९२]

ति । विश्वाह्मकत्वाद् वैश्वानरः प्रत्यगात्मा, विश्वेषां वायं नरस्तद्विकारत्वाद्विश्वप्रपञ्चस्य विश्वे नरा जीवा वा ऽह्माने ऽस्य तादात्येनेति ॥

अभिव्यतेरित्याश्मरथ्यः ॥ २९ ॥

साकाख्येनेपलम्भासंभवादुपासकानामनुयचायानन्तेपि प रमेश्वरः प्रादेशमाचमात्मानमभिव्यनतीत्याच । “अतिमा जस्यापी'ति । अतिक्रान्ते मात्रां परिमाणमतिमाचः । “उ- पासकानां छते”उपासकार्थमिति यावत् । व्याख्यालतरमा च । “प्रदेशविशेषेषु वे'ति ॥

संपतेरिति जैमिनिः ॥ ३१ ॥

मूर्दान्तमुपक्रम्य चुबुकान्ते हि कायप्रदेशः प्रादेशमाचः। लचैव बैलेाक्यात्मनेा वैश्वानरस्यावयवान् संपादयन् प्रादेश मात्र वैश्वानरं दर्शयति । अत्रैव जाबालश्रुतिसंवादमाच सूचकारः ।

आमनन्ति चैनमस्मिन ॥ ३२ ॥

“अविमुक्त,” अविद्येोपाधिकल्पितावच्छेदे जीवात्मनि,स- खरखविमुक्तः, तस्मिन् प्रतिष्ठितः परमात्मा तादात्यात् । अत एव हि श्रुतिः । अनेन जीवेनात्मनेति । अविद्याक खिपतत्वेन भेदमाश्रित्याधाराधेयभावः । “वरपा'धूः श्रेष मतिरोहितार्थम् ॥

विभागे भामत्या प्रथमस्याध्यायस्य द्वितीयः पादः ॥

[भामतो]
[अ-१ पा. ३.]
[१९३]

ध्रुवाद्ययतनं स्वशब्दात् ॥१॥

इल शेयवेन ब्रह्मोपक्षिप्यते । तत्र

पारवत्त्वेन सेतुत्वाद्वेदे षष्ठयः प्रयोगतः ।
युभ्वाद्ययतनं युक्तं नादृतं ब्रह्म की चित् ॥

पारावारमध्यपाती वि सेतुः ताभ्यामवच्छिद्यमाने जठ- विधारको लोके , न तु बन्धयेत्तुमात्रम् । वडि(१)नि- गडादिष्वपि प्रयेगप्रसङ्गात् । न चानवच्छिन्नं ब्रह्मा सेतुभा वमनुभवति । न चावृतं सब्रह्मम्नस्य सेतुरिति युज्यते । ने च ब्रह्मणेभ्यदहृतमस्ति, यस्य तत्सेतुः स्यात् । न चा भेदे षष्टाः प्रयोगे दृष्टपूर्वः । तदिदमुक्तम् । "अदृत- स्यैष सेतुरिति श्रवणा”दिति । अम्ऋतस्येति श्रवणात्, सेतु रिति अवणादिति योजना । तत्रामृतस्येति श्रवणादिति वि शदतया न व्याख्यातम् । सेतुरिति अवणादिति व्याचष्टे । "पारवानिति । तथा च पारवत्वमृतव्यतिरिक्ते सेतावनु श्रीयमाणे (२) प्रधानं वा सांख्यपरिकल्पितं भवेत् । तस्खलु सकार्यपचितमर्यादत्या पुरुषं यावदगच्छद्भवति पारवत्, भवति च द्युक्ष्वायतनं तत्प्रकृतित्वात् प्रकृत्यायतनत्वाच वि काराणां, भवति । चात्मा ऽऽत्मशब्दस्य स्वभाववचनत्वात् प्र काशात्मा प्रदीप इतिवत् । भवति चास्य शनमपवर्गापथे गि, तदभावे. प्रधानाविवेकेन पुरुषस्यानवधारणादपवर्गानुप पत्तेः । यदि बसिन्प्रमाणाभावेन न परितुष्यति, अस्तु तदीि


(१) यत्र तु वारुणि डिव्रिते निप्राणां पादभोतनं तबद्धः । इति कल्पतरुः ।

(२) सैतावाभीषमाणे-पा० १ । ३ ।

[अ-१ पा . ३ दल १]
[भामती]
[१९४]

नामरूपबजशक्तिभूतमव्याकृतं तद्वचनं श्वभ्वाद्यायतनं, त जिन्प्रामाणिकं सर्वस्येतस्योपपत्तेः । एतदपि प्रधानापन्या- सेन सूचितम् । अथ तु साझाछुत्युक्तं द्युभ्वाद्यायतनमा क्रियसे, ततो वायुरवातु । 'वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्तीति श्रुतेः । यदि त्वात्मशब्दाभिधेयत्वं न विद्यतइति न परितु व्यसि, भवतु तर्षि शरीरस्तस्य भोक्तुर्भाग्यान् थुप्रभृतीन् । प्रत्यायतनत्वात् । यदि पुनरस्य द्युभ्वाद्यायतनस्य सर्वज्ञश्रुते रत्रापि न परितुष्यसि, भवतु ततो हिरण्यगर्भ एव भगवान् सर्वशः क्षत्रमा द्युभ्वाद्यायतनम् । तस्य द्वि कार्यत्वेन पा- रवत्वं चाह्तात्परब्रह्मणे भेदवेत्यादि सर्वमुपपद्यते । अ- यमपि वायना वै गैनतम दूत्रेणेति अतिमुपन्यस्यता हाचितः। तस्मादयं द्युप्रभृतोनामायतनमिति । एवं प्राप्ते ऽभिधयते । चुवाद्यायतनं परब्रह्मवन प्रधानाव्याकृतवायुशरीरविर- ण्यगर्भः । कुतः । खशब्दात् ।

धारणाद्वा ऽष्टतत्वस्य साधनाद्वा ऽस्य सेतुना ।
पूर्वपक्षे ऽपि मुख्यार्थः सेतुशब्दो दि नेष्यते ॥

नचि मृदारुमयी मूर्तः पारावारमध्यवर्ती पाथसां विधा रकी लोकसिद्व सेतुः प्रधानं वा ऽव्याहृतं वा वायुर्वा - वे वा हत्रामा वा ऽभ्युपेयते । किं तु पारवत्तामात्रपरो लाक्षणिकः सेतुशब्दोभ्युपेयः । संस्माकं पारवशावॐ विध- रणत्वमात्रेण योगमात्राढूढिं परित्यज्य (१ प्रवर्यति। जीवा


(१) परिंत्यन्य शुभ्वाद्यायतने -पा० ३ ॥

[भामती]
[आ.१पा ३ ख.१]
[१९५]

नाममृतत्वपदप्राप्तिसाधनत्वं वात्मज्ञानस्य पारवत एव स्ल शयिष्यति । अमृतशब्दश्च भावप्रधानः । यथा ‘इकयेद्वि वचनैकवचने' इत्यत्र द्वित्वैकत्वे इोकशब्दार्थे, अन्यथा - केष्विति स्यात् । तदिदमुक्त भाष्यकृता “अमृतत्वसाधनत्वा”- दिति । तथा चाम्ऋतस्येति च सेतुरिति च ब्रह्मणि द्यु भवाद्यायतनउपपत्येते । अत्र च खशब्दादिति तन्त्रेञ्च रितमात्मशब्दादिति च सदायतना इति सच्छब्दादिति च ब्रह्मशब्दादिति च खूचयति । सर्वे होतेस्य खशब्दाः । स्या देतत् । श्रायतनायतनवङ्गावः सर्वे ब्रहोति च सामानाधि करण्यं हिरण्यगर्भ ऽप्यपपद्यते । तथा च स एवात्रास्ख मृतत्वस्य सेतुरित्याशङ्कव श्रुतिवाक्येन सावधारणेनेोत्तरमा च । “तत्रायतनायतनवङ्गावश्रवणा"दिति । विकाररूपे ऽनते ऽनिर्वाच्ये ऽभिसन्धे ऽभिसन्धानं यस्य स तथेयातः । भेद पञ्चं सत्यमभिमन्यमान इति यावत् । तस्यापवादे देशषः श्रूयते । “मृत्ये'रिति । “सर्वे ब्रह्नोति वि'ति । यत्सर्व मविद्यारोपितं तत्सर्वे परमार्थतो ब्रह्म । न तु यद्रह्म तत्स र्वमित्यर्थः । “अपर श्राचे'ति । नात्र द्यभ्वाद्यायतनस्य से तुता (१) येन पारवत्ता स्यात्, किं तु जानथेति यज् ज्ञानं कीर्तितं, यद्य वाचेो विमुच्चयेति वाग्विमेोकः, तस्याम्टतत्व साधनत्वेन सेतुतेोच्यते । तचेवाभयमपि पारवदेव । न च प्राधान्यादेष इति सर्वनाम्ना द्यभ्वाद्यायतनमात्मैव परा दृश्यते, न तु तज्ज्ञानवाग्विमेाचने इति साम्प्रतम् । वादि


(१) सेतुतोच्यते- - पा० १ | २ | ३ |

[च.१प.३ख.१]
[भामती]
[१९६]

मेोचनात्मज्ञानभावनयेोरेव विधेयत्वेन प्राधान्यान् । श्रात्म नस्तु द्रव्यस्याव्यापारतया ऽविधेयत्वात् । विधेयस्य व्यापारस्यैव व्यापारवते ऽभ्टतत्वसाधनत्वात् । न चेदमैकान्तिक यत्प्रधा नमेव सर्वनाम्ना परामृश्यते । क चिदयेोग्यतया प्रधानम

मुक्तोपसृष्यव्यपदेशात् ॥ २ ॥

द्युभ्वाद्यायतनं प्रकृत्याविद्यादिदोषमुतैरुपखण्यं व्यपदिश्यते भिद्यते हृदयग्रन्थिरित्यादिना । तेन तद् द्युभ्वाद्यायतन विषयमेव । ब्रह्मणश्च मुक्तोपखण्यत्वं ‘यदा सर्वे प्रमुच्यन्त'इ- त्यादैौ श्रुत्यन्तरे प्रसिद्दम्। तस्मान्मुक्तोपखण्यत्वाद् द्युभ्वाद्या यतनं ब्रह्मति निीयते । हृदयग्रन्थिश्वाविद्यारागद्वेषभयमेो तद्रह्मा तथोक्तम् । तस्मिन्ब्रह्मणि यदृष्टं दर्शनं तस्मिंस्तदर्थे मिति यावत् । यथा ‘चर्मणि दीपिनं छन्तीति चर्मार्थमि ति गम्यते । नामरूपादित्यप्यविद्याभिप्रायम् । ‘कामा येस्य चदि खिता' इति कामा इत्यविद्यामुपलक्षयति ।

नानुमानमतच्छब्दात ॥ ३ ॥

नानुमानमित्युपलक्षणं, नाव्याकृतमित्यपि द्रष्टव्यै, चेतेोरु भयत्रापि साम्यात् ॥

प्राणभृच ॥ ४ ॥

चेनातच्छब्दत्वं चेतुरनुकृष्यते । खयं च भाष्यष्टाहंतुमाच ।

[भामती]
[च.१पा ३ .४]
[१६७]

“न वापाधिपरिच्छिन्नस्ये'ति । “न सम्यक् संभवति” ना असमित्यर्थः । भेोग्यत्वेन चि श्रायतनत्वभतिक्तिष्टम् । स्या देतत् । यद्यतच्छब्दत्वादित्यचापि चेतुरनुक्रष्टव्ये, चन्त क स्रात्पृथग्येोगकरणं, यावता न प्राणभृदनुमाने इत्येक एव येगः कस्मान्न कृत इत्यत्त श्राद्द । “पृथगि”ति । भेदव्य पदेशादित्यादिना हि प्राणभृदेव निषिध्यते, न प्रधानं, त चैकयेोगकरणे दुर्विज्ञानं स्यादिति ॥

प्रकरणात् ॥६॥

न खलु हिरण्यगर्भादिषु ज्ञातेषु सर्वे ज्ञातं भवति किं तु ब्रह्मण्येवेति ॥

स्थित्यदनाभ्यां च ।। ७ ।।

यदि जीवेा चिरण्यगर्भ वा द्युभ्वाद्यायतनं भवेत्, त तस्तत्प्रकृत्यानश्मन्नन्ये श्रभिचाकशीतीति परमात्माभिधान माकमिक प्रसज्यत । न च हिरण्यगर्भ उदासीन,स्तस्या पि भेतृत्वात् । न च जीवात्मैव द्यभवाद्यायतनं, तथा स ति (१) स एवात्र कथ्यते तत्कथनाय च ब्रह्मापि कथ्यते , अन्यथा सिद्धान्ते ऽपि जीवात्मकथनमाकमिक स्यादिति वाच्यम् । यतेो ऽनधिगतार्थावबेोधनखरसेनाम्नायेन प्राण भृन्मात्रप्रसिद्वजीवात्माधिगमायात्यन्तानवगतमलैौकिक ब्र ह्मावबोध्यतइति सुभाषितम् । “यदापि पैहुपनिषत्छ तेन व्याख्यानेनेति । तत्र ह्यनन्नन्नन्ये अभिचाकशीतीति


(१) तथा च-पा० १ ॥ ५ ॥१॥

[अ-पा३ इ.७]
[भामती]
[१६८]

जोव उपाधिरहितेन रूपेण ब्रह्मास्खभाव उदासीन ऽभीता दर्शितः । तदर्थमेवाचेतनस्य बुद्धिसत्त्वस्यापारमार्थिकं भे कृत्वमुक्तम् । तथा चेत्थंभूतं जीवं कथयतानेन मन्त्रव ऍन शृभ्वाद्यायतनं अद्भव कथितं भवति। उपाध्यवच्छिन्न छ जीवः प्रतिषिदो भवतीति न पैङ्गिब्राह्मणविरोध इत्य र्थः । ‘प्रपञ्चार्थमिति । तन्मध्ये न पठितमितिं कृत्वाचि- न्तयेदमधिकरणं प्रवृत्तमित्यर्थः ॥

भूम सप्रसदादध्युपदेशत् ॥८॥

नारदः खलु देवर्षिः कर्मविदनात्मवित्तया शेयमात्मानं मन्यमाने भगवन्तमात्मज्ञमाजानसिद्धे महायोगिनं सनत्कु- मारमुपससाद । उपसद्य चोवाचभगवन्ननात्मज्ञताजनि- तशोकसागरपारमुत्तारयतु मां भगवानिति । तदुपश्रुत्य सनत्कुमारेण नामब्रहृत्युपास्सेत्युक्ते नारदेन पृष्टं किं ना ना स्वैस्ति भूय इति । तत्र सनत्कुमारस्य प्रतिवचनं वाग्वा व नाप्ने ऽयसी । तदेवं नारदसनत्कुमारयोर्भयसि प्र औत्तरे वागिन्द्रियमपक्रम्य मनःसंकल्पचित्तध्यानविज्ञान बलात्र तोयवायुसञ्चिततेजोनभस्मराश्शप्राणेषु पर्यवसिते । कर्तव्याकर्तव्यविवेकः संकल्पःतस्य कारणं पूर्वापरविषयनि मित्तप्रयोजननिरूपणं चित्तम् । स्मरः, स्मरणम् । प्राणस्य च समस्तक्रियाकारकफलभेदेन पित्राद्यात्मत्वेन च रथारनाभि इष्टान्तेन सर्वप्रनिष्ठत्वेन च प्राणश्चयस्वदर्शिने ऽतिवादि

त्वेन च नामादिप्रपच्चदाशन्ताङ्गयष्यमुवा ऽgष्ट | एव ना ना

[भामती]
[अ-१ पा. ३ .८]
[१६६]

रदेन सनत्कुमार एकग्रन्थेन ‘एष तु वानिवदति यः सत्येना तिबदनीति त्यादीन्कृतिपर्यन्तानुक्योपदिदेश, सुखं त्वेव वि जिज्ञासितव्यमिति । तदुपश्रुत्य नारदेन सुखं भगवो वि- जिज्ञासेत्युक्ते सनकुमारो ये वै भूमा तत्तुखमित्युपक्रम्य भूमानं व्युत्पादयबद्धव, यत्र नान्यत्पश्यतीत्यादिना । त दीदृशे विषये विचार आरभ्यते । तत्र संशयःकिं प्रा- णे भूमा स्यादाचे परमात्मेति । भावभवित्रेस्तादाल्य- विवक्षया सामानाधिकरण्यं संशयस्य बोजमुक्तं भाष्यकृता ।

एतस्मिन्नन्यसन्दर्भ यदुक्ताम्यतो ऽन्यतः ।
उच्यमानं तु तमूय उच्यते प्रश्नपूर्वकम् ॥

न च प्राणात्किं भूय इति पृष्टं, नापि मा वा ऽस्मा दू ९) ध्यानिति प्रत्युक्तम् । तस्मात्प्राणश्चयस्वाभिधानानन्त रमपृष्टेन श्वभोच्यमानः प्रणस्यैव भवितुमर्हति । अपि च भूमेति भावो न भवितारमन्तरेण शक्ये निरूपयितुमिति भवितारमपेक्षमाणः प्राणस्यानन्तर्येण बुदिसंनिधानात्तमेव भवितारं प्राप्य निद्रेणेति । यस्योभयं चाविरार्तिमाऊँदित्य नार्तिरिवार्ते वः । यथाहुः । 'म्हृष्यामहे चविषा विशेष युमिति । न चात्मनः प्रकरणादात्मैव बुद्धिस्य इति त- चैव भूमा स्यादिति युक्तम् । सनत्कुमारस्य नामजदीय- पाखति प्रतीकोपदेशरूपेणोत्तरेण नारदमश्रस्यापि तद्विषय- त्वेन परमात्मोपदेशप्रकरणस्यानुत्थानात् । अतद्विषयत्वे चे-


(१) वैतरमा-पा० २ । ।

[श्र.१पा.३ख.८]
[भामती]
[२००]

प्रन्नेोत्तरयेवैियधिकरण्येन विप्रतिपत्तेरप्रामाण्यप्रस पुङ्गात् । तस्मादसति प्रकरणे प्राणस्यानन्तर्यात्तस्यैव भूमेति युक्तम् । तदेतत्संशयबोजं दर्शयता भाष्यकारेण सूचितं पूर्वपक्षसाधनमिति न पुनरुक्तम् । न च भूयोभूयः - श्रात्परमात्मैव नारदेन जिज्ञासित इति युक्तम् । प्राणे पदेशानन्तरं तखेपरमात्तदेवं प्राण एव भूमेति स्थिते यद्य तद्विरोधापाततः प्रतिभाति तत्तदनुगुणतया नेयं, नीतं च भाष्यकृता । स्यादेतत् । एष तु वातिवदतीति तुशब्देन प्रा एणदर्शिनेो ऽतिवादिने (१) व्यवच्छिदद्य सत्येनातिवादिनं वद् न्कथं प्राणस्य भूमानमभिदधीतेत्यत श्राच। “प्राणमेव वि "- ति । “प्राणदर्शिनश्चातिवादित्व'मिति । नामाद्याशान्तम तीत्य वदनशीलत्वमित्यर्थः । एतदुक्तं भवति । नायं तुशब्द प्राणातिवादित्वाद्यवच्छिनत्ति, (२) अपि तु तदतिवादित्वम परित्यज्य प्रत्युत तदनुकृष्य तस्यैव प्राणस्य सत्यस्य श्रव णमननश्रद्दानिष्ठाकृतिभिर्विज्ञानाय निश्चयाय सत्येनातिवट् तीति प्राणव्रतमेवातिवादित्वमुच्यते । तुशब्देश नामाद्यति वादित्वाह्यवच्छिनत्ति । न नामाद्याशान्तवाद्यतिवादी, श्रपि तु सत्यप्राणवाद्यतिवादीत्यर्थः । अत्र चागमाचार्यपदेशा भ्यां सत्यस्य श्रवणम् अथागमाविरोधिन्यायनिवेशनं म ननं मत्वा च गुरुशिष्यस्ब्रह्मचारिभिरनुख्युभिः सच सं वाद्य तत्त्वं श्रद्वते । श्रद्दानन्तरं च विषयान्तरदेोषदर्शी वि


(१) ऽतिवादित्वं-पा० २ | 3 ।

(२) प्राणातिवादित्वं व्यवच्छिनत्ति ,-पा० १ . ।

[भामती]
[अ.१ पा.३ख.८]
[२०१]

रक्तस्तते व्यावृत्तः तत्त्वज्ञानाभ्यासं करोति, सेयमस्य छ तिः प्रयत्नः । अथ तत्त्वज्ञानाभ्यासनिष्ठा (१) भवति, यद् नन्तरमेव तत्त्वविज्ञानमनुभवः प्रादुर्भवति । तदेतद्दाह्या श्र एयाङ्गः । ‘भूतार्थभावनाप्रकर्षपर्यन्तजं येोगिज्ञान'मिति । भावनाप्रकर्षपर्यन्तेो निष्ठा तस्याज्जायते तत्त्वानुभव इति । तस्मात्प्राण एव भूमेति प्राप्त ऽभिधीयते ॥ एष तु वा ऽति वदति यः सत्येनातिवदतीत्युक्त्वा भूमेोच्यते, तत्र सत्यशब्दः परमार्थे निरूढवृत्तिः श्रुत्या परमार्थमाह । परमार्थश्च प रमात्मैव । तते चान्यद्विकारजातमन्तं कया चिदपेक्षया कथं चित्सत्यमुच्यते । तथा चैष तु वा ऽतिवदति यः सत्येनातिवदतीति ब्रह्मणेो ऽतिवादित्वश्रुत्वा ऽन्यनिरपेशया लिङ्गादिभ्येा बलीयस्या ऽवगमितं कथमिव संनिधानमात्रात् श्रुत्याद्यपेक्षादतिदुर्बलात्कथं चित्प्राणविषयत्वेन शक्यं व्या ख्यातुम् । एवं च प्राणादूर्धर्वं ब्रह्मणि भूमावगम्यमानेो न प्राणविषयेो भवितुमर्चति, किं तु सत्यस्य परमात्मन एव । एवं चानात्मविट् श्रात्मानं विविदिषेोनर्नारदस्य प्रश्ने परमात्मा नमेवास्मै व्याख्यास्यामीत्यभिसन्धिमान् सनत्कुमारः स्पा नारोच्णन्यायेन थूलादारभ्य तत्तमव्युत्पादनक्रमेण भूमा नमतिदुज्ञानतया परमसूत्तमं व्युत्पादयामास । न च प्र श्रपूर्वताप्रवाहपतितेनेोत्तरेण सर्वेण प्रश्रपूर्वेणैव भवितव्यमि ति नियमेोतीत्यादितुगमेन भाष्येण व्युत्पादितम् । विज्ञा नादिसाधनपरम्यरा मननश्रद्दादिः, प्राणान्ते चानुशासने ता


(१) भ्यासे ऽस्य निष्ठा-पा० 3 ।

[श्र. १पा .३ ह.८]
[भामती]
[२०२]

वन्मात्रेणैव प्रकरणसमाझेर्न प्राणस्यान्यायत्तताच्येत । तदभि धाने हि सापेशत्वेन न प्रकरणं समाप्येत । तस्मात्रेदं प्रा एणस्य प्रकरणमपि तु यदायत्तः प्राणस्तस्य, स चात्मेत्यात्मन एव प्रकरणम् । शङ्कते । “प्रकरणान्त” इति । प्राणस्य प्र करणसमाप्तावित्यर्थः । निराकरोति । “न, स भगव"इति । संदशान्यायेन हि भग्न एतत्प्रकरणं, स चेङ्गमा प्राणः प्रा एणस्यैतत्प्रकरणं भवेत् । तच्चायुक्तमित्युक्तम् ॥ न केवलं श्रुतेभूमात्मता परमात्मनः, लिङ्गादपीत्याच स् त्रकारः ॥

धर्मॉपपत्तेष्च ॥ ९ ॥

यदपि पूर्वपशिणा कथं चित्रोतं तदनुभाष्य भाष्यकारो दूषयति । “येोप्यसैौ सुषुप्तावस्याया”मिति । सुषुप्तावस्था यामिन्द्रियाद्यसङ्गात्मैव । न प्राणः “परमात्मप्रकरणात्” । “अन्यदार्त” विनश्वरमित्यर्थः । अतिरोहितार्थमन्यत् ॥

अक्षरमम्बतरान्तधृतेः ।। १० ।।

अशरशब्दः समुदायप्रसिद्या वर्णेषु रुढः । परमात्मनि चावयवप्रसिद्या येौगिकः । अवयवप्रसिद्देश्च समुदायप्रसि द्विर्बलीयसीति वर्णा एवाश्रमम् । न च वर्णय्वाकाशस्येतत्व प्रेतत्वे नेापपद्येते, सर्वस्यैव रूपधेयस्य नामधेयात्मकत्वात् । सर्वे चि रूपधेयं नामधेयसंभिन्नमनुभूयते, गैरयं वृक्षेो

यमिति । न चेोपायत्वात्तत्संभेट्संभवः । नहि धूमेोपाया व

[भामती]
[श्र.१ पा ३ख.१०]
[२०३]

ङ्गिधीधूमसंभिन्न वङ्गिमवगाचते, धूमेयं वङ्गिरिति, किं तु वैयधिकरणेन धूमाद्भिरिति । भवति तु नामधेयसंभिन्ने रूपधेयप्रत्ययेो डित्थेोयमिति । अपि च शब्दानुपायेपि रूप धेयप्रत्यये लिङ्गन्द्रियजन्मनि नामसंभेदे दृष्टः । तस्मान्नाम संभिन्नाः पृथिव्याट्याम्बरान्ता नाम्ना ग्रथिताश्च विङ्कार नामानि चंकारात्मकानि तद्दाप्तत्वात् । तद्यथा शङ्कना सर्वाणि पर्णानि संवणानि (१) एवमेकारेण सर्वा वागि ति श्रुतेः । अत ॐकारात्मकाः पृथिव्यादयेम्बरान्ता इति वर्णा एवाशरं न परमात्मेति प्राप्तम् । एवं प्राप्त ऽभिधी यते ॥ अश्शरं परमात्मैव, न तु वर्णाः । कुतः । अस्बरान्त धृतेः । न खरूवम्बरान्तानि पृथिव्यादीनि वर्णा धारयितुमर्च न्ति, किं तु परमात्मैव । तेषां परमात्मविकारत्वात् । न च नामधेयात्मकं रूपधेयमिति युक्तम् । खरूपभेदादुपायभे दादर्थक्रियाभेदाच । तथाहि । शब्दत्वसामान्यात्मकानि श्रोत्रग्राह्माण्यभिधेयप्रत्ययार्थक्रियाणि नामधेयान्यनुभूयन्ते । रूपधेयानि तु घटपटादीनि घटत्वपटत्वादिसामान्यात्मका नि चक्षुरादीन्द्रियग्राह्याणि मधुधारणप्रावरणाद्यर्थक्रियाणि च भेदेनानुभूयन्ते इति कुतेो नामसंभेदः । न च डित्थे। यमिति शब्दसामानाधिकरण्य(२)प्रत्ययः । न खलु शब्दा त्मकेोयं (३) पिण्ड इत्यनुभव, किं तु ये नानादेशकाल


(१) संतृणानि-पा० ४ । अयमेव युक्तः ।

(२) शाब्दसमानाधिकरण :-पा० २ ॥ ३ ॥

(३) स्वलु डित्थात्मकोयं- पा० १ | २. ॥ ३ ॥ ४ ॥

[श्र.१ पा.३ख.१०]
[भामती]
[२०४]

संवतः पिण्डः सायं संनिहितदेशकाल इत्यर्थः । संज्ञा तु गृहीतसंबन्धैरत्यन्ताभ्यासात्पिण्डाभिनिवेशिन्येव संस्कारोद्देो धसंपातायाता स्मर्यते । यथाज्ञः । यत्संज्ञासारणं तत्र न तदप्यन्यचेतुकम् । पिण्ड एव हि दृष्टः सन्संज्ञां मारयितुं शमः ॥ संज्ञा हि स्मर्यमाणापि प्रत्यक्षशत्वं न बाधते । संज्ञिनः सा तटस्था हि न रूपाच्छादनशमा ॥ इति । न च वर्णातिरिक्त स्फेटात्मनि श्रलेकिके ऽशरपट्प्र सिद्धिरति खेोके । न चेष प्रामाणिक इत्यपरिष्टात्प्रवेद यिष्यते । निरूपितं (१) चास्माभिस्तत्त्वबिन्दैः । तस्माच्च याह्याणां वर्णानामम्बरान्तधृतेरनुपपत्तः समुदायप्रसिद्विबा धनाद् अवयवप्रसिद्दा परमात्मैवाशरमिति सिङ्कम् ॥ ये तु प्रधानं पूर्वपक्षयित्वा ऽनेन खूत्रेण परमात्मैवात्रमिति सिद्दा न्तयन्ति, तैरम्बरान्तधतेरित्यनेन कथं प्रधानं निराक्रिय तइति वाच्यम् । अथ नाधिकरणत्वमात्रं धृतिः, अपि तु प्रशासनाधिकरणता । तथा च श्रुतिः । एतस्य वाचतरस्य प्र शासने गार्गि खूयचन्द्रमसे विधते तिष्ठत’ इति । तथा प्यम्बरान्तधतेरित्यनर्थकम् । एतावद्दक्तव्यम् । अक्षरं प्रशा सनादिति । एतावतेव प्रधाननिराकरणसिद्धेः । तस्माद्दणक् रतानिराक्रियैवास्यार्थः । न च स्थूलादीनां वर्णेष्वप्रान्नेरथू लमित्यादिनिषेधानुपपत्तेर्वर्णेषु शद्वैव नास्तीति वाच्यम् । न चावश्यं प्राप्तिपूर्वका एव प्रतिषेधा भवन्ति, अप्राझेष्वपि नि


(१) निवेदितं- पा० २ | 3 | ४ |

[भामती]
[श्र. १पा.३६.१०]
[२०५]

त्यानुवादानां दर्शनात् । यथा नान्तरिक्षे न दिवोत्यमिचय ननिषेधानुवादः । तस्माद्यत्किं चिदेतत् ॥

सा च प्रशासनात् ॥ ११ ॥

प्रशासनमाज्ञा चेतनधर्मे नाचेतने प्रधाने वा ऽव्याकृते वा संभवति । न च मुख्यार्थसंभवे कूलं पिपतिषतीतिवङ्गाक्त त्वमचितमिति भाव ॥

अन्यभावव्यावन्तेश्ध ।। १२ ।।

अस्बरान्तविधरणाक्षरस्येश्वराद्यदन्यद्दण वा प्रधानं वा ऽव्याकृतं वा तेषामन्येषां भावे ऽन्यभावस्तमत्यन्तं व्यावर्तय ति श्रुतिः । तद्दाएतदक्षरं गागत्यादिका । अनेनैव सूत्रे एण जीवस्याप्यचरता निषिद्धेत्यत श्राच् । “तथे”ति । नान्य दित्यादिकया चि श्रुत्या ऽऽत्मभेदः प्रतिषिध्यते । तथा चे पाधिभेदभिन्ना जोवा निषिद्धा भवन्धभेदाभिधानादित्यर्थः । इतेोपि न शारीरस्याक्षरशब्दतेत्याच् । “अचक्षुष्क"मिति । अत्रस्य चक्षुराद्युपाधिं वारयन्ती श्रुतिरौपाधिकस्य जीव स्यादशरतां निषेधतीत्यर्थः । तस्माहर्णप्रधानाव्याकृतजीवाना मसंभवात्संभवाञ्च परमात्मनः परमात्मैवाक्षरमिति सिद्धम् ।

ईक्षतिकर्मव्यपदेशात्सः ॥ १३ ॥

कार्यब्रह्म जनप्राप्तिफलत्वादर्थभेदतः ।

दर्शनध्यानयेाध्यमपरं ब्रह्म गम्यते ॥

[श्र. १पा.३ख.१३]
[भामती]
[२०६]

ब्रह्म वेद ब्रह्मव भवतीति श्रुतेः सर्वगतपरब्रह्मवेदने त ज्ञावापत्ते स सामभिरुवीयते ब्रह्मखेोकमिति न देशविशे षप्राप्तिरुपपद्यते । तस्मादपरमेव ब्रह्मच ध्येयत्वेन चेद्यते । न चेक्षणस्य लेोके तत्वविषयत्वेन प्रसिद्देः परस्यैव ब्रह्मण स्तथाभावाद् ध्यायतेख तेन समानविषयत्वात्परब्रह्मविषयमे व धानमिति साम्प्रतम् । समानविषयत्वस्यैवासिद्धेः । परो चि पुरुषेो ध्यानविषयः, परात्परस्तु दर्शनविषयः । न च। तत्वविषयमेव सर्वत्र दर्शनम् । अनृतविषयस्यापि तस्य द र्शनात् । न च मननं दर्शनं, तच तत्त्वविषयमेवेति साम्प्र तम् । मननाङ्गेदेन तत्रतत्र दर्शनस्य निर्देशात् । न च मननमपि तकर्तापरनामावश्यं तत्त्वविषयम् । यथाङ्गः । ‘तकें ऽप्रतिष्ठ' इति । तस्मादपरमेव ब्रह्मच ध्येयम् । तस्य च

परत्वं शरीरापेक्षयेति । एवं प्राप्त उच्यते ।
अर्थ श्रोत्सर्गिक तत्त्वविषयत्वं तथेश्रुतेः ।

ध्यानस्य हि साक्षात्कारः फलम् । स् तस्तत्त्वविषयः । का चित्तु बाधकेोपनिपाते समारोपितगेच रेरा भवेत् । न चासत्वपवादे शक्य उत्सर्गस्त्यक्तुम् । तथा पवास्य तत्त्वविषयत्वात्तत्कारणास्य ध्यानस्यापि तत्त्वविषयत्वम्। अपि च वाक्यशेषेणैकवाक्यत्वसंभवे न वाक्यभेदेो यज्य ते । संभवति च परपुरुषविषयत्वेनार्थप्रत्यभिज्ञानात् सम भिव्याचाराचैकवाक्यता । तदनुरोधेन च परात्पर इत्यत्र

परादिति जीवघनविषयं द्रष्टव्यम् । तस्मात्तु परः पुरुषेो ध्या

[भामती]
[च.१ पा३ खू.१३]
[२०७]

तव्यश्च द्रष्टव्यश्च भवति । तदिदमुक्तम् । न चाच जीवघन शब्देन प्रकृतेो ऽभिध्यातव्यः परः पुरुषः परामृश्यते, किं तु जीवघनात् परात् परो येो ध्यातव्ये द्रष्टव्यश्च तमेव क थयितुं जीवघने जीवः खिल्यभावमुपाधिवशादापन्नः स् उच्यते । स सामभिरुनीयते ब्रह्मलेाकमित्यनन्तरवाक्यनि दिष्टा ब्रह्मलेाकेो वा जीवघनः । स हि समस्तकरणात्म न सूत्रात्मने हिरण्यगर्भस्य भगवते निवासभूमितया क रणपरिवृतानां जीवानां तत्र संघात इति भवति जीव घनः । तद्देवं त्रिमात्रेाकारायतन परमेव ब्रह्मोपास्यम् । अ त एव चास्य देशविशेषाधिगतिः फलमुपाधिमत्वात्, क्रमेण च सम्यग्दर्शनेोत्पत्तौ मुक्तिः । ‘ब्रह्म वेद ब्रह्मव भवती '- ति तु निरुपाधिब्रह्मवेदनविषया श्रुतिः । अपरं तु ब्रहौकैक मात्रायतनमुपास्यमिति मन्तव्यम् ॥

दहर उत्तरेभ्यः ॥ १४ ॥

“अथ यदिदमस्मिन्ब्रह्मपुरे दचरं सूच्वां गुचाप्रायं पुण्ड रोकसंनिवेश वेश्म दच्छ्रो ऽस्मिन्नन्तराकाशस्तस्मिन्यदन्त स्तदन्वेष्टव्यम्” । श्रागमाचार्यपदेशाभ्यां श्रवणं च, तद विरोधिना तर्केण मननं च, तदन्चेषणं तत्पूर्वेकेण चादर नैरन्तर्यदीर्घकालासेवितेन ध्यानाभ्यासपरिपाकेण साक्षात्का रो विज्ञानम् । विशिष्टं त् ितज्ज्ञानं पूर्वेभ्यः । तदिच्छा विजिज्ञासनम् । अत्र संशयमाच । “तत्रे'ति । तत्र प्र

थमं तावदेष संशयः । किं ट्चराकाशादन्यदेव किं चि

[श्र. १पा ३ख.१४]
[भामती]
[२०८]


दन्वेष्टव्यं विजिज्ञासितव्यं च उत दइराकाश इति । यदा पि दइराकाशे ऽन्वेष्टव्यस्तदापि (१) किं भूताकाश श्राचे शारीर श्रात्मा किं वा परमात्मेति संशयचेतुं पृच्छति । “कुत” इति । तद्धेतुमाच् । “आकाशब्रह्मपुरशब्दाभ्या'- मिति । तत्र प्रथमं तावताकाश एव दचर इति पूर्वप रुशयति । "तत्राकाशब्दस्य भूताकाशे रूढत्वादिति। - ष तु बङ्गतरोत्तरसंदर्भर्विरोधातुच्छः पूर्वपश इत्यपरितेोषेण पशान्तरमालम्बते पूर्वपक्षी । “अथ वा जीवे दच्र इति प्राप्त” युक्तमित्यर्थः । तत्र

श्राधेयत्वाद्विशेषाद्दा (२) पुरं जीवस्य युज्यते ।
देचेो न ब्रह्मणे युक्तो हेतुद्वयवियेोगतः ।

श्रसाधारणेन हि व्यपदेशा भवन्ति । तद्यथा, शिति जलपवनबीजादिसामग्रीसमवधानजन्मा ऽप्यडुरः शालिबो जेन व्यपदिश्यते शाख्यडुर इति । न तु शित्वादिभिः, ते षां कार्यान्तरेय्वपि साधारण्यात् । तदिच् शरीरं ब्रह्म विकारो ऽपि न ब्रह्मणा व्यपदेष्टव्यम् । ब्रह्मणः सर्ववि कारकारणत्वेनातिसाधारण्यात् । जीवभेदधर्माधर्मपार्जितं तदित्यसाधारणकारणत्वाज्जीवेन व्यपदिश्यतइति युक्तम् अपि च ब्रह्मपुरइति सप्तम्यधिकरणे स्मर्यते, तेनाधेयेनानेन संबन्धव्यम् । न च ब्रह्मणः खे मदिग्नि व्यवस्थितखानाधे यस्याधारसंबन्धः कवयते । जीवख्खाराग्रमात्र इत्याधेये भ


(१) स्तदा- पा० १ । २५ । 3 । ४ ।

(२) द्विशेषाच- पा० १ । २ । ३ । ४ ।

[भामती]
[श्र.१पा ३ रू. १४]
[२०६]

वति । तस्माद् ब्रह्मशब्देा रूढिं परित्यज्य देवादिदृच्णन या जीवे यैगिको वा भाक्तो वा व्याख्येयः । चैतन्यं च भक्तिः । उ पधानानुपधाने तु विशेषः । “वाच्घत्वं' गम्यत्वम् ॥ खादेतत् । जीवस्य पुरं भवतु शरीरं, पुण्डरीकदच्रगे चरता त्वन्यस्य भविष्यति, वत्सराजस्य पुरवेज्जयिन्यां मै त्रस्य सदोत्यत आच । “तव पुरखामिन' इति । अयमर्थः । वेश्म खखधिकरणमनिर्दिष्टाधेयमाधेयविशेषापेक्षायां पुरखा मिनः प्रकृतत्वात्तेनैवाधेयेन संबद्धं सदनपेक्ष्णं नाधेयान्तरेण संबन्धं कल्पयति । नन तथापि शरीरमेवास्य भागायतन मिति केो हृदयपुण्डरीके ऽस्य (१) विशेषेो यत्तदेवास्य (३) सोत्यत आह । ‘मनउपाधिकश्य जीव' इति । ननु म नेापि चलतया सकलदच्छवृत्ति पर्यायेणेत्यत आह । “मनश्च प्रायेणे'ति । श्राकाशशब्दश्चारुपत्वादिना. सामान्येन जीवे भाक्तः । अस्तु वा भूताकाशएवायमाकाशब्देो दच्रोखिम न्नन्तराकाशइति, तथाप्यदेोष इत्याह । “न चात्र दचरख्या'- काशस्या“न्वेष्यत्व'मिति । एवं प्राप्त उच्यते । भूताकाशस्य तावन्न दच्छ्रत्वं यावान्चा ऽयमाकाशस्तावानेषेोन्तर्रदय आ काश इत्युपमानविरोधात् । तथाहि । तेन तस्येोपमेयत्वं रामरावणयुद्ववत् । अगत्या भेदमारोप्य गतैौ सत्यां न युज्यते । अस्ति तु चराकाशस्य ब्रह्मत्वेन भूताकाशाङ्गेदेनेोपमानस्य


(१) पुण्डरीकस्य- पा० १ | २ | 3 ।

(२) यत एतदेवास्य- पा० १ | 3 ।

[श्र.१ पा.३ख.१४]
[भामती]
[२१०]

गतिः । न चानवच्छिलपरिमाणमवच्छिन्नं भवति । तथा स् त्यवच्छेदानुपपत्तेः । न भूताकाशमानत्वं ब्रह्मणेो ऽत्र विधी यते, येन ज्यायानाकाशादिति (१) श्रुतिविरोधः स्याद्, च पि तु भूताकाशेपमानेन पुण्डरीकेोपाधिप्राप्त दइरत्वं निः वर्धते । अपि च सर्वएवेोत्तरे क्षेतवे दइराकाशस्य भूता काशत्वं व्यासेधन्तीत्याह । “न च कपितभेद’ इति । ना पि दच्छ्राकाशे जीव इत्याह । “यद्यप्यात्मशब्” इति ।

उपलब्धेरधिष्ठानं ब्रह्मणे देच इष्यते ।
तेनासाधारणत्वेन देहो ब्रह्मपुरं भवेत् ॥

देचे हि ब्रह्नोपलभ्यते इत्यसाधारणतया देो ब्रह्मपुर मिति व्यपदिश्यते, न तु ब्रह्मविकारतया । तथा व'ब्र शब्दार्थौ मुख्यो भवति । अस्तु वा ब्रह्मपुरं जीवपुरं, तथापि यथा वत्सराजस्य परे उज्जयिन्यां मैत्रस्य सद्म भवति, एवं वीक्षस्व पुरे इत्युण्डरीकं ब्रह्मसदनं भविष्यति, उत्तरेभ्ये ब्रह्मलिङ्गेभ्ये ब्रह्मणे ऽवधारणात् । ब्रह्मणे दि बाधके प्रमाणे बलीयसि जीवस्य च संसाधके प्रमाणे सति ब्रह्म लिङ्गानि कथं चिदभेदविवक्षया जीवे व्याख्यायन्ते । न चेछ ब्रह्मणे बाधक प्रमाणं साधक वा ऽस्ति जीवस्य । ब्रह्मपुरव्यपदेशाचेोपपादिता ब्रहोपलब्धिस्थानतया । श्रर्भ कैौकस्खं चेाक्तम् । तस्मात्सति संभवे ब्रह्मणि तलिङ्गानां नान्नह्मणि व्याख्यानमचितमिति ब्रव दच्राकाशे न


(१) ज्यायानयमाकाशादिति-पा० १ । २ । ३ । [भामती] [ २११ ] [श्र. १ पा-३ द. १४] जीवभूताकाशाविति । श्रवणमननमनुविद्य (१) ब्रह्मानुभूय चरणं चारतेषां कामेषु चरणं भवतीत्यर्थ । स्यादेतत् । दच्छ्राकाशस्यान्वेष्यत्वे सिद्धे तत्र विचारो युज्यते, न तु तदन्वेष्टव्यम्, अपि तु तदाधारमन्यदेव किं चिदित्युक्तमि त्यनुभाषते । “यदप्येतदिति । अनुभाषितं दूषयति । “श्र- च बूम” इति । यद्याकाशाधारमन्यदन्वेष्टव्यं भवेत्तदेवोपरि व्युत्पादनीयमाकाशव्युत्पादनं तु कोपयुज्यते इत्यर्थः । चेोद यति । “न त्वेतदपो'ति । श्राकाशवकथनमपि तदन्तर्वर्तिव श्राच् । “ततं चेदं ब्रूयुरिति । श्राचार्येण हि दच्हरे ऽख्रिसन्न वुपदिष्टे ऽन्तेवासिना ऽक्षिप्त, किं तदत्र विद्यते यदन्वे ष्टव्यम् । पुण्ड्रोकमेव तावत्सूचमतरं तदवरुद्धमाकाश् ख झतमम् । तस्मिन्सूचह्मतमे किमपरमस्ति नास्येवेत्यर्थ तत्किमन्वेष्टव्यमिति । तदस्मिन्नाशेपे परिसमाझे समाधा नावसरश्राचार्यस्याकाशेपमानेपक्रममं वचः, उभे अस्मिन्द्या वापृथिवी समातेि इति । तस्मात्पुण्डरीकावरुद्धाकाशाश्रये द्यावापृथिव्यावेवान्वेष्टव्ये उपदिष्टे, नाकाशा इत्यर्थः । प रिचरति । “नैतदेवम्” । “एवं ही”ति । स्यादेतत् । एव तत्रे खल्वभ्युपगमा एव दोषत्वेन चेद्यन्तइत्यत आच । ‘तच वाक्यशेष'इति । वाक्यशेषेो चि दच्छ्राकाशात्म वेदनस्य फलवत्त्वं बूते, यच फलवत् तत्कर्तव्यतया चा

(१) श्रवणमननाभ्यामनुविद्य-पा० ४ ।

[श्र.१पा.३ ख.१४]
[भामती]
[२१२]

द्यते, यश्च कर्तव्यं तदिच्छतीति, तदन्वेष्टव्यं तद्दाव जिज्ञा मितव्यमिति ट्चराकाशविषयमवतिष्ठते । स्यादेतत् । द्या वाथिव्यावेवात्मानै भविष्यतः, ताभ्यामेवात्मा लक्षयिष्यते आकाशशब्दवत् । ततश्चाकाशाधारौ तावेव परामृश्येते - त्यत आछ । “अस्मिन्कामाः समाहिताः” प्रतिष्ठिता “एष श्रात्मापहृतपाण्मे"ति । “अनेन प्रकृतं दद्यावापृथिवीसमाधाना धारमाकाशमाछष्य' । द्यावापृथिव्याद्यभिधानव्यवचितमपीति शेषः । ननु सत्यकामज्ञानस्यैतत्फलं, तदनन्तरं निर्देशाद् (१) न तु दच्छ्राकाशवेदनस्येत्यत श्राच् । “समुच्चयार्थेन चशब्देने'ति । अस्मिन्कामा इति च एष इति चैकवच नान्तं न द्वे द्यावापृथिव्यैः पराम्रष्टुमर्चतीति दचराकाश ए व पराम्रष्टव्य इति समुदायार्थः । तदनेन क्रमेण तस्मि न्यदन्तरित्यत्र तच्छब्देो ऽनन्तरमण्याकाशमतिलड्य इत्युण्ड रीक पराग्दृशतीत्युक्तं भवति । तस्मिन् हृत्पुण्डरीके यद् न्तराकाश तदन्वेष्टव्यमित्यर्थ ।

गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गम्च च ॥ १५ ॥

उत्तरेभ्य इत्यस्य प्रपञ्चः । एतमेव दच्छ्राकाशां प्रक्रम्य बताचे कष्टमिदं वर्तते (२) जन्तूनां तत्त्वावबोधविकलानां यदभिः खाधीनमपि ब्रह्म न प्राप्यते । तद्यथा, चिरन्तननि


(१) तदनन्तरनिर्देशाद्,–पा० १ । २. ।

(२) प्रवर्तते- पा० २ । ४ ।

[भामती]
[श्र. १पा ३ रु. १५]
[२१३]

रूढनिबिडमखपिहितानां कलधेतशकखानां पथि पतिताना मपर्यपरि संचरद्भिरपि पान्थैर्धनायङ्गिर्यावखण्डनिवचविधमे ऐणेतानि नेपादीयन्तइत्यभिसन्धिमती साङ्गतमिव सखेदमिव श्रुतिः प्रवर्तते (१) ‘इमाः सर्वाः प्रजा अच्छ्रचर्गच्छन्त्य एतं ब्रह्मलेाक न विदन्ती'ति । खापकाले हि सर्व एवायं वि द्वानविद्येच जीवलेाका वत्पुण्डरीकाश्रयं दच्छ्राकाशाख्यं भूयमापन्ने ऽहमस्मीति न वेद सेयं ब्रह्मलेकशब्दस्तङ्ग थ प्रत्यहं जीवलेाकस्य दचराकाशस्यैव ब्रह्मरूपलाकतामा इतुः । तदत्तदाच भाष्यकारः । “इतच परमश्वर एव द छ्रे यस्माद्दरवाक्यशेष” इति । तदनेन गतिशब्दे व्याख्या ते । तथाहि दृष्टमिति स्वावयवं व्याचष्टे । “तथा ह्य हरद्दजीवाना'मिति । वेदे च लेोके च “दृष्टम्” । यद्यपि तुषुप्तस्य ब्रह्मभावे लैकिक न प्रमाणान्तरमस्ति, तथापि वैदिकीमेव प्रसिदैि स्थापयितुमुच्यते । “ईदृशी नामेयं वै दिकी प्रसिद्धिर्यहाके ऽपि गीयते” इति । यथा श्रत्यन्तरे ऽपीति योजना । लिङ्ग चेति सत्रावयवव्याख्यानं चाद्यमखेनावतारयति । “नन ति । परिहरति । “गमयेद्यदि ब्रह्म एणो खाक” इति । अत्र तावनिषादस्थपतिन्यायेन षष्ठोस् मासात्कर्मधारये बलीयानिति स्थितमेव, तथापीच षष्ठी समासनिराकरणेन कर्मधारयस्थापनाय लिङ्गमप्यधिकमती


(१) प्रववृतेपा० १ | २ | ४

[ष्च.१.पा.३.ख.१४]
[भामती]
[२१४]

शावेवावतिष्ठते, न च दइराकाशे ब्रह्मणेो खेोकः, किं तु तद्भोति । ब्रह्मा च तख्लेकवेति कर्मधारयः सिद्धेो भव ति । खेोक्यतइति लेोकः । हृत्यण्डरीकखः खखयं खाक्य ते । यत्खलु पुण्डरीकस्थमन्तःकरणं तस्मिन्विश्रद्धे प्रत्याहः तेतरकरणानां येोगिनां निर्मलइवेदके चन्द्रमसे बिम्बमति खछ चैतन्यं ज्येतिस्खरूपं ब्रह्मावलेोकयतइति ॥

धृतेश्च महिम्रो ऽस्यास्मिन्नुपलब्धेः ॥ १६ ॥

सैौचेो धृतिशब्देो भाववचनः । धृतेद्य परमेश्वर एव द पराकाशः । अस्य धारणलक्षणस्य महिने ऽस्मिन्नेवेश्व रएव श्रुत्यन्तरेषुपलब्धेः । निगद्व्याख्यानमस्य भाव्यम् ॥

प्रसिद्धेश्च ।। १७ ।।

न चेयमाकाशब्दस्य ब्रह्मणि लच्यमाणविभुत्वादिगुण येगाद्दक्तिः साम्प्रतिकी । यथा रथाङ्गनामा चक्रवाक इति ब्रह्मण्यपि मुख्य एव नभोवदित्याचशते, तैरन्यायवानेवा र्थत्वमिति चानन्यखभ्यः शब्दार्थ इति च मीमांसकानां मु द्राभेदः छतः । लभ्यते चाकाशशब्दाद्दिभुवादिगुणबेगेनापि [भामती] ब्रह्म । न च ब्रह्मण्ये व गेन वत्र्यतीति वाच्यम् । संबन्धस्य बैदिकपदार्थप्रत्ययस्य तत्पूर्वकत्वात् । ननु ‘बावा निर्देशान्न लक्षणा युक्ता । नहि भवति गङ्गायाः कूले वि वशिने गङ्गाया गङ्गेति प्रयेोगः । तत्किमिदानीं पैर्णमा स्यां पैर्णमास्या यजेतामावास्यायामवास्ययेत्यसाधुर्वेदिकः प्रयागः .। न च पाणमास्यमावास्याश्एब्दावाग्यादिषु मु ख्यै । यश्चात यच शब्दादर्थप्रतीतिस्तच लक्षणा, यत्र पु नरन्यते ऽथे निश्चिते शब्दप्रयागस्तत्र वाचकत्वमेवेति । त दयुक्तम् । उभयस्यापि व्यभिचारात् । सेोमेन यजेतेति श ब्दादर्थः प्रतीयते । न चात्र कस्य विस्ताक्षणिकत्वम्कृते वा क्यार्थात् । न च ‘य एवं विद्दान्पैौर्णमासीं यजते य एवं विद्वानमावास्यामित्यत्र पेौणर्णमास्यमावास्याशब्देखें न लाश णिकैौ । तस्माद्यत्विां चिदेतदिति । ।। १.८ ॥ सम्यक् प्रसीदत्यस्मिन् जीवे विषयेन्द्रियसंयेोगजनितं का लुष्यं जचातीति तुषुप्तिः। संप्रसादे जीवस्यावस्थाभेदेो, न ब्रह्मणः । तथा शरीरात्समुत्थानमपि शरीराश्रयस्य जीव

स्य, न त्वनाश्रयस्य ब्रह्मणः । तस्माद्यथा पूर्वीतैर्वाक्यशेष

[श्च.१.पा.३.ख.१६]
[भामती]
[२१८]

तयेर्विरोचने देचानुपातित्वाच्छायाया देचएवात्मतत्त्वमिः ति मत्वा निजसदनमागत्य तथैवातुरानुपदिदेश । देवेन्द्र स्वप्राप्तनिजसदने ऽध्वन्येव किं चिदिरलकल्मषतया छा यात्मनि शरीरगुणदोषानुविधायिनि तं दोषं परिभावयन् नाचमत्र ऋशयात्मदर्शने भोग्यं पश्यामीति प्रजापतिसमीपं समित्याणिः पनरेवेयाय । श्रागतश्च प्रजापतिना ऽगभन कारणं पृष्टः पथि परिभावितं जगाद । प्रजापतिस्तु तुळया ख्यातमप्यात्मतत्त्वमक्षीणकल्मषावरणतया नायचीस्तत्पुनर पि तत्प्रक्षयाय चरापराणि द्वात्रिंशतं वर्षाणि ब्रह्मचर्यम थ प्रक्षीणकखमषाय ते अचमतमेवात्मानं मया व्याख्या स्यामी(१)त्यवोचत् । स च तथा चरितब्रह्मचर्थः सुरेन्द्रः प्रजापतिमुपससाद । उपसन्नाय चासै प्रजापतिव्र्याचष्ट, य श्रात्मा ऽपचतपाण्मादिलक्षणेाक्षणि दर्शितः सेयं य एष खझे महीयमानेो वनितादिभिरनेकधा खझेपभेोगान् भुञ्जा नेो विचरतीति । अस्मिन्नपि देवेन्द्रो भयं ददर्श । यद्यप्ययं छायापुरुषवन्न शरीरधर्माननुपतति, तथापि शेकभयादि विविधबाधा(२)नुभवान्न तत्राप्यस्ति खतिप्राप्तिरित्युक्तवति मघवति पुनरपराणि चर द्वाविंशतं वर्षाणि खच्छं (३) ब्र ह्मचर्यमिदानीमप्यशोणकखमषेोसीत्यूचे प्रजापतिः । अथा स्मिन्नेवंकारमुपसन्ने मघवति प्रजापतिरुवाच । य एष श्रात्मा


(१).भूयो ऽनुय्याय्यास्यामी- पा० २ | 3 |

(२) विविधवेदना -पा० २ | ३ |

(3) ‘स्वच्छं' इति- १ | २ | 3 । ४ नास्ति ।

[भामती]
[श्च.१.पा.३.ख.१६]
[२१६]

ऽपहतपापमादिगुणे दर्शितेो ऽशणि च खत्रे च स एष येो विषयेन्द्रियसंयोगविरचात्प्रसन्नः तुषुप्तावस्थायामिति । अ चापि नेन्द्रे निर्ववार । यथा हि जाग्रद्वा खप्तगते वा ऽयमचमस्रीति इमानि भूतानि चेति विजानाति नैवं तु घुप्तः किं चिदपि वेदयते तदा खख्खयमचेतयमाने ऽभा वं प्राप्तइव भवति । तदिच् का निर्तृतिरिति । एव मु ऋक्तवति मघवात बताद्याप न त कल्मषयशया ऽभूत् । त पुनरपराणि चर पञ्च वर्षाणि ब्रह्मचर्यमित्यवेोचत्प्रजाप तिः । तद्देवमस्य मघोनखिभिः पर्यायैर्यतोयुः षष्वतिर्वर्षा णि । चतुर्थे च पर्याये पञ्च । वर्षाणीत्येकातरं शतं व र्षाणि ब्रह्मचर्ये चरतः साहस्राशस्य संपेदिरे । अथास्री ब्रह्मचर्यसंपदुन्छदितकल्मषाय मघवते य एषेो ऽशणि यश्च णेो दर्शितः तमेव मघवन् मथै वै शारीरमित्यादिना विस्पष्ट व्याचष्टे प्रजापतिः । अयमस्याभिसन्धिः । यावत्विक चि त्सुखं दुःखमागमापायि तत्सर्वं शरीरेन्द्रियान्तःकरणसंक् न्धि, न त्वात्मनः । स पुनरेतानेव शरीरादीन् अनाद्य विद्यावासनावशादात्मत्वेनाभिप्रतीतस्तङ्गतेन सुखदुःखेन त दन्तमात्मानमनुमन्यमानेो ऽनुतय्यते । यदा त्वयमपच् तपामादिलशणमुदासीनमात्मानं देच्छादिभ्ये विविक्तामनु भवति, श्रथांख्य शरोरवतेोप्यशरीरस्य न देचादिधर्मस्तुख दुःखप्रसङ्गे(१)स्तीति नानुतप्यते, केवलमयं निजे चैतन्या


(१) सुखदुःखसंभोगो-पा० १ । सुखदुःखसंयोगो-पा० ३ ।

[च.१षा.३ख.१८]
[भामती]
[२२०]

नन्दघने रुपे व्यवखितः समस्तलेोककामान् प्राप्तो भवति । एतस्यैव हि परमानन्दस्य माचाः सर्वेक्रामाः, दुःखं त्व विद्यानिर्माणमिति न विद्वानाप्नोति । श्रशीलितापनिषदां व्यामेच इच्छ जायते, तेषामनुयचायेदमुपाख्यानमवर्तय,मेवं व्यवस्थितउत्तराद्वाक्यसंदर्भात्प्राजापत्यादशणि च खझे च सुषुष्ते च चतुर्थेच पर्याये एष संप्रसादास्माच्छरीरादुत्था येति जीवात्मैवापचतपामादिगुणः श्रुत्येच्यते । ने खल प रख्याशिस्थानं संभवति, नापि खाद्यवस्थायेोगः, नापि शा रीरात्समुत्थानम् । तस्माद्यस्येतत्सर्वे सेपच्हतपाप्मादिगण श्रुत्येोक्तः । जीवस्य चैतत्सर्वमिति स एवापहतपामादिगु एणः श्रुत्येात इति नापहतपामादिभिः परं ब्रह्म गम्यते । ननु जीवस्यापहतपामत्वादयो न संभवन्तीत्युक्तम् । वच नाङ्गविष्यन्ति । किमिव वचनं न कुर्यात्, नास्ति वचनस्या तिभारः । न च मानान्तरविरोध । नहि जीवः पाप्मा दिखभावः, किं तु वाग्बुद्विशरीरारम्भसम्भवेो ऽस्य पामादि शरीराद्यभावे न भवति धूमइव धूमध्वजाभावइति शङ्का थः । निराकरोति । “तं प्रतिबूयात्। आविर्भूतखरूपस्तु” । अयमभिसन्धिः । पैौर्वापर्यपर्यालोचनया तावदुपनिषदां शु द्वबुद्वमुक्तमेकमप्रपञ्चं ब्रह्म तदतिरिक्त च सर्वे तद्दिवर्ते र जेोरिव भुजङ्ग इत्यत्र तात्पर्यमवगम्यते । तथा च जीवेो ऽप्य विद्याकल्पितदेचेन्द्रियाद्युपचितं रूपं ब्रह्मणे न तु स्वाभावि कः । एवं च नापचतपामत्वाद्यस्तस्मिन्नविद्येपाधै संभ विन (१)। आविर्भूतब्रह्मरूपे तु निरुपाधै संभवन्तेो आह्मण


(१) संभवन्ति -पा० ३ ॥ ३

[भामती]
[श्र.१पा ३ रू:१८]
[२१२]

[व न जीवख्य । एवं च ब्रौवापचहतपाप्मादिगुणं श्रुत्युक्तमि ति तदेव दचराकाशे न जीव इति । स्यादेतत् । ख रूपाविर्भावे चेह्नौव न जीव, तर्चि विप्रतिषिद्वमिदमभि धीयते, जीव श्राविर्भूतखरूप इत्यत श्राच् । “भूतपूर्वग व'ति । “उदशरावब्राह्मणेने'ति । यथैव हि मघोन प्रतिबिम्बान्युदणरावउपजनापायधर्मकाण्यामलक्षणविरचान्ना त्मा, एवं देचेन्द्रियाद्यप्युपजनापायधर्मक नात्मेत्युदशरावद्व टान्तेन शरीरात्मताया व्यत्थानं बाध इति । चेदयति । “कथं पुनः खं च रूप'मिति । द्रव्यान्तरसंखष्टं हि ते नाभिभूतं तस्माद्विविच्यमानं व्यज्यते चेमतारकादि, कूटस्थ नित्यस्य पुनरन्येनासंसृष्टस्य कुते विवेचनादभिव्यक्तिः । न च संसारावस्थायां जीवो ऽनभिव्यक्ती, दृष्टयादयं ह्यस्य खरूपं, ते च संसारावस्थायां भासन्तइति कथं जीवरूपं न भास्तइत्यर्थः । परिचरति । ‘प्राग्विवेकज्ञानेोत्पत्ते”रिति । अयमर्थः । यद्यप्यस्य कूटस्थनित्यस्यान्यसंसर्गे न वस्तुते ऽस्ति । यद्यपि च संसारावस्थायामस्य दृष्टयादिरूपं च कास्ति, तथाप्यनिर्वाचानाद्यविद्यावशादविद्याकल्पितेरेव दे चेन्द्रियादिभिरसंसृष्टमपि संसृष्टमिव विविक्तमप्यविविक्त मिव दृष्ट्यादिरूपमस्य प्रथते । तथा च देचेन्द्रियादिगतै खापादिभिस्तापादिमदिव (१) भवतीति । उपपादितं चैतद्दि खतरेणाध्यासभाष्यइति नेक्षेपपाद्यते । यद्यपि [स्फटिकाट्ये जपाकुस्तुमादिसंनिहिताः, संनिधानं च संयुक्तसंयोगात्मकम्,


(१) वापादिमानव-पा० १ ॥ ३ ॥

[श्च.१.पा.२.ख.१६]
[भामती]
[२२२]

तथा च संयुक्ताः, तथापि न साक्षाज्जपादिकुतुमस्येगिन इत्येतावता दृष्टान्तिता इति । “वेदना” हर्षभयशेोकादयः । दार्टीन्तिके येाजयति । “तथा देहादी'नि । संप्रसाद ऽस्माच्छ्रीरात्समुत्थाय परं ज्योतिरुपसंपद्य खेन रूपेणा भिनिष्पद्यतइत्येतद्विभजते । “श्रतिकृत विवेकविज्ञान'मिति । तदनेन श्रवणमंननध्यानाभ्यासाद्विवेकज्ञानमुत्वा तस्य विवे कविज्ञानस्य फलं केवलात्मरूपसाक्षात्कारः, खरूपेणाभि निष्पत्तिः, स च साक्षात्कारो वृत्तिरूपः प्रपञ्चमात्रं प्रवि खापयन् खयमपि प्रपञ्चरूपत्वात् कतकफलवत् प्रलीयते(१)। तथा च निष्टनिखिलप्रपञ्चजालमनुपसर्गमपराधीनप्रकाश मात्मजयेतिः सिद्धं भवति । तदिदममृतः ‘परं ज्योतिरुपसंपद्ये ति । अत्र चेपसंपत्तावुत्तरकालायामपि काप्रयेोगेो मुखं व्यादाय खपितोतिवन्मन्तव्यः । यदा च विवेकसाक्षात्कारः श रीरात्समुत्थानं, न तु शरीरापादानक गमनम्, तदा तत्स् शरीरस्यापि संभवति प्रारब्धकार्यकर्मक्षयस्य परस्तादित्याच । “तथा विवेकाविवेकमात्रेणे'ति । न केवलं ‘स् ये च वै तत्प रमं ब्रह्म वेद् ब्रौव भवतीत्यादिश्रुतिभ्येो जीवस्य परमात्मने ऽभेदः, प्राजापत्यवाक्यसंदर्भपर्याखेाचनयाप्येवमेव प्रतिपत्तव्य मित्वात् । “कुतशेवैतदेवं प्रतिपत्तव्य'मिति । स्यादेतत् । प्र तिच्छायात्मवञ्जीवं परमात्मना वतुते भिन्नमप्यमृताभया त्मत्वेन उवाचयित्वा पश्चात्परमात्मानममताभयादिमन्तं प्र जापतिश्चयति, न त्वयं जीवस्य परमात्मभाबमाचष्टे झा


(१) प्रविलीयते-पा० ५ ॥ ४ ॥

[भामती]
[श्र. १पा-३ख.१९]
[२२३]

यात्मनइवेत्यत आच । “नापि प्रतिच्छायात्मायमलिलित” इति । अक्लिशितेाप्यात्मैवेोपदिश्यते न छायात्मा । त स्रादसिद्धे दृष्टान्त इत्यर्थः । किं च द्वितीयादिष्वपि पर्या येष्वेतं त्वेव ते भूयेनुव्याख्यास्यामीत्युपक्रमात्प्रथमपर्यायनि र्दिष्टो न छायापुरुषे ऽपि तु ततो ऽन्ये द्रष्टात्मेति द र्शयत्यन्यथा प्रजापतेः प्रसारकत्वप्रसङ्गादित्यत श्राच् । “त- था द्वितीये ऽपी'ति । अथ छायापुरुष एव जीवः कस्रा न्न भवति । तथा च छायापुरुष एवेतमिति पराम्ऋश्यत इत्यत श्राह । “कि चाचमद्य खन्ने हस्तिन'मिति । “किं चे'ति । समुच्चयाभिधानं पूर्वेपपत्तिसाहित्यं ब्रूते, तच्च श 'ङ्कानिराकरणद्वारेण । छायापरुषे ऽरथायी,स्थायी चायमा त्मा चकास्ति, प्रत्यभिज्ञानादित्यर्थः । ‘नाई खख्वयमेवे”- ति । श्रयं सुषुप्तः । “सम्प्रति” तुषुप्तावस्थायाम् । श्रद्दमा त्मानमच्छंकारास्पदमात्मानमम् । न जानाति । केन प्रका रेण . न जानातीत्यत श्राप । “श्रयमचमसीोमानि भूतानि चे'ति । “यथा जागृति खन्ने चे'ति । नदि विज्ञातुर्विज्ञा तेर्विपरिलेपे विद्यते, अविनाशित्वादित्यनेनाविनाशित्वं सि इवद्वेढकुर्वता तुशेोत्थितस्यात्मप्रत्यभिज्ञानमुक्तम् । य ए वाच जागरित्वा सुप्तः स एवैतचि जागमीति । श्राचा र्यदेशीयमतमाह । “के चित्विति । यदि होतमित्यने नानन्तरोक्तं चतुरधिष्ठानं पुरुषं पराग्दृश्य तस्यात्मत्वमुच्ये त ततेो न भवेच्छायापुरुषः । न त्वेतदस्ति । वाकाप

क्रमसूचितस्य परमात्मनः परामर्शद्, न खलु जीवात्

[श्च.१.पा.२.ख.१६]
[भामती]
[२२४]

नेो ऽपचतपाप्मत्वादिगुणसंभव इत्यर्थः । तदेतदूषयति “तेषामेत'मिति । तुबेोधम् । मतान्तरमाच । “अपरे त वादिन” इति । यदि न जीवः कर्ता भेक्ता च वस्तुते। भवेत्, ततस्तदाश्रयाः कर्मविधय उपरुध्येरन् । स्वकार वचनं च नासंभवादिति कुप्येत । तत्खलु ब्रह्मणे गुणा नां जीवे ऽसंभवमाह । न चाभेदे ब्रह्मणे जीवानां ब्रह्म गुणानामसंभवेो जीवेष्विति तेषामभिप्रायः । तेषां वादिन शारीरकेणैवोत्तरं दत्तम् । तथाहि । पैौर्वापर्यपर्यालेोचनय वेदान्तानामेकमद्दयमात्मतत्त्वं, जीवास्त्वविद्येोपधानकल्पिता इत्यब तात्पर्यमवगम्यते । न च वस्तस्ते ब्रह्मणे ग णाः समारोपितेषु जीवेषु संभवन्ति । ने खलु वस्तुसत्या रज्ज्वा धर्माः सेव्यत्वाद्यः समारोपिते भुजङ्ग संभविनः । न च समारोपितेो भुजङ्गे रज्ज्वा भिन्नः । तस्मान्न - त्रव्याकेोपः । अविद्याकल्पितं च कर्तृत्वभेतृत्वं यथा लेो कसिद्धमुपाश्रित्य कर्मविधयः प्रवृत्ताः श्येनादिविधयद्व नि षिद्वे ऽपि ‘न चिंस्यात्सर्वा भूतानीति साध्यांशे ऽभिचारे ऽतिक्रान्तनिषेधं पुरुषमाश्रित्याविद्यावत्पुरुषाश्रयत्वाच्याखये त्युक्तम् । तदिदमाह । “तेषांसर्वेषा”मिति । ननु ब्रह्म वेट्च वक्तव्यं कृतं जीवपरामशेनेत्युक्तमित्यत श्राह ।

अन्यार्थश्च परामर्शः ॥२०॥

जीवखेोपाधिकल्पितस्य ब्रह्मभाव उपदेष्टये, न चासैौ जी

वमपरास्थ्य शक्य उपदेष्टुमिति तिषष्ववस्थातु जीवः प

[भामती]
[श्र. १ पा. ३रु. २०]
[२२५]

रामृष्टस्तङ्गावप्रविलयन तस्य पारमार्थिक ब्रह्मभावं दर्श यितुमित्यर्थ ॥

अरुपश्रुतेरिति चेत्तदुक्तम् ॥ २१ ॥

निगदव्याख्यातेन भाष्येण व्याख्यातम् ॥

अनुकृतेस्तस्य च ॥ २२ ॥

अभानं तेजसा दृष्टं सति तजान्तरे यत तेजो धात्वन्तरं तस्मादनुकाराच गम्यते ॥ बलीयसा हि सायण तेजसा मन्दं तेजश्चन्द्रतारकाद्यभि भूयमानं दृष्टं, न त तेजसा ऽन्येन । येपि पिधायका प्रदीपस्य गृहघटादयेो (१) न ते खभासा प्रदीपं भासयि तुमीशते । श्रूयते च ‘तस्य भासा सर्वमिदं विभाती’ति । सर्वशब्दः प्रकृतसूर्याद्यपेशः । न चातुल्यरुपे ऽनभानमित्य नुकारः (२) संभवति । नहि गावेो वराइमनुधावन्तीति छ पणविचङ्गानुधावनमुपपद्यते गवाम्, श्रपि तु तादृशङ्खकरा नुधावनम् । तस्माद्यद्यपि ‘यमिन्द्यौः पृथिवी चान्तरितमेो तमिति ब्रह्म प्रकृतं, तथाप्यभिभवानुकारसामथ्र्यलक्षणेन लिङ्गेन प्रकरणबाधया तेजेो धातुरवगम्यते, (३) न त ब्रह्म लिङ्गानुपपत्ते । तत्र तं तस्येति च सर्वनामपदानि प्रद र्शनीयमेवावमुच्यन्ति । न च तच्छब्दः पूर्वोक्तपरामशीति नियमः समस्ति । नहि तेन रक्त रागात्’ ‘तस्यापत्यम्


(१) गृहकुठ्याद्यो-पा० २ ॥

(२) ऽनुभानमनुकार - पा० १ । २ । ३ ।।

(3) तेजोऽन्तरं गम्यते—पा० १ | तेजोधात्वन्तरमवगम्यते–पा० 3 ।

[अ. १पा. ३रु.२२]
[भामती]
[२२६]

इत्यादैः पूर्वेत किं चिदस्ति । तस्मात्प्रमाणान्तराप्रतीतम पि तेजान्तरमलैक्रिक शब्दादुपास्यत्वेन गम्यतइति प्राप्त । उच्यत

ब्रह्मण्येव हि तलिङ्गं न तु तेजस्यलैौकिके ।
तस्मान्न तदुपास्यत्वं ब्रह्म ज्ञेयं तु गम्यते ॥

तमेव भान्तमित्यत्र किमलैौकिकं तेजः कल्पयित्वा. सू यदीनामनुभानमुपपाद्यताम्, किं वा भारूपंः सत्यसंक रुप इति श्रुत्वन्तरसिद्धेन ब्रह्मणे भानेन सूर्यादीनां भा नमपाद्यतामिति विशये न श्रुतसंभवे ऽश्रतस्य कल्पना युज्यतइत्यप्रसिद्धं नालैकिकमुपास्यं तेजेो युज्यते, अपि तु श्रुतिप्रसिद्धं ब्रव ज्ञेयमिति, तदेतदाच । “प्राज्ञ एवा त्मा भवितुमर्चति” । विरोधमाच्छ् । “समत्वाचे'ति । न नु खप्रतिभाने सूर्यादयद्याक्षुषं तेजेोपेक्षन्ते, नचान्धेनैते दृ श्यन्ते । तथा तदेव चाक्षुषं तेजेो बाह्यसैौर्यादितेजश्राण्या यितं रूपादि प्रकाशयति नानाप्यायितमन्धकारे ऽपि रुपद र्शनप्रसङ्गादित्यत श्राच । “यं भान्तमनुभायु'रिति । न चि तेजेोन्तरस्य तेजेोन्तरापेशां व्यासेधाम, किं तु तङ्गान मनुभानम् । न च लेोचनभानमनुभान्ति स्रवर्याद्य,खदिदमु तम् । “नचि प्रदीप'इति । पूर्वपच्मनुभाव्य (१) व्यभिचा रमाह । “यदप्युक्त'मिति । एतदुक्तं भवति । यदि खरु पसाम्याभावमभिप्रेत्यानुकारो निराक्रियते, तदा व्यभिचारः । अथ क्रियासाम्याभावं, सेो ऽसिडू । अति चि वायुरज


(१) उक्तमनुभाष्य-पा० 3 ।

[भामती]
[श्च.१.पा.३.ख.२२]
[२२७]

सैः खरूपविस्संदृश्येोरपि नियतदिग्देशवचनक्रियासाम्यमम् । वन्नावपिण्डयेोतु यद्यपि दच्छनक्रिया न भिद्यते तथापि द्रव्यभेदेन (१) क्रियाभेदं करूपयित्वा क्रियासादृश्यं व्याख् यम् । तदेवमनुछतेरिति विभज्य तस्य चेति खत्रावयवं वि भजते । “तस्य चे'ति । “चतुर्थ'मिति । “ज्येोतिषाम्”, स्र यदीनाम् । “ब्रह्मज्यातिः,” प्रकाशकमित्यर्थः । तेजोन्तरे एानिन्द्रियभावमापन्नेन सूर्यादितेजे विभातीत्यप्रसिद्धम् । स र्वशब्दस्य हि स्वरसते निःशेषाभिधानं वृत्ति । सा । ते जाधातावलेकिके रुपमाचप्रकाशके संकुचेत् । ब्रह्मणिः तु निःशेषजगदवभासके न सर्वशब्दस्य वृत्तिः संकुचतीति । “तत्र शब्दमाचरत्रि"ति । सर्वत्र खल्वयं तबशब्दः पूर्वक्त परामर्शी । तेन रक्त रागा’दित्यादावपि प्रकृते परस्मिन् त्यये ऽर्थभेदे ऽन्वाख्यायमाने प्रातिपदिकप्रष्टात्यर्थस्य पूर्ववृ तत्वमस्तीति । तेनेति तत्परामशन्न व्यभिचारः । तथा च सर्वनामश्रुतिरेव ब्रह्मापस्थापयति । तेन भवतु नाम प्रक रणालिङ्ग बलीयः, श्रुतिस्तु लिङ्गाद्दलीयसीति । श्रौतमिच् ब्रहौव गम्यतइति । अपि चापेक्षितानपेक्षिताभिधानयेार पेक्षिताभिधानं युक्तं, दृष्टार्थत्वादित्याच । “श्रनन्तरं च चि रण्मये परे केोश' इति । अस्मिन्चाकये ज्येोतिषां ज्योतिरियु तं, तत्र कथं तज्ज्योतिषां (२) ज्येोतिरित्यषेचायामिदमुप तिष्ठते । “न तत्र सूर्य'इति । खातन्त्र्येण द्वच्यमाने ऽनपे


(१) द्रव्यावच्छेदेन-पा० २ ।

(२) तदेव ज्योतिषाम्-पा० २. !

[श्र.१पा.३ल.२२]
[भामती]
[२२८]

शितं स्याद्दृष्टार्थमिति । “ब्रह्मण्यपि चैषां भानप्रतिषेधे ऽवकरूपत'इति । अयमभिप्रायः । न तत्र स्ये भातीति नेयं सतिसप्तमी, यतः खयर्यादीनां तस्मिन्स्त्यभिभवः प्रती येत, । अपि तु विषयसण्तमी । तेन न तत्र ब्रह्मणि प्र काशयितव्ये स्रह्मर्यादयः प्रकाशकतया भान्ति, किं तु ब्रह्न व सूर्यादिषु प्रकाशयितव्येषु प्रकाशकत्वेन भाति, तच ख यंप्रकाशम् । “अगृह्वो नचि गृह्यतइत्यादिश्रुतिभ्य'इति ॥

अपि च स्मर्यते ॥ २३ ॥

“न तङ्गासयत'इति ब्रह्मणे ऽग्राह्यत्वमुक्त, “यदादित्य गत'मित्यनेन तस्यैव ग्राहकत्वमक्तमिति ।

शब्दादेव प्रमितः ।। २४ ।।

नाञ्जसा मानभेदो ऽस्ति परस्मिन्मानवर्जिते ।
भूतभव्येशिता जीवे नाञ्जसो तेन संशयः ॥

किमङ्गुष्ठमावश्रुत्यनुयचाय जीवेोपासनापरमतद्दाक्यमस्तु तदनुरोधेन चेशानश्रुतिः कथं चिह्याख्यायताम्, आचेोखिदी शानश्रुत्यनुयचाय ब्रह्मपरमेतदस्तु, तदनुरोधेनाङ्गुष्ठमात्रश्रुतिः कथं चित्रीयताम्, तत्रान्यतरस्यान्यतरानुरोधविशये प्रथमानु रोधेो न्याय्य इत्यङ्गुष्ठश्रुत्यनुरोधेनेशनश्रुतिर्नेतव्या । अपि च युक्त हृत्पुण्डरीकदहरस्थानत्वं परमात्मन । स्थान

भदनिर्देशात् । तद्धिं तस्येपलब्धिस्थानं शालग्रामद्भव कम

[भामती]
[श्र.१पा.३९.२४]
[२२६]

निर्दिष्टः, परिमाणमात्रनिर्देशात् । न च मध्यश्रात्मनीत्यत्र स्थानभेदावगम्यते । श्रात्मशब्दा ह्ययं खभाववचनेो वा ब्र ह्मवचने वा स्यात् । तत्र खभावस्य खभवित्रधीननिरूपण तया खस्य च भवितुरनिर्देशान्न ज्ञायते कस्य मध्यइति । न च जीवपरयोरस्ति मध्यमञ्जतेति नैष स्थाननिर्देशे वि स्यष्टः, स्पष्टस्तु परिमाणनिर्देशः । परिमाणभेदश्य परस्मिन्न संभवतीति जीवात्मैवाङ्गष्ठमात्रः, स खल्वन्तःकरणाद्यपा धिकल्पिता भागः प ऽन्तःकरणं च प्रायेण -

इति तदवच्छिन्ने जीवात्मा ऽप्यङ्गष्टमात्रे नभइव वंशप वर्वावच्छिन्नमरन्निमात्रम् । अपि च जीवात्मनः स्पष्टमङ्गष्टः मात्रत्वं स्मर्यते ।

‘अङ्गष्ठमात्रं पुरुषं निश्चकर्ष यमेो बलात्' । इति । नहि सर्वेशस्य ब्रह्मणे यमेन बलान्निष्कर्षः कल्पते यमेो हि जगा,

चरिगरुवशगो ऽस्मि न खतन्त्रः
प्रभवति संयमने ममापि विष्णुः' इति ।

तनाङ्गष्ठभावत्वस्य जीवे निचयाद् श्रापेक्षिक किं चिडूत भव्यं प्रति जीवखेशानत्वं व्याख्येयम् । एतद्वै तदिति च प्र त्यक्लजोवरूपं परान्पृशतीति । तस्माजीवात्मैवात्रेापास्य इति प्राप्ते ऽभिधीयते ।

प्रश्नोत्तरत्वादींशानश्रवणस्याविशेषतः ।

जीवस्य ब्रह्मरूपत्वप्रत्यायनपरं वचः ॥

[श्र:१पा.३ख.२४]
[भामती]
[२३०]

इच्इ हि भूतभव्यमानं प्रति निरङ्कशमीशानत्वं प्रतीयते। प्राक् पृष्टं. चात्र ब्रह्म, अन्यचव धर्मादन्यत्राधर्मादित्या दिना । तदनन्तरस्य संदर्भस्य तत्प्रतिवचनतेोचितेति एतद् तदिति ब्रह्माभिधानं युक्तम् । तथा चाहुठमावतया यद्य पि जीवे ऽवगम्यते तथापि न तत्परमेतद्वाक्यं, किं त्वङ्ग ठमात्रस्य जीवस्य ब्रह्मरूपताप्रतिपादनपरम् । एवं निर डुशमीशानत्वं न संकोचयितव्यम् । न च ब्रह्मप्रश्नेोत्तरता हातव्या, तेन यथा तत्त्वमसीति विज्ञानात्मनस्त्वंपदार्थस्य तदिति परमात्मनेकत्वं (१) प्रतिपाद्यते, तथेचाप्यङ्गष्ठपरिमि तस्य विज्ञानात्मन ईशानश्रुत्वा ब्रह्मभावः प्रतिपाद्यतइति युक्तम् हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ २५ ॥

“सर्वगतस्यापि परब्रह्मणे हृदये ऽवस्थानमपेच्छे'ति जी वाभिप्रायम् । न चान्यः परमात्मन इच यच्छ्णमर्चतीति न जीवपरमेतद्वाक्यमित्यर्थः । “मनुष्यानेवे'ति । चैवर्णिकाने वेति । “अर्थित्वा”दिति श्रन्तःसंज्ञानां मेाक्षमाणानां ६ काम्येषु कर्मखधिकारं निषेधति । “शक्तत्वा”दिति । तिर्यग देवर्षीणामशक्तानामधिकार निवर्तयति । “उपनयनादिशा खाचे'ति । श्द्राणामनधिकारितां दर्शयति । “यदप्युक्तं प रिमाणेपदेशात्मृतेचेति । यद्येतत्परमात्मपरं किमिति ति


(१) परमात्मैकत्वम्-पा० ३ ।

[भामती]
[श्र. १ पा. ३ ह. २५]
[२३१]

जीव दूचेच्यते । ननु परमात्मैवाच्यताम्, उच्यते च जी वः, तस्माज्जीवपरमेवेति भावः । परिचरति । “तत्प्रत्युच्य त' इति । जीवस्य हि तत्त्वं परमात्मभावः, तदृक्तव्यम्, न च तज्जीवमनभिधाय शक्यं वक्तमिति जीव उच्यतद्भ त्ययः ।

तदपर्यपि बादरायणः संभवात ॥ २६ ॥

देवषीणां ब्रह्मविज्ञानाधिकारचिन्ता समन्वयलक्षणे ऽसं गतेत्यस्याः प्रासङ्गिकीं संगतिं दर्शयितुं प्रसङ्गमाच । “श्रङ्गुष्ठमात्रश्रुति”रिति । स्यादेतत् । देवादीनां विविधवि चित्रानन्दभेोगभागिनां वैराग्याभावान्नार्थित्वं ब्रह्मविद्याया मित्यत श्राद्द । “तत्रार्थित्वं तावन्मेोक्षविषय"मिति । क्षया तिशययेोगस्य खर्गाद्युपभेोगे ऽपि भावादस्ति वैराग्यमित्य र्थः । ननु देवादीनां विग्रचाद्यभावेनेन्द्रियार्थसंनिकर्षजायाः प्रमाणादिवृत्तेरनुपपत्तेरविद्वत्तया सामथ्र्याभावेन नाधिकार इत्यत आच । “तथा सामथ्र्यमपि तेषा'मिति । यथा च मन्त्रादिभ्यस्तद्वगमस्तथेोपरिष्टादुपपादयिष्यते (१) । ननु (२) द्रवदुपनयनासंभवेनाध्ययनाभावात्तेषामनधिकार इत्याच (३) । “न चेापनयनशाखेणे'ति । न खलु विधिवङ्गरुमखा माणे वेदः फलवत्कर्मब्रह्माबेोधक्षेत्तु,रपि त्वध्ययनेोत्तरकालं


(१) उपपादयिष्याम –पा० १ ।

(२) न च पा० १ | ३ |

(३) इत्यत आह- पा० २ | 3 |

[श्र.१पा-३ख.२६]
[भामती]
[२३२]

निगमनिरुक्तव्याकरणादिविदितपद्तदर्थसंगतेरधिगतशब्द न्यायतत्त्वस्य पुरुः स्मर्यमाणः स् च मनुष्याणाम६ जन्म नीव देवादीनां प्राचि भवे(१) विधिवदधीत(२) श्रान्माय इच् जन्मनि स्मर्यमाणे ऽत एव खयं प्रतिभाते वेदः सं भवतीत्यर्थः । न च कर्मानधिकारे ब्रह्मविद्यानधिकारे भ वतीत्याच् । “यदपि कर्मखनधिकारकारणमक्त'मिति । वखादीनां हि न वखाद्यन्तरमति, । नापि भृग्वादीनां भू ग्वाद्यन्तरमस्ति । प्राचां वसुभृगुप्रभृतीनां लोणाधिकारत्वेने दानीं देवर्षित्वाभावादित्यर्थः ।

विरोधः कर्मणीति चेन्नानेकप्रति पत्तेर्दर्शनात् ॥ २७ ॥

मन्त्रादिपदसमन्वयात्प्रतीयमानेार्थः प्रमाणान्तराविरोधे स् त्युपेये, न तु विरोधे । प्रमाणान्तरविरुद्धं चेदं विग्रहव त्वादि देवतायास्तस्माद्यजमानः प्रस्तर इत्यादिवदुपचरि तार्थे मन्त्रादिव्यख्येयः । तथा च विग्रहाद्यभावाच्छब्दे पहितार्थे ऽर्थोपहिता वा शब्दा देवतेत्यचेतनत्वात्रैवास्याः(३ क चिट्प्यधिकार इति शङ्कार्थः । निराकरोति । “न” । “कस्मादनेकरूपप्रतिपत्तेः” । सैव कुत इत्यत श्राह । “ट्- र्शनात्' । श्रुतिषु मृतिषु च । तथा ह्येकस्यानेककायनि


(१) प्राग्भवे–पा० ३ ॥

(२) धीतिनाम्-पा० २ ।

(३) नास्प : -पा० ? ! : !

[भामती]
[श्र.१पा ३ .२७]
[२३3]

र्माणमदर्शनादा न युज्यते, बाधदर्शनाद्या (१) । तचादर्श नमसिद्द, श्रुतिसृतिभ्यां दर्शनात् । नहि लैौकिकेन प्र माणेनादृष्टत्वादागमेन दृष्टमदृष्टं भवति । मा भदद्यागादीना मपि खर्गादिसाधनत्वमदृष्टमिति । मनुष्यशरीरस्य मातापि वृसंयेागजत्वनियमादसति पित्रेः संयोगे कुतः संभवः, सं भवे वा ऽनमितेोपि धूमः स्यादिति बाधदर्शनमिति चेत् । चन्त किं शरोरत्वेन चेतुना देवादिशारीरमपि मातापिढ संयागञ्जं सिषाधयिषस्मि । तथा चानेकान्ते क्षेत्वाभासः । खेदजेङ्गिज्जानां (२) शरीराणामतद्धेतुत्वात् । इच्छामात्रनि मर्माणत्वं देछादीनामदृष्टचरमिति चेत्, न । भूतेोपादान त्वेनच्छामात्रनिर्माणत्वासिद्धेः । भूतवशिनां हि देवादीनां नानाकायचिकीर्षावशाडूतक्रियेात्यतैौ भूतानां परस्परसं यागन नानाकायस्समुत्पादात् । दृष्टा च वशान इच्छावशा दृश्ये क्रिया, (३) यथा विषविद्याविद इच्छामात्रेण विषशक लप्रेरणम् । न च विषविद्याविदेो दर्शनेनाधिष्ठानदर्शनाद्य वहितविप्रकृष्टभूतादर्शनाद्देवादीनां कथमधिष्ठानमिति वा च्यम् । काचाभ्रपटस्लपिहितस्य विप्रकृष्टस्य भेोमशनैश्वरा देर्दर्शनेन व्यभिचारात् । असक्ताश्च दृष्टये देवादीनां का चावपटलादिवन्मद्दिीमहीधरादिभिर्न व्यवधीयन्ते । न चा सदादिवत्तेषां शूरीरित्वेन व्यवहितविप्रकृष्टादिदर्शनासंभवे


(१) बाधनाद्वा-पा० ३ ।

(२) द्विदादीनां-पा० १ ।

(३) दृष्ट श्र वशिान इच्छावशाद्वश्ये कियोत्पाद -पा० १ ॥ ३ ।

[ष्च.१.पा.३.ख.२७]
[भामती]
[२३४]

(९) ऽनुमोयनशति वाच्यम् । आगमविरोधिने ऽनुमानस्यो तपादायोगात् । अन्तर्धानं चाञ्जनादिना मनुजादीनामिव तेषां प्रभवतामुपपद्यते, तेन संनिहितानामपि न तु दर्शनं भविष्यति । तस्याम्सूक्तमनेकप्रतिपत्तेरिति । "तथा- चि कति देवा इत्युपगम्ये"ति । वैश्वदेवशयस्य चि नि विदि कति देवा इत्युपक्रम्य निविदैवेत्तरं दत्तं शाकल्याय याज्ञवल्क्येन “त्रयश्च ची च शता त्रयश्च ची च सङखे". ति । निवित्रम शस्यमानदेवतासंख्यावाचकानि मन्त्रप दानि । एतदुक्तं भवति, वैश्वदेवस्य निविदि कति देवाः शस्यमानाः प्रसंख्यात् इति शकल्येन पुटे याज्ञवल्क्य स्योत्तरं त्रयश्च ची च शतेत्यादि । यावत्संख्याका वैश्च देवनिविदि संख्याता देवास्तएतावन्त इति । पुनश्च शक स्ख्येन कसमें तइति संख्येयेषु पृष्टेषु याज्ञवल्क्यस्योत्तरं म- विमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति । अष्ट वसव एकादश रुझ द्वादशादित्या इन्द्रश्च प्रजापतिश्चेति त्रय विंशद्देवाः । तत्राशिश्च पृथिवी च वायुश्चान्तरिक्षे चादित्व या चैश्च चन्द्रमाश्च नक्षत्राणि चेति वसवः । एते वि प्रा णिनां कर्मफलाश्रयेण कार्यकारणसंघातरूपेण परिणमन्ते जगदिदं सर्वं वासयन्ति, तस्माइसवः । कतमे रुद्रा इति दशमें पुरुषे प्राणाः । बुद्धिकर्मेन्द्रियाणि दश । एकादश च मन इति । सदेतानि प्राणाः, तद्वक्तित्वात् । ते चि प्रायणकालउक्तमन्तः पुरुषं रोदयन्तीति रुद्राः । कतम


(१) दीनभाष -पा० २ ।।

[भामती]
[श्र. १पा.३ख.२७]
[२३५]

आदित्था इति द्वादशमासाः संवत्सरस्यावयवाः पुनपुनः प रिवर्तमानाः प्राणभृतामायूंषि च कर्मफखेोपभेोगं चादापय तीत्यादित्याः । अशनिरिन्द्रः सा हि वलं सा चीन्द्रस्य परमा ईशता तया हि सर्वान् प्राणिनः प्रमापयति तेन स्तनयित्नु रशनिरिन्द्रः । यज्ञः प्रजापतिरिति, यसाधनं च यज्ञस्र पं च पशवः प्रजापतिः । एतएव त्रयस्त्रिंशद्देवाः षण्णाम गिपृथिवोवाय्वन्तरिक्शादित्यदिवां महिमाने न तते भि द्यन्त । षडव तत् दवा । ते तु षडमिं पृथिवीं चैकीकृत त्वान्तरिक्षं वायुं चैकीकृत्य दिवं चादित्यं चैकीकृत्य चये। लेोकाखय एव देवा भवन्ति । अत्रय एव च त्रयो ऽन्नप्रा एणयेोरन्तर्भवन्ते ऽन्नप्राणे द्वैो देवै भवतः । तावप्य(१) ध्यद्वे देव एकः । कतमेोध्यर्द्धः । येोयं वायुः पवते । क थमयमेक एवाध्यर्द्धः, यदस्मिन्सति सर्वमिदमध्यर्धादृद्धिं प्रा प्रेतीति । तेनाध्यर्द्ध इति । कतम एक इति, स एवा ध्यर्द्धः प्राण एकेो ब्रह्म । सर्वदेवात्मत्वेन बृहत्त्वाब्रह्म तदे व सदित्याचक्षते परोक्षाभिधायकेन शब्देन, तस्मादेकस्यैव देवस्य मचिमवशाद्युगपदनेकदेवरूपतामाच् श्रुतिः । मृति ष निगद व्याख्याता । अपि च पृथग्जनानामप्युपाया नुष्ठानवशात्प्राप्ताणिमाचैश्वर्याणा युगपत्रानाकायनिर्माणं थू यते, तच कैव कथा देवानां खभावसिद्वानामित्याच । "प्राप्ताणिमाद्येश्वर्याणां येगिना”मिति । अणिमा खविमा महिमा प्राप्तिः प्राकाम्यमीशित्वं वशित्वं यचबकामावसायिते


(?) तावेवा पा० ? |3 ।

[श्र. १पा-३ख.२७]
[भामती]
[२३६]

धैश्वर्याणि । “श्रपरा व्याख्ये' ति । अनेकत्र कर्मणि य गपदङ्गभावप्रतिपत्तिरङ्गभावगमनं, तस्य दर्शनात् । तदेव परियुकुटं दर्शयितुं व्यतिरेक तावदाच । “वा चिदेक'इति। न खलु बङ्गष श्राद्वेष्वेकेो ब्राह्मणे यगपदङ्गभावं गन्त मर्चति । एकस्यानेकत्र युगपट्ङ्गभावमाह । “क चित्त्वे क” इति । यथैक ब्राह्मणमुद्दिश्य युगपन्नमस्कारः क्रि यते बङ्गभिखतथा खस्यानखितामेकां देवतामुद्दिश्य बङ्गः भिर्यजमानैननादेशावस्थितैर्युगपद्धविस्त्यज्यते, तस्याश्च तचा संनिहिताया अप्यङ्गभावे भवति । अस्ति हि तस्या यगप द्विप्रकृष्टानेकार्थपलम्भसामथ्र्यमित्युपपादितम ॥ शब्द इति चेनातः प्रभवात्प्रत्य

शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥ २८ ॥

गेोवादिवत्पूर्वीवमर्शभावादुपाधेरण्येकस्याप्रतीतेः पाचवका दिवद् श्राकाशादिशब्दवद् व्यक्तिवचना एव वखादिशब्दा तस्याश्च नित्यत्वात्तया सच संबन्धेो नित्ये भवेत् । विद्य चदियेोगे तु सावयवत्वेन वखादीनामनित्यत्वात्ततः पूर्वे क् खादिशब्दो न खार्थेन संबद्ध आसीत्खार्थस्यैवाभावात । तथेोत्पन्ने वखादै वखादिशब्दसंबन्धः प्रादुर्भवन् देवदत्ता दिशाब्दसंबन्धवत्युरुषबुद्दिप्रभव इति तत्यूर्वका वाक्यार्थप्रत्य येपि पुरुषबुद्यधीनः स्यात् । पुरुषबुद्विश्व मानान्तराध नजन्मेति मानान्तरापेत्या प्रामाण्यं वेदस्य व्याच्छ्न्येतेति श

झार्थः । उत्तरम् । “न” “श्रतः अभवाद्'वसुत्वादिजातिवा

[भामती]
[भा. १पा. ३ख. २८]
[२३७]

चकाच्छब्दात्तञ्जातीयं व्यक्ति चिकीर्षिता बुद्धावालिख्य तस्या प्रभवनम् । तदिदं तत्प्रभवत्वम् । एतदुक्तं भवति । यद्यपि न शब्द उपादानकारणं वखादीनं ब्रह्वोपादानत्वात् तथा पि निमित्तकारणमतेन क्रमेण । न चैतावता शब्दार्थस बन्धस्यानित्यत्वं वस्तुत्वादिजातेर्वी तदुपाधेर्व यया कया चि दाकृत्या ऽवच्छिन्नस्य नित्यत्वादिति । इममेवार्थमाशेपसमा धानाभ्यं विभजते । “ननु जन्माद्यस्य यत” इति । ते निगदव्याख्याते । तत् किमिदानीं खयंभुवा वाङ् निर्मिता कालिदासादिभिरिव कुमारसंभवादि, तथा च तदेव प्रमा एणान्तरापेक्षवाक्यत्वादप्रामाण्यमापतितमित्यत श्राह । “उ त्सगेप्ययं वाचः संप्रदायप्रवर्तनात्मक” इति । संप्रदाये गु रुशिष्यपरम्यरया ऽध्ययनम् । एतदुक्तं भवति । खयंभुवे वेदकर्तृत्वेपि न कालिदासादिवत् खतन्त्रत्वमपि तु पूर्वख ष्टयनुसारेण । एतच्चास्माभिरुपपादितम्, उपपादयिष्यति चाये भाष्यकारः । अपि चाद्यत्वेप्येतद् दृश्शत तद्दर्शनात् प्राचा मपि कर्तृणं तथाभावो ऽनुमीयतइत्याच । “अपि च चि कीर्षित'मिति । श्रातिपति । “किमात्मकं पुन'रिति । श्रयमभिसन्धिः । वाचकशब्दप्रभवत्वं हि देवानामभ्युपेत व्यम्, श्रवाचकेन तेषां बुद्धावनालेखनात् । तच न तावद्द खादीनं वकारादयेो वर्ण वाचकास्तेषां प्रत्युचारणमन्य बेनाशक्यसंगतिग्रचत्वात्, अगृचीतसंगलेख वाचकत्वेतिप्रस ज्ञान् । अपि चैते प्रत्येकं वा (१) खार्थमभिदधीरन् मिलित्वा


(१) ‘वा'- १ । २ नास्ति ।

[म.१पा.३ख.२८]
[भामती]
[२३८]

वा । न तावत् प्रत्येकम्, एक(१)वएँचारणानन्तरमर्थप्रत्य यादर्शनात्, वर्णान्तरोच्चारणानर्थक्यप्रसङ्गाञ्च । नापि मि लिताः, तेषामेकवतप्रयुज्यमानानं रुपते व्यक्तिता वा प्र तिच्क्षणमपवर्गवतं (२) मिथः साहित्य(३)संभवाभावात् । न च प्रत्येकसमुदायाभ्यामन्यः प्रकारः संभवति । न च ख(४)- रुपसाहित्याभावेपि वर्णनामामेयादीनामिव संस्कारद्वारक मति सावित्वमिति साम्प्रतं, विकल्पासचत्वात् । केो नु ख खवयं संस्कारोभिमतः, किमपूर्व नामाग्नेयादिजन्यमिव, किं वा भावनापरनामा मृतिप्रभव५बीजम् । न तावत् प्रथम कल्पः । नहि शब्दः खरुपतेोङ्गते वा ऽविदिते ऽविदित संगतिरर्थधीछेतुरिन्द्रियवत् । उचरितस्य बधिरेणागृहीतस्य गृहीतस्य वा ऽगृहीतसंगतेरप्रत्यायकत्वात् । तस्माद्विदितेो विदितसंगतिवैिदितसमस्तज्ञापनाङ्गश्च शब्दे धूमादिवत् अ त्यायकेो ऽभ्युपेयः । तथाचापर्वभिधानेोख्य संस्कारः प्रत्या यनाङ्गमित्यर्थप्रत्ययात्प्रागवगन्तव्य । न च तदाख्यावगमापा येति । अर्थप्रत्ययात्तु तदवगमं समर्थयमाने दुरुत्तरमित रेतराश्रयमाविशति । संस्कारावसायादर्थप्रत्ययस्ततश्च तद वसाय इति । भावनाभिधानस्तु संस्कारः स्मृतिप्रसवसाम थ्र्यमात्मनेो, न च तद्देवार्थप्रत्ययप्रसवसामथ्र्यमपि भवितुंम


(१) एकैक-पा० २ . ।

(२) मपवर्गिणाम्।--पा० २

(३) ‘साहित्य'-१ ॥ २ नास्ति ।

(४) ‘स्व' १ | २ | 3 नास्ति ।

(५) प्रसव- पा० १ । १. | 3 ।

[भामती]
[ष्च.१.पा.३.ख.१८]
[२३६]

चैति । नापि तस्यैव सामथ्र्यस्य सामर्थन्तरम् । नहि यैव वङ्गेर्दचनशक्तिः सैव तस्य प्रकाशनशक्तिः । नापि दहन शक्तः प्रकाशनशक्तिः । अपि च व्युत्क्रमेणेशचरितेभ्येा वर्णे भ्यः सैवास्ति मृतिबीजं वासनेत्यर्थप्रत्ययः प्रसज्येत, न चास्ति । तस्मान्न कथं चिदपि वर्ण अर्थधोचेतवे, नापि तदरिक्तः स्फोटात्मा, तस्यानुभवानारेचात् । अर्थधियस्तु कार्यात्तदवगमे परस्पराश्रयप्रसङ्ग इत्युक्तप्रायम् । सत्तामा नेण तु तस्य नित्यस्यार्थधीचेदेतभावे सर्वदा ऽर्थप्रत्ययेोत्पाद प्रसङ्ग निरपेक्षस्य चेताः सदातनत्वात् । तस्माद्वाचकाच्छ् ब्दाद्दाच्षेोत्याद् इत्यनुपपन्नमिति । अत्राचार्यदेशीय श्राच । ‘स्फ़ाट मित्याचे'ति । मृष्यामहे न वर्णाः प्रत्यायका इति, न स्फोट इति तु न मृष्याम । तदनुभवानन्तरं विदि तसंगतेरर्थधीसमुत्पादात् । न च वर्णातिरिक्तस्य तस्यानुभवा नास्ति । गैरित्येक पदं गामानय शुद्धतामित्येक वाक्यमिति नानावर्णपदातिरितैकपदवाक्यावगतेः सर्वजनीनत्वात् । न चा यमसति बाधकै एकपदवाक्यानुभवः शका मिथ्येति वक्तुम् । नाप्येापाधिकः । उपाधिः खल्वेकधीग्राह्वता वा स्यात्,एका र्थधीचेतुता वा । न तावदेकधीगेोचराणं धवखदिरपलाशा नामेकनिर्भसः प्रत्ययः समस्ति । तथा सति धवखट्रिपला शा इति न जातु स्यात् । नाप्येकार्थधीछेतुता । तद्धेतुत्वस्य वणेषु व्यास्सेधात् । तद्धेतुत्वेन त साहित्यकल्पने ऽन्यान्याश्रय प्रसङ्गः । साहित्यात्तद्धेतुत्वं तद्धेतुत्वाच्च साहित्यमिति । त

साद्यमबाधितो ऽनुपाधिश्च पदवाक्चगेोचर एकनिर्भसे व

[श्र. १पा.३ख.२८]
[भामती]
[२४०]

र्णातिरिक्त वाचकमेकमवलम्बते स स्फेट इति, त च ध्वनयः प्रत्येक व्यञ्जयन्तेपि न द्रागित्येव विशदयन्ति, येन द्राग र्थधीः स्यात् । अपि तु रत्रतत्त्वज्ञानवद् यथाखं द्विविच तुष्यञ्चषड्दर्शनजनितसंस्कारपरिपाकसचिवचेतेोलब्धजन्मनि चरमे चेतसि चकास्ति विशदं पदवाक्यतत्त्वमिति प्रागुत्य न्नायास्तदनन्तरमर्थधिय उद्य इति नेोत्तरेषामानर्थक्यं ध्व नीनाम् । नापि प्राचां, तदभावे तज्जनितसंस्कारतत्परिपाका भावेनानुयचाभावात् । अन्त्यस्य चेतसः केवलश्याजनकत्वात्। न च पदप्रत्ययवत् प्रत्येकमव्यक्तामर्थधियमाधास्यन्ति प्राञ्चे वर्णी,खरमस्तु तत्सचिवः स्फुटतरामिति युक्तम् । व्यक्ताव्य तावभासितायाः प्रत्यक्षज्ञाननियमात् । स्फ़ोटज्ञानस्य च प्र त्यक्षत्वात । श्रर्थधियस्वप्रत्यक्षाया मानान्तरजन्मने व्या एवोपजना न वा स्यान्न पुनरस्फुट इति न समः समाधिः। तस्मान्नित्यः स्फेट एव वाचकेो न वर्ण इति । तदेतदाचा र्यदेशीयमतं खमतमुपपादयन्नपाकरोति । “वर्ण एव तु न शब्द' इति । एवं छि वर्णतिरिक्तः स्ोटेो (१) ऽभ्युपेयेत, यदि वणानां वाचकत्वं न संभवेत्, स चानभवपद्धतिमध्यासीत । द्विधा चावाचकत्वं वर्णानां, क्षणिकत्वेनाशाक्यसंगतिग्रचत्वादा र्णीनां क्षणिकत्वे मानाभावात् । ननु वर्णानां प्रत्युवारणमन्यत्वं सर्वजनप्रसिद्धम् । न । प्रत्यभिज्ञानानुभवविरोधात् । न च सत्यप्येकत्वे ज्वालादिवत्सादृश्यनिबन्धनमेतत् प्रत्यभिज्ञान


(?) स्फोटो वाचकत्वेना- पा• ५. ।

[भामती]
[श्र. १ पा. ३ख.२८]
[२४१]

मिति साम्प्रतम् । सादृश्यनिबन्धनत्वमस्य बलवद्दाधकेोपनि पाताद्दा ऽस्यीयेत, का चिज्ज्वालादै व्यभिचारदर्शनाद्वा । तत्र क चिद्यभिचारदर्शनेन तदुत्प्रेक्षायामुच्यते वृद्धेः खतः प्रामाण्यवादिभिः ।

उत्प्रेक्षेत चि ये मेहादज्ञातमपि बाधनम् ।
स सर्वव्यवचारेष संशयात्मा चक्षयं व्रजेत् ॥ इति ।

प्रपञ्चितं चैतदस्माभिन्र्यीयकणिकायाम् । न चेदं प्रत्यभिज्ञा नं गत्वादिजातिविषयं, न गादिव्यक्तिविषयं, तासां प्रतिन रं भेदोपलम्भात् । अत एव शब्दभेदेोपलम्भाद्दत्कृभेद उन्नी यते, सामशर्मी ऽधीते न विष्णुशर्मेति युक्तम् । यतेो (१) बज्रषु गकारमुचारयत्सु निपुणमनुभवः परीच्यताम् । यथा का लाक्षीं च खतिमतीं चेक्षमाणस्य व्यक्तिभेदप्रयायां सत्यामेव तदनुगतमेकं सामान्यं प्रथते, तथा किं गकारादिषु भेदे न प्रथमानेष्वेव गत्वमेक तदनुगतं चकास्ति, किं वा यथा गेोत्वमाजानत एक भिन्नदेशपरिमाणसंख्यानव्यक्तयुपधानभे दाङ्गिन्नदेशमिवारूपमिव मचदिव दीर्घमिव वामनमिव तथा गव्यक्तिराजानत एका ऽपि व्यञ्जकभेदात्तद्वर्मानुपातिनीव अथतइति भवन्त एव विदाहुर्वन्तु । तच गव्यक्तिभेदमङ्गी छात्यापि ये गत्वस्यैकस्य परेरापधानभेदकल्पनाप्रयासः स वरं गव्यक्तावेवास्तु किमन्तर्गडुना गत्वेनाभ्युपेतेन । ययाज्ञः ।


(१) यत इत्यस्याग्रे ‘व्यक्तिभेदानुभवो नास्ति, यद्यस्तीति, भन्नमस्तर्हि' । इत्पत्रिकम् ॥१॥

[अ.१ पा.३रु.२८]
[भामती]
[२४२]

तेन यत्प्राथ्र्यंते जातेस्तद्वर्णदेव लण्स्यते (१) ।
व्यक्तिलभ्यं तु नादेभ्य इति गत्वादिधीवृथा ॥

न च खखिमत्यादिवद् गव्यक्तिभेदप्रत्ययः स्फुटः प्रयु वारणमस्ति । तथा सति दश गकारानुदचारयचैत्र इति प्रत्ययः स्यात् । न स्याद्दशकृत्व उदचारयङ्गकारमिति । न चैष जात्यभिप्रायेो ऽभ्यासेो यथा शतष्ठत्वतित्तिरीनुपायुङ्क देवदत्त इति । अत्र हि सेोरखाडं क्रन्दतेपि गकारादि व्यक्तौ लेकस्येचिारणाभ्यासप्रत्ययस्याविनिवृत्तेः । चेोदकः प्रत्यभिज्ञानबाधकमुत्थापयति । “कथं द्येकस्मिन् काले बर नामुच्चारयता"मिति । यद्युगपदिरुङ्कधर्मसंसर्गवत् तन्नाना। यथा गवाश्वादिर्दिशफैकशफकेसरगलकम्बलादिमान् । युग पदुदात्तानुदात्तादिविरुद्धधर्मसंसर्गवांश्चायं वर्ण,खतस्मान्नाना भ वितुमर्चति । न चेोदात्ताद्येो व्यञ्जकधर्मी, न वर्णधर्म इति सांप्रतम् । व्यञ्जका ह्यस्य वायवः । तेषामश्रावणुवे कथं तद्वर्मीः श्रावणाः स्युः । इदं तावट्त्र वक्तव्यं, नि गुणगेचरमिन्द्रियं गुणिनमपि गेोचरयति, मा भूवन् घ्रा एणरसनश्रोत्राणां गन्धरसशब्दगोचराणां तदन्तः पृथिव्यद् क्राकाशा गोचराः । एवं च मा नाम भूद्दायुगोचरं श्रा चम् । तझुणंख्वदात्तादीन् गेोचरयिष्यति । ते च शब्दासंस गर्गाग्रचात् शब्दधर्मत्वेनाध्यवसीयन्ते । न च शब्दस्य प्रत्य भिज्ञानावधतैकत्वस्य खरूपत उदात्तादये धर्माः परस्पर विरोधिनेो ऽपर्यायेण संभवन्ति । तस्माद्यथा मखस्यैकस्य


(१) लभ्यते- -पा० २ ।

[भामती]
[श्र.१ पा.३ख.२८]
[२४३]

मणिकृपाणदर्पणाद्युपधानवशान्नानादेशपरिमाणसंस्थानभेदवि भ्रम, एवमेकस्यापि वर्णस्य व्यञ्जकध्वनिनिबन्धनेायं विरुङ् नानाधर्मसंसर्गविभ्रमे, न तु भाविकेो नानाधर्मसंसर्ग, इति थिते ऽभ्युपेत्य परिचारमाच भाध्यकारः । “अथ वा ध्व निकृत” इति । श्रयवेति पूर्वपच व्यावर्तयति । भवेतां नाम गुणगुणिनावेकेन्द्रियग्राहौ, तथाप्यदोषः । ध्वनीनामपि श व्दवच्छावणत्वात् । ध्वनिखरूपं प्रश्नपूर्वक वर्णेभ्यो निष्कर्ष यति । “कः पुनरय'मिति । न चायमनिर्द्धरितविशेषवर्णत्व सामान्यमात्रप्रत्यये न तु वर्णतिरिक्तत्तदभिव्यञ्जकध्वनिप्र त्यय इति साम्प्रतम् । तस्यानुनासिकत्वादिभेदभिन्नस्य गादि व्यक्तिवत्प्रत्यभिज्ञानाभावादप्रत्यभिज्ञायमानस्य चैकत्वाभावेन तिरितो वा ध्वनिः शब्दव्यञ्जकः श्रावणे ऽभ्युपेयः । उभ यथापि चाचु व्यञ्जनेषु च तत्तदुध्वनिभेदोपधानेनानुनासि कत्वादये ऽवगम्यमानास्तङ्कर्म एव शब्दे प्रतीयन्ते न तु खतः शब्दस्य धर्मः । तथा च येषामनुनासिकत्वादयेो धर्मः परस्परविरुद्धा भासन्ते भवतु तेषां ध्वनीनामनित्यता । न |चि तेषु प्रत्यभिज्ञानमस्ति । येषु तु वर्णेषु प्रत्यभिज्ञानं न तेषामनुनासिकत्वादये धर्म इति नानित्याः । “एवं च सति सालम्बना” इति । यद्येष परस्याग्रहे धर्मिण्यगृह्व माणे तद्धर्मी न शक्या ग्रहीतुमिति । एवं नामास्तु तथा तुष्यत्तु परस्तथाप्यदेष इत्यर्थः । तदनेन प्रबन्धेन क्षणिक

त्वेन वर्णानामशाक्यसंगतिग्रचतया यद्वाचकत्वमापादितं व

[व.१ पा. ३९.२८]
[भामती]
[२४४]

एर्णानां तदपाकृतम् । व्यस्तसमस्तप्रकारद्वयासंभवेन तु यदा सञ्जितं तन्निराचिकीर्घराच । “वर्णेभ्यस्वार्थप्रतीतेरिति । करूयनाममृष्यमाण एकदेश्याच । “न करूपयामी”ति । नि राकरोति । “न, श्रस्या अपि बुद्धे'रिति । निरूपयतु ता वङ्गेरियेक पदमिति धियमायुष्मान् । किमियं पूर्वानुभूः तान् गकारादीनेव सामस्येनावगाहते, किं वा गकाराद्य तिरिक्त गवयमिव वराचादिभ्ये विलक्षणम् । यदि गका रादिविलक्षणमवभासयेत्, गकारादिरूषितः (१) प्रत्यये न स्यात् । नचि वराहधीर्महिषरूषितं वराहमवगाचते। पद् तत्त्वमेकं प्रत्येकमभिव्यञ्जयन्ते ध्वनयः प्रयत्रभेदभिन्नास्तु ख्यस्थानकरणनिष्याद्यतया ऽन्येान्यविसदृशतत्तत्पदव्यञ्जकध्व निसादृश्येन खव्यञ्जनीयस्यैकस्य पदतत्त्वस्य मिथे विसट्ट भागमपि नानेव भागवदिव भास्यन्ति मुखमिवैकं नियत वर्णपरिमाणस्थानसंस्थानभेदमपि मणिकृपाणदर्पणादये ऽने कमनेकवर्णपरिमाणस्थानसंस्थानभेदम् । एवं च कल्पिता ए वास्य भागा वर्णा इति चेत्, तत्किमिदानीं वर्णभेदानसत्य पि बाधके मिथ्येति वक्तुमध्यवसितेोसि । एकधीरेव ना नात्वस्य बाधिकेति चेत्, हन्तास्यां नाना वर्णाः प्रथन्तइति नानात्वावभास एवैकत्वं कस्मान्न बाधते । अथ वा वनसे. नादिबुद्विवदेकत्वनानात्वे न विरुद्वे । ने खलु सेनावनबुद्वि गजपदातितुरगादीनां चम्यकाशाककिंशशुकादीनां च भेट्


(१) भूषितः पा० २ ।

[भामती]
[श्र.१ पा ३ रु.२८]
[२४५]

मपबाधमाने उदीयेते, अपि तु भिन्नानामेव सतां केन चिदेकेनापाधिना ऽवच्छिन्नानामेकत्वमापाद्यतः । न चैपा धिकेनैकत्वेन खाभाविक नानात्वं विरुध्यते, नौपचारिक भग्रित्वं माणवकस्य खाभाविकनरवविरोधि । तस्मात्प्रत्येक वर्णानुभवजनितभावनानिचयलब्धजन्मनि निखिलवर्णावगा चिनि सृतिज्ञानएकस्मिन् भासमानानां वर्णानां तदेकवि ज्ञानविषयतया वैकार्थधीछेतुतया वैकत्वमैपचारिकमवग गतव्यम् । न चैकार्थधीचेतुत्वेनैकत्वमेकत्वेन चैकार्थधीचेतु भाव इति परस्यराश्रयम् । नद्यार्थप्रत्ययात्पूर्वमेतावन्तेो वर्णा एकस्मृतिसमारोहिणी न प्रथन्ते । न च तत्प्रथानन्तरं वृद्धस्यार्थधीनत्रीयते, तदुन्नयनाञ्च तेषामेकार्थधियं प्रति कार कत्वमेकमवगम्यैकपदत्वाध्यवसानमिति नान्योन्याश्रय मम । न चैकस्रतिसमारोहिणां क्रमाक्रमविपरीतक्रमप्रयुक्तानाम भेदो वर्णानामिति यथाकथंचित्प्रयतेभ्य एतेभ्यो ऽर्थप्रत्यय प्रसङ्ग इति वाच्यम् । उक्त द्दि

यावन्ते यादृशा ये च । पदार्थप्रतिपादने ।
वर्णाः प्रज्ञातसामथ्र्यते तथैवावबाधकाः ॥ इति ।

ननु पङ्गिबुडावेकस्यामक्रमायामपि वास्तवी शालादीना मति पङ्गिरिति तथैव प्रथा युक्ता, न च तथेच वर्णानां नित्यानां विभूनां चास्ति वास्तवः क्रमः, प्रत्ययेापाधिस्तु भ वत्, सचैक इति कुतस्त्यः क्रम एषामिति चेत्, न । एकस्याम पि सृतैौ वर्णरूपवक्रमवत्पूर्वानुभूततापरामर्शीत् । तथाहि ।

जराजेति पढ्याः प्रथयन्धेः सृतिवियेोस्तत्वे ऽपि वर्णा

[श्र. १ पा.३च्.२८]
[भामती]
[२४६]

नां क्रमभेदात्यद्भेदः स्फुटतरं चकास्ति । तथा च ना क्रमविपरीतक्रमप्रयुक्तानामविशेषः सृतिबुद्दावेकस्यां वर्णा नां क्रमप्रयुक्तानाम् । यथाज,

पदावधारणे पायान् बङ्गनिच्छन्ति सूरयः ।
क्रमन्यनातिरिक्तत्वखरवाक्यश्रुतिसृतीः ॥ इति ।

शेषमतिरोहितार्थम् । दिङ्मात्रमच सूचितं, विस्तरस्तु तत्त्वबिन्दाववगन्तव्य इति । अलं वा नैयायिकैर्विवादेन सन्वनित्या एव वर्णास्तथापि गत्वाद्यवच्छेदेनैव सङ्गतिग्रहा ऽनाद्दिश्य व्यवहारः सेत्यतीत्याह । “अथापि नामेति ॥

अत एव च नित्यत्वम ॥ २९ ॥

ननु प्राच्यामेव मीमांसायां वेदस्य नित्यत्वं सिद्धं तकि पुनः साध्यतइत्यत आच । “खतन्त्रस्य कर्तुरस्मरणादव ि स्थिते वेदस्य नित्यत्व'इति । नक्ह्यनित्याज्जगदुत्पत्तुमर्चति तस्याप्युत्पत्तिमत्वेन सापेशत्वात् । तस्मान्नित्ये वेदेो जग दुत्पत्तिहेतुत्वाद्, ईश्वरवदिति सिद्दमेव नित्यत्वमनेन दृढी कृतम् । शेषमतिरोहितार्थम् ।

समाननामरूपत्वाच्चावृत्तावप्यविरो धो दर्शनात् स्मृतेश्च ॥ ३० ॥

शङ्कापदेोत्तरत्वात् स्त्रस्य शङ्कापदानि पठति “अथापि स्यादिति । अभिधानाभिधेयाविच्छेदे हि संबन्धनित्यत्वं

भवेत् । एवमध्यापकाध्येत्परम्यराविच्छेदे वदस्य नित्यत्वं स्या

[भामती]
[श्र. .३ख.३०]
[२४७]

त् । निरन्चयस्य तु जगतः प्रविलय (१) ऽत्यन्तासतचापूर्व स्येत्यादे ऽभिधानाभिधेयावत्यन्तमुच्छिन्नाविति किमाश्रयः संबन्धः स्यात् । अध्यापंकाध्येतटसंतानविच्छेदे च किमाश्रये। वेदः स्यात् । न च जीवास्तदासनावासिताः सन्तीति वा चयम् । अन्तःकरणाद्युपाधिकल्पिता हि ते तद्विच्छद्रे न स्थातुमर्चन्ति । न च ब्रह्मणस्तद्दासना, तस्य विद्यात्मनः शुद्वखभावस्य तदयागात् । ब्रह्मणश्च द्वष्टादावन्तःकर एणाढ्यस्तदवच्छिन्नाश्च जीवाः प्रादुर्भवन्ते न पूर्वकर्मवि द्यावासनावन्ते भवितुमर्हन्ति, अपूर्वत्वात् । तस्माद्विरुद्धमि दं शब्दार्थसंबन्धवेदनित्यत्वं खष्टिप्रलयाभ्युपगमेनेति । अभि धावयच्हणेनाध्यापकाध्येतारावुत्ता । शङ्कां निराकर्तु खूचम वतारयति । “तत्रेदमभिधीयते समाननामरूपत्वादि’ति । यद्यपि महाप्रलयसमये नान्तःकरणाद्यः समुदाचरदृत्य सन्ति तथापि खकारणे ऽनिर्वाच्यायामविद्यायां लीनाः खू च्मेण शक्तिरूपेण कर्मविक्षेपकाविद्यावासनाभिः सद्दावतिष्ठ न्तएव । तथा च स्मतिः ।

श्रासीदिदं तमेभूितमप्रज्ञातमलशणम् ।
अप्रतकर्यमविज्ञेयं प्रस्तुप्तमिव सर्वतः ॥ इति ।

ते चावधिं प्राप्य परमेश्वरेच्छाप्रचेदिता, यथा कूर्मदेच निलीनान्यङ्गानि तता निस्सरन्ति, यथा वा वर्षापाये प्राप्त घनासारावसेकस्तुचितानि पुनर्मण्डूकदेचभावमनुभवन्ति । त


(१) विप्रलये-पा० १ ॥ ३ ॥

[म.१पा.३ख.३०]
[भामती]
[२४८]

था पूर्ववासनावशात्पूर्वसमाननामरूपाण्युत्प द्यन्ते । एतदुक्तं भवति । यद्यपीश्वरात्प्रभवः संसारमण्डलस्य, तथापीश्वरः प्रा एणभृत्कर्मविद्यासचकारी तदनुरूपमेव ह्यजन्ति । न च स् र्गप्रलयप्रवाचस्यानादितामन्तरेणैतदुपपद्यत इति सर्गप्रलया भ्युपगमेपि संसारानादिता न विरुध्यतइति । तदिदमुक्त"मुः पपद्यते, चाप्युपलभ्यते चा'गमत इति । स्यादेतत् । भ वत्वनादिता संसारस्य, तथापि मचाप्रलयान्तरिते कुतः स्म रणं वेदानामित्यत श्राह । “अनादैौ च संसारे यथा खापप्रबेधये”रिति । यद्यपि प्राणमात्रात्रशेषतातन्निःशेष से (१) तुषुप्तप्रलयावस्थयेर्विशेष,स्तथापि कर्मविक्षेपसंस्कार सहितलयलक्षणाविद्यावशेषतासाम्येन खापप्रलयावस्थयेोरभे द इति द्रष्टव्यम् । ननु नापर्यायेण सर्वेषां सुषुप्ता(२)वस्था, केषां चित्तदा प्रबेधात् तेभ्यश्च सुझेथितानां ग्रचणसं. भवात् प्रायणकालविप्रकर्षयेश्य वासनेाच्छेदकारणयेोरभावेन सत्यं वासनायां स्मरणेपपत्तेः शब्दार्थसंबन्धवेदव्यवचारानुः छेदे युज्यते । महाप्रलयस्खपर्ययेण प्राणभृन्मात्रवतीं प्राय णकालविप्रकर्षे च तच संखकारमात्रेच्छेद(३)चेट स्त, इति कुतः वत्पूर्वप्रबाधव्यवचारवदुत्तरप्रबाधव्यवचार इति चेदयति । “स्यादेतत्खाप”इति । परिचरति । “ नैष दे षः । सत्यपि व्यवहारोच्छेदिनी'ति । अयमभिसंधिः । न


(१) प्राणमात्रावशेषता तन्निःशेषतेति-पा० ३ ।

(२) स्वापा - पा० १ | 3 ।।

(3) छेदन- पा० ३ ।

[भामती]
[अ.१ पा.३ख.३०]
[२४९]

तावत्प्रायणकालविप्रकर्षे सर्वसंस्कारोच्छेदकैौ, पूर्वभ्यस्त स्मृत्यनुसंधानाज्जातस्य हर्षभयशेोकसंप्रतिपत्तेः (१) । म नुज(२)जन्मवासनानां चानेकजात्यन्तरसच्स्रव्यवहितानां पु नर्मनुष्यजातिसंवर्तकेन कर्मणा ऽभिव्यक्तयभावप्रसङ्गात् । त स्मान्निछष्टधियामपि यत्र सत्यपि प्रायणकालविप्रकर्षादेौ पू र्ववासनानुवृत्तिस्तत्र कैव कथा परमेश्वरानुग्रहेण धर्म ज्ञानवैराग्यैश्वर्यातिशयसंपन्नानां चिरण्यगर्भप्रभृतीतां महा धियाम । यथा वा श्रा च मनध्येभ्य श्रा च कृमिभ्ये झा नादीनामनुभूयते निकर्षः । एवमा मनुष्येभ्य एवा (३) च भगवता हिरण्यगर्भज्ज्ञानादीनां प्रकर्षेपि संभाव्यते । तथा च तदभिवदन्तेो वेदस्मृतिवादाः प्रामाण्यमप्रत्यूचमश्रु वते । एवं चात्र भवतां हिरण्यगर्भोदीनां परमेश्वरानुगृची तानामुपपद्यते कल्पान्तरसंबन्धिनिखिलव्यवचारानुसंधानमि 1त् । तुगममन्यत् । स्यादेतत् । अस्तु कल्पान्तरव्यवचारा नुसंधानं तेषामस्यां तु स्रष्टावन्यएव वेदाः, अन्यएव चैषाम र्थः, अन्यएव वर्णाश्रमाः । धर्मचानर्थे ऽर्थश्चाधर्मीत् । श्र नर्थश्चेतेिो ऽर्थवानोतेि, ऽपूर्वत्वात् सर्गस्य । तस्मात्कृत मत्र कल्पान्तरयवचारानुसंधानेना,किंचित्करत्वात् । तथा च पूर्वव्यवचारोच्छेदाच्छब्दार्थसंबन्धश्च वेदवानित्यैौ प्रसज्ये यातामित्यत श्राच् । “प्राणिनां च सुखप्राप्तय” इति ।


(१) अनुपपत्तेरित्याधकम् । १ । २ ।

(२) मनुष्य पा० १ । २.। 3 ।

(३) भ्यश्वा- पा० ३ ।।

[श्र. १ पा-३६.३०]
[भामती]
[२५०]

यथावस्तुखभावसामथ्यै दि सर्गः प्रवर्तते, न तु खभाव सामथ्र्यमन्यथयितु(१)मर्चति । नहि जातु सुखं तत्त्वेन जिचास्यते, दुखं चेपादित्यते । न च जातु धर्मधर्मयेः सामथ्र्यविपर्ययेो भवति, नहि मृत्पिण्डात्पटेो, घटच तन्तुः भ्येो जायते । तथा सति वस्तुसामथ्र्यनियमाभावात् सर्व सर्वस्माङ्गवेदिति पिपातुरपि ट्चनमाहृत्य पिपासामुपशमये त्, शीतार्ती वा तेायमाहृत्य शीतार्तिमिति । तेन स्रष्टय न्तरेपि ब्रह्मच्छत्यादिरनर्थचेतुरेवार्थचेतुश्व यागादिरित्यानुष्ट व्यें सिङ्कम् । एवं च यएव वेदा अस्मिन्कल्पे तएव कल्पान्तरे तएव चै षामर्थस्तएव च वर्णाश्रमाः । दृष्टसाधर्यसंभवे तद्वैधर्यक पनमनुमानागमविरुद्धम् ।

श्रागमायेच भूयांसे भाष्यकारेण दर्शिताः ।
श्रुतिस्मृतिपुराणाख्यास्तदुत्कोपे ऽन्यथा भवेत् ॥

तस्मासुछक्तं “समाननामरूपत्वाचावृत्तावण्य'विरोध इति। 'अमिर्वा श्रकामयते'ति भाविनों वृत्तिमाश्रित्य यजमान एवागिरुच्यते । नह्यग्रेर्दवतान्तरमग्रिस्ति ।

मध्वादिष्वसंभवादनधिकारं जैमिनिः ॥ ३१ ॥

ब्रह्मविद्याखधिकारं देवर्षीणां बुवाणः प्रष्टये जायते, किं सर्वातु ब्रह्मविद्याखविशेषेण सर्वेषां किं वा कातु चिदेव [भामती] (१) स्वभावसामध्ये

अन्यथापयतुं- पा० १ ॥ २ ॥

[भामती]
[श्र. १पा-३ख . ३१]
[२५१]

केषां चित् । यद्यविशेषेण सर्वातु, तते। मध्वादिविद्याख भवः । “ कथमसै वा ऽऽदित्या देवमध्वित्यत्र हि मनुष्या श्रादित्यं मध्वध्यासेनेना(१)पासोरन्’ । उपास्यापासकभावी हि भेदाधिष्ठानेो न स्वात्मन्यादित्यस्य देवतायाः संभवति । न चादित्यान्तरमस्ति । प्राचामादित्यानामस्मिन् काख्ये ही णाधिकारत्वात् । “पुनश्चादित्यव्यपाश्रयाणि पञ्च रोद्दितादी न्युपक्रम्येति । अयमर्थः । असैौ वा श्रादित्ये देवमध्वि ति देवनां मेोदना(२)न्मध्विव मधु । भ्रामरमधुसारूप्यमा हास्य श्रुतिः । 'तस्य मधुनेो छैौरेव तिरवीनवंशः । अ न्तरिक्षं मध्वपूपः' । श्रादित्यस्य हि मधुनापूपः पटलम न्तरिरुशमाकाशं तत्रावस्थानात् । यानि च सेमाज्यपयःप्र भृतीन्यमेौ दृश्यन्ते तान्यादित्यरश्मिभिरग्यिसंवलितैरुत्यन्नपा कान्यम्ष्टतीभावमापन्नान्यादित्यमण्डलम्वृङ्कमन्त्रमधुपैनीयन्ते । यथा हि भ्रमराः (३) पुष्येभ्य श्राद्दत्व मकरन्दं स्वस्थानमा नयन्येवम्टङ्कझन्त्रा भ्रमराः प्रयेोगसमवेतार्थस्मरणादिभिचर्च वेदविचितेभ्यः कर्मकुस्तुमेभ्य श्राहृत्य तन्निष्यन्नमकरन्दमा दित्यमण्डल खेोहिताभिरस्य प्राचीन(४)रमिनाडीभिरानय न्ति, तदग्टतं वसव उपजीवन्ति । अथास्यादित्यमधुने द शिणाभी रश्मिनाडीभिः शुक्ताभिर्यजुर्वेदविचितकर्मकुसुमेभ्य


(१) मध्वारोपेण-पा० २ ।

(२) मेोदहेतुत्वात -पा० २ ।

(३) हि मधुपा -पा० १ ॥

(४) प्राचीभि -पा० १ | २ | 3 ।

[अ.१पा ३ रू. ३१]
[भामती]
[२५२]

आछूत्यामैौ ङ्गतं सामादि पूर्ववदमृतभावमापन्नं यजुर्वेद१) मन्त्रभ्रमरा आदित्यमण्डलमानयन्ति, तदेतदस्मृतं रुद्रा उ पजीवन्ति । तथा(२)स्यादित्यमधुनः प्रतीचीभी रश्मिना डोभिः कृष्णाभिः सामवेदविचितकर्मकुसुमेभ्य आहृत्यागैौ ञ्जतं सेोमादि पूर्ववदम्ष्टतभावमापन्न साममन्त्रस्तोत्रभ्रमरा आदित्यमण्डलमानयन्ति, तदम्ष्टतमादित्या उपजीवन्ति । अत्र थास्यादित्यमधुन उदीचीभिरतिकृष्णाभी रश्मिनाडीभिरथ र्ववेदविहितेभ्यः कर्मकुसुमेभ्य श्राहृत्याग्रेौ ङ्गतं सेोमादि पूर्ववदमृतभावमापन्नमथर्वाङ्गिरसमन्त्रभ्रमराः, तथाश्वमेधवा चस्तेमकर्मकुसुमादितिचासपुराणमन्त्रभ्रमरा श्रादित्यमण्ड लमानयन्ति । अश्वमेधे वाचःस्तामे च पारिप्लव सन्तीति श्रवणादितिचासपुराणमन्त्राणामप्यस्ति प्रयेोगः । तदमृतं मरुत उपजीवन्ति । अथास्य या श्रादित्यमधुन ऊध्र्वा र शिमनाडा गोप्यास्ताभिरुपासनभ्रमराः प्रणवकुसुमादाद्दत्या दित्यमण्डलमानयन्ति, तदम्ष्टतमुपजीवन्ति साध्याः । ता एता श्रादित्यव्यपाश्रयाः पञ्च रोहितादये रश्मिनाद्य चटगादि संबद्दाः क्रमेणेोपदिश्येति येोजना । एतदेवामृतं दृष्टोपलभ्य यथास्वं समस्तैः करणैर्यशस्तेजइन्द्रियसाकल्यवीर्यन्नाद्या न्यमृतं तदुपलभ्यादित्ये दृप्यन्ति । तेन खरूखम्मृतेन देवा नां वस्वादीनां मेोदनं विदधदादित्येो मधु । एतदुक्त भ वति । न केवलमुपास्येोपासकभाव एकस्मिन् विरुध्यते


(१) वेद- नास्ति | १ | २ | 3 ।

(२)अथ-पा० १ । २ ।।

[भामती]
[श्र. १ पा ३ख्. ३१]
[२५३]

ऽपि त ज्ञात्वज्ञेयभावश्व प्राप्यप्रापकभावयेति । “तथाभिः पाद’इति । अधिदैवतं (१) खखाकाशे ब्रह्मदृष्टिविधानार्थ मुक्तम् । श्राकाशस्य चेि सर्वगतत्वं रूपादिचीनत्वं च ब्र ह्मणा सारूप्यं, तस्य चेतस्याकाशस्य ब्रह्मणवत्वारः पादा अग्न्यादये ऽमिः पाद् इत्यादिना दर्शिताः । यथा हि गेः पादा न गवा वियुज्यन्ते, एवमग्न्यादयेपि नाकाशे न सर्वगतेनेत्याकाशस्य पादास्तदवमाकाशस्य चतुष्पदा ब्र ह्मादृटिं विधाय स्वरूपेण वायु संवर्गगुणकमुपास्यं विधातुं मीकरोति । “वायुर्वीव संवर्ग”स्तथा स्वरूपेणैवादित्यं ब्र ह्मदृष्टयेोपास्यं विधातुं मचीकरोति । “श्रादित्येो ब्रोत्या देश” उपदेशः । अतिरोहितार्थमन्यत् । यद्युच्येत नावि शेषेण सर्वेषां देवषीणां सर्वस्तु ब्रह्मविद्यास्वधिकारः किं तु यथासंभवमिति । तत्रेदमुपतिष्ठते ।

ज्योतिषि भावाच्च ।। ३२ ।।

लेकिकै हादित्यादिशब्दप्रयेोगप्रत्ययै ज्योतिर्मण्डलादिषु दृष्टौ न चैतेषामस्ति चैतन्यं, नहोते देवदत्तादिवत्तद नुरूपा दृश्यन्ते चेष्ठाः । “स्यादेतन्मन्त्रार्थवादतिचासपुराण लेाकेभ्य” इति तच जगृभ्म ते दक्षिणमिन्द्रचस्तमिति च, काशिरिन्द्र इदिति च । काशिर्मुष्टिः । तथानुविीवेो व यादर सुतुबाज़रन्धसे मदे । इन्द्रो वृत्राणि जिन्नते' इ ति विद्याद्दवत्वं देवताया मन्त्रार्थवादा अभिवदन्ति । तथा हविभेजनं देवताया दर्शयन्ति । श्रड्रीन्द्र पिब च प्रस्थित


(१) आकाशो ब्रहोति--अधिकम् | 3 |

[श्र. १पा. ३६. ३२]
[भामती]
[२५४]

स्येत्यादयः । तथेशानाम् । ‘इन्द्रे दिव इन्द्र ईशे पृथिव्या इन्द्रे श्रपामिन्द्र इत्पर्वतानाम् । इन्द्रे वृधाम् इन्द्र इन् धिराणामिन्द्रः क्षेमे येोगे चव्य इन्द्र’ इति । तथेशानमस्य जगतः स्वर्डशमीशानमिन्द्र तस्युष' इति । तथा वरिवस्-ि तारं प्रति देवतायाः प्रसादं प्रसन्नायाश्च फलदाभं दर्शयति ‘श्राञ्जतिभिरेव देवान् जतादः प्रीणाति तसै प्रीता इषमू जें च यच्छन्ती'ति । ‘टप्त एवैनमिन्द्रः प्रजया पशुभिस्तर्प यतो?ति च । धर्मशास्त्रकारा श्रप्याज्ञः ।

ते दृप्तास्तर्पयन्येनं सर्वकामफलैः । इति।

पुराणवचांसि च भूयांसि देवताविग्रहादिपञ्चकप्रपञ्चमा चक्षते । लैौकिका अपि देवताविग्रपादिपञ्चकं स्मरन्ति चे पचरन्ति च । तथाहि । यमं । दण्डहस्तमालिखन्ति, वरुणं पाशचस्तम्, इन्द्रं वञ्चस्तम् । कथयन्ति च देवता वि भुङ्गइति । तथेशनामिमामाङ्गः । देवग्रामेो देवशेत्रमिति । तथास्याः प्रसादं च प्रसन्नायाश्च फलदानमाजः । प्रसन्ना स्य पश्पतिः पुत्रेास्य जातः । प्रसन्नेोस्य धनदेो धनमनेन लब्धमिति । तदेतत्पूर्वपक्षी दूषयति । “नेत्युच्यते । नहि तावज्ञेोकेो नामे'ति । न खलु प्रत्यक्षादिव्यतिरिक्तो लेोको नाम प्रमाणान्तरमस्ति, किं तु प्रत्यक्षादिममूला खेोकप्रसि द्धिः सत्यतामश्रुते, तदभावे त्वन्धपरम्यरावद् मूलाभावादि लवते । न चात्रवियचादैः प्रत्यक्षादीनामन्यतममस्ति प्रमा णम् । न चेतिचासादिमूलं भवितुमर्चति तस्यापि पैौरुषेय

त्वेन प्रत्यक्षाद्यपेक्षणात् । प्रत्यक्षादीनां चात्राभावादित्याच ।

[भामती]
[श्र. १पा.३ख. ३२]
[२५५]

इतिचासपुराणमपी'ति । ननूक्त मन्त्रार्थवादेभ्यो विद्य हादिपञ्चकप्रसिद्धिरित्यत श्राच् । “श्रर्थवादा अपो'ति । विध्युद्देशेनैकवाक्यतामापाद्यमाना अर्थवादा विधिविषयप्रा शस्यलक्षणापरा न खार्थे प्रमाण भवितुमर्चन्ति । यत्परः शब्दः स शब्दार्थ इति िशाब्दन्यायविदः, प्रमाणान्तरेण तत्तु यत्र खार्थपि समथ्र्यते यथा वायेः क्षेपिष्ठत्वम् । तत्र प्रमाणान्तरवशारसाभ्युपयत न तु शब्दसामथ्र्योत् । यत्र तु न प्रमाणान्तरमस्ति यथा विग्रहादिपञ्चके सार्थः शब्दादे वावगन्तव्यः । श्रतत्परय शब्दे न तदवगमयितुमलमिति तदवंगमायास्य तत्रापि तात्पर्यमभ्युपेतव्यम् । न चैक वाक्य मभयपरं भवतीति वाक्यं भिद्येत । न च संभवत्येकवा क्यत्वे वाक्यभेदा युज्यते । तस्मात्प्रमाणान्तरानधिगतविग्र छादिमत्ता ऽन्यपराच्छब्दादवगन्तव्येति मनेरथमात्रमित्यर्थः । मन्त्राश्च व्रीह्यादिवच्छुत्वादिभिस्तत्रतत्र विनियुज्यमानाः प्र माणभावाननुप्रवेशिनः कथमुपयुज्यन्तं तेषुतेषु कर्मखित्वपे शायां दृष्ट प्रकारे संभवति नाष्टकल्पनेनाचिता । दृष्टव प्र कारः प्रयोगसमवेतार्थस्मरणं, मृत्वा चानुतिष्ठन्यनुष्ठातारः पदार्थन्। चैौत्सर्गिकी चार्थपरता पदानामित्यपेक्षितप्रयेोग समवेतार्थस्मरणतात्पर्यीणां मन्त्राणां नानधिगते वियच्छादा वपि तात्पर्य युज्यतइति न तेभ्येपि तसिद्धिः । तस्माद्देव तावियच्छ्वत्तादिभावयाच्छुकप्रमाणाभावात्प्राप्ता षष्ठप्रमाणगे चरताखेति प्राप्तम् ।

एवं प्राप्त ऽभिधीयते ।

[अ.१पा.३ख.३३]
[भामती]
[२५६]

भावं तु बादरायणो ऽस्ति हि ॥३३॥

“तुशब्दः पूर्वपक्षं व्यावर्तयती'त्यादि“श्वतधातेोरादिवा दिग्वण्यचेतनत्वमभ्युपगम्यत'इत्यन्तमतिरोहितार्थम् । “म- न्चार्थवादादिव्यवचारादिति । श्रादियचणेनेतिचासपुराण धर्मशाखाणि गृह्यन्ते । मन्वादीनां व्यवहारः प्रवृतिस्तस्य दर्शनादिति । पूर्वपशमनुभाषते । “यद्युक्त'मिति । एकदे शिमतेन तावत्परिहरति । “अत्र बूम"इति । तदेतत्पूर्वप शिणमुत्थाप्य दूषयति । “श्रत्राच”, पूर्वपदी । शाब्दी ख ल्वियं गतिः । यत्तात्पर्याधीनवृत्तित्वं नाम नह्नान्यपरः शा ब्देऽन्यत्र प्रमाणं भवितुमर्चति । नहि विचिनिर्णेजनपरं श्वेते धावतीति वाक्यमितः सारमेयवेगवङ्गमनं गययितुमः ईति । न च नञ्वति महावाकये ऽवान्तरवाक्यार्थे विधि रूपः एक्या ऽवगन्तुम् । न च प्रत्ययमात्रात्माऽप्यथा ऽस्य भवति, तत्प्रत्ययस्य भ्रान्तित्वात् । न पुनः प्रत्यक्षादीनामियं गतिः । नद्युदकाचरणार्थिना घटदर्शनायेन्मीलितं चक्षुर्ध टपटैौ वा पटं वा केवलं नेोपलभते । तदेवमेकदेशिनि - र्वपक्षिणा दूषिते परमसिद्धान्तवाद्याच्छ् । “अचेोच्यते । वि षम उपन्यास्’ इति । अयमभिसंधिः । लेोके विशिष्टार्थप्र त्यायनाय पदानि प्रयुक्तानि तदन्तरेण न खार्थमावस्मरणं पर्यवस्यन्ति । नहि खार्यस्मरणमात्राय लेाके पदानां प्रये गे दृष्टपूर्व । वाक्यार्थे तु दृश्यते। न चैतान्यसारितखार्थानि

साक्षादाक्यार्थे प्रत्याययितुमीश्ते इति खार्थसारणं वाक्यार्थः

[भामती]
[श्र. १ पा.३ख.३३]
[२५७]

मितये ऽवान्तरव्यापारः कल्पितः पदानाम् । न च यदर्थे यत् तत् तेन विना पर्यवस्यतीति न खार्थमाचाभिधानेन पर्यवसानं पदानाम् । न च नञ्वति वाक्ये विधानपर्यवसा नम् । तथा सति नञ्पदमनर्थक स्यात् । यथाजः ।

साक्षाद्यद्यपि कुर्वन्ति पदार्थप्रतिपादनम् ।
वणस्तथापि नैतस्मिन् पर्यवस्यन्ति निष्फले ॥
वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् ।
पाके उवालेव काष्ठानां पदार्थप्रतिपादनम् ॥ इति ।

सेयमेकस्मिन्वाकये गतिः । यब त वाक्यस्यैकस्य वाक्या न्तरेण संबन्धस्तच खेलेकानसारते भूतार्थव्युत्पत्तौ च स्ि द्वायामेकैकस्य वाक्यस्य तत्तद्विशिष्टार्थप्रत्यायनेन पर्यव सितवृत्तिनः पश्चात्कुतविद्वेतेः प्रयेोजनान्तरापेक्षायामन्वयः कल्पते । यथा ‘वायुर्वे क्षेपिष्ठा देवता वायुमेव खेन भा गधेयेनेोपधावति स एवैनं भूतिं गमयति वायव्यं चेतमा लभेतेत्यत्र । इच् हि यदि न खाध्यायाध्ययनविधिः स्वा ध्यायशब्दवाच्यं वेदराशि पुरुषार्थतामनेष्यत्तते भूतार्थमा चपर्यवसितार्थवादा विध्युद्देशेन नैकवाक्यतामगमिष्यन् । त त्खाध्यायविधिवशात् कैमथ्र्याकाङ्गायां वृत्तान्तादिगेचराः सन्तस्तत्प्रत्यायनद्यारेण विधेयप्राशस्त्यं लक्षयन्ति, न पुन रविवशितस्वार्था एव तज्ञशणे प्रभवन्ति, तथा सति लक्ष्णैव न भवेत् । अभिधेयाविनाभावस्य तद्दोजस्याभावात् । श्रत एव गङ्गायां घेोष इत्यत्र गङ्गाशब्दः स्वार्थसंबद्धमेव तीरं

लशयति न त समुद्रतीरं, तत्कस्य चेतेः, स्वार्थप्रत्यासत्य

[श्र. १ पा.३ख. ३३]
[भामती]
[२५८]

भावात् । न चैतत्सर्वं स्वार्थाविवक्षायां कल्पते । अत ए व यत्र प्रमाणान्तरविरुद्धार्था अर्थवादा दृश्यन्ते, यथादि ये वै यूपे यजमानः प्रस्तर इत्येवमादयः । तत्र यथा प्र माणन्तरविरोधेो यथा च स्तुत्यर्थता तदुभयसिद्यर्थ गुण वादखिति च तत्सिद्विरिति चासूचयज्जैमिनिः । तस्माद्यव सेोर्थेर्थवादानां प्रमाणान्तरविरुङ्कस्तत्र गुणवादेन आशाख्यल क्षणेति लशितलक्षणा। यत्र तु प्रमाणान्तरसंवादस्तच प्रमाणा न्तरादिवार्थवादादपि सेोर्थः प्रसिध्यति । इयेोः परस्परानपक्ष येः प्रत्यक्षानुमानयेरिवैकत्रार्थे प्रवृत्तेः । प्रमाचपेक्षया त्वनु वादकत्वं, प्रमाता ह्यव्युत्पन्नः प्रथमं यथा प्रत्यक्षादिभ्येो ऽर्थम वगच्छति न तथाम्नायतस्तत्र व्युत्पत्त्याद्यपेक्षत्वात् , न तु प्रमा णापेक्षया, द्वयेः खार्थेऽनपेक्षत्वादित्युक्तम् । नन्वेवं मानान्तर विरोधे ऽपि कस्माङ्गणवादे भवति यावता शब्दविरोधे माना न्तरमेव कस्मान्न बाध्यते । वेदान्तैरिवाद्वैतविषयैः प्रत्यक्षाद्य प्रपञ्चगेोचराः कस्माद्दार्थवाद्वद्वेदान्ता अपि गुणवादेन न नीयन्ते । अत्रेच्यते । खेोकानुसारते द्विविधे हि विषय शब्दानाम्, द्वारतव तात्पर्यंतव । यथैकस्मिन् वाक्ये पदा नां पदार्था हारते वाक्यार्थष तात्पर्यतेो विषयः । एवं वा क्यद्वयैकवाक्यतायामपि यथेयं देवदत्तीया गैः क्रेतव्येत्येक वाक्यमेषा बङ्गशीरेत्यपरं, तदस्य बङ्गक्षीरत्वप्रतिपादनं द्वा रम् । तात्पर्ये तु क्रेतव्येति वाक्यान्तरार्थे । तत्र यद्दारत स्तत्प्रमाणान्तरविरोधे ऽन्यथा नीयते । यथा विषं भक्षये

ति वाक्यं मा ऽस्य गृहे भङ्क्ष्वेति वाक्यान्तरार्थपरं सत् ।

[भामती]
[श्र.१या ३. ३]
[२५६]

यत्र तु तात्पर्यं तत्र मानान्तरविरोधे पैौरुषेयमप्रमाणमेव भवति । वेदान्तास्तु पैर्वापर्यपर्यालेाचनया निरस्तसमस्तभे दप्रपञ्चब्रह्मप्रतिपादनपरा अप्रैौरुषेयतया स्वतःसिद्धतात्त्वि कप्रमाणभावाः सन्तस्तात्विकप्रमाणभावात् प्रत्यक्षादीनि प्र याव्य सांव्यवचारिके तस्मिन् व्यवस्थापयन्ति । न चादित्ये वै यूप इति वाक्यमादित्यस्य यूपत्वप्रतिपादनपरमपि तु य पस्तुतिपरम् । तस्मात्प्रमाणान्तरविरोधे द्वारीभूतेो विषये । गुणवादेन नीयते, यत्र तु प्रमाणान्तरं विरोधक नास्तिं य था देवताविग्रचादैः तत्र द्वारतेपि विषयः प्रतीयमाने न शक्यख्यतुम् । न च गुणवादेन नेतुं, केो चिः मुख्ये संभ वति गैणमाश्रयेदतिप्रसङ्गात् । तथा सत्यनधिगतविग्रहादि प्रतिपाद्यद् वाक्यं भिद्यतेति चेत्। श्रद्धा । भिन्नमेवैतद्वाक्यं, तथा सति तात्पर्यभेदेपिीति चेत् । न । दारतोपि तदवगतैः तात्पर्यान्तरकल्पनाया श्रयेगात् । न च यत्र यस्य(१) न तात्पर्य तस्य तचाप्रामाण्यं, तथा सति विशिष्टपरं वा कथं विशेषणेष्वप्रमाणमिति विशिष्टपरमपि न स्यात्, विशे षणाविषयत्वात् । विशिष्टविषयत्वेन तु तदाशेपे परस्पराश्र यत्वम् । श्राशेषाद्दिशेषण प्रतिपत्तै सत्यां विशिष्टविषयत्वं विशिष्टविषयत्वाच्च तदाक्षेपः । तस्माद्विशिष्टप्रत्ययपरेभ्येपि पदेभ्येा विशेषणानि प्रतीयमानानि तस्यैव वाक्यस्य विषय त्वेनानिच्छ्रुतायभ्यपेयानि यथा, तथान्यपरेभ्ये ऽप्यर्थवाद वाक्येभ्यो देवतावियचादयः प्रतीयमाना असति प्रमाणान्त


(१) यस्य यत्र-पा० १ ॥ ३ ॥

[श्र. १ पा. ३ख्. ३३]
[भामती]
[२६०]

रविरोधेन युक्ताख्यतुं नहि मुख्यार्थसंभवे गुणवादेो युज्य ते । न च भूतार्थमण्यपैौरुषेयं वचा मानान्तरापेक्ष स्वार्थे येन मानान्तरासंभवे भवेदप्रमाणमित्यक्तम् । स्यादेतत् । तात्पर्येकवे ऽपि यदि वाक्यभेदः कथं तर्थिकत्वादेकं वा क्यम् । न । तचतच यथास्वं तत्तत्पदार्थविशिष्टकपदार्थ प्रतीतिपर्यवसानसंभवात् । स तु पदार्थान्तरविशिष्ट पदा र्थ एकः व चिद्दारभूतः क चिद्दारीत्येतावान् विशेषः । नन्वेवं सत्येोदनं भुवा ग्रामं गच्छतीत्यत्रापि वाक्यभेद प्रसङ्गः । अन्येो चि संसर्ग श्रीदनं भुवेति, अन्यस्तु ग्रामं गच्छतीति । न । एकत्र प्रतीतेरपर्यवसानात् । भुवेति हि समानकर्तृकता पूर्वकालता च प्रतीयते । न चेयं प्रती तिरपरकालक्रियान्तरप्रत्ययमन्तरेण पर्यवस्यति । तस्माद्या वति पदसमूचे पदाचिताः पदार्थस्मृतयः पर्यवस्यन्ति, तावदे ककं वाक्यम् । अर्थवादवाकये चैताः (१) पर्यवस्यन्ति, विनैव विधिवाक्यं विशिष्टार्थप्रतीतेः । न च दाभ्यांद्वाभ्यां पदाभ्यां विशिष्टार्थप्रत्ययपर्यवसानात् पञ्चषपदवति वाकये एकखिम न्नानात्वप्रसङ्गः । नानात्वे ऽपि विशेषणनां विशेष्यसैकत्वात् तस्य च सट्टाछुतस्य प्रधानभूतस्य गुणभूतविशेषणानुरोधेना वर्तनायेोगात् । प्रधानभेदे तु वाक्यभेद एव। तस्मादिधिवाक्या दर्थवाद्वाक्यमन्यदिति वाक्ययेोरेव स्वस्ववाक्यार्थप्रत्ययावस्-ि तव्यापारयेः पश्चात् कुतषिट्पेक्षायां परस्परान्वव इति सि इम्।“अपि च विधिभिरेवेन्द्रादिदैवत्यानी'ति। देवतामुद्दिश्य


(१) वाक्येष्बेताः-पा० १ ।

[भामती]
[अ.१पा-३ रू.३३]
[२६१]

चविरवमृश्य च तद्विषयस्वत्त्वत्याग इति यागशरीरम् । न च चेतस्यनालिखिता देवतेोद्देटुं शक्या, न च स्वरूपरचि ता चेतसि शक्यते श्रालेखितुमिति यागविधिनैव तद्भपापेक्षि णा यादृशमन्यपरभ्या ऽपि मन्त्रार्थवादभ्यस्तदूपमवगत त दभ्युपेयते । रूपान्तरकरूपनायां मानाभावात् । मन्त्रार्थवा दयेारयन्तपरोक्षवृत्तिप्रसङ्गाच्च । यथा हि ‘व्रात्या व्रात्यस्ते मेन यजेतेति ब्रायखरुपायेशायां यस्य पिता पितामहा वा सेोमं न पिबेत् स त्रात्य इति सिद्ववदु(१) ब्रायखरूपम वगतं भ्रात्यस्तेमविध्यपेशितं सद्विधिप्रमाणवक भवति, यथा वा खर्गस्य रूपमलेकिक खर्गकामे यजेतेति विधिनापेशितं स्ट्र्थ वादते ऽवगम्यमानं विधिप्रमाणकम्, तथा देवतारू पमपि। ननूद्देशे रूपज्ञानमपेक्षते न पुना रूपसत्तामपि, दे वतायाः समारेरापेणापि च रूपज्ञानमुपपद्यते इति समारे पितमेव रूपं देवतायाः मन्त्रार्थवादैरुच्यते । सत्यं रूपज्ञा नमपेक्षते । तच्चान्यते ऽसंभवान्मन्त्रार्थवादेभ्य एव, तस्य तु रूपस्यासति बाधो ऽनुभवाख्ठं तथाभावं परित्यज्यान्यथा त्वमननुभूयमानमसाम्प्रतं कल्पयितुम्। तस्माद्विध्यपेक्षितमन्त्रा र्थवादैरन्यपरैरपि देवतारूपं बुद्धावुपनिधीयमानं विधिप्रमा एणकमेवेति युक्तम् । स्यादेतत् । विध्यपेशायामन्यपरादपि वा कयादवगते ऽर्थः खीक्रियते, तदपेशैव तु नास्ति, शब्दरूप स्य देवताभाषात्, तस्य च मानान्तरवेद्यत्वादित्यत आह । “न च शब्दमात्र"मिति । न केवलं मन्त्रार्थवादता वि


(१) सिद्धवत-नाति १ ॥ २ ॥

[अ-१ पा३ द. २२]
[भामती]
[२६२]

गदादिसिद्धिरपि त्वितियासपुराणलोककरणेभ्यो मन्त्रार्थ वादमूलेभ्यो वा प्रत्यक्षादिमूलेभ्यो वेत्याच । “इतिचासे"ति । ‘‘श्लिष्यते ” । युज्यते । निगदव्याख्यानमन्यत् । तदेवं मन्त्रार्थवादादिसिद्धे देवतावियदैौ गुर्वादिपूजावद्देवतापू जात्मको यागे देवताप्रसादादिद्वारेण सफलो ऽवकल्पते अचेतनस्य तु पूजामप्रतिपाद्यमानस्य तदनुपपत्तिः । न चैवं यज्ञकर्मणे देवतां प्रति गुणभावाद्देवतातः फलोत्पादं या गभावनायाः श्रुतं फलवत्त्वं यागस्य च तां प्रति तत्फलांशं वा प्रति श्रुतं करणत्वं ज्ञातव्यम् । यागभावनाया एव चि फलवत्या यागजश्चणखकरणावान्तरव्यापारत्वाद्देवताभोजनप्र सादादीनां कृषिकर्मणइव तत्तदवान्तरव्यापारस्य सस्याधि गमसाधनत्वम् । आग्नेयादीनामिवोत्पत्तिपरमापूर्वावान्तरव्या पाराणां भवन्मते खर्गसाधनत्वम् । तस्मात्कर्मणे ऽपूर्वावा न्तरव्यापारस्य वा देवताप्रसादवान्तरव्यापारस्य वा फलव त्वात् प्रधानत्वमुभयस्मिन्नपि पक्षे समानम्, न तु देवताया विग्रवादिमत्याः प्राधान्यमिति न धर्ममीमांसायाः स्ख़त्रमपि था शब्दपूर्वत्वाद्यज्ञकर्म प्रधानं गुणत्वे देवताश्रुतिरिति वि रुध्यते । तस्मालिहू देवतानां प्रायेण ब्रह्मविद्याखधिकारः ।

शुगस्य तदनादरश्रवणात्तदाद्रवणासूच्यते हि ॥ ३७ ॥

अवान्तरसंगतिं कुर्वन्नधिकरणतात्पर्यमाह । ‘यथा मनु व्याधिकारेति । शङ्गबीजमात्र । "तत्रे’ति । निर्गुष्टनि है

[भामती]
[अ.१ पा.३ .३४]
[२६३]

खिलदुःखानुषङ्गे शाश्वतिकश्रानन्दे कस्य नाम चेतनस्या र्थिता नास्ति, येनार्थिताया अभावाच्छूद्रे नाधिक्रियेत । ना प्यस्य ब्रह्मज्ञाने सामथ्र्याभावः । द्विविधं हि सामथ्र्य नि जं चागन्तुकं च । तत्र द्विजातीनामिव शूद्राणां श्रवणा दिसामथ्यं निजमप्रतिचतम् । अध्ययनाधानाभावादाग न्तुकसामथ्र्याभावे सत्यनधिकार इति चेद्, इन्ताधानाभा वे सत्यग्न्यभावादमिसाध्ये कर्मणि मा भूदधिकारः, न च ब्र ह्मविद्यायाममिः साधनमिति किमित्यनाहिताग्रये नाधि क्रियन्ते । न चाध्ययनाभावात्तत्साधनायामनधिकारो ब्रह्म विद्यायामिति साम्प्रतम । यतेो युक्त यदाहवनीये जुचे त्याच्छ्वनीयस्य हेमाधिकरणतया विधानात्तद्रपस्यालेकिक तयानारभ्याधीतवाक्यविहितादाधानादन्यते ऽनधिगमादाधा नस्य च द्विजातिसंबन्धितया विधानात् । तत्साध्याग्रिले । क्रिकेो न शूद्रस्यास्तीति नाचवनीयादिसाधे कर्मणि शूद्रस्या धिकार इति । न च तथा ब्रह्मविद्यायामलेकिकमस्ति सा धनं यच्छूद्रस्य न स्यात् । अध्ययननियम इति चेत् । न । विकल्पासचत्वात् । तदध्ययनं पुरुषार्थे वा नियम्येत . यथा धनार्जने प्रतिग्रचादि । क्रत्वर्थे वा, यथा ब्रोचीनव चन्तीत्यवघातः । न तावत् क्रत्वर्थे। नहि खाध्याये ऽध्ये तव्य इति क चित् क्रतुं प्रकृत्य पठते, यथा दर्शपूर्णमा सं प्रकृत्य वोचीनवच्छन्तीति । न चानारभ्याधीतमप्यव्यभिच रितं क्रतुसंबन्धितया क्रतुमुपस्थापयति, येन वाक्येनैव क्र

तुना संबधेताध्ययनं, नहि यथा जुकाद्यव्यभिचरितक्रतुसं

[श्र. १पा-३ ख.३४]
[भामती]
[२६४]

बद्धमेवं स्वाध्याय इति । तस्मात्रेष क्रत्वर्थे नियमे नापि पुरुषार्थे । पुरुषेच्छाधीनप्रवृत्ति िपुरुषार्थे भवति, यथा फलं तदुपायेो वा । तदुपायेपि हि विधितः प्राक् सामा न्यरूपा प्रवृत्तिः पुरुषेच्छनिबन्धनैव । इतिकर्तव्यतासु तु सा मान्यतेो विशेषतश्च प्रवृत्तिर्विधिपराधीनेव । नद्युनधि गतकरणभेद इतिकर्तव्यतासु घटते । तस्माद्विध्यधीनप्रवृत्ति तया ऽङ्गानां क्रत्वर्थता । क्रतुरिति हि विधिविषयेण वि धिं परामृशति विषयिणम् । तेनार्थते विषयीक्रियत इति क्रत्वर्थः । न चाध्ययनं वा स्वाध्यायेो वा तदर्थज्ञानं वा प्रा ग विधेः पुरुषेच्छाधीनप्रवृत्तिर्येन पुरुषार्थः स्यात् । यदि चाध्ययनेनैवार्थावबेधरूपं नियम्येत ततेा मानान्तरविरोधः । तट्रयस्य विनाप्यध्ययनं पुस्तकादिपाठेनाप्यधिगमात् । तस्मा त्सुवर्णे भार्यमितिवद्ध्ययनादेव फललं कल्पनीयम् । तथा चाध्य यनविधेरनियामकत्वाच्छूद्रस्याध्ययनेन वा पुस्तकादिपाठेन वा सामथ्र्यमस्तीति से ऽपि ब्रह्मविद्यायामधिकृतः (१) । मा भू द्वा ऽध्ययनाभावात्सर्वत्र ब्रह्मविद्यायामधिकारः (२) संवर्गवि द्यायां तु भविष्यति । अच्छारे वाशूद्र इति शूद्रं संबेो ध्य तस्याः प्रवृत्तेः । न चैष शूद्रशब्दः कदाचिद्वयवव्युत्प च्या ऽशूद्रे वर्णनीयः । अवयवप्रसिद्वितः समुदायप्रसिद्धेरनपे शतया बलीयखात् । तस्माद्यथा ऽनधीयानस्येष्टै निषाद स्यपतेरधिकारे वचनसामथ्र्यादेवं संवर्गविद्यायां शूद्रस्या


(१) अधिक्रियेत- पा० १ | 3 ।

(२) विद्यावधिकार -पा० ? ॥ ३ ॥

[भामती]
[श्र.१पा.३६.३४]
[२६५]

धिकारे भविष्यतीति प्राप्तम् । एवं प्राझे बूमः । न शूद्र स्याधिकारे वेदाध्ययनाभावादिति । अयमभिसंधिः । यद्य पि खाध्याये ऽधेतव्य इत्यधयनविधिर्न किं चित्फलवत्क मर्मारभ्याम्नाते, नाप्यव्यभिचरितक्रतुसंबन्धपदार्थगतः, न द्दि जुझादिवत्खाध्यायेोऽव्यभिचरितक्रतुसंबन्धस्तथापि खा ध्यायस्याध्ययनसंस्कारविधिरध्ययनस्यापेक्षितेापायतामवगमय न् किं पिण्डपिटयज्ञवत्खर्ग वा सुवर्ण भार्यमिति व दार्थवादिकं वा फलं कल्पयित्वा विनियोगभङ्गेन खाध्या येनाधीयीतेत्येवमर्थः कल्यतां, किं वा परम्परया ऽप्यन्यते ऽपेशितमधिगम्य निर्वणात्विति विशये, न दृष्टद्वारेण परस्य रया ऽप्यन्यते ऽपेशितप्रतिलभ्म च यथाश्रतिविनियेगेप पत्तौ च संभवन्त्यं श्रुतविनियेोगभङ्गनाध्ययनादेवाश्रुतादृष्ट फलकल्पनेाचिता । दृष्टश्य खाध्यायाध्ययनसंस्कारस्तेन हि पुरुषेण संप्राप्यते प्राप्तश्च फलवत्कर्मब्रह्मावबोधमभ्युदय निःश्रेयसप्रयेोजनमुपजनयति, न तु सुवर्णधारणादैौ दृष्ट छारेण परम्परयाण्यख्यपशितं पुरुषस्य, तस्माद्विपरिवृत्य सा शाङ्कारणादेव विनियेोगभङ्गेन फलं कल्पते । यदा चाध्य भ्युदयनिःश्रेयसप्रयेाजन इति स्थापितं तदा यस्याध्ययनं त खैव कर्मब्रह्मावबोधे ऽभ्युद्यनिश्रेयसप्रयेोजनेो नान्यस्य यस्य चेपनयनसंस्कारस्तस्यैवाध्ययनं, स च : द्विजातीनामेवेत्युपन यनाभावेनाध्ययनसंस्काराभावात् पुस्तकादिपठितखाध्यायज

न्ये ऽर्थावबोधः शद्राणां न फलाय कल्पतइति शास्त्रीय

[श्र.३ख.३४]
[भामती]
[२६६]

सामथ्र्यीभावान्न शूद्रेो ब्रह्मविद्यायामधिष्ठत इति सिद्धम् । ‘यशे ऽनवकृ”इति यज्ञयच्णमुपलक्षणार्थम् । विद्याया मनवकृप्त इत्यपि द्रष्टव्यम् । सिद्धवदभिधानस्य न्यायपूर्वक त्वान्यायस्य चेोभयत्र साग्यात् । द्वितीयं पूर्वपशमनुभाषते । “यत्पनः संवर्गविद्याया”मिति । दूषयति । “न तलिङ्गम्” । कुतः । “न्यायाभावात्' । न तावच्छद्रः संवर्गविद्यायां साशावाद्यते । यथैतया निषादस्थपतिं याजयेदिति निषा दखपतिः किं त्वर्थवादगते ऽयं शूद्रशब्दः स चान्यतः मिङ्कमर्थमवद्योतयति न तु प्रापयतीत्यध्वरमीमांसकाः । श्रस्माकं त्वन्यपरादपि वाक्याट्सति बाधके प्रमाणान्तरेणा थेवगम्यमाने विधिना चापेशितः खीक्रियतएव । न्यायया स्मिन्नर्थे उक्तो बाधकः । न च विध्यपेक्षा ऽस्ति, द्विजात्य धिकारप्रतिलम्भेन विधेः पर्यवसानात् । विध्युद्देशागतत्वे त्वयं न्यायेो ऽपाद्यते वचनबलान्निषादस्यपतिवन्न त्वेष विधुद्देश गत इत्युक्तम् । तस्मान्नार्थवादमाचाच्छूद्राधिकारसिद्धिरिति भावः । अपि च किमर्थवाद्बलाद्दिद्यामात्रे ऽधिकारः शू - द्रस्य कल्प्यतां (१) संवर्गविद्यायां वा । न तावद्दिद्यामाबद्भ त्याच् । “कामं चाय'मिति । नहि संवर्गविद्यायामर्थवाद श्रुतेो विद्यामात्रेधिकारिणमुपनयत्यतिप्रसङ्गात् । अस्तु तर्चि संवर्गविद्यायामेव शूद्रस्याधिकार इत्यत आच । “अर्थवाद खत्वादिति । तत्किमेतच्छूद्रपदं प्रमत्तगीतं, न चैतद्युक्तं. तुल्यं चि संप्रदायिकमित्यत आह । “शक्यते चायं -


(१) कल्प्यते- -पा० १ | २ |कल्पते-पा० 3 ।

[भामती]
[श्र. १पा.३ख.३४]
[२६७]

किलाचेोपाख्यायते । जानश्रुतिः पेत्त्रा च तेषुतेषु ग्रामनगरशृङ्गाटकेषु विविधानामन्नपानानां पू एर्णानतिथिभ्य आवसथान्कारयामास । सर्वतः एत्चैतेष्वाव स्थेषु ममान्नपानमर्थिन उपयेच्यन्त(१)इति । अथास्य रा शेो दानशैण्डस्य गुणगरिमसंताषिताः सन्तेह देवर्षये - सरूपमास्थाय तदनुयचाय तस्य निदाघसमये दोषा ऋग्र्य तलस्थस्योपरि मालामाबध्याजम्मुस्तेषामग्रेसरं चसं संबेाध्य जानश्रुतेरस्य पैत्त्रायणस्य द्युनिशं द्युलेोकश्राथतं ज्योति स्तन्मा प्रसाङ्गीर्मितत्त्वा धाशीदिति । तमेवमुक्तवन्तमग्रगामी इंसः प्रत्युवाच । बकं वरमेनमेतत्सन्तं सयुवानमिव रेवक मात्थ । अयमर्थः (२) । वर इति सेोपचासमवरमाच् (३) । अथ वा वरो वराकेोयं जानश्रुतिः । कमित्याक्षेपे, यस्माद्य वराकस्तस्मात्कमेनं किंभूतमेतत्सन्तं प्राणिमात्रं रैकमिव स युवानमात्थ । युग्वा गन्त्री शकटी तया सच वर्ततइि सयुग्वा रैवास्तमिव कमेनं प्राणिमात्रं जानश्रुतिमात्थ । रे कस्य हि ज्येतिरसङ्कां न त्वेतस्य प्राणिमानस्य । तस्य ि भगवतः पुण्यज्ञानसंपन्नस्य (४) रैकस्य ब्रह्मविदा धर्मे चैले कोद्रवर्तिप्राणभृन्माधर्मौन्तर्भवति न पुना रैकधर्मकक्ष


(१) उपभोक्ष्यन्ते-पा० 3 ।

(२) ‘अयमर्थः’-3 नास्ति ।

(३) सोपहासमुत्तरमाह-पा० 3 ।

(४) पुण्यज्ञानसंभारसंभूनस्य -पा० 3 ।

[अ १पा.३ख.३४]
[भामती]
[२६८]

कस्य विङ्कमे ऽवगाचतइति । अथैष सवचनादात्मने। ऽत्यन्तनिकर्षमुत्कर्षकाष्ठां च रैकस्यापश्रुत्य विषण्णमानसे जानश्रुतिः कितवइवात्पराजितः पैौनःपुन्येन निःश्वसत्रुद्देलं कथमपि निशीथमतिवाच्यांबभूव । तते निशान्त(१)पिश नमनिभृतवन्दारुवृन्दप्रारब्धस्तुतिसहस्रसंवलितं मङ्गलवर्यनि धेषमाकए तरुपतलख् एव राजैकपदे यन्तारमाझ्यादिदे श, रैवाक्षयं ब्रह्मविदमेकरतिं सयुवानमतिविक्तेिषु तेषुतेषु विपिनगनिकुञ्जनदीपुलिनादिप्रदेशेष्वचिष्य प्रयत्न्नते ऽस्र भ्यमाचक्ष्वेति । स च तत्रान्विष्यन् क चिदतिविविते देश शकटस्याधस्तात् पामानं कण्डूयमानं ब्राह्मणायनमद्राक्षीत्। दृष्टा च रैकोयं भवितेति प्रतिभावानुपविश्य सविनयमप्रा ीत् त्वमसि हे भगवन् स्युग्वा रैवा इति । तस्य च रै कभावानुमतिं च तैरिङ्गितैर्गाईस्येच्छां धनायं चेत्रीय यन्ता राज्ञे निवेदयामास । राजा तु तं निशम्य गवां षट्शतानि निष्कं च चारं चाश्वतरीरथं चादाय सत्वरं रै क प्रतिचक्रमे । गत्वा चाभ्यवाद के रैक गवां षट्शता नीमानि निष्कश्च चारवायमश्वतरीरथ एतदादत्ख, अनुशा धि मां भगवन्निति । अथैवमुक्तवन्तं प्रति साटापं च सस्पृच् चेावाच रैकः । अच् चारेत्वा शूद्र तवैव सच गेभिरखि ति । अचेति निपातः साटेोपमामन्त्रणे । चारेण युक्ता इत्वा गन्त्री रथे चारेत्वा गेोभिः सच तवैवास्तु किमेत


(१) निशावसान-पा० १ । २ ॥ ३ ॥

[भामती]
[अ.१ प.३द. ३४]
[२६९]

गमाचेण मम धनेनाकक्षवर्तिनेो(१)गार्चस्थ्यस्य निर्वाचानुप येगिनेति भावः । आचर वेति तु पाठेो ऽनर्थकतया च गेो भिः सत्यत्र प्रतिसंबन्ध्यनुपादानेन चाचार्येषितः । त दख्यामाख्यायिकायां शक्यः शूद्रशब्देन जानश्रुती राज नयेण्यवयवव्युत्पत्त्या वक्तुं, स् चि रैकः परेराक्षज्ञतां विख्या पयिषु२ि) रात्मनेा जानश्रुतेः प्ट्रेति शुचं रुचयामास । कथं पुनः प्रद्रशब्देन श्रगुत्पन्ना खच्यतइति । उच्यते, “तदा द्रवणात्” ताद्याचष्ट “श्चमभिदुद्राव' जानश्रुतिः । शुचं प्राप्तवानित्यर्थः । “श्चावा”जानश्रुतिः “द्रुद्रवे' शुचा प्राप्त इत्यर्थः । अथवा श्राचा रैकं जानश्रुतिर्दूद्राव, गतवान् । तस्मात्तदाद्रवणादिति तच्छब्देन शुग्वा जानश्रुतिर्वा रैको लिङ्गात् ॥ ३५ ॥ “इतश्च न जातिश्ट्द्रे जानश्रुतिः । यत्कारणं' प्रकरण निरुपणे क्रियमाणे रुशन्त्रियत्वमस्य जानश्रुतेरवगम्यते । चे चरथेन लिङ्गादिति व्याचक्षाणः प्रकरणं निरूपयति । “उ- तरच संवर्गविद्या वाक्यशेषे' चैत्ररथेनाभिप्रतारिणा नि वित्तदशन्नियत्वेन समानायां संवर्गविद्यायां समभिव्याचारा लिङ्गात् संदिग्धक्षत्रियभावेो जानश्रुतिः क्षत्रियेो निी


(१) आकल्पान्तरवर्तिनो-पा० 3 । ।

(२) जिज्ञापयिषुः-पा० १ | २ | 3 ।

[श्र.१पा. ३ख. ३५]
[भामती]
[२७०]

यते । अथ च शैनक च कापेयमभिप्रतारिणं च काक्षा सेनिं देन परिविध्यमाणे ब्रह्मचारी बिभिक्ष इति प्रसि याजकत्वेन कापेयेनाभिप्रतारिणे येोगः प्रतीयते । ब्रह्मचा रिभिशया चास्याशूद्रत्वमवगम्यते(१) । नहि जानु ब्रह्मचारी शूद्रात्रं (२) भिक्षते । याजकेन च कापेयेन येोगाद्याज्ये ऽभिंप्रतारी । क्षत्रियत्वं चास्य चैत्ररथित्वात् । तस्राचैत्रर थिनामेकः क्षत्त्रपतिरजायतेति वचनात् । चैत्ररथित्वं चास्य कापेयेन याजकेन येोगात् । “एतेन वै चित्ररथं कापेया श्रयाजयन्निति" छन्देगानां द्विराचे श्रूयते । तेन चित्ररथस्य याजकाः कापेयाः । एष चाभिप्रतारो चिवरथादन्यः सत्रैव कापेयानां याज्याभवति यदि चैवरथिः स्यात्, समानान्व यानां चि प्रायेण समानान्वया याजका भवन्ति । तस्माचै बरथित्वादभिप्रतारी काक्षसेनिः क्षत्रियः । तत्समभिव्याचा राच जानश्रुतिः क्षत्त्रियः संभाव्यते । इतश्च क्षत्बियेो जा नश्रुतिरित्याच “शतृप्रेषणाद्येश्वर्ययेोगाच' । छत्तृप्रेषणे चार्थ संभवे च तादृशस्य वदाम्यप्रष्ठस्यैश्वर्यं प्रायेण चत्रियस्य दृष्ट युधिष्ठिरादिवदिति ॥

संस्कारपरामर्शात्तदभवान्हिलापाच्च ॥ ३६ ॥

न केवलमुपनीताध्ययनविधिपरामशेन न द्रस्याधिका


(१) अवगतम्- पा० १ । २ . । ३ ।

(२) शूद्रान्-पा० ३ ।

[भामती]
[श्र. १पा.३ख.३६]
[२७१]

र, विां तु तेषुतेषु विद्यापदेशप्रदेशेष्धूपनयनसंस्कारपराम शत् ट्द्रस्य तदभावाभिधानाद्रह्मविद्यायामनधिकार इति । नन्वनुपनीतस्यापि ब्रह्मोपदेशः श्रूयते तान्चानुपनीयैवेति । तथा श्द्रस्यानुपनीतयैवाधिकारे भविष्यतीत्यत श्राक् । ‘तान् चानुपनीयैवेत्यपि प्रदर्शितेवेपनयनप्राप्ति” प्राप्तिपूर्व कत्वात्प्रतिषेधस्य येषामुपनयनं प्राप्त तेषामेव तन्निषिध्यते । तञ्च द्विजातीनामिति द्विजातय एव निषिद्वेपनयना श्रधि क्रियन्ते न द्र इति ॥

तदभावनिर्धारणे च प्रवृतेः ॥ ३७ ॥

सत्यकामे च वै जाबालः प्रमीतपिटकः खां मातरं जबा खामपृच्छत् (१) । अहमाचार्यकुले ब्रह्मचर्ये चरिष्यामि , त ब्रवीतु भवती किंगेोत्रे ऽहमिति । सा ऽब्रवीत् । त्वज्जन कपरिचरणपरतया नाचमज्ञासिषं यज्ञेत्र तवेति । स त्वा चार्ये गैौतममुपससाद । उपसदोवाच, चे भगवन् ब्रह्म चर्यमुपेयां त्वयीति । स चेोवाच, नाविज्ञातगेोत्र उपनी यतइति किंगेचेोसीति । अथेोवाच सत्यकामे नाच वेद खं गेच, खां मातरं जबालामपृच्छ, सापि न वेदेति । त दुपश्रुत्याभ्यधाद्वैतमः । नाद्विजन्मन आर्जवं युक्तमीदृशं वचखेतेनास्मिन्न शूद्रत्वसंभावनातीति त्वां द्विजाति(२)जन्मा नमुपनेष्यइत्युपनेतुमनुशासितुं च जाबालं गैौतमः प्रवृत्तः । तेनापि श्द्रस्य नाधिकार इति विज्ञायते । “न सत्याद्गा ”


(१) लाँ पप्रच्छ-पा० १ ॥ २ ॥ ३ ॥

(२) जाति-१ | २ | 3 नास्ति ।

[अ.१पा.३ख.३६]
[भामती]
[२७२]

इति । न सत्यमतिक्रान्तवानसीति ॥

श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॥३८॥

निगद्व्याख्यातेन भाष्येण व्याख्यातम् । अतिरेक्षितार्थ मन्यत् ॥

कम्पनात् ॥३९॥

प्राणवज्रश्रुतिबलाद्दाक्यं प्रकरणं च भङ्वका वायुः पञ्चवृ त्तिराध्यात्मिकेो बाह्वाश्चात्र प्रतिपाद्यः । तथा,ि प्राणशब्देश मुख्यो वायावाध्यात्मिके , वजशब्दचाशनै । श्रशनिव वायु परिणामः । वायुरेव हि बाह्वो धूमज्यातिःसलिलसंवलित पर्जन्यभावेन परिणतेो विद्युत्स्तनयित्रुवृष्ट्यशनिभावेन विव र्तते । यद्यपि च सर्वं जगदिति स वायुकं प्रतीयते तथा पि सर्वशब्द श्रापेशिकेोपि न खाभिधेयं जहाति किं तु संकुचितवृत्तिर्भवति । प्राणवज्रशब्दैः तु ब्रह्मविषयत्वे खा र्थमेव त्यजतः । तस्मात्खार्थत्यागाद्दरं वृत्तिसंकेचः खार्थ लेशावस्थानात् । अमृतशब्देपि मरणाभाववचने न सार्वका लिकं तद्भावं बूते, ज्येोग्जीवितयापि तदुपपत्तेः । यथा श्रन्टता दवा इति । तस्मात्प्राणवचश्रुत्यनुराधाद्वायुरवात्र क्विशिते न ब्रह्नोति प्राप्तम् । एवं प्राप्त उच्यते । ‘कम्पनात् सवायुकस्य जगतः कम्पनात्, परमात्मैव शब्दात् प्रमित

इति मण्डूकश्रुत्वानुषज्यते । ब्रह्मणे हि बिभ्यदेतज्जगत्

[भामती]
[श्र. १पा .३ख.३९]
[२७३]

छत्रुखं (१) खव्यापारे नियमेन प्रवर्तते न तु मर्यादामतिव र्तते । एतदुक्तं भवति । न श्रुतिसंकोचमाचं श्रुत्यर्थपरित्यागे चेतुरपि तु पूर्वापरवाक्यैकवाक्यताप्रकरणाभ्यां संवलितः श्रु तिसंकोचः । तदिदमुक्त “पूर्वापरयार्यन्यभागयेर्बह्नौव निर्दि श्यमानमुपलभामहे, इहैव कथमन्तराले वायुं निर्दिश्यमानं प्रतिपद्येमचो'ति । तदनेन वाक्यैकवाक्यता दर्शिता । प्र करणाद्पीति भाष्येण प्रकरणमुक्तम्। यत् खलु पृष्टं तदेव प्रधानं प्रतिवक्तव्यमिति तस्य प्रकरणम् । पृष्टादन्यसिंख्च माने शाखमप्रमाणं भवेदसंबङ्कप्रलापित्वात् । यत्तु वायुवि ज्ञानात् क चिदम्टतत्वमभिहितमापेशिकं तदिति । अपपुन त्युं जयतीति श्रुत्वा ह्यपम्टत्येार्विजय उत्तो न तु परम मृत्युविजय इत्यापेशिकत्वं तच तत्रैव प्रकरणान्तरकरणेन हेतुना । न केवलमपश्रुत्वा तदापेशिकमपि तु परमात्मा नमभिधायातेान्यदार्तमिति वाय्वादेरार्तस्वाभिधानात् । न भवतीति भावः ॥

ज्योतिर्दर्शनात ।। ४० ।।

'अत्र हि ज्येोतिःशब्दस्य तेजसि मुख्यत्वाद्रह्मणि जघ न्यत्वात् प्रकरणाच श्रुतेर्बलीयस्त्वात् पूर्ववच्छुतिसंकोचस्य पानाभावात्, प्रत्युत ब्राज्यातःपच वायुतः पूर्वकाला थर्थायाः पीडनंप्रसङ्गांत् । समत्थानश्रतेश्य तेज एव ज्येोतिः । तयाचि, समुत्थानमुङ्गमनमुच्यते, न तु विवेकविज्ञानम् ।


(?) कृत्स्नं - ) । २. नास्ति |

[श्र १पा. ३ स्र.४०]
[भामती]
[२७४]

उङ्गमनं च तेजःपक्षे ऽर्चिरादिभागेणेपपद्यते । श्रादित्य वार्चिराद्यपेक्षया परं ज्येोतिर्भवतीति । तदुपसंपद्य तस्य समीपे भूत्वा खेन रूपेणाभिनिष्यद्यते, कार्यब्रह्मालेकप्राप्ती क्रमेण मुच्यते । ब्रह्मज्येतिःपक्षे तु ब्रह्म भूत्वा का परा खरूपनिष्पत्तिः । न च देहादिविविक्तब्रह्मखरूपसाक्षात्का रो वृत्तिरूपे ऽभिनिष्पत्तिः । सा हि ब्रह्म भयात् प्राचीना न तु पराचीना सेयमुपसंपद्येति वाश्रुतेः पीडा । तस्माति सृभिः श्रुतिभिः प्रकरणबाधनात्तेज एवात्र ज्येोतिरिति प्राप्त म् । एवं प्राप्त ऽभिधीयते । परमेव ब्रह्म ज्येोतिःशब्दम् । कस्मात्, दर्शनात् । “तस्य हीच प्रकरणे” “ऽनुवृत्तिर्टश्यते' । यत् खलु प्रतिज्ञायते यच्च मध्ये परामृश्यते यचेोपसंहियते स एव प्रधानं प्रकरणार्थः । तदन्तःपातिनस्तु सर्वे तद नुगुणतया नेतव्याः । न तु श्रुत्यनुरोधमात्रेण प्रकरणादप क्रष्टव्या इति हि लेावक्रस्थिति । अन्यथेपिांशुण्याजवाक जामितादोषेपक्रमे तत्प्रतिसमाधानापसंहारे च तदन्तःपा तिनेा विष्णुरुपांश यष्टव्य इत्यादयेो विधिश्रुत्यनुरोधेन पृथग् विधयः प्रसज्येरन् । तत्किमिदानीं तिस्रः साहस्या पसदः कार्या द्वादशाहीनस्येति प्रकरणानुरोधात् समुदाय प्रसिद्विबललब्धमचर्गणाभिधानं परित्यज्याद्दीनशब्दः कथम प्यवयवव्युत्पत्था साहं ज्ये तिष्टेममभिधाय तत्रैव द्वाद शेपस्त्तां विधत्ताम् । स हि छात्खलविधानान्न कुतचिदपि होयते क्रतेोरित्यचीनः शक्वा वकुम् । मैवम् । अवयवग्र

सिद्धेः समुदायप्रसिद्भिर्बलीयसीति श्रुत्या प्रकरणबाधनान्न द्या

[भामती]
[श्र. १ पा. ३ख.४०]
[२७५]

दशेपसत्तामचीनगुणयुक्त. ज्येतिष्टोमे शक्रेति विधातु म् । नाप्यतापकृष्टः सन्नहर्गणस्य विधत्ते । परप्रकरणे ऽन्य धर्मविधेरन्याय्यत्वात् । असंबङ्कपदव्यवायविच्छिन्नस्य प्रकर णस्य पुनरनुसंधानीशात् । तेनानपकृष्टेनैव द्वादशाचीनस्ये ति वाक्येन साङ्गस्य तिस्र उपसदः कार्या इति विधिं स्तोतुं द्वादशाहविचिता द्वादशेपसत्ता तत्प्रकृतित्वेन च सर्वाचीनेषु प्राप्ता निवीतादिवदनूद्यते । तस्माद्द्दीनश्रुत्या प्रकरणबाधे पि न द्वादशाचीनस्येति वाक्यस्य प्रकरणादपकर्षे ज्येति ष्टेमप्रकरणाम्नातस्य । पूषाद्यनुमन्त्रणमन्त्रस्य यखिङ्गबला प्रकरणबाधेनापकर्षस्तदगत्या । पैष्णादे च कर्मणि तस्या र्थवत्त्वादिच त्वपकृष्टस्यार्चिरादिमार्गेपदेशे फलस्येपिाय मार्गप्रतिपादके ऽतिविशदे एव संप्रसाद इति वाक्यस्यावि शदैकदेशमात्रप्रतिपादकस्य निष्प्रयोजनत्वात् । न च द्वा दशाहीनस्येतिवद्यथेोक्तात्मध्यानसाधनानुष्ठानं स्तोतुमेष सं प्रसाद इति वचनमर्चिरादिमार्गमनुवदतीति युक्तम् । स्तु तिलक्षणायां खाभिधेयसंसर्गतात्पर्यपरित्यागप्रसङ्गात् । दा दशाद्दिीनस्येति तु वाक्ये खार्थसंसर्गतात्पर्ये प्रकरणविच्छेद स्य प्राप्तानुवादमावस्य चाप्रयोजनत्वमिति स्तुत्यर्थ लचयते । न चैतद्देोषभयात्समदायप्रसिद्विमुखड्यावयवप्रसिद्विमुपाश्रित्य साङ्गस्यैव द्वादशेपसत्तां विधातुमर्चति, चित्वद्वादशत्वयेोर्वि कश्यप्रसङ्गातं । न च सत्यां गतै विकल्पे न्यायः । साङ्गा चीनपदयेोश्च प्रकृतज्येतिष्टामाभिधायिनेोरानर्थकयप्रसङ्गा

त् । प्रकरणादेव तदवगतेः । इच तु खार्शसंसर्गतात्पर्य

[श्र.१ पा. ३ख. ४०]
[भामती]
[२७६]

नेाक्तदोषप्रसङ्ग इति पैौवपर्यपर्यालेोचनया प्रकरणानुरोधा द्रढिमपि पूर्वकालतामपि परित्यज्य प्रकरणानगण्येन ज्ये तिः परं ब्रह्मा प्रतीयते । यत्तूक्तं मुमुक्षेारादित्यप्राप्तिरभि चितेति । नासावात्यन्तिकेो मेाशः, किं तु कार्यब्रह्मलेना कप्राप्तिः । न च क्रमम तयभिप्रायं खेन रूपेणाभिनिष्यद्य तइति वचनं नद्येतत्प्रकरणेतां ब्रह्म तत्त्वविदुषेो गयुत्क्रा न्ती स्तः । तथा च श्रति । ‘न तस्मात्प्राणा उत्क्रामन्ति अत्रैव समवनीयन्त' इति । न च तद्दारेण क्रममुक्तिः । अर्चिरादिमार्गस्य हि कार्यब्रह्मलेोकप्रापकत्वं न तु ब्रह्म भूयत्तुभावे, जीवस्य तु निरुपाधिनित्यशङ्कबुद्दब्रह्मभा वसाक्षात्कारचेतुके मेोदशे कृतमर्चिरादिमार्गेण कार्यब्रह्म लेाकप्राप्त्या । अत्रापि ब्रह्मविदस्तदुपपत्तेः । तस्मात्र ज्ये तिरादित्यमुपसंपद्य संप्रसादस्य जीवस्य खेन रूपेण पार मार्थिकेन ब्रह्मणा ऽभिनिष्पत्तिराञ्जसीति श्रुतेरचापि केशाः। अपि च परं ज्येोतिः स उत्तमपुरुष इतीचेद्देवोपरिष्टादिश षणात्तेजसा व्यावत्र्यपरुषविषयत्वेनावस्थापनाउज्योतिष्पदस्य परमेव ब्रह्मा ज्येतिर्न तु तेज इति सिद्भम् ॥

अाकाशो ऽथन्तरत्वादिव्यपदेशात ॥ ४१ ॥

यद्यप्याकाशास्तलिङ्गादित्यत्र ब्रह्मलिङ्गदर्शनादाकाशः प रमात्मेति व्युत्पादितं, तथापि तद्ददत्र परमात्मलिङ्गदर्शना

भावान्नामरूपनिर्वचणस्य भूताकाशेप्यवकाशदानेनेोपपत्तेरक

[भामती]
[अ.१पा ३ .४१]
[२७७]

खाश्च रुढिपरित्यागस्यायेोगात् । नामरूपे अन्तरा ब्रह्नोति च नाकाशस्य नामरूपयेोर्निर्वचितुरन्तरालत्वमाचापि तु ब्र ह्मणस्तेन भृताकाशे नामरुपयेर्निर्वहिता । ब्रह्मा चैतये रन्तराखं मध्यं सारमिति यावत् । न तु निर्वाद्वैव ब्रह्म श्रन्तरालं वा निर्वेढ । तस्मात्प्रसिद्देर्भताकाशमेवाकाशे न तु ब्रह्मति प्राप्तम् । एवं प्राप्तउच्यते । परमेवाकाशं ब्रह्म ‘कस्मादर्थान्तरत्वादिव्यपदेशात्” । नामरुपमाचनिर्वाच क.मचाकाशमुच्यते । भूताकाशं च विकारत्वेन नामरु पान्तःपाति सत्कथमात्मानमुद्दछेत् । नहि सुशिक्षितेपि विज्ञानी खेन स्कन्धेनात्मानं वेोढुमुत्सच्छते । न च नाम रूपश्रुतिरविशेषतः प्रवृत्ता भूताकाशवजें नामरूपान्तरे सं कोचयितुं सति संभवे युज्यते, न च निर्वाचकत्वं निरडु शमवगतं ब्रह्म लिङ्गं कथं चित्लेशेन परतन्त्रे नेतुमुचितम्। अनेन जीवेनात्मना ऽनुप्रविश्य नामरूपे व्याकरवाणीति च तत्स्रष्ट्टत्वमतिस्पष्टं ब्रह्मालिङ्गमत्र प्रतीयते । ब्रह्मरूप तया च जावस्य व्याकातृत्व ब्रह्मण एव व्याकातृत्वमुताम् । एवं च निर्वचितुरेवान्तरालतेोपपत्तेरन्ये निर्वहिता ऽन्यचा न्तरालमित्यर्थभेदकल्पनापि न युक्ता । तथा च ते नाम रूपे यदाकाशमन्तरेत्ययमर्थान्तरव्यपदेश उपपन्नेो भवत्या काशस्य । तस्मादर्थान्तरव्यपदेशात्तथा । तद्रह्म तदस्मृतमिति

व्यपदेशाद्रहवाकाशमिति सिद्भम् ॥

[श्र १पा ३ .४२]
[भामती]
[२७८]

सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥

श्रादिमध्यावसानेषु संसारिप्रतिपादनात् ।
तत्परे ग्रन्थसंदर्भ सर्वे तत्रैव येोज्यते ॥

संसायैव तावदात्मा ऽचकारास्पदं प्राणादिपरीतः सर्व जनसिद्धः । तमेव च येोयं विज्ञानमयः प्राणेष्वित्यादिश्रुति संदर्भ श्रादिमध्यावसानेष्वाग्दृश्तीति तदनुवादपरो भवितुम ति । एवं च संसार्यात्मैव क चिट्पेच्य मचान् संसारस्य चानादित्वेनानादित्वादत उच्यते, न तु तदतिरिक्तः कश्चिद त्र नित्यशण्डूबुद्दमुक्तखभावः प्रतिपाद्यः ! यत्तु सुषुप्त्युत्क्रा न्येाः प्राज्ञेनात्मना परिष्वक्त इति भेदं मन्यसे, नासै भे दः, किं स्थायां विशेषविषयाभावात्संपिण्डितप्रज्ञेन प्राज्ञेनात्मना ख भावेन परिष्वती न किं चिदेत्यभेदेपि भेदवदुपचारेण येोजनीयम् । यथाज्ञः ‘प्राज्ञः संपिण्डितप्रज्ञ' इति । पत्या दयश्च शब्दाः कार्यकरणसंघातात्मकस्य जगते जीवकर्मा र्जिततया तद्भाग्यतया च येोजनीयाः । तस्मात्संसार्येवानूद्यते न तु परमात्मा प्रतिपाद्यतइति प्राप्तम् । एवं प्राप्तउच्यते । ‘सुषुप्युत्क्रान्येभेदेन' व्यपदेशादित्यनुवर्तते। श्रयमभिसंधिः। कि संसारिणे ऽन्यः परमात्मा नास्ति, तस्मात्संसार्या त्मपरं येायं विज्ञानमयः प्राणेष्विति वाक्य,माचेोखिदिच्छ् संसारिव्यतिरेकेण परमात्मनेो ऽसंकीर्तनात्संसारिणवादि

मध्यावसानेष्ववमशत्सार्यात्मपरं, न तावत्संसार्यतिरिक्त

[भामती]
[प्र. १ पा. ३६.४२]
[२७६]

स्य तस्याभावः । तंप्रतिपादका चि शतश आगमा ईक्ष तेर्नाशब्दं गतिसामान्यादित्यादिभिः पूत्रसंदर्भरुपपादिताः। न चात्रापि संसार्यतिरिक्त परमात्मसंकीर्तनाभावः, सुषुप्त्यु त्क्रान्त्यस्तसंकीर्तनात् । न च प्राशस्य परमात्मने जीवा- नेदेन संकोर्तनं सति संभवे राधेः शिर इतिवदेपचारि कं युक्तम् । न च प्राशशब्दः प्रज्ञाप्रकर्षशालिनि निरूढवृ- ( त्तिः कथं चिदशविषये व्याख्यातुमुचितः । न च प्रशा प्रकर्षो ऽसंकुचवृत्तिर्विदितसमस्तवेदितव्यात्सर्वविदेन्यत्र सं भवति । न चेत्थंभूतो जीवात्मा, तस्मात्सुषुप्युठन्योर्भ देन जीवान्प्राशस्य परमात्मने व्यपदेशाद्योयं विज्ञानमय इत्यादिना जीवात्मानं लेक सिद्धमनूद्य तस्य परमात्मभावे नधिगतः प्रतिपाद्यते । न च जीवात्मानुवादमात्रपराण्येतानि वचांसि । अनधिगतार्थावबेधपरं हि शाब्दं प्रमाणं, न त्वनुवादमात्रनिष्टं भवितुमर्हति । अत एव च संसारिणः प रमात्मभावविधानायादिमध्यावसानेष्वनुवाद्यतया ऽवमर्श उ पपद्यते । एवं च महत्त्वं चाजत्वं च सर्वगतस्य नित्यस्या त्मनः संभवात्रापेक्षिकं कल्पयिष्यते । यत्तु मध्ये बुद्वान्ताद्य वस्थेपन्यासादिति नानेनावस्थावत्त्वं विवक्ष्यते । अपि त्वव- स्थानामुपजनापायधर्मकत्वेन तदतिरिक्तमवस्थारचितं परमा त्मानं विवशति । “उपरितनवाक्यसंदर्भालोचना”दिति ॥

पत्यादिशब्देभ्यः॥ ४३ ॥

“सर्वस्य वशी" वशः सामर्थे सर्वस्य जगतः प्रभवत्यय

[श्र-१ पा. ३ ख.४३]
[भामती]
[२८०]

म्, यूचावस्थानसमर्थ इति । अत एव सर्वस्येशानः सा मय्येन ह्ययमुक्तेन सर्वस्येष्टे तदिच्छानुविधानाज्जगतः । श्र त एव सर्वस्याधिपतिः सर्वस्य नियन्ता ऽन्तर्यामीति या वत् । किं च स एवंभूतेो हृद्यन्तज्र्येतिः पुरुषेो विज्ञान मया न साधनां कर्मणा भूयानुत्कृष्टा भवतीत्येवमाद्या श्रुतये ऽसंसारिणं परमात्मानमेव प्रतिपादयन्ति । तस्मा जीवात्मानं मानान्तरसिद्धमनूद्य तस्य ब्रह्मभावप्रतिपाद नपरे येायं विज्ञानमय इत्यादिर्वाक्यसंदर्भ इति सिङ्कम् ॥ इति श्रीमद्दाचस्पतिमिश्रविरचितशारीरकभगवत्पादभाष्यवि भागे भामत्यां प्रथमस्याध्यायस्य टतीयः पादः ।

आनुमानिकमप्येकेषामिति चेन्न
शरीररूपकविन्यस्तगगृहीतेर्दर्शयति च ॥१॥

स्यादेतत् । ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणे लक्षणमुक्त जन्माद्यस्य यत इति, तचेदं लक्षणं न प्रधानादै गतं येन व्यभिचारादलक्षणं स्यात्, किं तु ब्रह्मण्येवेतीक्षतेनशब्दमि ति प्रतिपादितम् । गतिसामान्यं च वेदान्तवाक्यानां ब्रह्म कारणवाद प्रति विद्यते, न प्रधानकारणवाद ' प्रतीति प्र पञ्चितमधस्तनेन खूत्रसंदर्भण, तत्किमवशिष्यते यदर्थमुक्तरः

संदर्भ श्रारभ्यते । न च मद्दतः परमव्यक्तमित्यादीनां प्र

[भामती]
[ष्च.१.पा.ख.१]
[२८१]

गणत श्राज्ञः । अपि तु प्रधानसङ्गावमा-बम् । न च मत्सङ्गाक् माण जन्माद्यस्य यत इति ब्रह्मखशणस्य किं चिद्दीयते । तस्मादनर्थक उत्तरः । संदर्भ इत्यत श्राच्छ् । “ब्रह्मजिज्ञासां प्रतिश्याये'ति । न प्रधानस्सङ्गावमा प्रतिपादयन्ति मचत्तः परमव्यक्तमित्यादयः (१) किं तु जगत्कारणं प्रधानमिति म चतः परमित्बव दि परशब्दे ऽविप्रकृष्टपूर्वकालत्वमाच् । तथा च कारणत्वम्, अञ्जामेकामित्यादीनां तु कारणत्वा भिधानमस्फुिटम् । एवं च लशखव्यभिचारात् (२)स्ट्व्यभि चाराय युक्त उत्तरखसंदर्भारम्भ इति । पूर्वषश्यति । “तत्र य एवे'ति । सांख्यप्रवादरूढिमाच्छ् । “तंत्राव्यक्त' मिनि । सांख्यस्म्मृतिप्रसिद्धे केवल रुढिरवयवप्रसिद्धाप्य मूढश्ऋादिचीनत्वाचेति । श्रुतिरुक्ता । स्मृतिष सांख्यीया । न्याय ।

‘भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृक्ष । कारणकार्यविभागादविभागाद्वैश्वरूप्यख ॥

इति । न च महतः परमव्यक्तमिति प्रकरणपरिशेषाभ्या मव्यक्तपदं शरीरगेोचरम् । शरीरस्य शान्तधेोरमूढरूषश


(१) मव्यक्तमजामेकामित्यादयः-पा० ४ ।

(२) व्यभिचारापचौ-पा० १ । २ ।

[श्र. १ पा.४ ख. १]
[भामती]
[२८२]

चतइति प्राझे, उच्यते । “नैतदेवं नक्षेतत्काठकं वाक्य'मि- ति । लैौकिकी चि , प्रसिद्धिः । रूढिर्वेदार्थनिर्णये निमि तं तदुपायत्वात् । यथाङ्गः । यएव खेोकिकाः शब्दास्तएव वैदिकास्तएव चैषामर्था इति । न तु परीशकाणां पारिभा षिकी पैौरुषेयो हि सा न वेदार्थनिर्णयनिबन्धनसिद्धेष धादिप्रसिद्विवत् । तस्राढितस्तावन्न प्रधानं प्रतीयते ये गखन्यत्रापि तुल्यः । तदेवमव्यक्तयुतावन्यथासिद्धायां प्र करणपरिशेषाभ्यां शरीरगेोचरोयमव्यक्तशब्दः । यथा चा स्य तङ्गोचरत्वमुपपद्यते तथाग्रे दर्शयिष्यते । तेषु शरीरा दिषु मध्ये विषयांस्तङ्गोचरान् विद्धि । यथा ऽ ऽध्वा नमालम्ब्य, चलत्येवमिन्द्रियच्छयाः खगोचरमालम्ब्येति । श्रा त्मा भेत्तेत्याहुर्मनीषिणः । कथमिन्द्रियमनेायुक्त येोगेो य था भवति । इन्द्रियार्थमनःसंनिकर्षेण हि श्रात्मा गन्धादीनां भेोक्ता । प्रधानस्याकाङ्क्ष्शावते वचनं प्रकरणमिति गन्तव्यं विष्णेः परमं पदं प्रधानमिति तदाकाङ्गामवतारयति । “तैशेन्द्रियादिभिरसंयते"रिति । असंयमाभिधानं व्यतिरेक मुखेन संयमावदातीकरणं, परशब्दः श्रेष्ठवचनः । नन्वान्तर खेन यदि श्रेष्ठत्वं तदेन्द्रियाणामेव बाक्षेभ्येो गन्धादिभ्यः श्रे छत्वं स्यादित्यत . आच । “श्रयर्था ये शब्दादय” इति । ना तरत्वेन श्रेष्ठत्वमपि तु प्रधानतया, तच विवशाधीनं द्य चेभ्यधेन्द्रियेभ्यो.ऽतियुचतया ऽर्थानां प्राधान्यं श्रुत्वा वि शितमितीन्द्रियेभ्ये-ऽर्थानां प्राधान्यात् परत्वं भवति । न्ना

णजिज्ञावाक्चशुश्रेोचमनेाचस्तत्वचे दीन्द्रियाणि श्रुत्वाष्टै।

[भामनी]
[अ.१ पा.४३.१]
[२८३]

यदा उक्ताः । ऍन्ति वशीकुर्वन्ति खबैतानिं पुरुषप शमिति । न चैतानि स्खरूपतो वशीकर्तुमीशते यावदमै पुरुषपशवे गन्ध रसनामरूपशब्दकामकर्मस्पर्शनपञ्चरन्ति । अत एव गन्धादयो ऽष्टावतिग्रशस्तदुपह्वरेण क्षणां अत्रत्वोपपत्तेः । तदिदमुक्त"मिन्द्रियाणां ग्रहत्वं विषयाणा मतिशयत्वमि”ति। “श्रुतिप्रसिद्धेरिति । यद्वत्वेनेन्द्रियैः सा म्येपि मनसः स्खगतेन विशेषेणार्थेभ्यः परत्वमाच । “विषये भ्यश्च मनसः परत्वमिति । कस्मात्पुना रथित्वेनेपशिते थु तइत्यत आछ । ‘आत्मशब्द”दिति । तत्प्रत्यभिज्ञाना दित्यर्थः । श्रेष्ठत्वे चेतुमाच । ‘भोक्तुश्चेति । तदनेन जीवात्मा स्वामितया महानुक्तः । अथ वा श्रुतिस्ठतिभ्य वैरण्यगर्भा बुद्धिरात्मशब्देनेतइत्यत आच । “अथ वे"ति । “पूरि”- ति । ?ग्यजातस्य बुद्धिरधिकरणमिति बुद्धिः पूस्तदेवं स बस बुद्धीनां प्रथमजचिरण्यगर्भबुछेकनोउमया हिरण्यग र्भबर्मवत्त्वं चापनादात्मत्वं च । अत एव बुद्धिमात्रात्पृथक्क रणमपपन्नम् । नन्वेतस्मिन् पक्षे हिरण्यगर्भबुहेरात्मत्वान्न र थिन आत्मने भक्तुरत्रोपादानमिति न रथमात्रं परिशिष्यते ऽपि तु रथवानपात्यते आछ । ‘एतस्मिंस्तु पक्ष"इति । यथा चि समारोपितं प्रतिबिम्बं बिम्बान्न वस्तुओं भिद्यते तथा न परमात्मने विशनात्मा वस्तुतो भिद्यतइति परमात्मैव र थवानिदंपतरस्तन रयमात्रं परिशिष्टमिति । अथ रथा दिरूपककल्पनांयाः शरीरादिषु किं प्रयोजनमित्यत आ

च । ‘शरीरेन्द्रियमनेबद्विविषयवेदनासंयुक्तस्य धीति ।

[ष्च.१ भ्रा.४.१]
[भामती]
[२५४]

बेह, सुखाद्यनुभवः । प्रत्यर्थमवतीति प्रत्यगातने जीमे भिमस्तस्य ब्रह्मावगतिः । न च जीवस्य अत्रत्वं माना न्तरसिहं येनात्र नागमे ऽपेचयेतेत्याद । "प्तथा "चेति । वागितिच्छन्दसे द्वितीयलोपः। शेषमनिरेतािर्थम् । पूर्व शिरो ऽनुशयबीजनिराकरणपरं क्षत्रम् ॥

सूक्ष्मं तु तदर्हत्वात् ॥ २ ॥

प्रकृतेर्विकाराणामनन्यत्वात् प्रकृतेरव्यक्तत्वं विकारउपचर्यते । यथा गोभिः । श्रीणीतेति गोशब्दस्तद्विकारे पयसि ।

अव्यक्तात् कारणाद् विकाराणामनन्यत्वेनाव्यक्तशब्दार्थत्वे प्र माणमाश्च । ‘तथा च श्रुतिर्भरिति । अव्याकृतमव्यक्तमि त्यनर्थान्तरम् । नन्वेवं सति प्रधानमेवाभ्युपेतं भवति, सु खदुःखमोच्चात्मकं हि जगदेवंभूतादेव कारणाद्भवितुमर्धति कारणात्मकत्वात्कार्यस्य । यच्च तस्य सुखात्मकत्वं तत् त्वम् । यच्च तस्य दुःखात्मकत्वं तद्रजः । यच्च सस्य मे दामकवं तत्तमः । तथा चाव्यक्तं प्रधानमेवाभ्युपेतमिति शनिराकरणार्थं सूत्रम् ॥

तदधीनत्वादर्थवत् ॥ ३ ॥

प्रधान हि सांख्यानां । सेश्वराणामनीश्वराणां वेश्वरात् नदीभ्थे वा वसुतो भिनं शक्यं निर्वक्तुम् । ब्रह्मणस्त्रि यमविद्या शक्तिर्मायादिशब्दवाच्या न शक्य त्वत्त्वनान्यत्त्व

न वा निर्वक्तुम् । इदमेवास्या अव्यक्तत्वं यदनिर्वाच्यत्वं

नाम । सेयमव्याकृतवादस्य प्रधानवादानेदः । अविद्याशक्ते

[भामती]
[प्र.१ या.४ २]
[१८५]

क्षेश्वराधीनवं सदाश्रयत्वात । न च द्रव्यमाचमशक्तं का ययाखमिति शक्तेरर्थवस्वं, तदिदमुक्तमर्थवदिति । स्यादेत त् । यदि ब्रह्मणे ऽविंद्याशतया संसारः प्रतीयते (९) रत मुक्तानामपि पुनरुत्पादप्रसङ्गः, तस्याः प्रधानवत्तदवस्थ्यात् तद्विनाशे वा समस्तसंसारोच्छेदतन्मूधाविद्याशक्ते समुच्छेद- दित्यत आच। ‘मुक्तानां च पुन"र्बन्धस्या"नुत्पत्ति” । कु- सः, “विद्यया तस्या वजशक्तेर्दीचात्” । अयमभिसंधिः । न वयं प्रधानवदविद्यां सर्वजवेबेकामाचमचे येनैवमुपालभे मझि, किं त्वियं प्रतिवं भिद्यते । तेन यस्यैव जीवस्य विद्योत्पन्न तस्यैवाविद्या ऽपनयते न जीवान्तरस्य, भिन्न धिकरणयोर्विद्याविद्ययोरविरोधात्, तत्कतः समस्तसंसारेच्छे दप्रसङ्गः । प्रधानवादिनां वेष दोषः । प्रधानस्यैकत्वेन तदु वेदे सर्वोच्दोनुच्छेदे वा न कस्य चिदित्यनिभैक्षप्रसङ्गः । प्रधानभदे ऽपि चेत्तदविवेकख्यातिलक्षणाविद्यासदसवनि बन्धनं बन्धमोक्षे तर्हि कृतं प्रधानेनाविद्यसदसद्भावाभ्या मेव तदुपपत्तेः । न चाविद्योपाधिभेदाधीने जीवभेदो जीव भेदाधीनद्याविद्योपाधिभेद इति परस्पराश्रयादुभयासिद्भिरि- ति सांप्रतम् । अनादित्वाडजाडुरवदुभयसिहः। अविद्यास्व माघेण चैकत्वोपचारो ऽव्यक्तमिति; चाव्याकृतमितिचेनि(२)। नषेवमबिचैव जगईजमिति कृनमीश्वरेणेत्यत आच । “प- रमेश्वराश्रये"ति । नझचेतनं चेतनानधिष्ठिनं कार्याय पर्या


(१) प्रणयंते-पा० १ ।

(२) इति न--पा० १ ।

[अ. १ पाः४ ३.२]
[भामती]
[२८६]

समिति साकार्यं कर्तुं परमेश्वरं निमित्ततयोपादानतया चा अयतेप्रपञ्चविधमस्य शैशवराधिष्ठानत्वमधिविधमस्येव र वधिष्ठानत्वं तेन यथा ऽधिविभ्रमो रज्जूपादाम रवं प्रप चविभ्रम ,ईश्वरोपादानस्तकाच्याधिकरणाप्यविद्या निमि तनया विषयतया चेशभरमाश्रयतइतेश्वराश्रयेत्युच्यते, न त्वाधारतया, विद्यासभावे ब्रह्मणि मदनुपपत्तेरिति । अत्र उवाच 'यस्य स्वरूपप्रतिषेधरचिताः शेरते संसारिणे जीवा’ इति । यस्यामविद्यायां सत्यां शेरते जोधा जीवानां स्वरूपं घास्तवं ब्रह्म तद्धरचिताः शेरतइति लय उक्तः, संसारिण इति विक्षेप उक्तः । ’अव्यक्ताधानत्वाज्जीवभावस्ये”ति । य द्यपि जीवाव्यक्तयेरनादित्वेनानियंतं पैर्वापर्यं तथाप्यव्यक्तस्य पूर्वत्वं विवक्षिन्वैनदुक्तं "सत्यपि शरीरवदिन्द्रियादीन’ मिति। गबलवर्दपदवदेतदुष्टव्यम् । आचार्यादेशोयमतमाद् । ‘अन्ये त्विति । एतदृषयति । ‘तैल्वि”ति । प्रकरणपारिशेष्यये रुभयत्र तुल्यत्वानैकग्रह्णनियमहेतु(१९)रस्ति । शङ्कते । "आम्नातस्यार्थमिति । अव्यक्तपदमेव स्थूलशरोरव्यावृत्ति वैद्युक्तत्वात्तस्येति शङर्थः । निराकरोति । "नैकवाक्यता धानंत्व”दिति । प्रकृतयान्यप्रकृत२)प्रक्रियाऽप्रसंगैकवाक्यत्वे संभवति न वाक्यभेदो युज्यते । न चाकाङ्कां विनैकवाक्यत्व मुभयं च प्रकृनमित्युभयं प्रयत्नेशकाञ्जितमित्येकाभिधा यकमपि पदं शरीरदयपरम्। न च मुख्यया वृत्त्या ऽतत्पर


(१) नियमे हेतु-पा० १ ।।

(२) प्रकृतान। प्र कृत-प २ ।

[भामती]
[अ. १ पा.४.२]
[२८७]

मित्वैपचारिव न भवति । यथापयन्तृमाणनिराकरणका झायां काकपदं प्रयुज्यमानं बंदिसर्वजन्तु()परं विश यनं । यथा ॥

काकेभ्यो रक्ष्यतामत्रमिति बालोपि नेदितः (२)।
उपघातप्रधातृत्वाच श्वादिभ्यो न रक्षति ॥ इति ।

मन न शरीरबंयस्यात्राकाष्ठ किं तु दुःश्शेधस्वायल स्यैव शरीरस्य, न तु षट्कैशिकस्य स्यूडस्य, तत् ि२) -- टीबीभत्सत्या सुकरं वैराग्यविषयत्वेन शेधयितमित्यत आ । "न चैवं मन्तव्यमिति । विष्णेः, परमं पदमवगमयितुं परं परमत्र प्रतिपाद्यत्वेन प्रस्तुतं न तु वैराग्याय शोधनमि त्यर्थः । अलं वा विवादेन भवतु सूक्ष्मशरीरं परिशेध्यं तथापि न सांख्याभिमतमत्र प्रधानं परमित्यभ्युपेत्या । "सर्वथापि त्विति ॥

ज्ञेयत्ववचनाच्च ॥ ४ ॥

इतोपि नायमव्यक्तशब्द’ सांख्याभिमतप्रधानपरः। संयैः खलु प्रधानाविवेकेन पुरुषं निःश्रेयसाय शतं वा विभवै वा प्रधानं ज्ञेयत्वेनेपलिप्यते, न चेच जानीयादिति चेपा सीतेति वा विधिविभक्तिप्रतिरस्ति, अपि स्वव्यक्तपदमार्च, न चैतावमा सांख्यस्वतिप्रत्यभिज्ञामं भवतीति भावः । - यत्वावचनस्यचिद्विमाशङ्कव तत्सिद्धिप्रदर्शनार्थं सूत्रम् ॥


(९) सर्वोपहन्तृ-पा० १ । २ ।

(२) चोदितः-पा० १ । २ ।

(3) तब -पा० १ ।

[१.१ पा-४.५]
[भारती]
[२८८]

वदतीति चेन्न प्राज्ञो हि प्रकरणात ॥ ५ ॥

निगदव्याख्यातमेस्य भाष्यम् ॥

त्रयाणामेव चैवमुपन्यासः प्रश्न ॥ ६ ॥

वरप्रदानेपक्रमा चि म्वत्थमचिकेतसंबादवाक्यप्रवृत्ति रासमानः . कठवीनां लक्ष्यते । ह्युर्नचिकेतसे (२) डुपि नेन पित्रा प्रतािय तुष्टुचीन् वरान् प्रददै, नचिकोनात प्रथमेन वरेण पितुः सैमनस्थं वने, हितोयेनाग्रिविद्यां, टी येनात्मविद्याम् । वराणामेष वररुढतीय इति.वचनात् । न तु तत्र वरप्रदाने प्रधानगेचरे स्तः प्रश्नप्रतिवचने । तस्मात्कठ वनष्बनिजवपरमामपरैव वापथप्रवृत्तिर्न त्वप्रक्रान्तप्रधानपरा भवितुमर्चनीया । “इतञ्च न प्रधानस्याव्यक्तशब्नयम" मिति । अन्त तइदं प्रपञ्चमि गुजं च सनातनमि त्यनेन व्यवचितं जीवविषयं यथा तु मरणं प्राप्याम्मा भ बति गैनमेत्यादिशनिवचनमिति योजना । अचार वेद बः किं जीवपरमामनेरेक एव प्रश्नः किं वान्ये व येयं प्रेते मनुष्यहति प्रक्षेन्यश्च परमासने ऽन्यत्र धर्मादि त्यादिः । एकवे चक्रोिषचयाणामि"ति । भेदे तु सैम


(१) संवादरूपा-पा० ।

(२) मृत्युः किख नचिकेतसे-पा० । ।

[भामती]
[प्र.१ पा.४.२]
[२८९]

नस्यावाप्त्यन्यात्मज्ञानविषयवरत्रयप्रदानानन्तर्भावो ऽन्यत्र धर्मादित्याः प्रश्नस्य । तुरीयवरान्तरकरूपनायां वा ढतीय इति श्रुतिबाधप्रसङ्गः । वरप्रदानानन्तर्भावे प्रश्नस्य तद्वत् प्र धानाख्यानमप्यनन्तभृतं वरप्रदाने ऽस्तु महतः परमव्यक्तमि त्याक्षेपः । परिहरति । "अत्रोच्यते नैवं वयमिहे"ति । व स्तुती जीवपरमात्मनेरभेदात्प्रष्टव्याभेदेनैक एव प्रश्नः । अत एव प्रतिवचनमप्येकं, क्षत्रं त्ववास्तवभेदाभिप्रायम् । वास्तवञ्च जीवपरमात्मनोरभेदस्तत्रतत्र (९) भृत्युपन्यासेन भगवता भा व्यकारेण दर्शितः । तथा जीवविषयस्यास्तित्वनास्तित्व(२)प्र- अस्येत्यादि । येयं प्रेत इति वि नचिकेतसः प्रश्नमुपश्रुत्य त त्तत्कामविषयमलोभं चास्य प्रतीत्य म्हृत्युर्विद्याभीपिनं नचि केनसं मन्यइत्यादिना नचिकेतसं प्रशस्य प्रश्नमपि तदीयं प्रशंसन्नस्मिन्प्रश्ने ब्रह्मवेत्तरमुवाच । "तं दुर्दर्शमि”ति । यदि पुनर्जीवात्प्राशे भिद्यत जोवगोचरः प्रश्नः प्राशगोचरं चेत्त रमिति किं केन संगच्छेत । अपि च यद्विषयं प्रश्नमुपश्रुत्य म्वत्युनैष प्रशंसितो नचिकेता यदि तमेव भयः पृच्छेत्तदुत्तरे (२) चावदध्यात् ततः प्रशंसा दृष्टार्था स्यात् प्रश्नान्तरे त्व सावस्थाने प्रसारिता सत्यदृष्टार्था स्यादित्याह । “यत्प्रश्ने"ति । यस्मिन्प्रशने यत्प्रशनः । शेषमतिरोचितार्थम् ॥


(१) उत्तरत्र-पा० २ ।

(२) नास्तित्वेति नास्ति । २ ।

(3; पूज्येत तदुनरे-पा० १ । २ ।

[प्र. १ पा-४ द.७]
[भामती]
[२९०]

महदृच ॥ ७ ॥

अनेन सांख्यप्रसिद्धवैदिकप्रसिद्या विरोधात सांख्यप्रसि द्विर्वेदआदर्नव्येत्युक्तम् । सांख्यानां मञ्चत्तत्वं सत्तामात्रं पुरुषार्थक्रियाक्षमं सत्तस्य भावः सत्ता तन्मात्रं मदत्तत्त्वमि ति । या या पुरु१षार्थक्रिया शब्दाद्युपभोगलक्षणा च स त्वपुरुषान्यताख्यातिलक्षणा च सा सर्वा मइति बुहै स मायतइति मरुत्तत्त्वं सत्तामात्रमुच्यतइति ॥

चमसवदविशेषात ॥ ८ ॥

अजाशब्दे। यद्यपि छगाय रूढस्तथाप्यध्यात्मविद्याधि कारात्रे तत्र वर्तितुमर्हति । तस्माहूढेरसंभवाद्योगेन वर्ण यितव्यः । तत्र किं स्वतन्त्रं प्रधानमनेन मन्त्रवर्णनानूद्यतामुत पारमेश्वरो मायाशक्तिस्तेजोबन्नव्याक्रियाकारणमुच्यतां किं तावत्प्राप्तं प्रधानमेवेति । तथाहि । यादृशं प्रधानं । सांख्यैः स्मर्यते तादृशमेवास्मिन्नन्यूनानतिरिक्तं प्रतीयते सा हि प्रधा नल शणा प्रकृतिर्न जायतइत्यजा च एका च लोचितशक कृष्णा (२) च । यद्यपि लोचितत्वादये वर्णा न रजप्रभु तिषु सन्ति, तथापि रोदितं कुसुम्भादि रञ्जयति रजो ऽपि रञ्जयतीति लोचितम् । एवं प्रसन्नं पाथः शुक्लं सत्त्वमपि प्रसन्नमिति शुक्लम् । एवमावरकं मेघादि कृष्णं तमोप्यावर कमिति कृष्णम् । परेणापि नाव्याकृतस्य.खरूपेण लोचित


(१) महनत्वमिति यावत् पुरु–० १ ।

(२) लोहितशुद्ध तृणरूपा च-पाठ १ ।

[भामती]
[प्र. १ पा. ४ ८.८]
[२९१]

त्वादियेग आस्थेयःकिं तु तत्कार्यस्य तेजोबन्नस्य रोचित त्वादिकारणउपचरणीयम् । कार्यसारूप्येण वा कारण क ल्पनीयं तदस्माकमपि तुल्यम् । 'अतो वेको जुषमाणे ऽनुशेते जचात्येनां भुक्तभोगामजोन्यइति त्वात्मभेदश्रवणाः त् सांख्यस्मतेरेवात्र मन्त्रवणं प्रत्यभिज्ञानं न त्वव्याकृत प्रक्रियायाः । तस्यात्मैकात्म्याभ्युपगमेनात्मभेदाभावात् । त स्मात्खतन्त्रं प्रधानं नाशब्दमिति प्राप्तम् । तेषां साम्यावस्था अवयवधर्भरिति । अवयवाः प्रधानस्यैकस्य सत्त्वरजस्तमांसि तेषां धर्मा लोचितत्वादयस्तैरिति । "प्रजास्त्रैगुण्यान्विता’ इति । सुखदुःखमोहात्मिकाः । तथाचि । मैत्रदारेषु नर्म दायां मैत्रस्य सुखं तत्कस्य हेतोस्तं प्रति । सत्त्वसमुद्भवात् । तथा च तत्सपत्नीनां दुःखं तत्कस्य हेतोस्ताः प्रति रजःस मुङ्गवात् । तथा चैत्रस्य तामविन्दते मेवे विषादः स क स्य वेतोस्तं प्रति तमसमुद्भवात् । नर्मदा च सर्वे भावा व्याख्याताः । तदिदं त्रैगुण्यान्वितत्वं प्रजानाम् अनुशेतइ ति व्याचष्टे । “तामेवविद्यये"ति । विषयादि शब्दादयः प्रकृतिविकारास्त्रैगुण्येन सुखदुःखमोचात्मान इन्द्रियमनोर्व कारप्रणालिकया बुद्धिसत्त्वमपसंक्रामन्ति । तेन तदुद्विसत्त्वं प्रधानविकारः सुखदुःखमोद्यमकं शब्दादिरूपेण परिणमतं । चितिशक्तिस्वपरिणामिन्यप्रतिसंक्रमापि बुद्धिसत्त्वादात्मने विवेकमबुध्धभाना बुद्धिवृथैव विपर्यासेनाविद्यया बुदिस्थान् सुखादीन् आत्मन्यभिमन्यमाना सुखादिमतीव बभूव (१) ।


(१) सुस्वादिमत भवति-पा० २ ।

[२१ पा.४ & .]
[भामती]
[२९२]

तदिदमक्तं सुखी दुःखी मूढेधमित्यविवेकतया संसरत्येकः। सत्वपुरुषान्यताख्यातिसमुन्मूलितनिखिलवासनाविद्यानुबन्धस्व न्यो जयत्येनां प्रकृति तदिदमुक्त"मन्यः पुनर्भरिति । मु क्तभोगामिति व्याचष्टे (१। कृतभोगापवर्गाम् । शब्दार्थाप डब्धिर्भागः । गुणपुरुषान्यताख्यातिरपवर्गः । अपवृज्यते थि तया पुरुष इति । एवं प्राप्ते ऽभिधीयते । न तावदजो वै को जुषमाणेनुशेते जखात्येनां भुक्तभागामजोन्य इत्येनदा त्मभेदप्रतिपादनपरमपि तु सिद्मारमभेदमनूद्य बन्धमोक्षी प्रतिपादयतीति स चानूदिते भेद “एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा इत्यादिश्रुतिभिरात्मैकत्वप्रतिपादनपराभिर्विरोधात्कापनि को ऽवतिष्ठते । तथा च न सांख्यप्रक्रियायाः प्रत्यभि(२)- ज्ञानमित्यजावाक्यं चमसवाक्यवत्परिमलवमानं न स्वतन्त्रप्रधा ननिश्चयाय पर्याप्तं, तदिदमुक्तं ह्त्रकृता चमसवदविशेषा दिति । उत्तरसूत्रमवतारयितुं शङ्कते । तत्र त्विदं तच्छिर इति । सूत्रमवतारयति । अत्र ब्रूमः ॥

ज्योतिरुपक्रमनु तथाश्वधीयतएके ॥ ९ ॥

सर्वशाखाप्रत्ययमेकं अङ्कति स्थितै शाखान्तरोक्तरेक्षिता


(१) धृतिं व्याचष्टे-पा० १ ॥

(२) प्रक्रियामुत्पभि-पा० १ । २ ।

[भामती]
[अ.१ पृष्ठ ६.४]
[२९२]

दि(१)गुणयोगिनी तेजोबन्नखझण जरायुजाण्डजस्वेदजोद्भि ब्जचतुर्विधभूतग्रामप्रकृतिभूतेयमजा प्रतिपत्तव्या । रोदितश ककृष्णमिति रोहितादिरूपतया तस्या एव प्रयभिज्ञानान तु सांख्यपरिकल्पिता प्रकृतिः । तस्या अप्रामाणिकतया श्रु तच्चन्यभृतकल्पनाप्रसङ्गाद्जनादिना च रोचिताद्युपचारस्य सति मुख्यार्थसंभवे ऽयोगात् तदिदमुक्तं “रोदितादोनां श ब्दानामिति । अजापदस्य च समुदायप्रसिद्विपरित्यागेन न जायतइत्यवयवप्रसिद्याश्रयणे दोषप्रसङ्गात् । अत्र तु रूप ककल्पनया समुदायप्रसिद्धेरेवानपेशायाः स्वीकारात् । अपि । चायमपि श्रुतिकलापे ऽमद्दर्शनानुशुणे न सांख्यस्ऋत्यनुगु ण इत्याद। “तथेद्यापी’ति । “किं कारणं प्रत्यपक्रम्येति । ब्रह्मखरूपं (२) तावज्जगत्कारणं न भवति विशुद्धत्वात्तस्य । यथाहुः ।

पुरुषस्य च शुङ्गस्य नाशुद्दा विकृतिर्भवेत्।

इत्याशयवतोयं श्रुतिः । पृच्छति । किं कारणं यस्य ब्रह्मणे जगदुत्पत्तिस्तत्किं कारणं ब्रह्मत्यर्थः । ते ब्रह्मविदे ध्यानये गेनात्मानं गताः प्राप्ता अपश्यन्निति थे।जना। "यो योनिं यानिमि”ति । अविद्या : शक्तियनिः सा च प्रतिजोवं नाने युतमतो वीरोपपन्न । शेषमतिरोदितार्थम् । ठूत्रान्तरम वतारयितुं शङ्कते । "कथं पुन”िति । अजाकृतिर्जाति स्तेजोबन्नेषु नास्ति । न च तेजोबननां जन्मश्रवणादजन्म


(१) छोहितादि । पा० २ ।

(२) ब्रह्मरूपम् । पा० २ ।

[अ-१ पा-४ .]
[भामतो]
[२९४]

निमित्तोप्यजाशब्दः संभवतीत्याद। न च तेजोबननामि"- ति । स्टुत्रमवतारयति । “अत उत्तरंपठति” ॥

कपनोपदेशच मध्वादिवदविराधः ॥ १० ॥

ननु किं छागा लोहितश्चुक्लकृष्णैवान्यादृशीनामपि छ गानामुपलम्भादित्यत आच । 'यदृच्छये"ति । बहुबर्करा बहुशाखा । शेषं निगदव्याख्यानम् ॥

न सख्यपसग्रहादपे नानभवदतिरेकाच्च ॥ ११ ॥

अवान्तरसंगतिमाह । ‘एवं परिहृतेषा”ति । पञ्चजना इति चि समासार्थः पञ्चसंख्यया संबध्यते । न च दिक्संख्ये संज्ञायामिति समासविधानान्मनुजेषु निरूढोयं पञ्चजनशब्द इति वाच्यम् । तथाचि सति पञ्च मनुजा इति स्यात् । एवं चात्मविः पञ्चमनुजाना()मकाशस्य च प्रतिष्ठानमिति निस्तात्यर्थं सर्वस्यैव प्रतिष्ठांनान् । तस्माहूढेरसंभवात्तस्यागेनात्र येग आस्थेयः । जनशब्दश्च कथं चित्तत्त्वेषु व्याख्येयः । त त्रापि किं पच्च प्राणादये वाक्यशेषगता विवक्ष्यन्ते उत तद तिरिक्त अन्यएव वा केचिद् ()। तब पैौर्वापर्यपूर्यालोचनया काण्डमाध्यंदिनवाक्ययेर्विरोधात् । एकत्र चि ज्योतिषा प


(२) मनुष्याणा । पा० १ । २ ।

(२) भन्यएव केचित् i पा९ १ २ ।।

[भामती]
[अ. १ पा .४ ६.११]
[२९५]

चत्वमने नेतरत्र । न च घेउशिग्रहणाग्रहणवद्विकल्पसंभवे, ऽनुष्ठानं हि विकल्प्यते न वस्तु । वस्तुतत्त्वकथा चेयं नानुष्ठान कथा, विध्यभावात् । तस्मात्कानि चिदेव तत्त्वानव पञ्च प्रत्ये कं पञ्चसंख्यायेगीनि पञ्चविंशतितत्त्वानि भवन्ति । सांख्यैश्च प्रकृत्यादीनि पञ्चविंशति तत्त्वानि स्मर्यन्ते इति तान्येवाने न मन्त्रेणेच्यन्तइति नाशब्दं प्रधानादि । न चाधारत्वेनात्मने ब्यवस्थानात्सामान चाधाराधेयभावस्य विरोधाद् आकाशस्य च व्यतिरेचनात् चयेविंशतिर्जना इति स्यान्न पञ्च पञ्चः जना इति वाच्यम् । सत्यप्याकाशात्मनोर्यतिरेचने मूलप्र कृतिभागैः सत्त्वरजस्तमेभिः पञ्चविंशतिसंख्येपपत्तेः । त था च सत्याकाशात्मभ्युt(१) सप्तविंशतिसंख्यायां पञ्चविं शति तत्त्वानीति स्वसिदान्तव्याकोप इति चेन् । न। मूलप्र कृतित्वमात्रेणै२कीकृत्य सत्त्वरजस्तमांसि पञ्चविंशतितत्त्वे पपत्तेः । चिरुग्भावेन तु तेषां सप्तविंशतित्वाविरोधस्तस्मान शाब्दो सांख्यस्तृतिरिति प्राप्ते । मूलप्रकृतिः प्रधानम् । ना सावन्यस्य विकृतिरपि तु प्रकृतिरेव तदिदमुक्तं "भूले"ति । महदहंकारः पञ्चतन्मात्राणि प्रकृतिस्थं विकृतिश्च । तथा हि । महत्तत्वमचंकारस्य तत्त्वान्तरस्य प्रकृतिथूलप्रकृतेस्तु विकृतिः । एवमकारतवं मचते विकृतिः, प्रकृतिश्च त देव तामसं सत् पञ्चतन्मात्राणाम् । तदेव सात्विकं सन् प्रकृतिरेकादशेन्द्रियाणाम् । पञ्चतन्मात्राणि चाहंकारस्य


(१) आमाकाशाभ्याम् । पा० १ ।

(२) प्रकृतिमात्रेणै । पा५ १॥

[१ पा-४ .१९]
[भामती]
[२९९]

विकृतिराकाशादीनां पञ्चानां प्रकृतिस्तदिदमुक्तं मदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारः षोडशसंख्याव छिन्नं गणे विकार एव । पञ्चभूतान्यतन्मात्राण्येकाद१)- शेन्द्रियाणोति योऽशको गणः । यद्यपि पृथिव्यादयो गेघटा दीनां प्रकृतिस्तथापि न ते पृथिव्यादिभ्यस्तवान्तरमिति न प्रकृतिः । तत्वान्तरेपादानत्वं चेच प्रकृतित्वमभिमतं ने पादानमात्रत्वमित्यविरोधः । परुषस्तु कूटस्थनित्ये ऽपरि णामो न कस्य चित्प्रकृतिर्नापि विकृतिरिति । एवं प्रा ते ऽभिधोयते । “न संखयोपसंग्रहादपि प्रधानादीनां श्रु तिमत्वाशङ्का कर्तव्या । करकाननाभावात् । नाना लूता नि पञ्चविंशतितत्वानि नैषां पञ्चशः पञ्चशः साधारण धर्मे ऽस्ति” । न खलु सवरजस्तमोमलंदचंकाराणामेकः क्रिया वा गुणे वा द्रव्यं वा जातिर्वा धर्मः पञ्चतन्मात्रा दिभ्ये व्य,वृत्तः सर्वादिषु चानुगतः कश्चिदस्ति । नापि पृथिव्यप्तेजोवायप्राणानां, नापि रसनचक्षुस्वक्श्रोत्रवाचां नापि पणिपादपायस्थमनसां, येनैकेनासाधारणेनेपटी ताः पञ्च पञ्चका भवितुमर्चन्ति । पूर्वपक्षेकदेशिनमुन्था पयति । “अथेच्येत पञ्चविंशतिसंख्यैवेयमि’ति । यद्यपि परस्य संख्यायामवान्तरसंख्या द्वित्वादिका नास्ति तथापि तत्पूर्वं तस्याः संभवात्यैर्वापर्यलक्षणया प्रत्यासत्या परसं ल्योपलक्षणार्थं पूर्वसंख्येपन्यस्यतइति । दूषयति। "अयमेवा स्मिन्पक्षे ष” इति । न च पञ्चशब्दो जनशब्देन समस्त


(९) पञ्चभूतान्येका द । पा९ १ ।

[भामती]
[अ. १ पा-४३.११]
[२९७]

ऽसमस्तः शक्यं वक्तुमित्याश्च । "परश्वात्र पञ्चशब्द” इति । ननु भवतु समासस्तथापि किमित्यत आञ्च । “समस्तत्वा चे"ति । अपि च वीसाय पञ्चकद्दयग्रहणे दशैव तपवा नोति न सांख्यस्दृतिप्रत्यभिज्ञानमित्यसमासमभ्युपेत्याव । “न पञ्चकद्दयग्रहणं पञ्चपञ्चे’ति । न चैका पचसं ख्या पञ्चसंख्यान्तरेण शक्या विशेट्टम् । पञ्चशब्दस्य सं ख्योपसर्जनद्व्यवचनत्वन संख्याया उपसर्जनतया ‘वश्षण नासंयोगादित्याद । “एकस्याः पञ्चसंख्याया” इति । तदेवं पूर्वपक्षैकदेशिनि दूषिते परमपूर्वपक्षिणमुत्थापयति । ‘न- न्यपत्रपञ्चसंख्याका जना एवेति । अत्र तावद्वै। सत्यां न वेगः संभवतीति वक्ष्यते तथापि यैगिकं पञ्चजनश ब्दमभ्युपेत्य दूषयति । “युक्तं यत् पञ्चपूलशब्दस्ये"ति । पश्चपूलोत्यत्र यद्यपि पृथक्कार्थसमवायिनो पञ्चसंख्याव छेदिक़ास्ति तथापायं समुदायिनवच्छिनत्ति न समुदायं समासपदगम्यमतस्तस्मिन् कति ते समुदाया इत्यपेशायां पदान्तराभिचिता पञ्चसंखया संबध्यते पञ्चेति । पञ्चजना इत्यत्र तु पञ्चसंखघयेत्यत्तिटिया जनानामवच्छिन्नत्वात्समु दायस्य च पञ्चपूलीवदत्राप्रतीतेर्न पदान्तराभिविता संख्या संबध्यते । स्यादेतत् । संख्येयानां जनानां मा भूच्छब्दान्त रवाच्यसंख्यावच्छेदः पञ्चसंख्यायास्तु तयावच्छेदे भविष्यति. नहि सप्यवच्छिन्नेत्यत आह । “भवदपीदं विशेषणमिति उक्तोत्र दोषः । नद्युपसर्जनं विशेषणेन युज्यते पञ्चशब्व

एव तावत्संख्येयोपसर्जनसंख्यामाद विशेषतस्तु पञ्चजन।

[अ-१ पा-४.११]
[भामती]
[२९८]

इत्यत्र समासे । विशेषणापेक्षायां तु म समासः स्यादसा मर्यान्नचि भवति षटङ्कस्य राजपुरुष इति समासे ऽपि तु वृत्तिरेव (१) टट्टस्य राज्ञः पुरुष इति सापेक्षत्वेनासामथ्र्या दित्यर्थः । "अतिरेकाच्चे"ति । अभ्युच्चयमात्रम् । यदि सत्व रजस्तमांसि प्रधानेनैकीकृत्यात्माकाशं तत्वेभ्यो व्यतिरियेते तदा सिलहान्तव्याकोपः । अथ तु सत्वरजस्तमांस् िमिथो भेदेन विवच्यन्ते तथापि वस्तुतत्वव्यवस्थापने आधारत्वेनात्मा निष्कृष्यतामाधेयान्तरेभ्यस्त्वाकाशस्यधेयस्य व्यतिरेचनमन र्थकमिति गमयितव्यम् (२) । “कथं च संख्यामात्रश्रवणे स तीति । दिक्संख्ये संज्ञायामिति संज्ञायां समासस्मरण त् (३) पञ्चजनशब्दतावदयं क चिन्निरूढः । न च रूढी सत्यामवयवप्रसिऍझ्णं सापेक्षत्वात्, निरपेक्षत्वाच्च रूढेः । तद्यदि रूढं। मुख्येयैः प्राप्यते ततः स एव ग्रहीतव्ये ऽथ त्वसैौ न वाक्ये संबन्धाई पूर्वापरवाक्यविरोधी वा ततो रूढ्यपरित्यागेनैव वृत्यन्तरेणार्थान्तरं कल्पयित्वा वाक्यमु पपादनीयम्। यथा श्येनेनाभिचरन् यजेतेति श्येनशब्दः श कुनिबिशेषे निरूढवृत्तिस्तदपरित्यागेनैव निपत्यादानसाड श्येनार्थवादिकेन क्रतुविशेषे वर्तते, तथा पञ्चजनशब्दो ऽव यवार्थयोगानपेझ एकस्मिन्नपि वर्तते यथा सप्तर्षिशब्दे वसि डएकस्मिन् सप्तसु च वर्तते । न चैष तवेषु रूढः पञ्चविं


(१) पदवृतिरेव-पा० २।
(२) समधिगन्तव्यम्-पा० २ ।

(3) समासश्रवणात्--प० १ ।

[भामती]
[अ. १ पा.४.१९]
[२९९]

शतिसंख्यानरेधेन तत्वेषु वर्तयितव्यः । रूढौ सत्यां पञ्च विंशतेरेव संख्याया अभावत् कथं तवेषु वर्तते । एवं च के ते पञ्चजना इत्यपेशाय (९) किं वाक्यशेषगताः प्रा णादये गृह्यन्तामत पञ्चविंशतिस्तवनीति विशये तत्त्वा नामप्रामाणिकत्वात्प्राणादीनां च वाक्यशेषे श्रवणात्तत्परि त्याग श्रुतवान्यभृतकल्पनाप्रसङ्ग प्रणादय एव पञ्चजनाः (२)। न च. काखमाध्यंदिनयोर्विरोधान्न प्राणदीनां वाक्यशे घगतानामपि ग्रहणमिति साम्प्रतं, विरोधेपि ख्यबलतया घोडशिग्रहणाग्रहणवद्विकल्पेपपत्तेः । न चेयं वस्तुस्वरूपकथा ऽपिढपासनानुष्ठानविधिर्मनसैवानुद्रष्टव्यमिति विधिश्रवणात् । 'कथं पुनः प्राणादिषु जनशब्दप्रयोग’ इति । जनवाचकः श ब्दे जनशब्दः पच्चजनशब्द इति यावत् । तस्य कथं प्रा शादिष्वजनेषु प्रयोग इति व्याख्येयम् । अन्यथा तु प्रत्य स्तमितावयवार्थे समुदायशब्दथै जनशब्दथं नास्तीत्यपर्य नुपेग एव । रूब्यपरित्यागेनैव वृत्यन्तरं दर्शयति । "ज- नसंबन्धाच्चे"ति । जनशब्दभाजःपञ्चजनशब्दभाजः । ननु सत्यामवयवप्रसिद्धे समुदायशक्तिकल्पनमनुपपनं, संभवति च पञ्चविंशत्य तवेष्ववयवप्रसिद्धिरित्यत आह । “‘समT सबलाचेति । स्यादेतत् । समासबलाच्चेद्भढिरास्थीयते दन्त न दृष्टस्तर्हि तस्य प्रयोगे ऽश्वकर्णादिवदृशादिषु । तथा च लोकप्रसिद्धभावान्न रूढिरित्याक्षिपति । कथं पुनरसतीति ।


(१) इति दीक्षायाम्-पा० १ ।

(२) पञ्च पञ्चजनाः -पा० २ ।

[प्र. १ पा-४ - १२]
[भामती]
[३००]

जनषु तावत्यश्चजनशब्दस्य प्रथमः प्रयोगों लोकेषु इष्ट इ त्यसति प्रथमप्रयोग इत्यसिद्धमिति स्थवीयस्तयानभिधाया भ्युपेत्य प्रथमप्रयेगाभावं समाधत्ते । "शक्येङ्गिदादिवदि”- ति । आचार्यदेशीयानां मतभेदेष्वपि न पञ्चविंशतिस्त वानि सिञ्चन्ति परमार्थतस्तु पञ्चजना वाक्यशेषगत - वेत्याशयवानाच । "कैश्चित्विति । शेषमतिरोचितार्थम् ॥

कारणत्वेन चकाशदिषु यथा व्यपदिष्टोक्तेः ॥ १४ ॥

अथ समन्वयल शणे केयमकाण्डे विरोधाविरोधचिन्ता, भविता वि तस्यः स्थानमविरोधलक्षणमित्यत आह । “प्र- तिपादितं ब्रह्मण’ इति । अयमर्थः । नानैकशाखागततत्त द्वाक्यालोचनया वाक्यार्थावगमे पर्यवसिते सति प्रमाणान्तर विरोधेन वाक्यार्थावगतेरप्रामाण्यमाशङ्क्याविरोधव्युत्पादने न (१) प्रामाण्यव्यवस्थापनमविरोधलक्षणार्थः । प्रासङ्गिकं तु तत्र ३ सृष्टिविषयाणां वाक्यानां परस्परमविरोधप्रतिपादनं न तु लक्षणार्थः । तत्प्रयोजनं च तत्रैव प्रतिपादयिष्यते । इव तु वाक्यानां सृष्टिप्रतिपादकानां परस्परविरोधे ब्रह्मणि जगद्योन न समन्वयः सेडुमर्चति । तथा च न जगत्कार णत्वं ब्रह्मणे लक्षणं न च तत्र गतिसामान्यं न च त लिइये प्रधानस्याशब्दत्वप्रतिपादनं, तस्माद्वाक्यानां विरोधा विरोधाभ्यामुक्ताद्याक्षेपसमाधानाभ्यां समन्वय एवंपपाद्यत


(१) प्रतिपादनेन-पा० १॥

[भामती]
[अ.१ पा.४ ष.१७]
[२०१]

इति समन्वयलक्षणे संगतमिदमधिकरणम् । वाक्यानां कारणे कार्ये परस्परविरोधतः । समन्वये जगद्योने न सिध्यति परात्मनि ॥ सदेवे सेम्येदमग्र आसीदित्यादीनां कारणविषयाणामसदा इदमयआसीदित्यादिभिर्वाक्यैः कारणविषयैर्विरोधःकार्यवि षयाणामपि विभिन्नक्रमाक्रमोत्पत्तिप्रतिपादकानां विरोधः । तथा कानि चिदन्यकर्तृकां जगदुत्पत्तिमाचक्षते वाक्यानि, कानि चित्खयंकर्तुकाम्। सृष्ट्या च तत्कर्षेण तत्कारणतया ब्रह्म लक्षितम् । सृष्टिविप्रतिपत्तै तत्कारणतायां ब्रह्मलश णे () विप्रतिपत्ते सत्यां भवति तक्षय्ये ब्रह्मण्यपि विप्र तिपत्तिः । तस्माद्दाणि समन्वयाभावान्न समन्वयगम्यं ब्रह्म । वेदान्तास्तु कर्मादिप्रतिपादनेन कर्मविधिपरतयोपचरितार्था अविवक्षितार्था वा जपेपयेगिन इति प्राप्तम् । क्रमदीत्या दिग्रहणेनाक्रमे गृह्यते । एवं प्राप्तउच्यते । सर्गक्रमविवादेपि न स स्रष्टरि विद्यते । सतस्वसहचे भतया निराकार्यतया क्क चित् ॥ न तावदस्ति दृष्टिक्रमे विगानं, श्रुतीनामविरोधात् । त याचि । अनेकशिल्पपर्यवदाते देवदत्तः प्रथमं चक्रदण्डादि करोत्यथ (९) तदुपकरणः कुम्भं कुम्भपकरणस्वादरत्युदकम् उदकोपकरणश्च संयवनेन गोधूमकणिकानां करोति पिण्डं पिण्डोपकरणस्तु पचति घृतपूर्णे तदस्य देवदत्तस्य सर्वत्रै


(१) ब्रह्मलक्षणेषि-पा० १ ।

(२) चक्रदण्डादकारणमुत्पाद -पा० 3 ।

[श्र-१ पा.४ ६.१४]
[भामती]
[३०२]

तस्मिन्कर्तृत्वाच्छक्यं वक्तुं देवदत्तचक्रादि संभूतं तच हे कुम्भादीति । शक्यं च देवदत्तान्कुम्भः समुद्धृतस्तस्मा दुदकाइरणादीत्यादि । नह्स्यसंभवः सर्वत्रास्मिन् कार्य जातं क्रमवत्यपि देवदत्तस्य साक्षात्कर्तुरनुस्यूतत्वात्तथ६ पि यद्यप्याकाशदिक्रमेणैव स्वष्टिस्तथाप्याकाशानलानिलादे। तत्रतत्र साशात् परमेशवरस्य कर्तृत्वाच्छक्यं वक्तं परमेश्व रादाकाशः संभूत इति, शक्यं च चक्रुं परमेश्वरानलः सं भूत इत्यादि । यदि त्वाकाशाद्वायुर्वायोस्तेज इत्युक्ता ते जसे वायुर्वायोराकाश इति ब्रूयाद्भवेद्विरोधो न चैतदस्ति । तस्मादमूषामविवादः शुनीनाम् । एवं ‘स इमान् लोकान सृजतेयक्रमाभिधायिन्यपि श्रुतिरविरुढा । एषा चि स्वव्या पारमभिधानमक्रमेण कुर्वतो नाभिधेयानां क्रमं निरुणद्धि, ते त यथाक्रमावस्थिता एवाक्रमेणेच्यन्ते । यथा क्रमवन्ति ज्ञानानि जातानीति । तदेवमविगानम् । अभ्युपेत्य तु विगा नमुच्यते ब्रै खसवेतद्दिगानम् (९। स्रष्टा तु सर्ववेदान्त वाक्येष्वनुस्यूतः परमेश्वरः प्रतीयते नात्र श्रुतिविगानं मात्र याप्यस्त । न च सृष्टिविगानं स्रष्टरि नदधीननिरूपणे वि गानमावहतीति वाच्यम् । नळूष स्त्रष्ट्रत्वमात्रेणेच्यते ऽपि । तु सत्यं ज्ञानमनन्तं ब्रह्मचैत्यादिना रूपेणेच्यते स्रष्टा । तच्चा स्य रूपं सर्ववेदान्तवाक्यानुगतम् । तज्ज्ञानं च फलवत् । ब्रह्मविदाप्नोति परं तरति शोकमात्मविदिति श्रुतेः वृष्टि ज्ञानस्य तु न फलं शूयते तेन फलवत्संनिधावफलं नद


(१) खल्वेतदिगानं न तु स्रष्टार–पा९ ३ ।

[भामती]
[अ-१ पा.४ ८.१४]
[३०३]

ङ्गमिति दृष्टिविशनं रूझब्रह्मविशनाङ्गं तदनुगुणं सद् ज्ञानाचतारोपायतया व्याख्येयम् । तथा च श्रुतिः ।‘अ- नेन सम्य शुद्धेनायं मूलमन्विच्छेत्यादिका । शुद्धेनाग्रेण कार्येति यावत् । तस्मान्न ऋष्टिविप्रतिपत्तिः स्रष्टरि विप्र तिपत्तिमावयति । अपि तु गुणे त्वन्याय्यकल्पनेति तदनुगुणः तया व्याख्येया । यच्च कारणे विगानमसहाइदमग्रआसी दिति, तदपि तदप्येष श्लोको भवतीति पूर्वप्रकृतं सङ्गळूरु व्यासदेवेदमग्रआदित्युचमानं त्वसतो ऽभिधाने ऽसंबहू स्यात् । श्रुत्यन्तरेण च मानान्तरेण च विरोधः । तस्मा दैौपचारिकं व्याख्येयम् । तत्रैकआइरसदेवेदमग्र आसी दिति तु निराकार्यतयेपन्यस्तमिति न कारणे विवाद इ ति । त्रे चशब्दस्त्वर्थः । पूर्वपक्षे निवर्तयति । आकाशा दिषु दृश्यमानेषु क्रमविगानेपि न स्रष्टरि विगानम् । कुतः । यथैकस्यां शुनै व्यपदिष्टः परमेश्वरः सर्वस्य कर्ता तथैव श्रुत्यन्तरंधू, कंन रूपंण, कारणत्वेनापरः कल्पा यथा व्य पदिष्टः क्रम आकाशादिषु, आत्मन आकाशः संभूत आ काशाद्वायुर्वायोरग्निरग्नेरापेकुः पृथिवीति, तथैव क्रमस्या नपबाधनेन तत्तेजो ऽसृजतेत्यादिकाया अपि सृष्टेरुक्तेर्न सु ष्टावपि विगानम् । नन्वेकत्रात्मन आकाशकारणत्वेनेक्ति रन्यत्र च तेजकारणत्वेन तत्कथमविगानमत आह ।"का- रणत्वेनेति । धेरै ढतीया, सर्वत्राकाशानलानिलंदै साशा त्कारणत्वेनात्मनः । प्रपञ्चितं चैतदधस्तात् । व्याक्रियतइति

च कर्मकर्तरि कर्मणि वा रूपम् । न चेतनमतिरिक्तं क

[अ-१ पा.४ .१४]
[भामती]
[३०४]

तरं प्रतिक्षिपति किं ह्यपस्थापयति । न चि लूयने केदारः स्वयमेवेति वा लूयते केदारइति वा लवितारं देवदत्तादिं प्र तिक्षिपति । अपि तृपस्थापयत्येव । तस्मात्सर्वमवदातम् ॥

जगद्वचत्वात् ॥ १६ ॥

नन ब्रह्म ते ब्रवाणीति ब्रह्माभिधानप्रकरणादुपसंचारे च सर्वान्याअतेपदत्य सर्वेषी च भूतानां श्रेष्यं स्वाराज्यं प यैति य एवं वेदेति निरतिशयफलश्रवणाद् ऋवेदनादन्यस्य त दसंभवात् । आदित्यचन्द्रादिगतपुरुषकर्तृत्वस्य च यस्य वै तत्कर्मेति चास्यासत्यवच्छेदे सर्वनाम्ना प्रत्यशसिङ्गस्य जगतः परामर्शन । जगत्कर्तृत्वस्य च ब्रह्मण ऽन्यत्रासंभवा त्कथं जीवमुख्यप्राणाशङ्करा। उच्यते । ब्रह्म ते ब्रवाणीति बा लाकिना गाग्र्येण ब्रह्माभिधानं प्रतिज्ञाय तत्तदादित्यादि गताब्रह्मपुरुषाभिधानेन न तावद् द्रुतम् । यस्य चाजा तशत्रेणैवै बालाके एतेषां पुरुषाणां कर्ता यस्य वैतकमेति वाक्यं न तेन ब्रह्माभिधानं प्रतिज्ञातम् । न चान्यदीयेने पक्रमेणान्यस्य वाक्यं शक्यं नियन्तुम् । तस्मादजातशत्रोर्वा क्यसन्दर्भणैवीपर्यालोचनया येस्यार्थः प्रतिभाति स एव ग्र द्याः । अत्र च कर्मशब्दस्तावद्यापारे निरूढवृत्तिः कार्येषु क्रियत इति व्युत्पत्त्या वर्तत । न च रूप्दै सत्य व्युत्प तिर्युक्ताश्रयितुम् । न च ब्रह्मण उदासीनस्यापरिणामि ने व्यापारवत्ता । वाक्यशेषे चाथास्मिन्प्राण एवैकधा भ


(१) चेदं कमे--पा० १ । २ ।

[भामती]
[च.१ पा-४ .१ी]
[३९५]

वतीति श्रवणात्परिस्पन्दलक्षणस्य च कर्मणे यत्रोपपत्तिः स एव वेदितव्यतयोपदिश्यते। आदित्यादिगतपुरुषकर्तृत्वं च प्रा णस्योपपद्यते हिरण्यगर्भरूपप्राणावस्थाविशेषत्वादादित्यादिदे वतानां कतम एको देवः प्राण इति श्रुतेः । उपक्रमानुरोधेन चेपसंद्वारे सर्वशब्दः सर्वान्याअन इति च सर्वेषां भूताना मिति चापेक्षिकवृत्तिर्बइन्पाअने बहूनां भूतानामित्येवंपरा द्रष्टव्यः । एकस्मिन्वाक्ये उपक्रमानुरोधादुपसंड्रो वर्णनीयः । यदि तु दृप्तबालाकिमब्रह्माणि ब्रह्माभिधायिनमयोद्याजातश त्रोर्वचनं ब्रह्मविषयमेवान्यथा तु तदुक्तद्विशेषं विवशेरब भिधानमसंबद्धे स्यादिति मन्यते, तथापि नैतब्रह्माभिधानं भवितुमर्हति, अपि तु जीवाभिधानमेव, यत्कारणं वेदितव्य तयोपन्यस्तस्य पुरुषाणां कर्तुं वेदनायोपेतं बालाकिं प्रति बु बोधयिषुरजातशत्रुः सुप्तं पुरुषमामन्त्र्यामन्त्रणशब्दाश्रवणा प्राणादीनामभोक्तृत्वमस्वामित्वं प्रतिबोध्य यष्टिघातोत्थाना प्राणादिव्यतिरिक्त जोवं भक्तारं स्वामिनं प्रतिबोधयति पर स्तादपि । तद्यथा श्रेष्ठो वैकुंठं यथा वा स्खाः श्रेष्ठिनं भुञ्जन्ति एवमेवैष प्रशात्मैतैरात्मभिभु एवमेते आत्मान एतमात्मानं भुञ्जन्तोति श्रवणात् । यथा श्रेष्ठ प्रधानः पुरुषः स्वैर्गुणैः करणानैर्विषयान्भुक्तं यथा वा स्खा भृत्याः श्रेष्ठिनं भुज न्ति, ते वि श्रेष्ठिनमशनाच्छादनादिग्रहणेन भुञ्जन्ति, एवमेवैष प्रशात्मा जोव एतैरादित्यादिगतैरात्मभिर्विषयान्भु ते । ते ह्यादित्यादय आलोकदृष्ट्यादिना साचिव्यमाचरन्तो

जीवात्मानं भजयन्ति, जीवात्मानमपि यजमानं तदु सृष्ट

[अ-१ पा. ४ .१६]
[भामती]
[३०६]

चघिरादानादादित्यादये भुञ्जन्ति, तस्माज्जीवात्मैव ब्रह्मणे ऽभेदान्नदंड बेदितव्यतयपदिश्यते । यस्य वैतत्कर्मेति जी वप्रयुक्तानां देहेन्द्रियादीनां कर्म जीवस्य भवति । कर्मज न्यत्वाद् धर्माधर्मयोः कर्मशब्दवाच्यत्वं रूढ्यनसारात् । तै च धर्माधर्भ। जीवस्य धर्माधर्माक्षिप्तत्वाच्चादित्यादीनां भी गोपकरणानां तेषु जीवस्य कर्तृत्वमुपपन्नम् । उपपनं च प्राणभूत्वाज्जीवस्य प्राणशब्दत्वम् । ये च प्रश्नप्रतिवचने कृष एतद्दालाके पुरुषे ऽशयिष्ट यदा सुप्तः स्खप्नं न कं चन प श्यतीति । अनयोरपि न स्यष्टं ब्रह्माभिधानमुपलभ्यते । जीवव्यतिरेकश्च प्राणात्मने हिरण्यगर्भस्याप्युपपद्यते, त आञ्जीवप्राणयोरन्यतर इव ग्राह्यो न परमेश्वर इति श स्रम् । एवं प्राप्त उच्यते ।

दृषावादिनमापाद्य बालाकिं ब्रह्मवादिनम् ।
राजा कथमसंबई मिथ्या वा वक्तुमर्हति ॥

यथा दि केन चिन्मणिलक्षणज्ञमानिना() काचे मणिरेष वेदितव्य इत्युक्ते परस्य काचेयं मणिर्न तक्षशणायगादित्य भिधाय आत्मने विशेषं जिज्ञापयिोरतत्त्वाभिधानमसंबद् म् । अमर्षे मण्यभिधानं न पूर्ववादिने विशेषमापादय ति खयमपि वृषाभिधानात् । तस्मादनेनोत्तरवादिना पूर्व वादिन विशेषमापादयता मणितत्त्वमेव वक्तव्यम् । एवम जातशत्रुणा दृप्तबालकेरब्रह्मवादिने विशेषमात्मने दर्शयता जीवप्राणाभिधाने असंबद्वमुक्तं स्यात् । तयोर्वा ऽब्रह्मणेर्म


(१) ज्ञाभिमानिना-पा९ २ ।

[भामती]
[अ.१ पा.४ रु.१६]
[३०७]

आभिधाने मिथ्याभिचितं स्यात् । तथा च न कश्चिद्विशेषे बालाकेगग्र्याज्ञातशत्रेर्भवेत् । तस्मादनेन ब्रह्मतत्वमभि धातव्यं तथा सत्यस्य न मिथ्यावद्यम् । तस्माद् ह्म ते ब्रवा णातिं ब्रह्मणेपक्रमात्सर्वान्पाञ्जनोपहत्य सर्वेषां च भूतानां श्रेष्यं स्वाराज्यं पर्येति य एवं वेदेति च सति संभवे सर्व शुनेरसंकोचान्निरतिशयेन फलेनेपसंचाराद् ऋवेदनादन्यतश्च तदनुपपत्तेरादित्यादिपुरुषकर्तृत्वस्य च स्वातन्त्र्यलक्षणस्य मु ख्यस्य ब्रह्मण्येव संभवादन्येषां हिरण्यगर्भादीनां तत्पारत न्यात् कैष एतद्वलाके इत्यादेर्जावाधिकरणभवनापादान प्रश्नस्य यदा सुप्तः स्खन्नं न कं चन पश्यत्यथास्मिन्प्राण एवै कधा भवति इत्यादेरुत्तरस्य च ब्रह्मण्येवोपपत्तेर्बह्मविषयत्वं निश्चयते । अथ कस्मान्न भवतो हिरण्यगर्भगोचरे एव प्रश्ते तरे तथा च नैताभ्यां ब्रह्मविषयत्वसिद्भिरित्येतन्निराचिकीर्णाः पठति । ‘एतस्तादात्मनः प्राण यथा यथायतनं प्रतिष्ठन्त”- इति । एतदुक्तं भवति । आत्मैव जीवप्राणादीनामधिकरणं नान्यदिति । यद्यपि च जीवे नामने भिद्यते तथाप्युपाध्य वच्छिन्नस्य परमात्मने जीवत्वेनपाधिभेदङ्गदमारोप्याधारा धेयभावं द्रष्टव्यः । एवं च जीवभवनाधारत्वमपादानत्वं च प रमात्मन उपपन्नम् । तदेवं बालाक्यजातशत्रुसंवादवाक्यसंद र्भस्य ब्रह्मपरत्वे स्थिते यस्य चैतत्कर्मेति व्यापाराभिधाने न संगच्छतइति कर्मशब्दः कार्याभिधायी भवति, एतदिति सर्व नामपराम्दृष्टं च तत्कार्यं, सर्वनाम चेदं संनिचितपरामर्श,

न च किंचिदिव शब्दोक्तमस्ति संनिचितम् । न चादित्या

[अ-१ पा. ४ .१६]
[भामती]
[३०८]

दिपुरुषाः संनिचिता अपि परामर्शीच बहुत्वात्पुल्लिङ्गत्वा च । एतदिति चैकस्य नपुंसकस्याभिधानादेतेषां पुरुषाणां कनेत्यनेनैव गतार्थत्वाच्च । तस्मादशब्दोक्तमपि प्रत्यक्षसिद्दी संबन्धाचें जगदेव पराम्रष्टव्यम् । एतदुक्तं भवति । अत्य स्प मिदमुच्यते एतेषामादित्यादिगतानां जगदेकदेशभूतानां क तैति, किं तु कृत्स्नमेव जगद्यस्य कार्यमिति वाशब्देन सू यते । जीवप्राणशब्दे च ब्रह्मपरौ जोवशब्दस्य ब्रह्मपल झणपरत्वाद् न पुनर्बह्मशब्दो जोपलक्षणपरस्तथा सति चि बक्समञ्जसं स्यादित्युक्तम् । न चानधिगतार्थावबोधनखरस स्य शब्दस्याधिगतवेधनं युक्तम् । नाप्यनधिगतेनाधिगते पलक्षणमुपपन्नम् । न च संभवत्येकवाक्यत्वे वाक्यभेदो न्या य्यः । वाक्यशेषानुरोधेन च जीवप्राणपरमात्मोपासनात्रय विधाने वाक्यत्रयं भवेत्यैर्वापर्यपर्यालोचनया तु जनोपास नपरत्वे एकवाक्यतैव । तस्मान्न जीवप्राणपरत्वमपि तु ब्रह्मा परत्वमेवेति सिद्धम् । स्यादेतत् । निर्दिश्यन्तां पुरुषाः का यस्तद्विषया तु कृतिरनिर्दिष्टा तत्फलं वा कार्यस्येत्यत्तिस्ते यस्येदं कमेंति निर्देच्यते ततः कुतः पुनरुक्तत्यमित्यत आ च । ‘नापि पुरुषविषयस्येति । कशब्देनैव कर्तारमभि दधता तयेरुपात्तत्वादाक्षिप्तत्वान्नहि कृतिं विना कर्ता भवति नापि तिर्भावनापराभिधाना भूनिमुत्पत्तिं विनेत्यर्थः । ननु यदोदमा जगत्पराम्हृष्टं ततस्तत्रान्तर्भूताः पुरुषां अपोति य एतेषां परुषाणामिति पुनरुक्तमत आच। ‘एतदुक्तं भवति ।

य एषां परुषाण"मिति । नन प्राण एवैकधा भवतीत्यादि

[भामती]
[अ१ पा. ४ - १ ]
[३०९]

कादपि वाक्याज्जीवातिरिक्तः कुतः प्रतीयतइत्यतो वाक्यान्तरं पठति । ‘एतस्मादात्मनः प्राण( इति । अपि च सर्ववेदा न्तसिद्धमेतदित्याच । “‘सुषुप्तिकाले चे”ति । वेदान्तप्रक्रिया यामेवोपपत्तिमुपसंचारव्याजेनाच । "तस्माद्यत्रस्यात्मना य ते निःसंबंधोतः खच्छतरूपमिव रूपमस्येति खच्छतारूपे न तु स्खच्छतैव लयविक्षेपसंस्कारयोस्तत्र भावात् समुदाचर वृत्तिविशेषा(१९)भावमात्रेणेपमानम् । एतदेव विभजते । “उ- पाधिभिरन्तःकरणादिभि“र्जनितं’ यद्विशेषविज्ञानं घटप टदिविज्ञानं तद्वञ्चितं स्वरूपमात्मने, यदि विज्ञानमित्ये वाच्येत ततस्तदविशिष्टमनवच्छिन्नं सत्रहौव स्यात्तच्च नित्य मिति नेपाधिजनितं नापि तद्वदितं खरूपं ब्रह्मस्वभाव स्याप्रवणात् । अत उक्तं विशेषेति । यदा तु लयलक्ष णाविद्योपचूंचितो विक्षेपसंस्कारः समुदाचरति तदा विशे घविज्ञानेत्पादात्खन्नजागरावस्थातः परमात्मने रूपाद्वंशरू पमागमनमिति । न केवलं कीषीतकिब्राह्मणे वाजसनेयेप्ये वमेव प्रत्तरयजीवव्यतिरिक्तमामनन्ति परमात्मानमित्या झ् । ‘अपि चैवमेक ” इति । नन्वत्राकाशं शयनस्थानं त कुतः परमात्मप्रत्यय इत्यत आह । ‘आकाशशब्दले”ति । न तावन्मुख्यस्याकाशस्यात्माधारत्वसंभवः । यदपि च दास सप्तिसचस्खचिताभिधाननाडीसंचारेण सुषुप्त्यवस्थायां पुरी तदवस्थानमुक्तं तदप्यन्तःकरणस्य । तस्माद्दह्रीस्मिन्नन्तरा काशइतिवदाकाशशब्दः परमात्मनि मन्तव्य इति । प्रथमं ।


(१) विशेष—पा ९ ३ ।

[अ.१ पा.४ व१६]
[भामती]
[३१०]

भाष्यकृता जीवनिराकरणाय स्ह्त्रमिदमवतारितं तत्र मन्द ( धियां नेदं प्रणनिराकरणायेति बुद्दिमा भूदित्याशयवाना ६ । “प्राणनिराकरणस्यापी’ति । ते च बालाक्यजातशत्र सुप्तं पुरुषमाजग्मतुस्तमजातशत्रुर्नामभिरामन्त्रयांचक्रे तृड् त्पाण्डुरवासः सेमराजन्निति । स आ(१)मन्व्यमाणे नेत्त रस्य । तं पाणिनापेषं बोधयांचकार । स वृत्तस्य स वाचाजातशत्रुर्यथैष एतत्सुतोभूदित्यादि सेयं सुप्तपुरु योत्थापनेन प्राणादिव्यतिरिक्तो(२पदेशइति । वाक्यन्वयत ॥ १९ ॥ ननु मैत्रेयब्राह्मणेपक्रमे, याज्ञवल्क्येन गार्हस्थ्याश्रमादुत्त माश्रमं यियासता मैत्रेय्या भार्यायाः कात्यायन्या सवर्थसं विभागकरणउक्ते मैत्रेयी याज्ञवल्क्यं पतिमम्ऋतत्वार्थिना पप्रच्छ । यन्नु मइयं भोः सर्वा पृथ्वी वित्तेन पूर्णं स्या स्किमचं तेनाहृता स्यामुत नेति । तत्र नेति चेवाच या ज्ञवल्क्यः । यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्या ददृतत्वस्य तु नाशास्ति वित्तेन । एवं वित्तेनादृतत्वशा भवे द्यदि वित्तसाध्यानि कर्माण्यदृतत्वाय युज्येरन् । तदेव तु नास्तिज्ञानसाध्यत्वादमृतत्वस्य । कर्मणां च ज्ञानविरोधिनां तत्सद्भावित्वानुपपत्तेरिति भावः । सा चेवाच मैत्रेयी येना इं नाम्हृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूचि । अमृतत्वसाधनमिति शेषः । तनादृतत्वसाध


(१) च। -पा० १ । २ ।

(२) व्यतिरेको-पा० १ ।

[भामती]
[अ-१ पा-४ .१७]
[३११]

नखानेपन्यासाय वैराग्यपूर्वकत्वात्तस्य रागविषयेषु तेषु तेषु पनिजायादिषु वैराग्यमुत्पादयितुं याज्ञवल्क्ये न वाअ र पत्युः कामायेत्यादिवाक्यसन्दर्भमुवाच । आत्मैौपाधिकं चि प्रियत्वमेषां न तु साशात्प्रियाण्येतानि, तस्मादेतेभ्यः पतिजा यादिभ्ये विरम्य(१) यत्र साशात्प्रेम स एवात्मा वा अरे द्रष्टव्यः शेतव्ये मन्तव्ये निदिध्यासितव्यः । वाशब्दोवधारणे । आ त्मैव द्रष्टव्यः साक्षात्कर्तव्यः । एतत्साधनानि च श्रवणदी नि विदितानि भेतव्य इत्यादिना । कस्मात्” । आत्मने वारे दर्शनेन श्रवणादिसाधनेनेदं जगत्सर्वं विदितं भवती ति वाक्यशेषः । यते नामरूपात्मकस्य जगतस्तत्त्वं पारमा र्थिकं रूपमात्मैव भुजङ्गस्येव समारोपितस्य तवं रज्ज स्तस्मादात्मनि विदिते सर्वमिदं जगत्तत्वं विदितं भवति रज्ज्वामिव विदितायां समारोपितभुजङ्गस्य तत्त्वं विदितं भवति, यतस्तस्मादात्मैव द्रष्टव्यं न तु तदतिरिक्तं जग खरूपेण द्रष्टव्यम् । कुतः । यतो ब्रह्म तं परादाद्राह्मणजा तिब्रह्मणेऽहमित्यभिमान इति यावत् । परादात्, पराकु यत्अह्नत्वपदात् कं, येन्यत्रात्मने ब्रह्म ब्राह्मणजाति वेद । एवं । क्षत्रादिष्वपि द्रष्टव्यम् । आत्मैव जगतस्तत्त्वं न तु तदतिरिक्तं तदित्यत्रैव भगवती श्रुतिरुपपत्तिं दृष्टान्त प्रबन्धेनाच । यत् खलु यद्वर्वं विना न शक्यते ग्रहीतुं तत्त ते न व्यतिरियते । यथा रजतं शउक्तिकाया भुजङ्गो वा रज्जोः दुन्दुभ्यादिशब्दसामान्यादा तत्तच्छब्दभेदाःन यु


(१) विरज्य-पान १ । ३ ।

[अ-१ पा-४ .१e]
[भामती]
[३१२]

ह्यन्ते च चिटूपग्रहणं विना स्थितिकाले नामरूपाणि त स्मान्न चिदात्मने भिद्यन्ते तदिदमुक्तं ‘स यथा दुन्दुभेर्दैन्य मानस्ये"ति । दुन्दुभिग्रहणेन तङ्गतं शब्दसामान्यमुपलक्षयति। न केवलं स्थितिकाले नामरूपप्रपच्चश्चिदामातिरेकेणग्रह णाच्चिदात्मने न व्यतिरिच्यते ऽपि तु नामरूपेत्पत्तेः प्राग पि चिटूपावस्थानात् तदुपादानत्वाच्च नामरूपप्रपञ्चस्य तद नतिरेकः, रज्जूपादानस्येव भुजङ्गस्य रज्जोरमतिरेक इ येत (९) दृष्टान्तेन सधयति भगवती श्रुतिः । स यथा ईंधीप्रेरभ्यादितस्य पृथग्धूमा विनिश्चर(२न्येवं वाअरे ऽस्य मझते भूतस्य निःश्वसितमेतद्यढग्वेद इत्यादिना चतुर्विधा मन्त्र उक्त, इतिहास इत्यादिना ऽष्टविधं ब्राह्मणमुक्तम् । एतदुक्तं भवति । यथाग्निमात्रं प्रथममवगम्यते जुह्माणं वि स्फुलिङ्गानामुपादानम् । अथ ततो विस्फुलिङ्गा व्युचरन्ति न चैनेग्नेस्तत्त्वान्यत्वाभ्यां शक्यन्ते निर्वक्तुम् । एवम्ह्ग्वेदादये प्यरुपप्रयत्न(३)द्र ह्मणे व्युच्चरन्ते न ततस्तत्त्वान्यत्वाभ्यां निरुच्यन्ते कुटगादिभिर्नामेपलच्यते, यदा च नामधेयस्येयं गतिस्सदा तत्पूर्वकस्य रूपधेयस्य कैव कथेति भावः । न केवलं तदुपादानत्वात्ततो न व्यतिरिच्यते नामरूपप्रपञ्चः, प्र लयसमये च तदनुप्रवेशात्तते न व्यतिरिच्यते । यथा सा मुद्रमेवाम्भः पृयिषतेजःसंपर्ककाठिन्यमुपगतं सैन्धवं खि


(१) इत्येवं-पा० १ । २ ।

(२) विनिःसरन्ती । १ । 3 ।

(3) दयोल्पप्रयत्नवा-पा० १ ।

[भामती]
[अ.१ पृ.४-१९]
[३१३]

ख्यः(९) स च स्खकरे समुद्रे क्षिप्तम्भ एव भवत्येवं चिदग्भो धे लोनं जगचिदेव भवति न तु ततो ऽतिरिच्यतइति । एतदृष्टान्तप्रबन्धेनाद२)। "स यथा सर्वासामपामि"त्यादि। दृष्टान्तप्रबन्धमुक्वा दाट्ठन्तिके योजयति। “एवं वा अरेवेदं मचदि”ति । ऋचत्वेन(३) ब्रदोक्तम् । इदं ब्रह्मत्यर्थः । भूतं सत्यम् अनन्तम् नित्यम् अपारं सर्वगतं विज्ञानघने विज्ञा नैकरस इति यावत् । एतेभ्यः कार्यकारणभावेन व्यवस्थितेभ्यो भूतेभ्यः समुत्थाय साम्येनेत्याय कार्यकारणसंघातस्य वाच च्छेदाहःखित्वोकित्वादयस्तदवच्छिन्ने चिदात्मनि तद्विप रीतेपि प्रतीयन्ते यथेदकप्रतिबिम्बिते चन्द्रमसि तेयगताः कम्पादयस्तदिदं साम्येनोत्थानं यदा त्वागमाचार्योपदशपूर्व कमनननिदिध्यासनप्रकर्षपर्यन्ततोस्य ब्रह्मखरूपसाक्षात्कार उपावर्तते तदा निर्देष्टनिखिलसवासनाविद्यामलस्य का र्यकरणसंघातभूतस्य विनाश तान्येव भूतानि नश्यन्त्यन त दुपाधिश्चिदात्मनः खिल्यभावे विनश्यति । सते न प्रेत्य कार्यकरणभूतानिवृत्तैौ रूपगन्धादिसंज्ञास्तीति न प्रेत्य सं ज्ञास्तीति संज्ञामात्रनिषेधादात्मा नास्तीति मन्यमाना सा मैत्रेयो होवाचः अत्रैव मा भगवानमूमुञ्चन्मोचितवान् न प्रेत्य संज्ञास्तीति स वाच याज्ञवल्क्यः स्वाभिप्रायं दैते चि रूपादिविशेषसंज्ञानिबन्धने दुःखित्वाद्यभिमानः । आनन्द


(१) विल्यो घन इत्यर्थ इति कल्पतरुः ।

(२) दृष्टान्तावष्टम्भेनाह-पा० १ ।

(3) महत्वेन–पा० २ ।।

[अ१ पा४६.१७]
[भामती]
[३१४]

ज्ञानैकरसब्रह्माद्दयानुभवे तु तत्केन कं पश्यन् ब्रह्म वा के न विजानोयान्() नद्मि तदास्य कर्मभावस्ति खप्रकाशत्वा त् । एतदुक्तं भवति । न संज्ञामात्रं मया व्यासेधि() किं तु विशेषसंज्ञेति । तदेवमम्ह्नवफलेनेपक्रमान्मध्येचास्मवि शनेन सर्वविज्ञानं प्रतिज्ञाय तदुपपादनाद् उपसंचरे च मच्छूतमनन्तमित्यादिना च ब्रह्मरूपाभिधानाद्वैतनिन्दया चादैतगुणकीर्तनाद् ह्रौव मैत्रेयी ब्राह्मणे प्रतिपाद्य न जीवात्स्मे ति नास्ति पूर्वपक्ष इत्वनारभ्यमेवेदमधिकरणम्। अत्रोच्यते ।। भोक्तृत्वज्ञातृतजीवरूपेत्यानसमाधये मैत्रेयब्राह्मणे पूर्वप क्षेणोपक्रमः कृतः । पतिजायादिभोग्यसंबन्धे नाभोक्तुर्बह्वा ण युज्यते नापि ज्ञानकर्तृत्वमकनुः साशच्च महतो भूत स्य विज्ञानात्मभावेन समुत्थानाभिधानं विज्ञानात्मन एव द्रष्टव्यत्वमाद । अन्यथा ब्रह्मणे द्रष्टव्यत्वपरे ऽस्मिन् ब्राह्म णे तस्य विज्ञानामत्वेन समुत्थानाभिधानमनुपयुक्तं स्या त्तस्य तु द्रष्टव्यत्वमुपयुज्यते इत्युपक्रममात्रं पूर्वपक्षः कृतः भक्त्रार्थत्वाच्च भाग्यजातस्येति तदुपे।इलनमात्रम् । सिद्धान्त स्तु निगदव्याख्यातेन भाष्यंणक्तः । तदेवं पैर्वापर्यालोचनया मैत्रेयब्राह्मणस्य ब्रह्मदर्शनपरत्वे स्थिते भी जीवात्म नेपक्रममाचार्यदेशीयमतेन तावत्समधत्ते ह्त्रकारः ॥


(१) केन कं विजानीयात्-पा० २ ।

(२) व्यासेध्यते—० २ ।।

[भामती]
[ऊ.१ पा.४ .२०]
[३१५]

प्रतिज्ञसिद्धेर्लिङ्गमाश्मरथ्यः॥२०॥

यथा दि वहेर्विकारा व्युच्चरन्ते विस्फुलिङ्गा न वहेर त्यन्तं भिद्यन्ते तदूपनिरूपणत्वानपि ततोत्यन्तमभिन्न वर्ते रिव परस्परव्यावृत्त्यभावप्रसङ्गात्तथा जीवात्मानपि च विकारा न ब्रह्मणेत्यन्तं भिद्यन्ते चिहूपत्वाभावप्रसङ्गा नप्यत्यन्तं न भिद्यन्ते () परस्परं व्यावृत्यभावप्रसङ्गात् सर्वशं प्रत्युपदेशवैयर्याच्च । तस्मात्कथं चिद्वेदो । जीवात्म नामभेदश्च । तत्र तद्दिज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धये वि ज्ञानात्मपरमात्मनेरभेदमुपादाय परमात्मनि दर्शयितव्ये विज्ञानात्मनेपक्रम इत्याश्रय आचार्यों मेने । आचार्य देशयान्तरमतेन समाधत्ते ॥

उत्क्रमिष्यतएवंभवदित्यौडुलोमिः॥ २१ ॥

जोहो चि परमात्मनेत्वन्तं | भिन्न एव सन् देचेन्द्रियम नेबुवुपधानसंपर्कात्सर्वदा कलुषस्तस्य च ज्ञानध्यानादिसा धनानुष्ठानात्संप्रसन्नस्य देवेन्द्रियादिसंघातादुत्क्रमिष्यतः प रमात्मनैक्योपपत्तेरिदमभेदेनेपक्रमणम् । एतदुक्तं भवति । भविष्यन्तमभेदमुपादाय भेदकालेप्यभेद उक्तः । यथाहुः पावरात्रिकाः ।

आमुक्तंभेद एव स्याज्जीवस्य च परस्य च ।
मुक्तस्य तु न भेदे ऽस्ति भेदहेतेरभावतः ॥ इति ।


(१) प्यत्यन्तमभिन्न:-प० १ ।

[अ.१ षा-४ २१]
[भामती]
[३१८]

अत्रैव श्रुतिमुपन्यस्यति । "शुतियैवमिति । पूर्वं देवे न्द्रियायुपाधिकृतं कलुषत्वमात्मन उक्तं, सम्प्रति स्वाभाविक मेव जीवस्य नामरूपप्रपञ्चश्रयत्वचश्चणं कालुष्यं पार्थिवा नामनामिव श्यामत्वं केवलं पाकेनेव ज्ञानध्यानादिना तदपनीय जीवः परात्परतरं पुरुषमुपैतीत्याच । ‘ क्क चिच्च जीवाश्रयमप”ति । नदी निदर्शनं यथा सेम्येमा नद्य इति । तदेवमाचार्यदेशीयमतद्वयमुक्वात्रापरितुष्यन्नाचार्यमतमाह टू नकारः ।

अवस्थितेरिति काशकृत्स्नः॥२२॥

एतद्याचटे । “अस्यैव परमात्मन” इति । न जीव आत्म नेन्ये नापि तद्विकारः किं त्वत्मैवाविद्योपाधानकल्पिताव छेदः। आकाशइव घटमणिकादिकल्यितावच्छेदो घटाकाशे मणिकाकाशे न तु परमाकाशादन्यस्तद्विकारो वा । ततश्च जीवात्मनेपक्रमः परमात्मनैवोपक्रमस्तस्य ततो ऽभेदात् । स्थूलदर्शिलोकप्रतीतिसैौकर्यायैपाधिकेनात्मरूपेणोपक्रमः कृ तः । अत्रैव श्रुतिं प्रमाणयति । ‘तथा चे”ति । अथ वि कारः परमात्मने जीवः कस्मान्न भवत्याकाशादिवदित्याय । "न च तेजप्रभृतीनामिति । नदि यथा तेजप्रभृतीना मात्मविकारत्वं श्रूयते एवं जीवस्येति । आचार्यत्रयमतं विभ जते । “काशकृस्त्रस्याचार्यस्ये”ति । आत्यन्तिके सत्यभेदे कार्यकारणभावाभावात् अनात्यन्तिको ऽभेद आस्थेयस्तथा च कथं चिद्वेदोपति तमास्थाय कार्यकारणभाव इति(१।।


(१) भाव इति कियानपीत्युक्तम् । पा७ १ । २ ।

[भामती]
[अ-१ प:४ -२२]
[३१७]

मतत्रयमुना काशकृत्स्नयमतं साधुत्वेन निर्दारयति । "त- न तेषु मध्ये काशकृत्स्नयं मत”मिति । आत्यन्तिके लुि जी वपरमात्मनेरभेदे तात्त्विके ऽनाद्यविद्योपाधिकल्पितो भेदस्त त्वमसीति जीवात्मने ब्रह्मभावतत्वेपदेशश्रवणमनननिदि ध्यासनप्रकर्षपर्यन्तजन्मना साकूत्कारेण विद्यया शक्यः स मूलकाषं कषितुं रघ्वामद्विविधमइव रजतत्त्वसाशात्का रेण राजपुत्रस्येव च म्लेच्छकुले वईमानस्यात्मनि समारोपि तो म्लेच्छभावो राजपुत्रेसीति आप्तोपदेशेन । न तु वृद्दि कारः शरावादिः । शतशोपि म्ह्टदिति चिन्त्यमानस्तज्ज न्मना म्डङ्गावसाशात्कारेण शक्यो निवर्तयितुं तस्कस्य हो तेस्तस्यापि मृदो भिन्नभिन्नस्य तात्विकत्वाद्वस्तुनस्तु ज्ञा नेनोच्छेत्तुमशक्यत्वात् सेयं प्रतिपिपादयिषितार्थानुसारः । अपि च जीवस्यात्मविकारत्वे तस्य ज्ञानध्यानादिसाधनानुष्ठा नात् स्खप्रकृतावप्यये सति नामृतत्वस्याशास्तीत्यपुरुषार्थत्वम हृतत्वप्राप्तिश्रुतिविरोधश्च, काशकृत्स्नमते त्वेतदुभयं नास्ती त्याच । "एवं च सती”ति । ननु यदि जोवी न विका रः किं तु ब्रह्मौव कथं तर्हि तस्मिन्नामरूपाश्रयत्वश्रुतिः क थं च यथाग्नेः क्षुद्रा विस्फुलिङ्गा इति ब्रह्मविकारश्रुतिरित्या शङ्गामुपसंदरव्याजेन निराकरोति । “अतश्च स्वाश्रयस्येति । यतः प्रतिपिपादयिषितार्थानुसारश्चाम्ऋतत्वप्राप्तिश्च विकारपक्षे न सं भवतः, अतश्चेति योजना । द्वितीयपूर्वपशबोजमनयैव त्रिखात्यापाकरोति । "यदप्युक्त"मिति । शषमतिरेचिताएँ

व्याख्यातार्थे च । दृतीयपूर्वपक्षबीजनिरासे काशकृत्सीयेनैवे

[अ.१ पा-४ ६.२२]
[भामती]
[३१८]

त्यवधारणं तन्मताश्रयणेनैव तस्य शक्यनिरासत्वात् । ऐका न्तिके ह्यवंत आगमन ऽन्यकर्मकरणे केन कं पश्येदिति आत्मनश्च कर्मन्वं विज्ञातारमरे केन विजानीयादिति शक्यं निषेव्रम्। भेदाभेदपक्षे वैकान्तिके वा भेदे सर्वमेतदवैताग्र यमशक्यमित्यवधारणस्यार्थः । न केवलं काशकृत्स्नयदर्श नाश्रयणेन भूतपूर्वगत्या विज्ञाढत्वमपि तु श्रुतिपौर्वापर्यप र्यालोचनयाप्येवमेवेत्याह । “अपि च यत्र हीति । कस्मा त्पुनः काशकृत्स्नस्य मतमास्थयते नेतरेषामाचार्याणामित्य त आच । "दर्शितं तु पुरस्तादिति । काशकृत्स्नयस्य मतस्य श्रुतिप्रबन्धेपन्यासेन पुनः श्रुतिमत्वं स्मृतिमत्वं चोप संचरोपक्रममाच । ‘अतश्चेति । क्क चित्पाठ आतश्चेति । तस्यावश्यं चेत्यर्थः । जननजरामरणभीतये विक्रियास्तासां सर्वासां मदनज इत्यादिना प्रतिषेधः परिणामपक्षे ऽन्यस्य चान्यभावपक्षे ऐकान्तिकाद्वैतप्रतिपादनंपरा एकमेवाद्वितीयमि त्यादये हैतदर्शननिन्दापराश्चान्येसावन्येदमस्मीत्यादथे ज न्मजरादिविक्रियाप्रतिषेधपराश्चैष मदनज इत्यादयः श्रुतय उपरुध्येरन् । अपि च यदि जीवपरमात्मनेपैदाभेदावास्ये यात () ततस्तयोर्भिथे विरोधात्समुच्चयाभावादेकस्य बली यस्खे नात्मनि निरपवादं विज्ञानं जायेत बलीयसैकेन दुर्ब लपक्षावलम्बिनं ज्ञानस्य बाधनात् । अथ त्वयुह्यमाणविशेष तया न बलाबलावधारणंततः संशये सति न सुनिश्चि


(१) वाश्रीयेयाताम्-पा० १ ।

[भामती]
[अ.१ पा. ४ द.२२]
[३१९]

तार्थ(१)मात्मनि ज्ञानं भवेत्सुनिश्चितार्थं च ज्ञानं भेदोपायः शूयते 'वेदान्तविज्ञानसुनिश्चितार्था’ इति । तदेतदाद । "अ- न्यथा मुमुक्षुण”मिति । एकत्वमनुपश्यत इति । श्रुतिर्न पुन रेकत्वानेकत्वे अनुपश्यत इति । ननु यदि क्षेत्रज्ञपरमात्म नेरभेदो भाविक, कथं तर्षि व्यपदेशबुद्धिभेदे । क्षेत्रज्ञः प रमात्मति, कथं च नित्यश्श्द्बुद्धमुक्तस्वभावस्य भगवतः संसारित । अविद्याकृतनामरूपे पाधिवशादिति चेत्, कस्ये यमविद्या, न तावज्जीवस्य, तस्य परमात्मने व्यतिरेकाभा वात्नापि परमात्मनस्तस्य विद्युकरसस्याविद्याश्रयत्वानुपप तेः । तदत्र संसारित्वासंसारित्वविद्याविद्यावत्त्वरूपविरुद्द धर्म संसर्गादुद्विव्यपदेशभेदाच्चस्ति जीवेश्वरयेभेदोपि भाविक इत्यत आह । “स्थिते च परमात्मक्षेत्रज्ञात्मैकत्व’इति । न तावद्वेदाभेदावेकत्र भाविकै भवितुमर्हत इति विपश्चि तं प्रथमे पादे । द्वैतदर्शननिन्दया चैकान्तिकाद्वैतप्रतिपा दनपराः पैर्वापर्यालोचनया सर्वे वेदान्ताः प्रतीयन्ते । तत्र यथा बिम्बादवदातात्तात्विके प्रतिबिम्बानामभेदेषि नलम णिकृपाणकाचाद्युपधानभेदा(२)काल्पनिको जीवन भेदे बुद्विव्यपदेशभेदै। वर्नयति, इदं बिम्बमवदातमिमानि च प्रति बिम्बानि नीलोत्पलपलाशश्यामलानि वृत्तदीर्घादिभेदभाजि बहूनीति, एवं परमात्मनः । शङ्खभावाज्जीवानामभेदऐका न्तिकेय्यनिर्वचनीयानाद्यविद्योपधानभेदात्काल्पनिके जीवानां


(१) श्रुति निश्चितार्थ-पा० १ ।

(२) शुपाधिभेदा-पा० १ । २ ।

[अ.१ पा.४ द. २२]
[भामती]
३२०

भेदो बुद्दिव्यपदेशभेदावयं च परमात्मा एडविज्ञानानन्द खभाव इमे च जीवा अविद्याश्शेकदुःखद्युपद्रवभाज इति वर्तयति । अविद्योपधानं च यद्यपि विद्याखभावे परमा त्मनि न साक्षादस्ति तथापि तत्प्रतिबिम्बकल्पजीवदारेण प रस्मिन्नच्यते । न चैवमन्योन्याश्रयो जीवविभागाश्रया विद्या, अविद्याश्रयश्च जीवविभाग इति, बजाडुरवदनादित्वात् । अत एव कानुद्दिश्यैष ईश्वरो मायामारचयत्यनर्थिकामुद्दे श्यानां सर्गादे जोवानामभावात् कथं चात्मानं संसारिणं विविधवेदनाभाजं कुर्यादित्याद्यनुयोगे निरवकाशः न ख ल्वादिमान् संसारो नाप्यादिमानविद्याजोवविभागे येनानु युज्येतेति । अत्र च नामग्रचणेनाविद्यामुपलक्षयति । स्यादे तत् । यदि न जोवाइ ह्म भिद्यते ऽन्त जीवः स्फुट इति ब्रह्मापि तथा स्यात्तथा च निश्चितं गुञ्चयामिति नोपपद्यत इत्यत आश्रय । ‘नचि सत्यमिति । यथा हि बिम्बस्य मणि कृपाणादयो गुच एवं ब्रह्मणेपि प्रतिजीवं भिन्ना अविद्या गुञ्च इति । यथा प्रतिबिम्बेषु भासमानेषु बिम्बं तदभिन्न मपि गुह्यमेवं जीवेषु भासमानेषु तदभिन्नमपि ब्रह्म गु ह्यम् । अस्तु तईि ब्रह्मणे ऽन्यद्रुह्यमित्यत आच । ‘न च ब्रह्मणे ऽन्य” इति। ये त्वाश्मरथ्यप्रभृतयो "निर्बन्धं कुर्वन्ति ते वेदान्तार्थमिति । ब्रह्मणः सर्वात्मना भागशे वा परिणा माभ्युपगमे तस्य कार्यत्वादनित्यत्वाच्च तदाश्रितो मोक्षेपि । तथा स्यात् । यदि त्वेवमपि फलं नित्यमकृतक ब्रूयुस्त

त्राश्च । "न्यायेनेति । एवं ये नदीसमुद्रनिदर्शनेनामुक्ते

[भामती]
[अ-१ पा.४ ६.२२]
[३२१]

भेदं मुक्तस्य चाभेदं जीवस्यास्थिषत तेषामपि न्यायेनासंग तिः । न जातु घटः पटे भवति । ननूक्तं यथा नदी । समुदं भवतीति । का पुनर्नद्यभिमता ऽऽयुशनः । किं पाथ परमाणव उतैषां संस्थानभेद आचेखित्तदारब्धेवयवी । तत्र संस्थानभेदस्य वा ऽवयविने समुद्रनिवेशे विनाशात् क स्य समुद्रेणैकता नदीपाथ परमाणूनां तु समुपायःपरमाणु भ्यः पूर्वावस्थितेभ्यो भेद एव नांभेदःएवं समुद्रादपि तेषां भेद एव । ये तु काशकृत्स्नयमेव मतमास्थाय जोवं प रमामनीशमाचख्युस्तेषां कथं ‘निष्कलं निष्क्रियं शान्त मिति न श्रुतिविरोधः । निष्करमिति सावयवत्वं व्यासेधि न तु सांशत्वम् । अंशश्च जीवः परमात्मने नभसइव क नमिमण्डलावच्छिन्नं नभः शब्दश्रवणयोग्यं वायेरिव च शरीरावच्छिन्नः पञ्चवृत्तिः प्राण इति चेत् । न तावनभे नभसेंशस्तस्य तत्त्वात् । कर्णनेमिमण्डलावच्छिन्नमंश इति वेद् , धन्त तर्वि प्राप्ताप्राप्तविवेकेन कर्णनेमिमण्डलं वा तत्सं येगे वेत्युक्तं भवति । न च कर्णनेमिमण्डलं तस्यांशस्त स्य तते भेदात् । तत्संयोगे नभोधर्मत्वात्तस्यांश इति चे ( त् । न । अनुपपत्तेः । नभीधर्मत्वे च तदनवयवं सर्वत्रभि नमिति तत्संवेगः सर्वत्र प्रथेत । नह्यस्ति संभवे ऽनव यवमव्याप्य वर्ततइति । तस्मात्तत्रास्ति चेद्वाप्यैव । न चेद्या मेति तत्र नास्त्येव । व्याप्यैवास्ति केवलं प्रतिसंबन्ध्यधी ननिरूपणतया न सर्वत्र निरूप्यतइति चेत् न नाम निरूप्य

ताम । तत्संयुक्तं तु नभः श्रवणयेग्यं सर्वत्रास्तीति सर्वत्र

[अ-१ पा.४ ष.२२]
[भामती]
[३२२]

अवण(९)प्रसङ्गः । न च भेदाभेदयोरन्यतरेणांशः शक्ये निर्वक्ततुम् । न चोभाभ्यांविरुद्वयोरेकत्रासमवायादित्यक्तम् । तस्मादनिर्वचनयानाद्यविद्यापरिकल्पित एवांशे नभसे न भाविक इति युक्तम् । न च काल्पनिको ज्ञानमात्रायत्त जोवितः कथमविज्ञायमानेस्ति, असंञ्चशः कथं शब्दश्रव णलक्षणाय कार्याय कल्पते न जातु रामजायमान उरगो भयकम्पादिकार्याय’ पर्याप्त इति वाच्यम् । अज्ञा तत्वासिद्धेः । कार्यव्यङ्गत्वा(२)दस्य । कार्यात्पादात् पूर्वमज्ञातं कथं कायेत्पादाङ्गमिति चेत् । न । पूर्वपूर्वकायेत्पादव्य ङ्गत्वादसत्यपि ज्ञान तत्संस्कारानुवृत्तेरनादित्वाच्च कल्पना त संस्कारप्रवाहस्य । अस्तु वानुपपत्तिरेव कार्यकारणयो भृयात्मकत्वात् । अनुपपत्तिर्विं मायामुपोइलयति । अन् पपद्यमानार्थत्वान्मायायाः। अपि च भाविकांशवादिनां मते भाविकांशस्य ज्ञानेनोचेतुमशक्यत्वान्न ज्ञानध्यानसाधनो मोक्षः स्यात् तदेवमाकाशइव श्रोत्रमनिर्वचनीयम् । एवं जीवो ब्रह्मणेश इति काशकृत्स्त्रीयं मतमिति सिद्धम् ॥

प्रकृतध प्रतिज्ञदृष्टान्तनुपर धात्॥ २३ ॥

स्यादेतत् । वेदान्तानां ब्रह्मणि समन्वये दर्शिते समाप्तं समन्वयलक्षणमिति किमपरमवशिष्यते यदर्थमिदमारभ्यत


(१) शब्दश्रवण-पा० १ ।

(२) कार्यगम्यत्वा-पा० १ ।

[भामती]
[अ.१ पा.४ च.२२]
[३२२]

इति शङ्कां निराकर्तृ संगतिं दर्शयन् अवशेषमाच । ‘यथा युदये”ति । अत्र च लक्षणस्य संगतिमुक्वा । लक्षणेना स्याधिकरणस्य संगतिरुक्तता । एतदुक्तं भवति । सत्यं ज गत्कारणे ब्रह्मणि वेदान्तानामुक्तः समन्वयस्तत्र कारण भावस्योभयथा दर्शनाज्जगत्कारणत्वं ब्रह्मणः किं निमित्त त्वेनैव, उतोपादानत्वेनापि । तत्र यदि प्रथमः पक्षस्तत उपादानकारणानुसरणे सांख्यस्मृतिसिद्धे प्रधानमभ्युपेयम् । तथा च जन्माद्यस्य यत इति ब्रह्मलक्षणमसाधुः अति व्याप्तेः प्रधानेपि गतत्वात् । असंभवाद्वा । यदि तूत्तरः प शस्ततो नातिव्याप्तिर्नाप्यव्याप्तिरिति साधु लक्षणम् । सोय मवशोषः । तत्र

ईशापूर्वककर्तृत्वं प्रभुत्वमसरूपता ।
निमित्तकारणेष्वेव नोपादानेषु कर्वि चित् ॥

तदिदमाच । “तत्र निमित्तकारणमेव तावदिति । आगमस्य कारणमात्रे पर्यवसानादनुमानस्य तद्विशेषनि यममागमो न प्रतिक्षिपत्यपि त्वनुमन्यतएवेत्याच । “पारि शेष्याब्रह्मणेन्यदि”ति । ब्रह्मोपादानत्वस्य प्रसक्तस्य प्रतिषेधे ऽन्यत्राप्रसङ्गात्सांख्यस्मृतिप्रसिद्मानुमानिकं प्रधानं शिष्यत इति । एकविज्ञानेन च सर्वविज्ञानप्रतिज्ञानमुत तमादे शमित्यादिना, यथा २ सोमस्यैकेन मृत्पिण्डेनेति च इष्टान्त, प रमात्मनः प्राधान्यं स्वचयतः । यथा सोमशर्मकेन ज्ञा तेन सर्वे कठा ज्ञाता भवन्ति । एवं प्राप्तउच्यते । प्रकृ

प्तिश्च । न केवलं ब्रह्मनिमित्तकारणं, कुतः। प्रतिज्ञाडष्टान्त

[भामती]
[अ.१ पा.४.२२]
[३२४]

योरनुपरोधात् । निमित्तकारणत्वमात्रे तु तावुपरुध्थेया ताम् । तथाचि ।

न मख्ये संभवत्यर्थे जघन्या वृक्तिरिष्यते ।
न चानुमानिकं युक्तमागमेनापबाधितम् ॥
सर्वे वि तावदान्ताः पैर्वापर्येण वाश्रिताः ।
ऐकान्तिकामैनपरा दैतमात्रनिषेधतः (१) ॥

नदिचापि प्रतिज्ञाडष्टान्तैौ मुख्यार्थावेव युक्तो न तु । यजमानः प्रस्तर इतिवङ्गणकल्पनया नतव्य तस्यार्थवाद स्यातपरत्वात् । प्रतिज्ञादृष्टान्तवाक्ययोर्वदैतपरत्वादुपादान कारणात्मकत्वाच्चोपादेयस्य कार्यजातस्योपादानज्ञानेन त उज्ञानोपपत्तेः । निमित्तकारणं तु कार्यादत्यन्तभिन्नमि ' ति न तज्ज्ञाने कार्यज्ञानं भवति । अतो ब्रह्मोपा दानकारणं जगतः । न च । ब्रह्मणेन्यनिमित्तकारणं जगत इत्यपि युक्तम् । प्रतिज्ञादृष्टान्तोपरोधादेव । नदि तदानों ब्रह्मणि ज्ञाते सर्वं विज्ञातं भवति । जगन्निमित्त कारणस्य ब्रह्मणोन्यस्य सर्वमध्धपातिनस्तज्ज्ञानेनाविज्ञानात् । यत इति च पञ्चमी न कारणमात्रे (९) मर्यते ऽपि तु प्रकृतै जनिकर्तुः प्रकृतिरिति । ततोपि प्रकृतित्वमवगच्छामः । दुन्दभिग्रयणं दुन्दुभ्याघातग्रहणं च तङ्गतशब्दत्वसामान्यो पलक्षणार्थम् ॥ अनागतेच्शसंकल्पोभिध्या । एतया खलु स्वातन्त्र्यल


(१) निषेधकाः--पा० २ ।

(२) निमित्तकारणमात्रे-पा० १ ।

[अ.१ पा-४३.२४]
[भामती]
[३२५]

क्षणेन कर्तृत्वेन निमित्तत्वं दर्शितम् । बहु स्यामिति च स्खविषयतयोपादानत्वमुक्तम् ॥ आकाशादेव ब्रह्मण एवेत्यर्थः । साक्षादिति चेति ह्त्रावय वमनूद्य तस्यार्थं व्याचष्टे । "आकाशशादेवेति श्रुतिर्फ ह्मणो जगदुपादानत्वमवधारयन्ती उपादानान्तराभावं सा शादेव दर्शयतीति साक्षादिति तत्रावयवेन दर्शितमिति योजना ॥

आत्मकृतेः परिणमत् ॥ २६ ॥

प्रकृतिग्रहणमुपलक्षणं निमित्तमित्यपि द्रष्टव्यं, कर्मत्वेनोपा दानत्वात्कर्तृत्वेन च तत्प्रति निमित्तत्वात्। "कथं पुनरि’ति । सिद्धसाध्धयोरेकत्रासमवायो विरेधादिति । “परिणामादिति बूम”इति । पूर्वसिद्स्याप्यनिर्वचनयविकारात्मना परि णमो ऽनिर्वचनोयत्वाद्धेदेनाभित्रइवेति सिद्वस्यापि सा ध्यत्वमित्यर्थः । एकवाक्यत्वेन व्याख्याय परिणामादित्यव छिद्य व्याचष्टे ।“परिणामादिंति वे”ति। सच त्यश्चेति हे ब्रह्मणो रूपे। सच्च सामान्यविशेषेणापरोक्षतया निर्वाच्यं पृथिव्यप्तेजोलक्षणम् । त्यच्च परोक्षमत एवानिर्वाच्य मिदन्तया वाय्वाकाशलशणं, कथं च तद्रणे रूपं, यदि तस्य ब्रह्मोपादानं, तस्मात्परिणामाब्रह्म भूनानं प्रकृ तिरिति ॥

पूर्वपशिो ऽनुमानमनुभाव्यागमविरोधेन दूषयति । “यत्पुनरि’ति । एतदुक्तं भवति । ईश्वरो जगतो नि

मित्तकारणमेवेशपूर्वकजगत्कर्तृत्वान् कुम्भकर्तुकुचालवन् ।

[भामती]
[अ. १ पा. ४ -२७]
[३२६]

अत्रेश्वरस्यासिवेराश्रयासिदो हेतुः पझश्वप्रसिद्दविशेध्यः । यथाहुर्नानुपलब्धे न्यायः प्रवर्ततइति। आगमात्तलिद्भिरिति चेद, दन्त तर्हि यादृशमीश्वरमागमो गमयति तादृशो ऽभ्युपन्तव्यः । स च निमित्तकारणं । चेपादानकारणं चेश्व रमवगमयतीति । विशेष्याश्रयग्राह्यागमविरोधान्नानुमानमुः देतुमईतीतिः इति कुतस्तेन निमित्तत्वावधारणेत्यर्थः । इयं लोपादानपरिणामादिभाषा न विकाराभिप्रायेणापि तु यथा सर्पस्योपादानं रज्जुरेवं ब्रह्मा जगदुपादानं द्रष्टव्यम् । न खलुनित्यस्य निष्कलस्य ब्रह्मणः स्व त्मनैकदेशेन वा परिणामः संभवति नित्यत्वादनेकदेशत्वा दित्यक्तम् । न च वृदः शरावाद्ये भिद्यन्ते न चा भिन्ना न वा भिन्नभिन्नः किं त्वनिर्वचनीया एव। यथाव श्रुति’ ‘त्तिकेत्येव सत्यमिति । तस्माददैतोपक्रमादुपसं चाराच्च सर्वएव वेदान्ता ऐकान्तिकाद्वैतपराः सन्तः साक्षादेव क चिदमैतमाहु, क चिइतनिषेधेन, क चिद्भङ्गोपादानत्वेन ज गत । एतावतापि तावद्वेदे। निषिदं भवति, न टपा दानत्वाभिधानमात्रेण विकारग्रच आस्थेयः । नचि वाक्यै कदेशस्यायैस्तीति ॥

स्यादेतत् । मा भूप्रधानं जगदुपादानं तथापि न ब लोपादानत्वं सिध्यति, परमाण्खादीनामपि तदुपादानाना मुपप्लवमानत्वात्तेषामपि वि किं चिदुपेइलकमस्ति वैदिकं

लिङ्गमित्याशङ्कमपनेतुमादः स्वत्रकार ॥

[भामती]
[अ-१ पा-४.२८]
[३२७]

एतेन सर्वे व्याख्याताः व्य ख्याताः॥ २८ ॥

निगदव्याख्यातेन भाष्येण व्याख्यातं त्रम् । प्रतिज्ञालक्षणं लक्ष्यमाणे पदसमन्वयः । वैदिकः स च तत्रैव नान्यत्रेत्यत्र साधितम् ॥ इति श्रीमद्वाचस्पतिमिश्रविरचिते श्रीमच्छारीरकभाष्य विभागे भामत्यां प्रथमाध्यायस्य चतुर्थः पादः ॥ सम्यूणश्च प्रथमोध्यायः ॥

स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्न
न्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥१॥

वृत्तवर्तिष्यमाणः समन्वयविरोधपरिवारलक्षणयोः सं गतिप्रदर्शनाय सुखग्रहणाय चैतयेः संक्षेपतस्तात्पर्यार्थमा हे । “प्रथमे ऽध्याय’इति । अनपेशवेदन्तवाक्यस्खरससिद्धस मन्वयलक्षणस्य विरोधतत्परिहाराभ्यामाक्षेपसमाधानकर णादनेन लक्षणेनास्ति विषयविषयिभावः संबन्धः । पूर्वल शणार्थं चि विषयस्तद्रेचरत्वादाक्षेपसमाधानयोरेष च वि षयीति । तदेवमध्यायमवतार्य तदवयवमधिकरणमवतार यति । “तत्र प्रथमं ताव”दिति । तनयतं व्युत्पाद्यते मोक्षसाधनमनेनेति तन्त्रं, तदेवाख्या यस्याः सा धृतिः तन्त्राख्या परमर्षिणा कपिलेनादिविदुषा प्रणता । अ

.

[अ-२ पा-१ ख•१]
[भामती]
[३२८]

न्याश्चासुरिपञ्चशिखादिप्रणीताः स्मृतयस्तदनुसारिण्यः । न खल्वमूषां कृतीनां मन्वादिसृनिबदन्योवकाशः शक्यं वदि तुम्डते मोक्षसाधनप्रकाशनात् । तदपि चेन्नाभिदध्युरनव काशाः सत्यो ऽप्रमाणं प्रसज्येरन् । तस्मात्तदविरोधेन कथं चिवेदान्ता व्याख्यानव्याः । पूर्वपक्षमाक्षिपति । "कथं पुन रोक्षत्यादिभ्य’इति । प्रसाधितं खलु धर्ममीमांसायां 'वि- रोधे त्वनपेक्षे स्यादसति द्वानुमानमित्यत्र । यथा श्रुति विरुद्धानां कृतीनां दुर्बलतया ऽनपेक्षणीयत्वं तस्मान्न दुर्ब लानुरोधेन बलीयसीनां मुनीनां युक्तमुपवर्णन,मपि तु खतःसिद्दप्रमाणभावाः श्रुतये दुर्बलाः अतीव्रधन्तएवेति युक्तम् । पूर्वपशे समाधत्ते । ‘भवेदय“मिति । प्रसाधि तोप्यर्थः श्रद्वाजडान् प्रति पुनः प्रसाध्यतइत्यर्थः । आपाततः समाधानमुक्वा परमसमाधानमाच पूर्वपक्षी। “कपिलप्रभु तीन चार्ष’मिति । अयमस्याभिसंधिः । ब्रह्म हि श स्त्रस्य कारणमुक्तं ‘श्शास्त्रयोनित्वादिति, तेनैष वेदराशिर्बह्व प्रभवः सनाजानसिज्ञानावरणभूतार्थमात्रगोचरनडुहिपूर्वकी यथा तथा कपिलादीनामपि श्रुतिस्मृतिप्रथिताजानसिङ्गभा वानां स्थूतये ऽनावरणसर्वविषयतहुदिप्रभवा इति न श्रुति भ्थे ऽमूषामस्ति कश्चिद्विशेषः । न चैताः ‘स्फुटतरं प्रधा नादिप्रतिपादनपराः शक्यन्ते ऽन्यथयितुम् । । तस्मान्नदनुरो धेन कथं चिच्छमय एव नेतव्याः । अपि च" तर्कपि क पिलादिश्रुतेरनुमन्यते, तस्मादप्येतदेव (१) प्राप्तम् । एवं प्रा


(१) देवं- २ । 3 ।

[भामती]
[अ.२ पा१ ब. १]
[३२६]

न आद । “तस्य समाधिरिति । यथा दि श्रुतीनामवि गानं ब्रह्मणि गनिसामान्यात्, नैवं स्फुतीनामविगानमस्ति प्रधाने , तासां भूयसीनां ब्रह्मपादानत्वप्रतिपादनपराणां तत्रतत्र दर्शनात् । तस्मादविगानाछोस एवार्थ आयेथे नतु ते विगानादिति । तत्किमिदानों परस्परविगानात् सर्व एव तृप्तये ऽवधेया इत्यत आच । ‘विप्रतिपत्तै च अतीनामिति । “न चातीन्द्रियार्थानिति । अर्वाग्ड गभिप्रायम् । शङ्कते । “शक्यं कपिलादीननामिति । निंरा करोति । “न सिढेरपीति । न तावत्कपिलादय ईश्वर वदाजानसिहा, किं तु विनिश्चितवेदप्रामाण्यानां तेषां त दनुष्ठानवतां (९) प्राचि भवेऽस्मिन् जन्मनि सिद्रित एवा जानसिद्धा उच्यन्ते । यदस्मिन् जन्मनि न तैः सिझुपाये ऽनुष्ठितः प्राग्भवीयवेदर्थानुष्ठानलब्धजन्मत्वात्तत्सिद्दीन तथा चावधूतवेदप्रामाण्यानां तद्विरुद्धार्थाभिधानं तदपबाधितमप्र माणमेव । अप्रमाणेन च । न वेदर्थे ऽतिशङ्कितुं युक्तः प्रमा णसिद्धत्वात्तस्य (२)। तदेवं वेदविरोधे सिद्ववचनमप्रमाण मुक्त सिहानामपि परस्परविरोधे तद्वचनादनाश्वास इति । पूर्वोक्तं स्मारयति। “सिद्वव्यपाश्रयकल्पनायामपति । श्र द्वाजडान् बोधयति । "परतन्त्रप्रज्ञस्यापीति । ननु ध्रु तिचेत्कपिलादीनामनावरणभूतार्थगोचरज्ञानातिशयं बेघ यति, कथं • नेषां वचनमप्रमाणंतदप्रामाण्ये श्रुतेरप्यप्रा


(१) तदर्थानुष्टानवत-पा० २ । ३ ।

(२) प्रमाणसिद्धत्वादर्थस्य-पा० २ ।

[अ.२ पा१ ष.१]
[भामती]
[३३०]

माण्यप्रसङ्गादित्यत आछ । “या तु शुनिरिति । न ता बलिदानां परस्परविरुद्धानि वचांसि प्रमाणं भवितुमर्हन्ति। न च विकरूपो वस्तुनि, सिल्वे तदनुपपत्तेः । अनुष्ठानम नागतोत्पाद्य विकल्प्यते, न सिद्धम् । तस्य व्यवस्थानात् । तत् श्रुतिसामान्यमात्रेण भ्रमः सांख्यप्रणेता कपिलः औन इति । स्यादेतत् । कपिल एव औतो नान्ये मन्वाद यः । ततश्च तेषां स्मृतिः कपिलस्टुतिविरुद्ध ऽवचेयेत्यत आच । “भवति चान्या मने’ रिति । तस्याश्चागमान्तर संवादमाङ । "महाभारते ऽपि चेति । न केवलं मनः धृतिः स्ऋत्यन्तरसंवादिनी शुनिसंवादिन्यपीत्याच । "श्रनि चेति । उपसंचरति । "अत” इति । स्यादेतत् । भवतु वेदविरुवं कापिलं वचस्तथापि इथेरपि पुरुषबुद्धिप्रभवतया को विनिगमनाय वेतुर्यतो वेदविरोधि कापिलं वचे नादः रणीयमित्यत आच । “वेदस्य चि निरपेशमिति । अ यमभिसंधिः । सत्यं शाखयेनिरीश्वरस्तथाप्यस्य न शाख क्रियायामस्ति स्वातन्त्र्यं कपिलादीनामिव, स वि भगवान् यादृशं पूर्वस्मिन् सर्गे चकार शाखं तदनुसारेणास्मिन्नपि सर्गे प्रणीतवान् । एवं पूर्वनरानुसारेण पूर्वस्मिन्, पूर्वतमा नुसारेण च पूर्वतरइत्यनादिरयं शास्त्रेश्वरयेः कार्यका रणभावः । तेनेश्वरस्य न शाखार्थज्ञानपूर्वा शायक्रिया थे नास्य कपिखादिवस्वातन्त्र्यं भवेत् । शार्थशनं चास्य स्वयमाविर्भवदपि न शकारणतामुपैति द्वयोरप्यपर्याये

णाविर्भावात् । शास्त्रं च सतो बेधकतया परुषवात

[भामती]
[अ.२ पा-१६.९]
[३३१]

नव्याभावेन निरस्तसमस्तदोषाश' सदनपंचतं साशादेव खर्थे प्रमाणम् । कपिखादिवचांसि तु खतन्त्रकपिलादि णेढकाणि तदर्थस्मृतिपूर्वकाणि, तदर्थततयश्च तदथीनभ वपूर्वीः । तस्मात्तासामर्थप्रत्ययाङ्गप्रामाण्यविनिश्चयाय यावत् भृत्यनुभवै कल्प्येने तावन् स्खनभसिप्रमाणभावया ऽनपे शयैव श्रुत्वा साथै विनिश्चयित इति शीघ्रतरप्रवृत्तया शुल्या स्त्यर्थं बाध्यत इति युक्तम् ।

इतरेषां चनुपलब्धेः ॥२॥

प्रधानस्य तावत्(?) क्क चिदप्रदेशे वाक्याभासानि दृश्य न्ते, तद्विकाराणां तु महदादीनां नान्यपि न सन्ति । न च भूतेन्द्रियादिवन्मखदादये लोकसिद्धः । तस्मादात्व नितकान् प्रमाणान्तरासंवादात् प्रमाणमूलत्वाच्च सुतेथूला भावादभावो वन्ध्यायाइव दौचित्यमुनेः । न चार्थशनमत्र मूलमुपपद्यतइति युक्तम् । तस्मात्र कापिलस्फुनेः प्रधा नेपादानवं जगत इति सिद्धम् ।

एतेन योगः प्रत्युक्तः ॥ ३॥

नानेन योगशाखस्य वैरण्यगर्भपातञ्जलादे सर्वथा प्रा माण्यं निराक्रियते, किं तु जगदुपादानखातन्त्रप्रधानतद्वि . कारमवदवरपञ्चतन्मात्रगोचरं प्रामाण्यं नास्तीत्युच्यते। न चैतावतैषामप्रामाण्यं भवितुमर्हति । यत्पराणि चि तानि । सचाप्रामाण्ये ऽप्रामाण्यमश्रुवीरन् । न चैतानि प्रधानादिसङ्गा


(१) प्रभानस्य यापत्-पा० २ । ३ ।

[अ-२ पा११३]
[भामती]
[३२२]

वपराणि । किं तु येगखरूपतत्साधनतदवान्तरफलविभू तितत्परमफलकैवल्यव्युत्पादनपराणि । तच किं चित्रि मित्तीकृत्य व्युत्पाद्यमिति प्रधानं सविकारं निमित्तीकृतं पुराणेष्विव सर्गप्रतिसर्गवंशमन्वन्तरवंशानुचरितं तत्प्रतिपा दनपरेषु, न तु तद्विवक्षितम् । अन्यपरादपि चान्यनिमि तत प्रतीयमायानमभ्युपेयेत, यदि न मानान्तरेण विरु छेत । अस्ति तु वेदान्तश्रुतिभिरस्य विरोध इत्युक्तम् । तस्मात् प्रमाणश्वतादपि योगशाखान्न प्रधानादिसिद्धिः । अत एव योगशास्त्रे व्युत्पादयिता च स्मभगवान् वार्ष गण्यः ।

‘गुणानां परमं रूपं न इष्टिपथम्ह्च्छति ।
यत्तु दृष्टिपथप्राप्तं तन्मायैव सुनुच्छकम्’ ॥ इति ।

येगं व्युत्पिपादयिषता निमित्तमात्रेणेच गुण उक्ता न तु भावतस्तेषामताचिकत्वादित्यर्थः । अलोकसिद्धना मपि प्रधानादीनामनादिपूर्वपक्षन्यायाभासेत्प्रेक्षितानामनुवा द्यत्वमुपपन्नम् । तदनेनाभिसन्धिनाद । “एतेन सांख्यसूत्रु तिप्रत्याख्यानेन योगस्मृतिरपि” प्रधानादिविषयतया "प्रत्य ख्याता द्रष्टव्येति । अधिकरणन्तरारम्भमाक्षिपति । "न- न्वेवं सति समानन्यायत्वा”दिति । समाधत्ते । ‘अस्त्य त्राभ्यधिका शङ्का । मा नाम सांख्यशास्त्रात् प्रधानसत्ता विज्ञायि । योगशावात्तु प्रधानादिसत्तां विशापयिष्यते । बहुलं च योगशाणं वेदेन सच संवादो दृश्यते । उ

पनिषदुपायस्य च तत्त्वज्ञानस्य वेगापेक्षास्ति । न जातु

[भामती]
[अ.२ पा.१ ष. २]
[३३२]

योगशाखाविहितं यमनियमादिबढिरङ्गमुपायमपश्यान्तर द्वे च धारणादिकमन्तरेणैपनिषदात्मतत्त्वसाक्षात्कार उदे तुमर्हति । तस्मादैपनिषदेन तत्त्वशनेनापेक्षणात् संवाद बाहुल्यच्च वेदेनाष्टकादिभृतिवद्योगधृतिः प्रमाणम् । त तश्च प्रमाणात् प्रधानादिप्रतीतेर्नाशब्दत्क्म्(?) । न च त दप्रमाणं प्रश्नानादैौ प्रमाणं च यमादाविति युक्तम् । तत्रा प्रामाण्ये ऽन्यत्राप्यनाश्वासात् । यथाहुः ॥

‘प्रसरं न लभन्ते चि यावत् क्क चन मर्कटाः ॥
नाभिद्रवन्ति ते तावत् पिशाचा वा खगोचरे ॥ इति ।

सेयं लब्धप्रसरा प्रधानादै। योगाप्रमाणतपिशाची सर्व नैव दुर्वारा भवेदित्यस्याः प्रसरं निषेधता प्रधानाद्यभ्युपे यमिति नाशब्दं प्रधानमिति शङर्थः । सेयमभ्यधिकाश तिदेशेन निवर्यते”। निवृत्तिचेतुमाच । "अथैकदेशस प्रतिपत्तावपीति । यदि प्रधानादिसत्तापरं योगशास्त्रं भवेत् भवेत् प्रत्यक्षवेदान्तश्रुतिविरोधेनाप्रमाणम् । तथा च तद्विद्धिते यमादिष्वप्यनाश्वासः स्यात् । तस्मान्न प्रधा नादिपरं तत् किं तु तन्निमित्तीकृत्य येगव्युत्पादनपर मित्युक्तम् । न चाविषये ऽप्रामाण्यं विषयेपि प्रामा ण्यमुपदन्ति । नचि चौरसादावप्रमाणं रूपेप्यप्रमा णं भवितुमर्चति । तस्माद्देदान्तश्रुतिविरोधात् प्रधानादि रस्याविषये •न त्वप्रामाण्यमिति परमार्थः । स्यादेतत् । अध्यात्मविषयाः सन्ति सचखं स्मृतयो बैडर्बतका


(१) प्रतीतेर्नाशब्दं प्रभनांदि-पा० २ । ३

[अ.२ पाइ१ ६.३]
[भामती]
[३२४]

पालिकादीनांता अपि । कझान निराक्रियन्तइत्यत आछ । "सतीष्वपी”ति । तासु खलु बहुलं वेदार्थविसंवा दिनषु शिष्टानाडतात कैश्चिदेव तु पुरुषापसदैः प प्रायैर्नेछादिभिः परिदृशेनातु वेदमूलत्वाशद्देव नास्ती ति न निराकृताःतद्विपरोतास्तु सांख्ययोगळ्नय इति माः प्रधानादिपरतया व्युदयन्तइत्यर्थः । “न सांख्यशनेन वदनिरपेक्षेणे”ति । प्रधानादिविषयेणेत्यर्थः । "दैनिने चि ते सांख्या योगाश्च” ये प्रधानादिपरतया तच्छशखं व्याचक्षप्त इत्यर्थः । संख्या सम्यग्बुवैिदिकी तया वर्तन्तइति स ख्याः । एवं योगे घ्थानम्, उपायपेययेरभेदविवक्षया , चित्तवृत्तिनिरोधो वि योगःतस्योपाये ध्यानं प्रत्ययैक तानता । एतच्चोपलक्षणम् । अन्येपि यमनियमादथे बाधा आन्तराञ्च धारणादयो योगोपाया द्रष्टव्याः । एतेनाभ्युप गनवेदप्रामाण्यानां कणभशाचरणादीनां सर्वाणि त रणनीति योजना । सुगममन्यत् ॥

न विलक्षणत्वादस्य तथात्वंचशब्दत ॥ ४ ॥

अवारसंगतिमाह । ‘ब्रह्मास्य जगतो निमित्तकारणं प्रकृतिवत्यस्य पशस्येति । चेदयति ।“कुनः पुनर्भरिति । समविषयत्वे चि विरोधो भवेत् । न चेचास्ति समान प्रियता, धर्मवब्रह्मणोपि मीनान्तराविषयतया ऽतर्यत्वेना

अपेिशानायैकगोचरत्वादित्यर्थः । समाधत्ते। “भवेदयमिति ।

[भामती]
[अ-२ पा१.४ ]
[३२५]

मानान्तरस्याविषयः सिद्धवस्ववगायिनः ।
धर्मे ऽस्तु कार्यरूपत्वाब्रह्म सिद्धे तु गोचरः ॥

तस्मात्समानविषयत्वादस्त्यत्र तर्कस्यावकाशः । नन्वस्तु वि रोधःतथापि तर्कोदरे को चतुरित्यत आह । ‘यथा च शुनीन’मिति । सावकाश बक्क्षेऽपि शुनये ऽनवकाशैक श्रुतिविरोधे तदनुगुणतया यथा नयन्ते एवमनवकाशंकत ॐ विरर्ध- तदनुगुणनया बकैपि धूनये गुणकल्पनादिभि व्याख्यानमर्चन्तीत्यर्थः । अपि च ब्रह्मसाक्षात्कारो विरे घिनया ऽनादिमविद्यां निवर्तयन् दृष्टेनैव रूपेण पेशसा धनमिष्यते, तत्र ब्रह्मासाशात्कारस्य मेशप्तनतया प्रधान स्थानुमानं इष्टसाधर्येणाडष्टविषयं विषयते ऽन्तरङ्ग, बधिरी त्वत्यन्तपरोक्षगोचरं शब्दं शनं तेन प्रधानप्रत्यासत्यायन मानमेव बलीय इत्याच । "दृष्टसधम्र्येण चे"ति । अपि च धृत्यापि ब्रह्मणि तर्क अडत इत्याच । "श्रुतिरपीति । सेयं ब्रह्मणे जगदुपादानत्वाक्षेपः पुनस्तर्केण प्ररुद्यते ।

प्रकृत्या सच सारूप्यं विकाराणामवस्थितम् ।
जगद्र सरूपं च नेति ने तस्य विक्रिया ॥
विश्ई चेतनं ब्रह्म जगज्जडमश्रद्विभाक् ।
तेन प्रधानसारूप्यात् प्रधानस्यैव विक्रिया ॥

मथाचि । एक एव सीकायः सुखदुःखमोचात्मकतया पत्युश्च सपत्नीनां च चैत्रस्य च स्त्रैणस्य तामविन्दते ऽपर्यायं सुख दःखविषादानाधत्ते । चिया च सर्वे भावा व्याख्याताः ।

नास्सुखःखमोचाभिमया च खगेनरकोच्चावचप्रपञ्च

[अ.२पा-१ ख.४]
[भामती]
[३१६]

तया च जगदशरुद्वमचेतनं च, ब्रह्म तु चेतनं विशदं च, निरतिशयत्वात् । तस्मात् प्रधानस्याशब्दस्याचेतनस्य विकारो जगन्न तु ब्रह्मण इति युक्तम् । ये तु चेतनब्रह्मवि कारतया जगचैतन्यमाहुस्तान् प्रत्याच । "अचेतनं . चेदं जगदि”ति । व्यभिचार चोदयति । “ननु चेननमपी’ति। परिहरति । "न खामिभृत्यथेरपी"ति । ननु मा नाम साशाच्चेतनश्चेतनान्तरस्योपकार्षीत्, तत्कार्यकरणबुडादिनि येगद्वारेण ढपकरिष्यतीत्यत आच । ‘निरतिशया ह्य कर्तारस्थेतना’इति । उपजनापायवह्र्मयोगे ऽतिशयःत दभावो निरतिशयत्वम् । अत एव निर्यापारत्वादकर्ता रस्तस्मात्तेषां बुद्धादिप्रयोक्तृत्वमपि नास्तीत्यर्थः । चेको ऽनुशयबीजमुद्दास्यति । “येपो”ति । अभ्युपेत्यापाततः स माधानमाच। "तेनापि कथं चिदिति । परमसमाधानं । तु स्त्रावयवेन वक्तं तमेवावतारयति । “न चैनदपि वि लक्षणत्व’मिति । स्ह्त्रावयवाभिसंधिमाह । “अनवगम्यमा नमेव सीदमिति । शब्दार्थात् खलु चेतनप्रकृतित्वाचैत न्यं पृथिव्यादीनामवगम्यमानमुपदलितं मनान्तरेण सा शच्छयमाणमप्यचैतन्यमन्यथयेन् । मानन्तराभावे त्वा थीर्थः श्रुत्यर्थेनापबाधनीये, न तु तडलेन() भृत्यर्थे ऽन्य थर्तिव्य इत्यर्थः । स्त्रान्तरमवतारयितुं चेदयति । ‘न- नु चेतनत्वमपि क्क चि”दिति । न पृथिव्यादीनां चैतन्यश र्थमेव, किं तु भूयसीनां मुनीनां साशदेयार्थ इत्यर्थः ।


(१) तदशेन–पा° 3 ।

[भामती]
[अ.२ पा.१ ष.४]
[३२७]

हृत्रमवतारयति । अत उत्तरं पठति” ॥

अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम ॥ ५ ॥

विभजते । “तुशब्द’इति । नैताः शुनयः साक्षान्ड दादीनां वागादीनां च चैतन्यमाहुरपि तु तदधिष्ठात्रीणां देवतानां चिदात्मनां, तेनैतच्छतिबलेन न म्हृदादीनां वा गादीनां च चैतन्यमाशङ्कनयमिति । कस्मात् पुनरेतदेव मित्यत आह । ‘विशेषानुगतिभ्याम्” । तत्र विशेषं व्या चष्टे । "विशेषे च”ति । भोक्तृणामुपकार्यत्वाद् भूतेन्द्रियाणां चेपकारकत्वात् साम्ये च तदनुपपत्तेः सर्वजनप्रसिद्धेश्च 'वि- ज्ञानं चाभवदिति श्रुतेश्च विशेषश्चेतनाचेतनचक्षणः प्रागु क्त स नेपपद्यते । देवताशब्दकृते वात्र विशेषे विशेषशब्दे नेच्यनइत्याह । “‘अपि च कैषीतकिनः प्राणसंवाद"इति । अनुगतिं व्याचष्टे । "अनगताश्चेति । सर्वत्र भूतेन्द्रियादिध्व नुगता देवता अभिमानिनीरुपदिशन्ति मन्त्रादयः । अपि च भूपस्यः मुनये ऽग्निर्वाग् श्रुत्वा मुखं प्राविशद्वायुः प्राणे भवा नासिके प्राविशदादित्यश्चक्षुर्भूत्वा ऽशिण प्राविश'- दित्यादय इन्द्रियविशेषगता देवता दर्शयन्ति । देवनाञ्च क्षेत्रज्ञभेदाश्चेतनाः । तस्मान्नेन्द्रियादीनां चैतन्यं रूपत इति । अपि च प्राणसंवादवाक्यशेषे प्राणानामस्मदादिश

रीराणामिव क्षेत्रज्ञाधिष्ठितानां व्यवधरं दर्शयन् प्राणानां

[अ-२ पा-१.५]
[भामती]
[३२८]

क्षेत्रशाधिष्ठानेन चैतन्यं इढयतीत्याव९)।“प्राणसंवादवाक्य शेष चेति । "तत्तेज ऐक्षतेत्यपी’ति। यद्यपि प्रथमे अध्याये भाक्तत्वेन वर्णितं तथापि मुख्यतयापि कथं चिन्नेतुं श क्यमिति द्रष्टव्यम् । पूर्वपक्षमुपसंचरति । ‘तस्मा”दिति ॥ सिद्धान्तस्त्रम् ।

दृश्यते तु ॥ ६ ॥

प्रकृतिविकारभावे हेतुं(२) सारूप्यं विकल्प्य दूषयति । “अत्यन्तसारूप्ये चेति । प्रकृतिविकारभावाभावचेतुं वैल क्षण्यं विकरूप्य दूषयति । “विलक्षणत्वेन च कारणेने"ति । सर्व स्खभावाननुवर्तनं प्रकृतिविकारभावाविरोधि(३) । तदनु वर्तने तादात्म्येन४) प्रकृतिविकारभावाभावात् । मध्यमस्वसि इः । तृतीयस्तु निदर्शनाभावादसाधारण इत्यर्थः । अथ जगद्योनितया ssगमाद् ह्मणेवगमादागमबाधितविषयत्वमनु मानस्य कस्मान्नोद्भाव्यतइत्यत आच। ‘आगमविरोधस्व’- ति । न चास्मिन्नागमैकसमधिगमनीये ब्रह्मणि प्रमाणान्त रस्यावकाशोस्ति येन तदुपादायागम आक्षिप्येतेत्याशयवा नाच । ‘यत्तूक्तं परिनिष्यनत्वाद् ह्मण’ति । यथा हि कार्यत्वाविशेषेप्यारोग्यकामः पथ्यमधीयात्स्वर्गकामः सि कनां भक्षयेदित्यादीनां मानान्तरापेक्षता (५) न तु दर्श


(१) गमयतीत्याह-पा० २ ।

(२) प्रकृतिविकारभावहेतुं-पा० २ ३ । ४ ।

(3) विकारभावाभावाविरोधि-पा० 3 । परंत्वसंगतः ।

(४) तादात्म्येपि-पा० ४ ।

(५) तरसापेक्षता-पा: न्वरांपेक्षा-पा० ४ ।

[भामती]
[अ.२ पा-१बर]
[३३९]

पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यादीनां तत्कस्य हेतोरस्य कार्यभेदस्य प्रमाणान्तरागोचरत्वात् । एवं भूतत्वाविशेषेपि पृथिव्यादीनां मानान्तरगोचरत्वं, न तु भूतस्यापि च ह्मण,स्तस्याम्नायैकगोचरस्यातिपनितसमस्तमानान्तरसीमतया स्तृयागमसिद्धत्वादित्यर्थः । यदि मृत्यगमसिडें ब्रह्मणस्त कॅविषयत्वं, कथं तर्हि श्रवणातिरिक्तमननविधानमित्यत आव । "यदपि । श्रवणयतिरेकेणे’ति । तर्क ड् िप्र माणविषयविवेचकतया तदितिकर्तव्यताभून१)स्तदाश्रये ऽस ति प्रमाणे ऽनग्राह्वस्याश्रयस्याभावात् श्रुष्कतया नाद्भि यतं । यस्त्वागमप्रमाणाश्रयस्तद्विषयविवेचकस्तदविरोधी स मन्तव्य इति विधीयते । “श्रुत्यनुशुचीत” इति। श्रुत्या अ वणस्य पश्चादितिकर्तव्यतात्वेन युवतो “ऽनुभवाङ्गत्वेने”ति । मते द् िभाव्यमाने भावनाया विषयतया ऽनुभूते भवतीति मननमनुभवाङ्गम्। "आत्मने ऽनन्वागतत्वमिति । खन्नाद्यव स्थाभिरसंपृक्तत्वमुदासीनत्वमित्यर्थः । अपि च चेतनकार णवादिभिः कारणसालक्षण्येपि | कार्यस्य कथं चिच्चैतन्यावि भवानाविर्भावाभ्यां विज्ञानं चाविज्ञानं चाभवदिति जगत्का रणे योजयितुं शक्यम् । अचेतनप्रधानकारणवादिनां तु दुर्यजमेतत् । नह्यचेतनस्य जगत्कारणस्य विज्ञानरूपता संभविनी, चेतनस्य जगत्कारणस्य सुषुप्ताद्यव्यवस्थाविव स तोपि चैतन्यंस्यानाविर्भावतया शक्यमेव कथं चिदविज्ञा नात्मत्वं योजयितुमित्याह । ‘यपि चेतनकारणश्रवणबले


(१) व्यतान्तभूत-पा० ३ । ४ ।

[अ-२ पाउ१ ई]
[भामती]
[३४०]

ने"ति । परस्यैव त्वचेतनप्रधानकारणवादिनः सांख्यस्य न युष्म । "प्रयुक्तत्वात्तु वैचक्षण्यस्ये"ति । वैलक्षण्ये कार्य कारणभावो नास्तीत्यभ्युपेत्येदमुक्तम् । परमार्थततु नासा भिरेतदभ्युपेयतइत्यर्थः ।

असदिति चेन्न प्रतिषेधमात्रवत ॥ ७ ॥

न कारणात्कार्यमभिन्नमभेदे कार्यत्वानुपपत्तेः । का रणवात्मनि वृत्तिविरोधात् श्रद्यश्एद्यादि विरुद्धधर्मसंस गच । अथ१) चिदात्मनः कारणस्य जगतः कार्या नेदः, तथा चेदं जगत्कार्यं सर्वेपि चिदात्मनः कार णस्य प्रागुत्पत्तेर्नास्ति नास्ति चेदसदुत्पद्यतइति सत्का र्यवादव्याकोप इत्याच । ‘यदि चेतनं द्व”मिति । प रिहरति । "नैष दोष’इति । कुतः,प्रतिषेधमात्रत्वात्”। विभजते । ‘प्रतिषेधमात्रं वेद’मिति । प्रतिपादयिष्यति चि तदनन्यत्वमारम्भणशब्दादिभ्य इत्यत्र । यथा कार्यं खरू पेण सदसवाभ्यां न निर्वचनीयम् अपि तु कारणरूपेण (२) शक्यं सत्वेन निर्वक्तुमिति । एवं च कारणसत्तैव कार्यस्य सत्ता न ततोन्येति कथं तदुत्पत्तेः प्राक् सति कारणं भवत्यसत् । स्खरूपेण त्वत्पत्तेः प्रागुत्पन्नस्य ध्व स्तस्य वा सदसवाभ्यामनिर्वाच्यस्य न सतो ऽसौ वेत्प


(१) अथ– नास्ति ।

(२) यथा न कार्यं स्वरूपेण सत् किं तु सदसवाभ्यामनिर्वचनीयमपि कारण

रूपेण-पा० ४ ।

[भामती]
[अ.२ पाउ१ ख.७]
[३४१]

तिरिति निर्विषयः सत्कार्यवादनिषेध इत्यर्थः ।

अपीतौ तद्वत्प्रसङ्गादसमञ्जसम ॥८॥

असमञ्जस्यं विभजते । ‘अत्रज्ञचेदको, “यदि स्यै ल्ये"ति । यथा दि यूषादिषु चिक्रुसैन्धवादीनामविभाग लक्षणे लयः खगप्तरसादिभिर्गुषं रूषयत्येवं ब्रह्मणि वि एछादिधर्मणि जगन्नयमानमविभागं गच्छद्ध ह्म स्खधर्मेण रूपयेन्न चान्यथा लथे लोकसिद्ध इति भावः । कपा न्तरेणासामञ्जस्यमाच । ‘अपि च समस्तस्येति । नहि समुद्रस्य फेनेर्मिबुझ्दादिपरिणामे वा रज्वां सर्षधारादि विभ्रमे वा नियमो दृष्टः । समुद्र द् िकदा चिरफेनेर्मि रूपेण परिणमते कदा चिद्वहुदादिना, रज्यां चि कश्चित्स “ इति विपर्यस्यति कश्चिद्वारेति । न च क्रमनियमः । सेयमत्र भेग्यादिविभागनियमः क्रमनियमश्चासमञ्जस इति । कल्पान्तरेणासामञ्जस्यमाच । ‘अपि च भक्तण” मिति । कल्पान्तरं शङ्पूर्वमाङ । ‘अयेदमिति ॥ सिद्धान्तक्षत्रम् ।

न तु दृष्टान्तभावात् ॥ ९ ॥

नाविभागमात्रं लणे ऽपि तु कारणे कार्यस्याविभागस्त न च तद्वर्मरूषणे सन्ति सचखं दृष्टान्तः । तव तु का रणे कार्यस्य लये कार्यधर्मरूषणे न दृष्टान्तलोप्यस्तीत्य र्थः । स्यादेतत् । यदि कार्यस्याविभागः कारणे, कथं

कार्यधर्मारूपणं कारणस्येत्यत आच । "अनन्यत्वे

[अ. २पा-१ ष. ]
[भामती]
[२४२]

प"ति । यथा रजतस्यारोपितस्य पारमार्थिकं रूपं - तिर्न च शक्ते रजतमेवमिदमपीत्यर्थः । अपि च स्थित्युन् त्तिप्रलयकालेषु त्रिष्वपि() कार्यस्य कारणादभेदमभिद धनी() जुनिरनतिशङ्कनीया, संवैरेव वेदवादिभिस्तत्र स्थि त्युत्पच्येयं परिचारः सं प्रखयेपि समानः कार्यस्याविद्य समारोपितत्वं नामतस्मान्नपीतिमात्रमनुयोज्यमित्याच । "अत्यल्पं चेदमुच्यत"इति।"अस्ति चायमपरो दृष्टान्तो” “यथा खग्नडगेक"इति । लैकिकः पुरुषः । "‘एवमवस्थात्रयसाच्ये क’इति । अवस्थात्रयमुत्पत्तिस्थितिप्रलयाः । कल्पान्तरेण सामञ्जस्ये कल्पान्तरेण दृष्टान्तभावं परिवरमाथ् । “थ- पुनरेतदुक्तमिति । अविद्याशक्तैर्नियतत्वादुत्पत्तिनियम इ त्यर्थः । “तेनेति। मिथ्याज्ञानविभागशक्तिप्रतिनियमेन मु क्तानां पुनरुत्पत्तिप्रसङ्गः प्रत्युक्तः, कारणाभावे कार्याभा वस्य प्रतिनियमात्, तवशनेन च सशक्तिने मिथ्याश नस्य समूलघातं निहतत्वादिति ॥

स्वपक्ष दोषाच ॥१०॥

कार्यकारणयोवलक्षण्यं तावत्समानमेवोभयोः पक्षयो, प्रागुत्पत्तेरसत्कार्यवादप्रसङ्गो ऽपीते तदन्प्रसङ्गश्च प्रधाने पादानपश्चएव नास्मत्पक्षइति यद्यप्युपरिष्टात्प्रतिपादयिष्यामः स्तथापि गुडजिज्ञिकया समानत्वापादनमिदानीमिति म न्तव्यमिदमस्य पुरुषस्य सुखदुःखेपादानं क्लेशकर्माशया


(१) त्रिष्वपि— नास्ति ।

(२) मभिवदन्त-पा१ ३ । ४ ।

[भामती]
[अ.२ पा-१ ष१०]]
[३४३]

दीदमस्येति । सुगममन्यत् ।

तकप्रतिष्ठानादपि ॥ ११ ॥

केवलागमगस्येरै खतन्त्रतकविषये । न सांख्यादिवत् साधर्यवैधर्थमात्रेण तः प्रवर्तनीयो येन प्रधानाह्निसिद्भि र्भवेत् । श्रुष्कतको वि स भवत्यप्रतिष्ठानात् । तदुक्तम् ।

यत्नेनानुमितेप्यर्थः कुशलैरनुमात्टभिः।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ इति ।

न च मञ्चपरुषपरिगृहीतत्वेन कस्य चित्तर्कस्य प्रतिष्ठा, मदापुरुषाणामेव तार्किकाणां मिथो विप्रतिपत्तेरिति । - त्रेण शङ्कते ।। ‘अन्यथानुमेयमिति चेन्” । तद्विभजते । "अन्यथा वयमनुमास्याम इति । नानुमानाभासव्य भिचारेणानुमानव्यभिचारः शङ्कनीयः प्रत्यक्षादिबपि तदा भासव्यभिचारेण तत्प्रसङ्गात् । तस्मात्स्वाभाविकप्रतिबन्ध वलिङ्गानुसरणे निपुणेनानमात्रा भवितव्यं, तनश्चप्रत्यूची प्रधानं सेत्स्यतीति भावः । अपि च येन तर्केण तर्काणा मप्रतिष्ठामाइ स एव तर्कः प्रतिष्ठितोभ्युपेयस्तदप्रतिष्ठाया मितराप्रतिष्ठानाभावादित्याच । “नचि प्रतिष्ठितस्तर्क ए वेति । अपि च तर्काप्रतिष्ठाय सकललोकयात्रोच्छेदन सङ्गः । न च श्रुत्यर्थाभासनिराकरणेन तदर्थतत्त्वविनिश्चय इत्याच । "सर्वतर्काप्रतिष्ठायां चे”ति । अपि च विचा रात्मकस्तर्कस्तर्कितपूर्वपक्षपरित्यागेन तर्कितं राज्ञान्तमनु

जानाति । सति चैष पूर्वपक्षविषये तक प्रतिष्ठारचिते

[अ-२ पा१ ष.११]
[भामती]
[३४४]

प्रवर्तते, तदभावे विचाराप्रवृत्तेः । तदिदमाच । अयमेव च तर्कस्यालंकार”इति । तामिमामाशय स्त्रेण परिइ रति । "एवमप्यविमोशप्रसङ्गः” । न वयमन्यत्र तर्कमप्र माणयाम, किं तु जगत्कारणमश्वे भाविकप्रतिबन्ध बन्न लिङ्गमस्ति । यत्तु साधर्यवैधर्थमात्रंतदप्रतिष्ठादो धान्न मुच्यतइति । कपान्तरेणानिमीश्चपदार्थमार्च । - पि च सम्यगशनान्मोश" इति । धूतार्थगोचरस्य हि स म्यग्ज्ञानस्य व्यवस्थितवस्तुगोचरतया व्यवस्थानं लोके इटं, यथा प्रत्यक्षस्य । वैदिकं चेदं चेतमजगदुपादानविषयं विज्ञानं वेदोत्थतर्केतिकर्तव्यताकं वेदजनितं व्यवस्थितं वे दानपेक्षेण तु तर्केण जगत्कारणभेदमवस्थापयतां तार्कि काणामन्योन्यं विप्रतिपत्तेस्तवनिर्हरणकारणभावाच्च न ततस्तवव्यवस्थेति म ततः सम्यगशनम् असम्यग्ज्ञानाच्च न संसाराद्विमोश इत्यर्थः ।

एतेन शिष्टापरिग्रहा अपिव्याख्याताः ॥ १२॥

न कार्यं कारणादभिन्नमभेदे कारणरूपवन् कार्यत्वा नुपपत्तेः, करोत्यर्थानुपपत्तेश्च। अभूतप्रादुर्भावन(१ वि त दर्थः । न चास्य कारणात्मत्वे किं चिदश्वतमस्ति यदर्थमयं पुरुषो यतेत । अभिव्यक्तयर्थमिति चेत्, न । तस्या अपि । कारणांत्मत्वेन सचवा,दसवे वा ऽभिव्यङ्ग्यस्यापि तद्वत्प्र


(१) प्रादुर्भावा-पा० ४ ।।

[भामती]
[आ .२ पा.१ - १२]
[१७५]

सीन कारणात्मत्वव्याघातात् । नचि तदेव तदानीमेवा ' स्ति नास्ति चेति युज्यते । किं चेदं मणिमन्नैषधमि जालं कार्येण शिक्षितं यदिदमजातानिरुद्धातिशयमव्य वधानमविदूरस्थानं च तस्यैव तदवस्थेन्द्रियस्य पुंसः कदा चित्प्रत्यक्षे परोक्षे च यनास्य कदा चित्प्रत्यक्षमुपलम्भनं कदा चिदनुमानं कदा चिदागमः । कार्यान्तरव्यवधि रस्य पारोच्यहेतुरिति चेत्, न । कार्यजातस्य सदातन त्वात् । अथापि स्यात्कार्यान्तराणि पिण्डकपालशर्कराचूर्ण कणप्रभृतीनि कुम्भं व्यवदधते, ततः कुम्भस्य पारोच्यं क दा चिदिति । तन्न । तस्य कार्यजातस्य कारणात्मनः सदातनत्वेन सर्वदा व्यावधानेन कुम्भस्यात्यन्तानुपलब्धि प्रसङ्गात् । कादाचित्कत्वे वा कार्यजातस्य न कारणा त्मत्वं, नित्यत्वानित्यत्वलक्षणविरुद्धर्मसंसर्गस्य भेदकत्वा त् । भेदाभेदयोश्च परस्परविरोधेनैकत्र सद्मसंभव । इत्यु क्तम् । तस्मात्कारणाकार्यमेकान्तत एव भिनम् । न च भेदे गवाश्ववत्कार्यकारणभावानपपत्तिरिति साम्प्रतम् । अभेदेपि कारणरूपवत्तदनुपपत्तेरुक्तत्वात् । अत्यन्तभेदे च कुम्भकुम्भकारयोर्निमित्तनैमित्तिकभावस्य दर्शनात् । तस्मा दन्यत्वाविशेषेपि समवायभेद एवोपादानोपादेयभावनियम वेतुः । यस्याभूत्वा भवतः समवायस्तदुपादेयं, यत्र च सम वायस्तदुपादानम् । उपादानत्वं च कारणस्य कार्यादप परिमाणस्य दृष्टं यथा तन्वादीनां पटाद्युपादानानां पटा

दिभ्यो न्यून्परिमाणत्वम् । चिदात्मनस्तु परममस्त उपा

[अ-२ पा-१.१२]
[भामती]
[३४६]

दानान्नात्यन्तारूपपरिमाणमुपादेयं भवितुमर्घति । तस्माद्य वेदमरूपतारतम्(९) विश्राम्यति यतो न दीयः संभवति तच्जगतो मूलकारणं परमाणुः । क्षेदीयन्तरानन्त्ये तु (२मेरुराजसर्षपयोलुख्यपरिमाणत्वप्रसङ्गो ऽनन्तावयवत्वादु भयोः । तस्मात्परममसुतो ब्रह्मण उपादानादभिन्नमुपादेयं जगत्कार्यमभिदधती() श्रुतिः प्रतिष्ठितप्रामाण्यतर्कविरोधा त् सहस्रसंवत्सरसत्रगतसंवत्सरभृतिवत्कथं चिज्जघन्यत्व वृथा व्याख्येयेत्यधिकं शङ्कमानं प्रति सांख्यदूषणमतिदि शति “रतेनेति सूत्रेण । अस्यर्थः । कारणात्कार्यस्य भेदं तदनन्यत्वमारम्भणशब्दादिभ्य इत्यत्र निपेत्स्यामः । अवि द्यसमारोपणेन च कार्यस्य न्यूनाधिकभावमप्यप्रयोजकत्वादु पेशियामहे । तेन वैशेषिकाद्यभिमतस्य तर्कस्य एकावे नाव्यवस्थिते(४) सूत्रमिदं सांख्यदूषणमतिदिशति । यत्र कथं चिद्देदानुसारिण मन्वादिभिः शिष्टैः परिघुचेतस्य सांख्यतर्कस्यैषा गतिस्तत्र परमाण्खादिवादयात्यन्तवेदबा ह्यस्य मन्वाद्युपेक्षितस्य च कैव कथेति । "केन चिदंशे ने”ति । त्रयादयो दि व्युत्पाद्यास्ते च किं चित्सदसद्वा पूर्वप ()न्यायोत्प्रेक्षितमप्युदाहृत्य व्युत्पाद्यन्तइति केन चिदंशे नेत्युक्तम् । सुगममन्यत् ।


(१) मल्पपरिमाणतारतम्यं-पा० ४ ।

(२) क्षोदीयोऽर्थान्तराभ्युपगमे तु---पा० ४ ।

(3) मभिवदन्ती-पा० 3 । ४ ।

(४) शुष्कत्वेन व्यवस्थितत्वे स्थिते-पा० ३ । ४ ।

(५) सदस। पूर्वपक्ष-पा० २ । ४ ।

[भानन]
[अ-२ पा-१.१३]
[२४७]

भोक्तापत्तेरविभागथेत्स्याक्लेकवत ॥ १३ ॥

स्यादेतत् । अतिगम्भीरजगत्कारणविषयत्वं तर्कस्य ना सिल केवलागमगम्यमेतदित्युक्तं तत्कथं पुनरुतर्कनिमित्त आक्षेप इत्यत आच । ‘यद्यपि श्रुतिः प्रमाण”मिनि । प्रवृत्ता चि शुतिरनपेक्षतया खनः प्रमाणत्वेन न प्रमाण न्तरमपेक्षते । प्रवर्तमाना पुनः स्फुटतरप्रतिष्ठितप्रामाण्य तर्कविरोधेन मुख्यार्थात् प्रथाव्य जघन्यवृत्तितां नयते, यथा मन्त्रार्थवादावित्यर्थः । अतिरोदितार्थं भाष्यम् । “यथा त्वद्यन्व"इति । यद्यतीतानागतयोः सर्गयोरे ष विभागो न भवेत् ततस्तदेवाद्यतनस्य विभागस्य बा धकं स्यात् खन्नदर्शनस्येव जाग्रदर्शनन त्वेतदस्ति । अबाधिताद्यतनदर्शनेन तयोरपि तथात्वानुमानादित्यर्थः । इमां शङ्कमापातमो ऽविचारितलोकसिद्ददृष्टान्तोपदर्शन मात्रेण निराकरोति इत्रकारः "स्याल्लोकवत्” । परिवररदस्यमाच ।

तदनन्यत्वमरम्भणशब्दलदिभ्यः ॥ १७ ॥

पूर्वस्मादविरोधादस्य विशेषाभिधानोपक्रमस्य विभाग

माच। ‘अभ्युपगम्य चेममिति । स्यादेतत् । यदि का

[अ-२ पा.१.१४]
[भामती]
[३४८]

रणात्परमार्थश्चतादनन्यत्वमाकाशादैः१) प्रपञ्चस्य कार्यस्य कुनस्तर्हि न वैशेषिकायुक्तदोषप्रपञ्चावतार इत्यत आह । "व्यतिरेकेणाभावः -कार्यस्यावगम्यत”इति । न खल्वनन्यत्व मित्यभेदं , किं तु भेदं व्यासेधामस्ततश्च नाभेद अयदोषप्रसङ्गः । किं लभेदं व्यासेधर्द्धिवैशेषिकादिभिर आसु साचायकमेवाचरितं भवति । भेदनिषेधहेतुं व्याच ष्टे ।“आरम्भणशब्दस्तावदिति । एवं वि ब्रह्मविज्ञाने न सर्वं जगत्तत्त्वतो । ज्ञायेत यदि जीव तत्त्वं जगतो भ वेत् । यथा रज्वां ज्ञातायां भुजङ्गतत्त्वं ज्ञातं भवति । सा वि तस्य तत्त्वम् । तत्त्वज्ञानं च ज्ञानमतो ऽन्य न्मिथ्याज्ञानमज्ञानमेव । अत्रैव वैदिको दृष्टान्तो "यथा संन्येन वृत्पिण्डेनेति । स्यादेतत् । यदि शता यं कथं हृन्मयं घटादि शतं भवति, नहि तन्द्री दात्मकमित्युपपादितमधस्तात् । तस्मात्तत्त्वतो भिन्नं (२) न चान्यस्मिन् विशते ऽन्यद्विज्ञातं भवतीत्यत आ च श्रुतिः ‘वाचारम्भणं विकारो नामधेयम्” वाचया केव स्लमारभ्यते विकारजातंन तु मत्त्वतोस्ति, यतो नाम धेयमात्रमेतद् यथा पुरुषस्य चैतन्यमिति राशेः शिर इति विकल्पमात्रम् । यथाहुर्विकल्पविदः । 'शब्दज्ञाना नुपाती वस्तुशून्यो विकल्प’ इति । तथा चावस्तुतया ऽनृतं विकारजातं वृत्तिकेत्येव सत्यम् । तस्माद्वट्शरावोदश्च


(१) दनन्यत्वमस्याकाशादेः -पा० ३ । ४ ।

() तस्मात्चत्तो भिन्नं-पा० २।४।.
[भामती]
[प्र२पा १ १४]
[२४८]

नादीनां तत्त्वं स्वदेव, तेन हृदि ज्ञातायां तेषां सर्वेषा मेव तत्त्वं ज्ञानं भवति । तदिदमुक्तं “न चान्यथैकविंशा नेन सर्वविज्ञानं संपद्यत”इति । निदर्शनान्तरद्वयं दर्शय झुपसंहरति । ‘तस्माद्यथा घटकरकाद्याकाशानामिति । ये वि दृष्टनष्टखरूपा न ते वस्तुसन्ते। यथा ऋगत्दृष्णि कोदकादयःतथा च सर्वे विकारजातं, तस्मादवस्तु स न् । तथायि यदस्ति तदस्त्येव, यथा चिदात्मा, नसै कदा चित् क्क चित् कथं चिद्दस्ति, किं तु सर्वदा सर्वत्र सर्वथास्त्येव, न नास्ति । न चैवं विकारजातंतस्य कदा चित् कथं चित् कुत्र चिदवस्थानात् । तथाचि सरस्वभावं चेद्विकारजातं, कथं कदा चिदसत्, असत्खभावं चेत्कथं ओदा चित्सन् । सदसतोरेकवविरोधात् । नचि रूपं क दा चित् क् चित् कथं चिद् गन्धं भवति । अथ तस्य सदसत्वे धर्मे, ते च खकारणाधीनजन्मतया कदा चिदेव भवतः, तत्तदीि विकारजातं दण्डायमानं सदातनमिति न विकारः कस्य चित् । अथासत्त्वसमये तन्नास्ति, कस्य तर्हि धर्मे ऽसत्यम् । नदि धर्मिण्यप्रत्युत्पन्ने तद्दर्भ ऽसत्त्वं प्रत्युत्पन्नमुपपद्यते । अथास्य न धर्मः किं त्वर्थान्तरम सर्वं, किमायातं भावस्य । नहि घटे जाते पटस्य कि चिद्भवति । असवं भावविरोधीति चेद्, न । अकि चिस्करस्य तत्त्वानुपपत्तेः किं चित्करत्वे वा तत्राप्यसत्वेन नदनुयोगसंभवात् । अथास्यासवं नाम किं चिन्न जा

यने किं तु स एव न भवति । यथाहु ।

[अ.२ पा१८.१८]
[भामती]
[३५०]

'न तस्य किं चिद्भवति न भवत्येव केवलम्। इति । अथैष प्रसज्यप्रतिषेधो निरुध्यतां किं तत्खभावो भाव उन भावखभावः स इति । तत्र पूर्वस्मिन् कल्पे भावा नां तन्खभावतया तुच्छतया । जगच्छून्यं प्रसज्येत तथा च । भावानभवाभावः । उत्तरस्मिंस्तु सर्वभावनित्यतया नाभा वव्यवहारः स्यात् । कल्पनामात्रनिमित्तत्वेपि (९) निषेधस्य भावनित्यतापत्तिस्तदवस्यैव । तस्माद्भिनमस्ति कारणादि कारजातं न वस्तु सन्; अतो विकारजातमनिर्वचनीयम नृतम् । तदनेन प्रमाणेन सिद्वमनृतत्वं विकारजातस्य कार णस्य निर्वाच्यतया सवंऋत्तिकेत्येव सत्यमित्यादिना प्र बन्धेन दृष्टान्ततया ऽनुवदति श्रुतिः । ‘यत्र लैकिकपरीक्ष काणां बुद्धिसाम्यं स दृष्टान्त’ इति चाशपादसूत्रं प्रमाण सिद्धो दृष्टान्त इत्येतत्परं न पुनर्लोकसिद्धत्वमत्र विवक्षि तमन्यथा तेषां मरमाखदिर्न दृष्टान्तः स्यात् । नहि ५ रमाण्खादिनैसर्गिकवैनयिक(२बछतिशयरचितानां लैकि कानां सिद्ध इति । संप्रत्यनेकान्तवादिनमुत्थापयति । ‘न- न्यनेकात्मिकमिति । अनेकाभिः शक्तिभिर्याः प्रवृत्तयो ना नाकार्यवृष्टयस्तद्युक्तं ब्रहकं नाना चेति । किमन य चैवमित्यत आच । “तत्रैकत्वांशेने"ति । यदि पुनरे कत्वमेव वस्तु सद्भवेत् ततो नानात्वाभावादैदिक कर्मका एडाश्रयो लैकिकस्य व्यवचारः समस्त एवोरौिद्योत । -


(१) निर्मितत्वेपि--पा० २ । ३ । युक्तोयमेव पाठः ।

() वैशेषिक-पा० ।।

[भामती]
[३५१]

झगोचराय श्रवणमननादयः सर्वे दतजलाञ्जलयः प्रसज्यै रन् । एवं चानेकात्मकत्वे ब्रह्मणो म्दादिदृष्टान्ता अनु रूपा भविष्यन्तीति । तमिममनेकान्तवादं दूषयति । "नै- वं स्यादि"ति । इदं तावदत्र वक्तव्यं, हृदात्मनैकत्वं घट शरावाद्यात्मना नानात्वमिति वदतः कार्यकारणयोः पर स्थरं किमभेदोभिमत, आलो भेद, उन भेदभेदाविति । तत्राभेदऐकान्तिके हृदात्मनेति च घटशरावाद्यात्मनेति चोत्लेखइयं नियमश्च नोपपद्यते । भेदे चोक्लेखदयनियमावु पपन्नै, आत्मनेति(९) त्वसमञ्जसम् । नह्यन्यस्यान्य आत्मा भवति । न चानेकान्तवादः । भेदाभेदाकल्पे ढल्लेखइयं भवेदपि । नियमस्त्वयुक्तो नचि धर्मिणोः कार्यकारणयोः संकरे तद्धर्मावेकत्वनानात्वे न संकीर्यते इति संभवति । ततश्च हृदात्मनैकत्वं यावद्भवति तावङ्कटशरावाद्यात्मनापि स्यान् एवं घटशरावाद्यात्मना नानात्वं (९) यावद्भवति ताव हृदात्मना नानात्वं सोयं नियमः कार्यकारणयो भवत्। रैकान्तिकं भेदमुपकल्पयति, अनिर्वचनीयनां वा कार्य स्य । पराक्रान्तं चाकाभिः प्रथमाध्याये तदास्तां तावत् । तदेतद्युक्ति(३निराकृतमनुवदन्तों शुनिमुदाचरति । ‘वत्ति केत्येव सत्यमिति । स्यादेतत् । न ब्रह्मणो जीवभावः का पनिक, किं तु भाविक, अंशो वि स, तस्य कर्मस


(१) मृदात्मनेति-पा० २ ।

(२) शरावाद्यात्मनानात्वं-पा० २ । ४ ।

(३) तदेतद्युतियुत-पा० ३ । ४ ।

[अ.२ पा-१.१४]
[भामती]
[३५२]

चितम ज्ञानन ब्रह्मभाव आधीयतइत्यत आच। "खयं प्रसि ॐ चीति । स्वाभाविकस्यानादेरिति यदुक्तं नानात्वांशेन तु कर्मकाण्डाश्रयो लैकिकश्च व्यवचारः सेन्स्यतीति तत्राद। "बाधिते चे"ति । यावदबाधं च सर्वेयं व्यवचारः खन्न दशायामिव तदुपदर्शितपदार्थजातव्यवचारः । स च यथा जाग्रदवस्थायां बाधकानिवनीते रवं तपवमस्यादिवाक्यप रिभावनाभ्यासपरिपाकभुवा शरीरस्य ब्रह्मात्मभावसाश त्कारेण बाधकेन निवर्तते । स्यादेतत् । 'यत्र त्वस्य सर्व मात्मैवाभूत्तत्केन कं पश्येदित्यादिना मिथ्याज्ञानाधीन व्यवहारः क्रियाकारकादिलक्षणः सम्यग्ज्ञानेनापनीयतइति न जूते किं त्ववस्थाभेदाश्रयो व्यवहारो ऽवस्थान्तरप्राप्ते निवर्तते, यथा बालकस्य कामचारवादभशतोपनयनप्राप्तै। निवर्तते, न च । तावतासै मिथ्याज्ञाननिबन्धनो भवत्वेवः मत्रपीत्यत आह ।‘न चायं व्यवहाराभाव’ इति । कुतः “तत्वमसीतिब्रह्मात्मभावस्येति । न खल्वेतद्वाक्यमवस्था विशेषविनियतं ब्रह्मारमभावमाह जीवस्य, अपि तु न । भुजङ्गो रज्जुरियमितिवत् सदातनं तमभिवदति । अपि च सत्यानृताभिधानेनाप्येतदेव युक्तमित्याच । ‘तंस्करद्वद्या न्तेन चे#ति। “न चास्मिन् दर्शन”इति । नचि जातु क ठस्य दण्डकमण्डलुकुण्डलशालिनः कुण्डलिशानं दण्डवत्तां कमण्डलुमत्तां बाधते, तत्कस्य हेतोस्तेषां कुण्डलादीनां तस्मिन् भाविकत्वात्तदादिशापि भाविकगोचरेणैकाल्य शानेन न नानात्वं भाविकमपवदनयम् । नहि ज्ञानेन वस्त्र

[भामती]
[अ.२.पा.१ झ. १४]
[३५३]

पनीयते, अपि तु मिथ्याज्ञानेनारोपितमित्यर्थः। चोदयति । “नन्वेकत्वैकान्ताभ्युपगम” इति। अबाधितानधिगतासंदिग्ध विज्ञानसाधनं प्रमाणमिति प्रमणसामान्यलक्षणोपपत्या प्र त्वशदीनि प्रमाणनामनुवते । एकत्वैकान्ताभ्युपगमे तु तेषां सर्वेषां भेदविषयाणां बाधितत्वादप्रामाण्यं प्रसज्येत । तथा विधिप्रतिषेधशाखमपि भावनाभाव्यभावककरणेतिकर्तव्यता भेदपेक्षत्वाद्ध्यादन्येत । तथा च नास्तिक्यमेकदेशापे ण च सर्ववेदाक्षेपाद्देदान्तानामप्यप्रामाण्यमित्यभेदैकान्ताभ्यु पगमद्वनिः । न केवलं विधिनिषेधाक्षेपेणास्य मोक्षशास्र स्याक्षेपः खरूपेणास्यापि भेदापेक्षत्वादित्याच । “मोक्षशाख स्यापीति । अपि चास्मिन् दर्शने वर्णपदवाक्यप्रकरणादी नामलीकत्वात्तत्प्रभवमद्वैतज्ञानमसमीचीनं भवेत्, न खल्व लीकाडूमालूमकेतनज्ञानं समीचीनमित्याच । "कथं चा नृतेन मोक्षशास्त्रेणे’ति । परिद्वरति। "अत्रोचयत’इति । यद्यपि प्रत्यक्षादीनां तात्विकमबाधितत्वं नास्ति, युक्त्यग माभ्य बाधनात्तथापि । व्यवचरे बाधनाभावात्सांव्यव द्वारिकमबाधनम् । नदि प्रत्यशादिभिरर्थे परिच्छिद्य प्र वर्तमानो व्यवचारे विसंवाद्यते सांसारिकः कश्चित् । तस्मा दबाधनान१) प्रमाणलक्षणमतिपतन्ति प्रत्यक्षादय इति । “सत्यत्वोपपत्ते’रिति । सत्यत्वाभिमानोपपत्तेरिति । ग्र दणकवाक्यमेतद्विभजते । "यावद्धि न सत्यात्मैकत्वप्रतिप त्तिरिति । विकारानेव तु शरीरादीनदमित्यत्मभावेन


(१) तस्मादनपबाधनान्न-पा० २ । ३ ।

[अ.२ पा.१ ष.१४]
[भामती]
[३५४]

पुत्रपश्वादीन्ममेत्यात्मीयभावेनेति योजना । "वैदिकचेति। कर्मकाण्डमोक्षशाखव्यवद्वारसमर्थना। “खनव्यवहारस्येवे’- ति विभजने । ‘यथा सुप्तस्य प्राकृतस्येति । कथं चानृतेन मोक्षशास्त्रेणेति यदुक्तं तदनुभाव्य दूषयति(१९)। ‘कथं वसत्येने"ति । शक्यमत्र वक्तुं श्रवणाद्युपाय आत्मसाशा त्कारपर्यन्तो वेदान्त समुत्थोपि ज्ञाननिचयो ऽसत्यः सोपि चि वृत्तिरूपः कार्यतया निरोधधर्मा यस्तु ब्रह्मखभव(२)- साक्षात्कारोस न कार्यस्सखभावत्वात्तस्मादचोद्यमेतत् ‘क- थमसत्यासत्योत्पाद' इति । यत्खलु सत्यं न तदुत्पद्यतइति कुनस्तस्यासत्यादुत्पादो यच्चोत्पद्यते तत्सर्वमसत्यमेव । सां व्यवदारिकं तु सत्यत्वं वृत्तिरूपस्य ब्रह्मसाक्षात्कारस्ये व श्रवणादीनामप्यभिन्नं, तस्मादभ्युपेत्य वृत्तिखरूपस्य ब्र ह्मसाक्षात्कारस्य परमार्थसत्यत व्यभिचारेङ्गावनमिति म न्तव्यम् । यद्यपि सांव्यवचारिकस्य सत्यादेव (३) भयात्सत्यं मरणमुत्पद्यते तथापि भयहेतुरविस्तज्ज्ञानं वा ऽसत्यं ततो भयं सत्यं (४) जायतइत्यसत्यासत्यस्योत्पत्तिरुक्ता । यद्यपि चाद्विज्ञानमपि खरूपेण सत्तथापि न तउज्ञानत्वेन भयहे तुरपि त्वनिर्वाच्यादिरूषितत्वेन । अन्यथा रज्जुज्ञानादपि


(१) परिहरति-पा० २ । ३ । ४ ।

(२) ब्रह्मभाव-पा० २ ॥

(3) सांसारिकस्य सत्यादेव-पा० २ । ससारिकसत्यादेव - -२ 3 । सव्य वहारिकसत्यादेव-पा० ४ ।।

(४) भयहेतुरहिज्ञानमसत्यं–पा १ २ | भयहेतुरहिज्ञानमसत्यं ततो भयं सत्यं

पा० 3 ।४ ।

[भामती]
[अ.२ पाद१ व.१४]
[३५५]

भयप्रसङ्गाज्ज्ञानत्वेनाविशेषात् । तस्मादनिर्वाच्यादिरूषितं ज्ञानमप्यनिर्वाच्यमिति सिङ्गमसत्यादपि सत्यस्योपजन इति । न ब्रमः सर्वस्मादसत्यात्सत्यस्योपजने यतः समारोपित धूमभावाया धूममचिट्या वह्निज्ञानं सत्वं स्यात् । नञ्च चतुर्घो रूपज्ञानं सत्यमुपजायतइति रसादिशनेनापि ततः सत्येन भवितव्यम् । यते नियमे (९) दि स तादृशः स त्यानां यतः कुतश्चित्किं चिदेव जायत इत्वेवमसत्यनामपि नियमो यतः कुतश्चिदसत्यात्स्त्यं कुतश्चिदसत्यं यथा दीर्घ त्वादेर्वर्णषु समारोपितत्वाविशेषेप्यजोनमित्यते (२) ज्यानि विरहमवगच्छन्ति सत्यमजिनमित्यतस्तु समारोपितदीर्घभा वाज्ज्यानिविरद्दमवगच्छन्तो भवन्ति भ्रान्ताः । न चेभयत्र . दीर्घसमारोपं प्रति कश्चिदस्ति भेदस्तस्मादुपपन्नमसत्यादपि सत्यस्योदय इति । निदर्शनान्तरमाह । “स्खन्नदर्शनावस्थ स्ये"ति । यथा सांसरिको जाग्रद्भुजङ्गं दृष्ट्वा पलायते त तश्च न दंशवेदनामाप्नोति, पिपासुः सलिलमालोक्य पातं प्रवर्तते ततस्तदासाद्य पायंपायमाप्यायितः सुखमनुभवति, एवं खन्नान्तिकेपि तदवस्थं सर्वमित्यसत्यात्कार्यसिद्दिः । श झते । ‘तत्कार्यमप्यनृतमेवेति । एवमपि नासत्यासत्यस्य सिद्विरुक्तेत्यर्थः । परिहरति । “तत्र घूमे, यद्यपि स्खन्न दर्शनावस्थस्येति । लैकिको दि खनत्यिवगम्यं बाधितं मन्यते न तैवगतिं, तेन यद्यपि परीक्षका अनिर्वाच्य


(१) यतः प्रतिनियमो-पा० ३ । ४ ।

(२) त्यतो वाक्यत-पा० २ । ३ ।

[अ-२ पा१६.१४]
[भामती]
[३५६]

रूषिता()मवगतिमनिर्वायां निश्चिन्वन्ति तथापि कि काभिप्रायेणैतदुक्तम् । अत्रान्तरे लैकायतिकानां मतमपा करोति । ‘एतेन स्खन्नदृशे वगत्यबाधनेनेति । यदा ख स्वयं चैत्रस्तारक्षवों व्यात्तविकटदंष्ट्राकरालवदनामुत्तब्धब धमन्मस्तकावचुम्बिचाङ्गुलामतिरोषारुणस्तब्धविशालवृत्तले चनां रोमाञ्चसञ्चयोरफुलभीषणं स्फटिकाचलभित्तिप्रति बिम्बितामभ्यमित्रीणां तनुमास्थाय स्वप्ने प्रतिबद्धे मानुषी मात्मनस्तनं पश्यति तदोभयदेवनुगतमात्मानं प्रतसंद धाने देवातिरिक्तमात्मानं निश्चिनोति, न तु देहमात्रम् तन्मात्रत्वे देववत्प्रतिसंधानाभावप्रसङ्गात् । कथं चैतदुपप द्यत यदि स्वप्नदृशोवगतिरबाधिता स्यात्तद्दधे तु प्रति संधानाभाव इति । असत्याच्च सत्यप्रतीतिः श्रुतिसिद्धा ऽन्वयव्यतिरेकसिद्धा चेत्याह । ‘तथा च अत्तिरिति । “तथाकारादी”ति । यद्यपि रेखास्वरूपं सत्यं तथापि त यथासंकेतमसत्यं, नदि संकेतयितारः संकेतयन्तीदृशेन रेखाभेदेनायं वर्णः प्रत्येतव्ये ऽपि त्वीदृशो रेखाभेदे। ऽकार ईदृशश्च ककार इति, तथा चासमीचीनात्संकेतात्समद्य नवर्णवगतिरिति सिद्धम् । यच्चेक्तमेकत्वांशेन ज्ञानमोक्षव्य वचारः सेव्यति, नानात्वशेन तु कर्मकाण्डाश्रये लैकि कश्च व्यवचारः सेत्स्यतीति तत्राद । “अपि चान्त्यमिदं प्रमाणमिति । यदि खल्वेकत्वानेकत्वनिबन्धनै व्यवहारा वेकस्य पुंसो ऽपर्यायेण संभवतस्ततस्तदर्थमुभयसद्भावः क


(१) अनिर्वाच्याहरूपिता-पा० 3 । ४ ।

[भामती]
[अ-२ पा.१.१४]
[३५७]

येत, न त्वेतदस्ति, नवेंकवावगतिनिबन्धनः कश्चिदस्ति व्यवचरस्तदवगतेः सर्वोत्तरत्वात् (१) । तथाञ्चि, तत्त्वम सीत्यैकस्यावगतिः समस्तप्रमाणतत्फलतड्वधरानपबाध मनैवोदोयतेनैतस्याः परस्ताल्किं चिदनुकूलं प्रतिकूलं चास्ति यदपेक्षेत येन चेयं प्रतिक्षिप्येत, तत्रानुकूलप्रति कूलनिवारणानातः परं किं चिदाकाङ्क्ष्यमिति । न चेय मगतिर्गुलितैरप्रयेत्याद । ‘न चेयमिति । स्यादेतत् । अन्त्या चेदियमवगतिर्निष्प्रयेजना तर्हि तथा च न प्रे क्षावद्भिरुपादीयेत, प्रयोजनवत्त्रे वा नान्या स्यादित्यत श्राव । “न चेयमवगतिरनर्थका’ , “अविद्यानिवृ त्तिफलदर्शनात्' । नवयमुत्पन्ना सती पश्चादविद्य नि वर्तयति येन नान्या स्यात्किं त्वविद्याविरोधिस्वभावतया तन्निवृत्त्यात्मैवेदयते । अविद्यानिवृत्तिश्च न तत्कार्यतया फलमपि विद्युतयेष्टलक्षणत्वात्फलस्येति । प्रतिकूलं पराचीनं निराकर्तुमाह । “धान्तिर्वे"ति । कुन, "बाधकेति । स्या देतत् । मा भूदेकत्वनिबन्धने व्यवहारो ऽनेकवनिबन्धन स्वस्ति तदेव हि । सकलामुह्वति लोकयात्रामतस्तत्सिद्य र्थमनेकत्वस्य कल्पनयं तात्विकत्वमित्यत आह । ‘प्राक् चेति । व्यवहारो दि हैं बुद्धिपूर्वकारिणं बुद्धोपपद्यते, न त्वस्यास्ताविकत्वेन, भ्रान्त्यापि तदपपत्तेरित्यवेदितम् । सत्यं च तदविसंवादादनृतं च विचारासहतया ऽनिवीय त्वात् । अन्त्यस्यैकात्म्यज्ञानस्यानपेक्षतेया बाधकत्वमनेकत्व


(१) सर्वान्तत्वात-पा० २ । ३ । ४ ।

[अ-२ पा.१.१४]
[भामती]
[३५८]

ज्ञानस्य च प्रतियोगियद्यपेक्षया दुर्बलत्वेन बाध्यत्वं वदन् प्रकृतमुपसंहरति । ‘तस्मादन्येन प्रमाणेनेति । स्यादेतत् । न वयमनेकत्वव्यवहारसिद्ध्यर्थमनेकत्वस्य तात्विकत्वं कल्प यामःकिं तु शैतमेवास्य तात्त्विकत्वमिति चेदयति। "न- नु हृदादी”ति । परिहरति । ‘नेयुच्यत”इति । हृदा दिदृष्टान्तेन चि कथं चित्परिणाम उन्नेये, न च शक्य उन्नेतुमपि, वृत्तिकेत्येव सत्यमिति कारणमात्रसत्यत्ववधा रणेन कार्यस्यानतत्वप्रतिपादनात् सक्षात्कूटस्थनित्यत्वप्रति पादिकास्तु सन्ति सहस्रशः श्रुतय इति न परिणामधर्मता ब्रह्मणः । अथ कूटस्थस्यापि परिणामः कस्मान्न भवतीत्यत आच । ‘नवृकस्येति । शङ्कते । “स्थितिगतिव”दिति । यथैकबाणाश्रये गतिनिवृत्ती एवमेकस्मिन् ब्रह्मणि परिणा मश्च तदभावश्च कैटस्थ्यं भविष्यत इति । निराकरोति । ‘न, कूटस्थस्येति विशेषणदिति । कूटस्थनित्यता दि स दातनी खभावादप्रयुतिः, सा कथं प्रच्युत्या न विरुध्यते । न च धर्मिणे व्यतिरिच्यते धर्मे येन तदुपजनापायेपि धर्मा कूटस्थः स्यात् । भेद ऐकान्तिके गवाश्ववद्दर्मधर्मिभा वाभावात् । बाणादयस्तु परिणामिनः स्थित्या गत्या च परिणमन्त इति । अपि च स्वाध्यायाध्ययनविध्यापादितार्थ वत्त्वस्य वेदाराशेरेकेनापि वर्णनानर्थकेन न भवितव्यं किं पुनरियता जगते ब्रह्मयोनित्वप्रतिपादकेन वाक्यसंदर्भण, तत्र फलवद् ह्रदर्शन(१)समास्नानसंनिधावफलं जगद्योनित्वं


(१) ब्रह्मतत्वज्ञान–पा० २ । ब्रह्मतत्त्वदर्शन-पा० ३ ।

[भामती]
[9-२ पा: १-१४]
[३५९]

समाम्नायमानं तदर्थं सत्तदुपायतया ऽवतिष्ठते नार्थान्त राथमित्याह । ‘न च यथा ब्रह्मण’ इति । अतो न प रिणामपरत्वमस्येत्यर्थः । तदनन्यत्वमित्यस्य स्ह्त्रस्य प्रति ज्ञाविरोधं श्रुतिविरोधं च चेदयति । ‘कूटस्यब्रह्मवादि न” इति । परिहरति । ‘नाविद्यात्मकेति । नाम च रूपं च ते एव बोजं तस्य व्याकरणं कार्यप्रपञ्चस्तदपेक्ष त्वादैश्वर्यस्य । एतदुक्तं भवति । न ताधिकमैश्वर्यं सर्वज्ञ त्वं च ब्रह्मणः किं त्वविद्योपाधिकमिति तदाश्रयं प्रति ज्ञास्त्रं, तत्त्वाश्रयं तु तदनन्यत्वस्त्रं, तेनाविरोधः । सुग ममन्यत् ।

भवे चोपलब्धेः ॥ १५ ॥

कारणस्य भावः सत्ता चेपलम्भश्च तस्मिन् कार्यस्योपल ब्धेर्भावाच्च । एतदुक्तं भवति । विषयपदं विषयविषयि परं, विषयिपदमपि विषयिविषयपरं, तेन कारणेपलम्भ भावयेरुपादेयोपलम्भभावादिति स्ह्त्रार्थः संपद्यते । तथा च प्रभारूपानुविद्बुद्धिबेध्येन चाक्षुषेण न व्यभिचारों, नापि वह्निभावाभावानुविधायिभावाभावेन धूमभेदेनेति सिद्धं भ वति । तत्र यथेक्तहेतोरेकदेशाभिधानेनेपक्रमते भाष्य कारः । "इतश्च = कारणादनन्यत्वं ’ भेदाभावः “कार्यस्य, यत्कारणं”चस्मात्कारणा“झाव एव कारणस्येति । अस्य व्यतिरेकमुखेन गमकत्वमाद । ‘न च नियमेनेति । का

कतालीयन्यायेनान्यभावेन्यदुपलभ्यते, न तु नियमेनेत्यर्थः ।

[भामती]
[.२ १ छ. १५]
[३६०]

इतु विशेषणाय व्यभिचारं चेदयति । "नण्चन्यभावेपी’ति । एकदेशिमतेन परिहरति । "नेत्युच्यत’इति । शङ्कयैकदे । शिपरिचरं दूषयित्वा परमार्थपरिवारमा । "अथेति तदनेन वेतुविशेषणमुक्तम् । पाठान्तरणदमवसूत्र व्याच थे । "न केवलं शब्दादेवे"ति । पट इति चि प्रत्यक्षबुद्या ( तन्तव एवातानवितानावस्था आलम्ब्यन्ते, न तु तदतिरिक्त पटः प्रत्यक्षमपलभ्यते । एकत्वं तु तन्तूनामेकप्रावरणलक्ष णार्थक्रियावच्छेदाङ्ङनामपि । यथैकदेशकालावच्छिन्न ध वखदिरपलाशदये बह्वोपि वनमिति । अर्थक्रियायां च प्रत्येकमसमर्था अप्यनारभ्यैवार्थान्तरं किं चिन्मिलिताः कुर्व न्ता दृश्यन्ते, यथा श्रवण उखधारणमेकम्, एवमनार भ्यैवार्थान्तरं तन्तवो मिलिताः प्रावरणमेकं करिष्यन्ति । न च समवायाद्भिन्नयोरपि भेदनवसाय इति साम्प्रतम् । अन्योन्याश्रयत्वात्, भेदे द्वि सद्व समवायः समवायाच्च भेदः । न च भेदे साधनान्तरमस्ति, अर्थक्रियाव्यपदेशभेदये रभदेप्युपपत्तेरित्युपपादितम् । तस्माद्यत्किं चिदेतत् । अ नया च दिशा मूलकारणं ब्रह्मव परमार्थसदवान्तरकार णानि च तन्त्वादयः सर्वे निर्वाच्या एवेत्याञ्च । “तथा च तन्तुष्विति ॥

सवाचवरस्य ॥ १६ ॥

विभजते । "इतश्चेति । न केवलं श्रुतिः, उपपत्ति

श्चात्र भवति । "यच्च यदात्मने"ति । नचि तैलं सिकता

[भामती]
[अ.२ पा१११६ः]
[३११]

त्मना सिकतायामस्ति। यथा घटोस्ति वदि मृदात्मना प्रयुत्पन्ने च घटो मृदात्मनोपलभ्यते, नैवं प्रत्युत्पन्न तैः सिकनात्मना । तेन यथा सिकतायां तैलं() न जायतएव मात्मनोपि जगन्न जायेत, जायते च तस्मादात्मात्मन ऽसीदिति गम्यते । उपपत्यन्तरमाह । ‘यथा च कारण ब्रवेति । यथा चि घटः सर्वदा सर्वत्र घट एव = जात्वसै क्क चिम्पटो भवत्येवं सदपि सर्वत्र सर्वदा सदे न तु क चित्कदा चिदसद्भवितुमर्हतीत्युपपादितमधस्तात् तस्मात्कार्यं त्रिष्वपि कालेषु सदेव। सत्त्वं चेत् किमते यद्येवमित्यत आव । “एकं च पुनर्भरिति । सत्वं चैव कार्यकारणयोः, नहि प्रतिव्यक्ति सत्त्वं भिद्यते, ततश्चाभिः नसत्तानन्यत्वादेते अपि मिथो न भिद्यते इति । । च ताभ्यामनन्यत्वात्सत्त्वस्यैव भेद इति । युक्तम् । तथ सति द्वि सत्त्वस्य समारोपितत्वप्रसङ्गः । तत्र भेदाभेदयोर न्यतरसमारोपकल्पनायां किं तात्त्विकाभेदोपादाना ऽभेद कल्पनास्त्वाशे तात्विकभेदोपादाना भेदकल्पनेति । वयं तु पश्यामो भेदज्यस्य प्रतियोगिजदंपेशत्वाद्वेदाचमन्त रेण च प्रतियोगिश्रवसंभवादन्योन्यसंश्रयापत्तेरभेदश्च स्य च निरपेक्षतया तदनुपपत्तेः, एककाश्रयत्वाच्च भेदस्ये काभावे तदनुपपत्तेः, अभेदोपादानैव भेदकल्पनेति स

र्वमवदातम् ॥

[अ.२ पा-१.१७]
[भामती]
[३६२]


असद्व्यपदेशान्नेति चेन्न धर्म

तरेण वाक्यशेषत् ॥ १७ ॥

व्याकृतत्वाव्याकृतत्वे च धर्मावनिर्वचनीयै । दूत्रमेतन्नि गदव्याख्यातंन भाव्यंण व्याख्यातम् ॥

युक्तेः शब्दान्तराच ॥ १८ ॥

"अतिशयवत्त्वात्प्रागवस्थाया’ इति । अतिशयो हि धर्मे । नासत्यतिशयवति कार्यं भवितुमर्हतीति। ननु न कार्यस्या तिशयो नियमहेतुरपि तु कारणस्य शक्तिभेदः, स चास त्यपि कार्यं कारणस्य सर्वात्मन्नेवेत्यत आच । “श- क्तिश्चेति । नान्या कार्यकारणाभ्यां, नाप्यसती क यत्मनेति योजना । अपि च कार्यकारणयोरिति । यद्यपि भावाच्चेपलब्धेरित्यत्रायमर्थ उक्तस्तथापि समवाय दूषणाय पुनरवतारितः । अनभ्युपगम्यमाने च समवायस्य समवायिभ्यां संबन्ध विच्छेदप्रसङ्गो ऽवयवावयविद्रव्यगुणादी न मिथः । नह्यसंबद्ध समवायिभ्य समवायः समवायि नै। संबन्धयेदिति । शङ्कते । "अथ समवायः स्खय“मि- ति । यथा चि संत्त्वयोगाद्व्यगणकर्माणि सन्ति सत्वं तु स्खभावत एव सदिति न सत्त्वान्तरयोगमपेक्षते, तथा समवायः समवायिभ्यां संबन्धं न संबन्धान्तरमपेक्षते, खयं संबन्धरूपत्वादिति, तदेतत्सिद्दन्तान्तरविरोधापादनेन निरा

करोति । “संयोगोपि तद्वी”ति । न च संयोगस्य का

[भामती]
[अ.२ पा-१ .१८]
[३६२]

यंत्वान् कार्यस्य च समवायिकारणाधीनजन्मत्वाद् असम वाये च तदनुपपत्तेः समवायकल्पना संयोगइति वाच्य म् । अजसंयोगे तदभावप्रसङ्गात् । अपि च । संबन्ध्य धीननिरूपणः समवायो यथा संबन्धिइयभेदे न भिद्यते तन्नाशे च न नश्यत्यपि तु नित्य एक एवं संयोगोपि भवेत् ततः को दोषः। अथैतप्रसङ्गभिया संयोगवत्समवायोपि प्र तिसंबन्धिमिथुनं भिद्यते चानित्यवेत्यभ्युपेयते , तथा सति यथैकस्मान्निमित्तकारणादेव जायतएवं संयोगोपि निमित्त कारणादेव जनिष्यतइति समानम् । ‘तादात्म्यप्रतीतेश्चेति । संबन्धावगमो हि संबन्धकल्पनाबीजं न तादात्म्यावगम स्तस्य नानात्वैकाश्रयसंबन्धविरोधादिति । वृत्तिविकल्पेना वयवातिरिक्तमवयविनं दूषयति । “‘कथं च कार्यमिति । “समस्ते"ति । मध्यपरभागयोरर्वाग्भागव्यवहितत्वात् । अथ समस्तावयवव्यासङ्गयपि कतिपयावयवस्थानो यथेष्यत इत्यत आह । ‘नचि बहुत्व’मिति । “अथावयवश” इति । बहुत्वसंख्या वि खरूपेणैव व्यासज्य संख्येयेषु वर्ततइत्ये कतमंसंख्येयाग्रहणेपि न गृह्यते, समस्तव्यासङ्गित्वान्न खूपस्य । अवयवी तु न स्खरूपेणावयवान् व्याप्नोति, अ पि त्ववयवशःतेन यथा वृत्रमवयवैः कुसुमानि व्याप्नुव न समस्तकुसुमग्रहणमपेक्षते कतिपयकुसुमस्थानस्यापि त स्येपलब्धेः,‘एवमवयव्यपीति भावः । निराकरोति । "तदा पी”ति । शङ्कते । ‘गोत्वादिवदिति । निराकरोति ।

"ने"ति । यद्यपि गोत्वस्य सामान्यस्य विशेषा अनि

[अ.२ पा-१ सू१८]
[भामती]
[३६४]

र्वाच्या न परमार्थसन्तस्तथा च कास्य प्रत्येकपरिसमा प्तिरिति, तथाप्यभ्युपेत्येदमुदितमिति मन्तव्यम् । अकर्तृ का यतो ऽतो निरात्मिका स्यात्, कारणाभावे चि कार्य मनुत्पन्नं किंनाम भवेत्अतो निरात्मकत्वमित्यर्थः । यद्युच्येत घटशब्दस्तदवयवेषु व्यापाराविष्टतया पूर्वापरीभा वमापन्धु घटोपजनाभिमुखेषु तादर्थेनिमित्तादुपचारान्प्र युज्यते तेषां च सिद्धत्वेन कर्तृत्वमस्तीत्युपपद्यते घटो भ वतीति प्रयोग इत्यत आह । “घटस्य चोत्पत्तिरुच्यमा नेति । उत्पादना दि सिद्धानां कपालकुलालादीनां व्या पारे नेत्यत्तिः । न चोत्पादनैवोत्पत्तिः, प्रयोज्यप्रयोजक व्यापारयोर्मेदादभेदे वा घटमुत्पादयतीतिवह्वटमुत्पद्यतइ त्यपि प्रसङ्गात् । तस्मात्करोतिकारयत्योरिव घटगोचरयो भृत्यस्खामिसमवेतयोरुत्पच्युत्पादनयोरधिष्ठानभेदो ऽभ्युपे तव्यःतत्र कपालकुलालादीनां सिद्धनामुत्पादनाधिष्ठानानां नेपयधिष्ठानत्वमस्तीति पारिशेष्याद् घट एव साध्य उ त्पत्तेरधिष्ठानमेषितव्यः । न चासावसन्नधिष्ठानं भवितुम ईतीति सत्त्वमस्याभ्युपेयम् । एवं च घटो भवतीति घटव्या पारस्य धाढपात्तत्वात् तत्रस्य कर्तुग्वमुपपद्यते तण्डुलाना मिव सतां विक्लित्तै विक्लिद्यन्ति तण्डुला इति । शङ्क ते । ‘अथ खकारणसत्तासंबन्ध एवोत्पत्तिर्भरिति । एत दुक्तं भवति । नोत्पत्तिर्नाम कश्चिद्यापारो येनासिद्दस्य कथमत्र कर्तृत्वमित्यनुयुज्येत, किं तु खकारणसमवायः

खसत्तासमवायो वा, स चासतोप्यविरुद्द इति । सोप्यस

[भामती]
[प्र-२ पा.१व.१८]
[३६५]

तोनुपपन्न इत्याह । ‘कथमलब्धात्मकमिति । अपि च प्रागुत्पत्तेरसत्वं कार्यस्येति कार्याभावस्य भावेन मर्यादा करणमनुपपन्नमित्याच । "अभावस्य चे"ति । स्यादेतत् । अत्यन्ताभावस्य वन्ध्यासुतस्य मा भून्मर्यादानुपाख्यो चि सः, घटप्रागभावस्य तु भविष्यता घटनेपाख्येयस्यास्ति मर्यादेत्यत आछ । ‘यदि वन्ध्यापुत्रः कारकव्यापारा’- दिति । उक्तमेतदधस्ताद्यथा न जातु घटः पटो भवत्ये वमसदपि सन्न भवतीति । तस्माद्यत्पिण्डे घटस्यासत्वे ऽत्यन्तासवमेवेति । अत्रासत्कार्यवादो चोदयति । ‘नन्वेवं । सती”ति । प्राक् प्रसिद्दमपि कार्यं कदा चित्कारणेन योजयितुं व्यापारोथवान्भवेदित्यत आद । ‘तदनन्यत्वा चेति । परिहरति । 'नैष दोष” इति । उक्तमेतद्यथा भुजङ्गतत्वं न रज्जोर्भिद्यते, रज्जुरेव च तत्, काल्प निकस्तु भेद, एवं वस्तुतः कार्यतत्त्वं न कारणाद्भिद्यते, का रणस्खरूपमेव चि त,दनिर्वाच्यं तु कार्यरूपं भिनमिवाभिन्न मिव चावभासतइति। तदिदमुक्तं "वस्वन्यत्वमिति । ब स्तुतः परमार्थतो ऽन्यत्वं न विशेषदर्शनमात्राद्भवति, सांव्य वदारिके तु कथं चित्तत्वान्यत्वे भवत एवेत्यर्थः । अ नयैव चि हे दिशेष संदर्भ योज्यः। असत्कार्यवादिनं प्रति दूषणान्तरमाच । ‘यस्य पुनरिति । कार्यस्य कारणादभेदे सविषयत्वं कारकव्यापारस्य स्यानन्यथेत्यर्थः । ‘मूल कारणंॐ ब्रह्म । शब्दान्तराच्चेति स्त्रावयवमवतार्य व्या

चष्टे । ‘एवं युक्तेः कार्यस्येति । अनिरोचितार्थम् ॥

[अ-२ पा१ कू.१९]
[भामती]
[३६६]

पटवच ॥ १९ ॥
यथ च गुणद ॥ २० ॥

इति च ह्त्रे निगदव्याख्यातेन भाष्येण व्याख्याते हैं

इतरव्यपदेशाद्धिताकरणादिदेषप्रसक्तिः॥ २१ ॥

यद्यपि शारीरात्परमात्मने भेदमाहुः श्रुतयस्तथाप्यभे दमपि दर्शयन्ति भृतयो बह्वः । न च भेदाभेदावेकत्र समवेतै, विरोधात् । न च भेदस्तात्विक इत्युक्तम् । तस्मात्परमात्मनः सर्वज्ञान शारीरस्तवतो भिद्यते । स एव त्वविद्योपधानभेदाटुटकरकाद्याकाशवद्वेदेन प्रथते । उपहितं चास्य रूपं शारीरस्तेन मा नाम जीवः परमात्म तामात्मनोनुभूवन्, परमात्मा तु तानात्मनो ऽभिनन नभवत्यननभवं सार्वयव्याघातः । तथा चायं जीवान् बभन्नात्मानमेव बध्नीयात् । तत्रेदमुक्तं "नदि कश्चिदपर तन्त्रो बन्धनागारमात्मनः कृत्वानुप्रविशतीत्यादि । तस्मा न चेतनकारणं जगदिति पूर्वः पक्षः ॥

अधिकं तु भेदनिर्देशात् ॥ २२ ॥

सत्यमयं परमात्मा सर्वज्ञत्वाद्यथा जीवान् वस्तुत आ त्मनो ऽभिन्नान् पश्यति पश्यत्येवं न भावत एषां सुख दुःखादिवेदनासङ्गस्ति, अविद्यावशावेषां तद्वदभिमान

इति । तथा च तेषां सुखदुःखादिवेदनायामप्ययमुदासी

[भामती]
[अ.२ पा-१.२२]
[३६७]

न इति न तेषां बन्धनागारनिवेशयस्ति क्षतिः का चि न्ममेति न चिताकरणादिदोषापत्तिरिति रागद्वन्तस्तदिद मुक्तम् । “अपि च यदा तत्वमसीति । अपि चेति चः पूर्वीपपत्तिसादित्यं द्योतयति, नोपपत्यन्तरताम् ॥ , स्यादेतत् । यदि ब्रह्मविवर्ते जगत्, दन्त सर्वस्यैव जीववच्चैतन्यप्रसङ्ग इत्यत आह ।

अश्मादिवच तदनुपपत्तिः ॥ २३ ॥

अतिरोहितार्थेन भाष्येण व्याख्यातम् ॥

उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि (१) ॥ २४ ॥

ब्रह्म खल्वैकमद्वितीयतया परानपेकं क्रमेणोत्पद्यमान स्य जगतो विविधविचित्ररूपस्योपादानमुपेयते, तदनुपपन्न म् । नोकरूपान्कार्यभेदो भवितुमर्हति तस्याकस्मिकत्व प्रसङ्गात् । कारणभेदो चि कार्यभेदहेतुः । शरबोजादि भेदाध्यडुरादिकार्यभेददर्शनात् । । न चाक्रमात् कारणा कार्यक्रमो युज्यते । समर्थस्य शेषायोगाद् द्वितीयतया च क्रमवत्तत्सङ्कारिसमवशनानुपपत्तेः । तदिदमुक्तमिदं द्वि लोक"इति । एकैकं हृदादि कारकं, तेषां तु समग्यं साधनम्, ततो चि कार्यं भवत्येवतस्मान्नाद्वितीयं ब्रह्मा जगदुपादानमिति प्राप्त उच्यते । क्षारवड्डि । इदं तावद्भवान्पृ यो व्यचष्ट, किं तात्विकमस्य रूपमपेच्येदमुच्यते उन्नाना


(१) चेत् क्षीरवादि-पा० २ 3 ।४ ।

[अ. २पा.१ ष.२४]
[भामती]
[३६८]

दिनामरूपबीजसचितं काल्पनिकं सार्वजयं सर्वशक्तित्वं , तत्र पूर्वस्मिन् कल्पे किं नाम तत द्वितीयादसद्ययावुपजा यते, नचि तस्य शहड़बुझ्मुक्तखभावस्य वस्तु सत्कार्यमस्ति, तथा च श्रुतिः "न तस्य कार्यं करणं च विद्यते” इति । उत्तरस्मिंस्तु कल्पे यदि कुलालादिवदत्यन्तव्यतिरिक्तस दकारिकारणाभावादनुपादानत्वं साध्यते, ततः क्षीरादिभि र्यभिचारःतेपि हि बाह्यातच्चनादिकारणानपेक्षा एव कालपरिवासवशेन खत एव परिणामान्तरमासादयन्ति । अथान्तरकारणानपेशत्वं हेतुः क्रियते, तदमिद्वमनिर्वाच्च नामरूपबीजसहायत्वात् । तथा च श्रुतिः । ‘मायां तु प्रकृतिं विद्दि१मायिनं तु महेश्वरम् । इति । कार्यक्रमेण तत्परिंपाकोपि क्रमवानुन्नयः । एकस्मादपि च विचित्रशक्तेः कारणादनेककार्योत्पादो दृश्यते । यथैकस्मा इझेदद्वपाकावेकस्माद्वा कर्मणः संयोगविभागसंस्काराः । यदि तु चेतनत्वे सतीति विशेषणान शेरादिभिर्यभि चारो, दृष्टा वि कुलालादयो बाह्टदाद्यपेक्षाचेतनं च ब्रह्मति, तत्रेदमुपतिष्ठते ।

देवादिवदपि लोके ॥ २५ ॥

लोक्यते ऽनेनेति लोकः शब्द एव तस्मिन् ।


(१) विद्याद्-पा० ३ । ४ ।

[भामती]
[म.२ पा१२]
[३९८]

कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकेप व ॥ २६ ॥

ननु न ब्रह्मणस्तत्वतः परिणामो येन कार्यभागवि स्पेनाशिंशप्येत अविद्याकल्पितेन तु नामरूपलक्षणेन रूपभेदे न व्याकृताव्याकृतात्मना तत्वान्यत्वाभ्यामनिर्वचनीयेन परि णामादिव्यवहारास्पदत्वं ब्रह्मा प्रतिपद्यते, न च कल्पितं । रूपं वस्तु स्पृशति, नहि चन्द्रमसि तैमिरिकस्य द्वित्व कल्पना चन्द्रमसो द्वित्वमावहति, तदनुपपत्या वा चन्द्र मसोनुपपत्तिः, तस्मादवास्तवो परिणामकल्पनानुपपद्यमा नापि न परमार्थसतो ब्रह्मणोनुपपत्तिमावहति, तस्मात्पू र्वपक्षाभावादनारभ्यमिदमधिकरणमित्यत आच । "चेत नमेकमिति । यद्यपि श्रुतिशत१दैकान्ति काढीतप्रति पादनपरात् परिणामो वस्तुतो(२) निषिदस्तथापि क्षीरादि देवतादृष्टान्तेन पुनस्तद्वास्तवत्वप्रसङ्ग पूर्वपक्षोपपत्या सर्वथा ऽयं पक्षो न घटयितुं शक्यतइत्यपवाध्य श्रुतेस्तु शब्द मूलत्वा,दात्मनि चैवं विचित्राश्चर्यति ह्त्राभ्यां विवर्तदृ ढोकरणेनैकान्तिकाद्यलक्षणः श्रुत्यर्थः परिशोध्यतइत्यर्थः । ‘तस्मादस्यविकृतं ब्रह्म” तत्त्वतः । “ननु शब्देनापीति चोद्यमविद्याकल्पितत्वोद्वाटनाय नहि निरवयवत्वसा वयवत्वाभ्य’ विधान्तरमस्त्येकनिषेधस्येतरविधाननान्तरीय


(१) श्रुतिशास्त्र। पा० २३ । ४

(२) वास्तवे-पा० 3

[अ.२ पा.१ ६.२७]
[भमती]
[३७०]

कत्वात् । तेन प्रकारान्तराभावान्निरवयवत्वसावयवत्व योश्च प्रकारयोरनुपपत्तेश्रीवशवनाद्यर्थवादवदप्रमा शब्दः स्यादिति चोद्यार्थः । परिवार सुगमः ॥

आत्मनि चैवं विचित्राथ हि ॥२८॥

अनेन स्फुटितो मायावादः । खन्नदृगात्मा च मनसैव खरूपानुपमर्देन रथादीन्व्रजति ।

स्वपक्षदोषाच ॥ २९ ॥

चोदयति । "ननु नैवेति । परिहरति। "नैवंजातीयके नैवेति । यद्यपि समुदायः सावयवस्तथापि प्रत्येकं स वादयो निरवयवाः । नह्यस्ति संभवः सत्वमात्रं परिण मते न रजस्तमसी इति । सर्वेषां संधीयपरिणामाभ्युपग मात् । प्रत्येकं चानवयवानां कृत्स्नपरिणामे मूलोच्छेद प्रसङ्गःएकदेशपरिणामे वा सावयवत्वमनिटं प्रसज्येत । “तथाणुबादिनोप"ति । वैशेषिकाणां द्वाभ्यां संयुज्य द्यणुकमेकमारभ्यते, तैस्त्रिभिर्द्धकेल्यणुकमेकमारभ्यतइति प्रक्रिया । तत्र द्वयोरखोरनवयवयोः संयोगस्ताव व्याप्नयादव्याप्नुवन्वा तत्र न वर्तेत । नह्यति संभवः स एव तदानीं तत्र वर्तते न वर्तते चेति । तथा चोपर्यधः पार्श्वस्थाः षडपि परमाणवः समानदेशा इति प्रथिमानुपप त्तेरणुमात्रः पिण्डः प्रसज्येत । अव्यापने वा घडवयवः प रमाणुः स्यादित्यनवयवत्वयाकोपः । अशक्यं च सावय

वत्वमुपतु, तथा सत्यनन्तावयवत्वेन सुमेरुराजसषेपयोः स

[भामती]
[अ २ पा-१ .२४]
[३७१]

मानपरिणामत्वप्रसङ्गः९) तस्मात्समानो दोषः। आपातमा त्रेण साम्यमुक्तं परमार्थतस्तु भाविकं परिणामं वा कार्य कारणभावं वैच्छतामेष दुर्वारो दोषो न पुनरस्माकं मा यावादिनामित्याह । ‘परिहृतस्त्विति ॥ विचित्रशक्तित्वमुक्तं ब्रह्मणस्तत्र भृत्यपन्यासपरं ह्त्रम् ॥

सर्वपेत च तद्दशेनत ॥ ३० ॥

एतदाक्षेपसमाधानपरं ह्त्रम् ॥

विकरणत्वान्नेति चेत्तदुक्तम ॥ ३१॥

कुलालादिभ्यस्तावद्वह्यकरणापेक्षेभ्यो देवादीनां बाह्यान पेक्षाणामान्तरकरणपेक्षवृष्टीनां प्रमाणेन दृष्टो यथा वि शेषो नापन्तुं शक्यः । यथा तु(२) जाग्रत्सृष्टेर्वा ह्यक रणपेशायास्तदनन्तरकरणमात्रसाध्या दृष्टा खट्ने र थादिवृष्टिरशक्यापहोतुमेवं स्र्वशक्तेः परस्या देवताया आन्तरकरणानपेक्षाया जगत्सर्जनं श्रूयमाणं न सामान्य तो दृष्टमात्रेणापन्हवमर्हतीति ॥ न प्रयोजनवत्वत ॥ ३२ ॥ न तावदुन्मत्तवदस्य मतिविभ्रमाज्जगत्प्रक्रिया प्रान्तस्य सर्वज्ञत्वानुपपत्तेः । तस्मात्प्रदावतानन जगत्कर्तव्यम् । प्र शावतश्च प्रवृत्तिः खपरहिताद्वितप्राप्तिपरिवरप्रयोजना सती नाप्रयोजनाल्पायासापि संभवति, किं पुनरपरिमेया


(१) प्रसङ्गात्-पा० २ । ३ । ४ ।

(२) यथा च-पा १ । ४ ।

[अ.२ पा-१ - २']
[भामती]
[३७२]

नेकविधोच्चावचक्प्रपञ्चजगद्धिमविरचना मञ्चप्रयासा । अ त एव लोलापि परास्ता । अल्पायाससाध्या दि सा न चेयमप्यप्रयोजना तस्या अपि । सुखप्रयोजनवत्वात्तादर्थेन वा प्रवृत्तं तदभावे कृतार्थत्वानुपपत्तेः परेषां चोपकार्या णामभावेन९) सदुपकाराया अपि प्रवृत्तेरयोगात् । तस्मा त्रंशावत्प्रवृत्तिः प्रयोजनवत्तया व्याप्ता तदभावेनुपपन्ना ब्र दोपादानतां जगतः प्रतिबिंपतीति प्राप्तम् । एवं प्राप्ते । ऽभिधीयते ।

लोकवतु लीलाकैवल्यम ॥ ३३ ॥

भवेदेतदेव(२) यदि प्रेक्षावत्प्रवृत्तिः प्रयोजनवत्तया व्याप्ता भवेत्ततस्तन्निवृत्तै निवर्तेतशिंशपात्वमिव वृश्चतानिवृत्तै न त्वेतदस्ति प्रेशवतामननुसंचितप्रयोजनानामपि यादृच्छिकीषु क्रियासु प्रवृत्तिदर्शनात् । अन्यथा ( ‘न कुर्वीत वृथा चेष्टा मिति धर्मसूत्रकृत प्रतिषेधो निर्विषयः प्रसज्येत । न चो न्मत्तान्प्रत्येतह्त्रमर्थवत्तेषां तदर्थबोधतदनुष्ठानानुपपत्तेः । अपि चादृष्टचेतुकेत्पत्तिकी श्वासप्रश्वासलक्षण प्रेशवत कि या प्रयोजनानुसंधानमन्तरेण दृष्टा न चास्य चेतनस्यापि चैतन्यमनुपयोगि संप्रसादेषि भावादिति युक्तं प्राज्ञस्यापि चैतन्याप्रयुतेरन्यथा हृतशरीरेपि श्वासप्रश्वासप्रवृत्तिप्रस जात् । यथा च स्वार्थपरार्थसंपदासादितसमस्तकामानां


(१) अभावे-पा० १ । २ । ३ ।

(२) भवेदेवं—पा २ ।

[भामती]
[अ-२ पा- १. ३२]
[३७३]

कृतकृत्यतया ऽनाकुलमनसामकामानामेव लोलामात्रात्सत्य प्यनुनिध्यादिनि प्रयोजने नैव तदुद्देशेन प्रवृत्तिरेवं ब्रह्मणोपि जगत्सर्जने प्रवृत्तिर्नानुपपन्न । दृष्टं च यदल्पबलवोर्य सुदीनामशक्यमतिदुष्करं वा तदन्येषामनरुपबलवीर्यबुद्दीन सुशकमीपस्करं वा नचि वानरैर्मारुतिप्रभृतिभिर्नगैर्न बड़े नरनिधिरगाधो मघसत्त्वानाम् । न चैष पार्थेन शि लीमुखैर्न बद्धो न चायं न पीतः संक्षिप्य चुलुकेन हेलयेव कलशयोनिना महामुनिना । न चाद्यापि न दृश्यन्ते लीलामात्रविनिर्मितानि मयप्रासादप्रमदवनानि श्रीमन्नृगन रेन्द्राणामन्येषां मनसापि दुष्कराणि नरेश्वराणाम् । त स्मादुपपन्नं यदृच्छया वा स्वभावाद्वा लोलया वा जगत्य र्जनं भगवतो महेश्वरस्येति । अपि च नेयं पारमार्थि की दृष्टिर्येनानुयुज्येत प्रयोजनमपि त्वनाद्यविद्यानिबन्ध ना, अविद्या च खभावत एव कार्योन्मुख न प्रयोजनम पेक्षते, नचि द्विचन्द्रालातचक्रगन्धर्वनगरादिविभ्रमाः समु द्दिष्टप्रयोजना भवन्ति । न च तत्कार्या विस्मयभयकस्यादयः खोत्पत्तै प्रयोजनमपेक्षन्ते सा च चैतन्यच्छरिता जगदुत्पा दहेतुरिति चेतने जगद्योनिराख्यायत()इत्याच । ‘न चेयं परमार्थविषये”ति । अपि च न ब्रह्मा जगत्कारणमपि तत्तया विवक्षन्त्यागमा अपि तु जगति ब्रह्मात्मभावं, तथा च खटेरविवक्षायां तदाश्रयो दोषे निर्विषय एवेत्याशयेना द । “ब्रह्मात्मभावेति ।


(१) जगद्योनिः प्रख्यायते—पा० ३ ।

[अ २ पा१ - ३४]
[भारती]
[३७४]

वैषम्यनेषु ये न सपेक्षत्वात्तथाहि दर्शयति ॥ ३४ ॥

अतिरोचितोत्र पूर्वः पक्ष, उत्तररुच्यते । उच्चावचम ध्यमसुखदुःखभेदवत्प्राणभृत्प्रपञ्चं च सुखदुःखकारणं सुधा विषादि चानेकविधं विरचयतः प्राणभृज्जेतेपात्पापपुण्यक मतशयसहायस्यत्र भवतः परमेश्वरस्य न वैषम्यनैर्गुण्ये ( प्रसज्येते । नदि सभ्यः सभाय नियुक्तो युक्तवादिनं यु क्तवाद्यसीति चायुक्तवादिनमयुक्तवाद्यसीति ब्रुवाणः सभा पतिर्वा युक्तवादिनमनुतनयुक्तवादिनं च निरैक्षन्ननुरक्तों द्दिष्टो वा भवत्यपि तु मध्यस्थ इति वोतरागदोष इति चाख्यायते, तद्ददीश्वरः पुण्यकर्माणमनुगृहनपुण्यकर्माणं च निगृहन्मध्यस्थ एव नामध्यस्थः। एवं ह्यसावमध्यस्थः स्या द्यद्यकल्याणकारिणमनुष्यात्कल्याणकारिणं च निघ् कीयान्न त्वेतदस्ति । तस्मान्न वैषम्यदोषो ऽत एव न नैर्गुण्य मपि संचरतः समस्तान्प्राणभृतः । स हि प्राणभृत्कर्माश यानां वृत्तिनिरोधसमयस्तमतिलह्यनयमयुक्तकारी स्यात् । न च कर्मापेक्षायामीश्वरस्यैश्वर्यव्याघातः । नचि सेवादिक र्मभेदापेक्षः फलभेदप्रदः प्रभुरप्रभुर्भवति । 'न चैष ह्व साधु कर्म कारयति यमेभ्यो लोकेभ्य उनिनीषते एष एवासाधु कर्म कारयति तं यमधो निनीषत’ ‘इति श्रुते रीश्वर एष दोषपक्षपाताभ्यां साध्वसाधुनी कर्मण कारयि

त्वा स्वर्गं नरकं वा लोकं नयति । तस्माद्वैषम्यदोषमस

[भमती]
[अ.२ पा.१ - ३४]
[३७५]

नश्वर कारणमिति वाच्यम् । विरोधात् । ‘यस्मान्कर्म कारयित्वेशवरः प्राणिनः सुखदुखिनः इजतीति श्रुतेरव गम्यते । तस्मान्न ह्यतीति विरुद्धमभिधीयते । न च वै षम्यमात्रमत्र ब्रमो न त्वीश्वरकारणत्वं व्यासेधाम इति वक्तव्यं किमतो यथैवं, तस्मादीश्वरस्य सवासनक्लेशापराम र्शमभिवदन्तीनां भूयसीनां श्रुतीनामनुग्रहायोत्रिनषते ऽधो निनीषतइत्येतदपि तज्जातोयपूर्वकर्माभ्यासवशात्प्राणिन (१) इत्येवं नेयम् । यथाहुः ।

जन्म जन्म यदभ्यस्तं दानमध्ययनं तपः ।
तेनैवाभ्यासयोगेन तथैवाभ्यसते नरः ॥

इत्यभ्युपेत्य च वष्टेतात्विकवमिदमुक्तमनिवीच्या तु सृष्टिरिति न प्रसर्तव्यमपि तथा च मायाकारस्येवाङ्ग साकल्यवैकल्यभेदेन विचित्रान्प्राणिनो दर्शयतो न वैषम्य दोषः सहसा संहरतो वा न नैर्गुण्यमेवमस्यापि भगवतो विविधविचित्रप्रपञ्चमनिवीयं विश्वं दर्शयतः संहरतश्च स्ख भावादा लीलया वा न कश्चिद्देष इति स्थिते शङ्कापरि चारपरं क्षत्रम् ।

न कर्मविभगादिति चेन्नन दित्वत ॥ ३५ ॥

शझोत्तरे अ अतिरोहितार्थेन भाष्यग्रन्थेन व्याख्याते नादित्वादिति सिङ्वदुक्तं तत्साधनायै स्ह्त्रम् ।


(१) प्राणिनामि-पा० १ २ ३ ।।

[श्र-२.१.२]
[भामती]
[३७६]

उपपद्यते चयुपलभ्यते च ॥ ३६ ॥

अकृते कर्मणि पुण्ये पापे वा तत्फलं भोक्तारमध्याग च्छेत्() तथा च विधिनिषेधशास्त्रमनर्थकं भवेत् प्रवृत्तिनि वृत्त्यभावादिति मोक्षशास्त्रस्य चोक्तमानर्थक्यम् । न च विद्या केवलेति लयाभिप्रायम् । विक्षेपलक्षणाविद्यासं स्कारस्तु कार्यत्वात्पत्ते पूर्वं विक्षेपमपेक्षते, विक्षेपश्च मिथ्याप्रत्ययो मोहापरनामा पुण्यापुण्यप्रवृत्तिहेतुभूतराग दोषनिदानंस च रागादिभिः सहितः खकथैिनं शरीरं सुखदुःखभोगायतनमन्तरेण संभवति । न च रागदोषाव न्तरेण कर्म, न च भोगसहितं मदमन्तरेण रागढबै न च पूर्वशरीरमन्तरेण मोचदिरिति पूर्वपूर्वशरीरापेक्षे मोचादिरेवं पूर्वपूर्वमोहाद्यपेक्ष पूर्वपूर्वशरीरमित्यनादिनैवा त्र भगवती चित्तमनाकुलयति । तदेतदाह । `रागादि क्लेशवासनाक्षिप्तकर्मापेक्षा त्वविद्या वैषम्यकरी स्या”दिति । रागद्वेषमोहा रागादयस्तएव दि पुरुषं संसारदुःखमनुभा व्य क्लेशयन्तोति क्लेशास्तेषां वासनाः कर्मप्रवृत्त्यनुगुणास्ता भिराक्षिप्तानि प्रवर्तितानि कर्माणि तदपेक्षलयलक्षणा विद्या । स्यादेतत् । भविष्यता ऽपि । व्यपदेशो दृष्टो यथा पुरोडाश कपालेन तुषानुपवयतीत्यत आच। “न च धारयिष्यतीत्यत” इति । तदेवमनादित्वे सिद्धे सदेव सैम्येदमग्र आसीदेक मेवाद्वितीयमिति प्राक् सृष्टेरविभागावधारणं समुदाचरडू {{rule]}

(१) मभ्युपगच्छत् _० 3 । मभ्यागच्छेत्-पा० १ । २ ।

[भामती]
[अ.२ पा-१.३]
[३७७]

परागादिनिषेधपरं न पुनरेतान्प्रसुप्तानप्यपाकरोतीति सर्व मवदतम् ॥

सवधमपपत्तंध ॥ ३७ ॥

अत्र सर्वज्ञमिति दृश्यते । सर्वस्य चेतनाधिष्ठितस्यैव लोके प्रवृत्तिरिति लोकानुसारो दर्शितः । “सर्वशक्तीति । सर्वस्य जगत उपादानकारणं निमित्त कारणं चेत्युपपादि । तम् । “महामायमिति । । सर्वानुपपत्तिशय परास्ता । तस्माज्जगत्कारणं ब्रीति सिद्दम् ॥ इति श्रोवाचस्पतिमिश्रविरचिते भगवत्पादशारीरकभा व्यविभागे भामत्यां द्वितीयस्याध्यायस्य प्रथमः पादः ॥

रचनानुपपत्तेश्च नानुमनम् ॥ १ ॥

स्यादेतत् । इव चि पादे खतन्त्र वेदानपेक्षाः प्रधानादि सिद्दिविषयाः सांख्यादियुक्तयसे निराकरिष्यन्ते, तदयुक्त मशाखाङ्गत्वात्?) । नर्वेदं शाखमुच्ह्वलतर्कशाखवत् प्र वृत्तमपि तु वेदान्तवाक्यानि ब्रह्मपराणीति पूर्वपक्षोत्तरप आभ्यां विनिश्चेतुं, तत्र कः प्रसङ्ग एष्कतर्कचल्खनन्नयुक्ति निराकरणस्येत्यत आह । ‘यद्यपदं वेदान्तवाक्यानामि ति । नदि वेदान्तवाक्यानि निर्गतव्यानीति निर्मीयन्ते, किं तु मोक्षमाणानां तत्त्वज्ञानोत्पादनाय । यथा च वेदान्तवा येभ्य जगदुपादानं ब्रह्मवगम्यते, एवं सांख्याद्यनुमानेभ्यः प्रधानाद्यचेतनं जगदुपादानमवगम्यते । न चैतदेव चेतनोपा


(९) तम्, शस्त्रासंगतत्वात्-पा० १ ।

[अ.२ पा-२ च.१]
[भामती]
[३७८]

दानमचेतनोपादानं चेति समुचेतुं शक्यं, विरोधात् । न च व्यवस्थिते वस्तुनि विकल्पो युज्यते । न चागमबाधितविष यनयानुमानमेव नोदीयत()इति साम्प्रतम्। सर्वज्ञप्रणततया सांख्याद्यागमस्य वेदागमतुल्यवान् तद्भाषितस्यानुमानस्य प्र तिकृतिसिंहतुल्यतया ऽबाध्यत्वात् । तस्मात्तद्विरोधान्न ब्रह्म णि समन्वयो वेदान्तानां सिध्यतीति न ततस्तत्त्वज्ञानं से इममेति, न च तत्त्वज्ञानादृते मोक्ष इति स्वतन्त्राणाम यनमानानामाभासीकरणमिद शास्त्रे ऽसंगतमेवेति । यद्येवं ततः परकीयानुमाननिरास एव कस्मात्प्रथमं न कृत इत्य त आच । ‘वेदान्तार्थनिर्णयस्य चे"ति । ननु वीतरागक थायां तत्वनिर्णयमात्रमुपयुज्यते न पुनः परपशाधिक्षेपः स चि सरागतामावहतीति चोदयति । ‘ननु मुमुक्षुणमि ति । परिहरति । ‘बाढमेवं तथापी”ति । तत्त्व(२)निर्णया वसाना वोतरामकथा न च परपदूषणमन्तरेण तत्वनिर्ण यः शक्यः कर्तुमिति तत्त्वनिर्णयाय वीतरागेणापि परपक्षा दूष्यते न तु परपक्षतयेति न वीतरागकथात्वव्याचतिरित्यर्थः। पुनरुक्ततां परिचोद्य समाधत्ते । ‘नन्वीक्षतेरिति । “तत्र सांख्य’ इति । यानि च येन रूपेणास्यैौल्यादा च सैम्यात्समन्वयन्ते तानि तत्करणानि दृष्टानि, यथा घटा यो रुचकादयंश्चास्यैौल्यादा च सैवयान्मृत्सुवर्णान्विना स्तत्करणास्तथा चेदं बाह्यमाध्यात्मिकं च भवजातं सु


(4) नोपादीयत -पा० १ ।

(२) तस्ववस्तु-पा० २ ।

[भामती]
[अ-२ पा-१ च. १]
[३७८]

खदुःखमोचात्मनान्वितमुपलभ्यते, तस्मात्तदपि सुखदुःखमो वात्मसामान्यकारणकं भवितुमर्षति । तत्र जगत्कारणस्य येयं सुखात्मता तत्सत्त्वं, या च । दुःखात्मता तद्रजो या च मोहात्मता तत्तम इति त्रैगुण्यकारणसिद्धिस्तथा च प्रत्येकं भावासैगुण्यवन्तोनुध्यन्ते । यथा मैत्रदारेषु पद्मावत्यां मैत्रस्य सुखं तत्कस्य हेतोस्तं प्रति सत्वगुणसमुद्भवान्, त त्सपत्नीनां च दुःखं तत्कस्य हेतोस्ताः प्रत्यस्या रजोगुणसमु झ्वा,चैत्रस्य तु स्त्रैणस्य तामविन्दतो मीचे विषादस्तत्क स्य हेतोस्तं प्रत्यस्यास्तमोगुणसमुद्भवात्, पद्मावत्या च सर्वे भावा व्याख्याताः । तस्मात्सर्वं सुखदुःखमोचान्वितं जगत्त त्कारणं गम्यते । तच्च त्रिगणं प्रधानं प्रधीयते क्रियते - नेन जगदिति प्रधीयते निधीयते ऽस्मिन्प्रलयसमये जरादिप्ति वा प्रधानं, तच्च स्ट्टत्सुवर्णवदचेतनं चेतनस्य पुरुषस्य भोगाप वर्गलशणमर्थं साधयितुं स्खभावत एव प्रवर्तते, न तु केन चित्प्रवर्यते । तथा ह्याहुः पुरुषार्थ एव हेतुर्न केन चि त्कार्यते करणमिति । परिमाणदिभिरित्यादिश्रवणेन ‘श- क्तितः प्रवृत्तेः कारणकार्यविभागादविभागादैश्वरूप्यस्ये यब्व्य तसिद्विचेतवो गृह्यन्ते । एतांश्चोपरिष्टाद्याख्याय निराकरिष्य तइति । तदेतत्प्रधानानुमानं दूषयति । “तत्र वदाम” इति । यदि तावदचेतनं प्रधानमनधिष्ठितं चेतनेन प्रवर्तते स्खभा वत एवेति साध्यते, तदयुक्तं, समन्वयाद्धेतोचेतनानधिष्ठि तत्वविरुद्दचेतनाधिष्ठितत्वेन मृत्युवर्णदे दृष्टान्तधर्मिणि व्याप्ते रुपलब्धेर्विरुद्धत्वान्नचि ह्रस्वर्णदार्वादयः कुलालचेमकारर

'

[अ.२पा-२.१]
[भामती]
[३८०]

थकारादिभिरनधिष्ठिताः कुम्भरुचकरथाद्युपाददते, तस्मा त्कृतकत्वमिव नित्यत्वसाधनाय प्रयुक्तं साध्यविरुहेन व्याप्तं विरुद्धम् । एवं समन्वयादिचेतनानधिष्ठितत्वे साध्यइति रचनानुपपत्तेरिति दर्शितम् । यद्युच्येत दृष्टान्तधर्मिण्यचेतनं तावदुपादानं दृष्टं तत्र यद्यपि तच्चेतनप्रयुक्तमपि दृश्यते तथापि तत्प्रयुक्तत्वं हेतोरप्रयोजकं बहिरङ्गत्वादन्तरङ्ग त्वचेंत न्यमात्रमुपादानानुगतं चेतोः प्रयोजकम् । यथाहुः व्याप्तेश्च दृश्यमानायाः कश्चिद्धर्मः प्रयोजकः' । इति । तचाद। “न च हृदादी"ति । स्वभावप्रतिबद्धं चि व्याप्यं व्यापकमवगमयति । स च खभावप्रतिबन्धः शङ्कितसमा रोपितोपाधिनिरासे सति निश्चयते । तन्निश्चयश्चान्वयव्यतिरे कयोरायतते। ते चान्वयव्यतिरेकै न तथोपादानाचैतन्ये यथा चेतनप्रयुक्तत्वेपि परिस्फुटै(९) तदयमत्रान्तरङ्गत्वेनेति भावः । एवमपि चेतनप्रयुक्तत्वं नाभ्युपेयेत यदि प्रमाणा न्तरविरोधो भवेत् प्रयुत श्रुतिरनुगुणतरात्रेत्याच । “न चैवं सती”ति । चकारेण सुखदुःखादिसमन्वयलक्षणस्य हेतोर सिद्धत्वं समुच्चिनोतीत्याह । ‘अन्वयाद्यनुपपत्तेश्चेति । अन्तराः खल्वमी सुखदुःखमोक्षविषादा बाह्वभ्यश्चन्दनादि भ्यनिविच्छिन्नप्रत्ययप्रवेदनीयेभ्यो व्यतिरिक्ता अध्धशमच्यन्ते। यदि पुनरेतएव सुखदुःखादिखभावा भवेयुस्ततः खरूप त्वाद्धेमन्तेपि चन्दनः सुखः स्यात् । नचि चन्दनः कदा चिदचन्दनस्तथा निदाघेष्वपि . कुडुमपङ्कर सुखो भवेत् ।


(१) त्वेऽतिपरिस्फुट-पा० १ । २ ।

[भामती]
[अ.२ पा.२-१]
[३८१]

नद्यसै कदा चिदकुडुमपङ्क इति । एवं कण्टकः क्रमे लकस्य सुख इति मनुष्यादीनामपि प्राणभृतां सुखः स्यात् । नह्यसै कांश्चिन्मयेव कण्टक इति । तस्मादसुखदिख भावा अपि चन्दनकुमादयो जातिकालावस्थाद्यपेक्षया सुखदुःखादिहेतवो न तु स्वयं सुखादिखभावा इति रम णीयम् । तस्मात्सुखादिरूपसमन्वयो भावानामसिद्द इति । नानेन तद्रुपं कारणमव्यक्तमुनयतइति । तदिदमुक्तं “श- ब्दाद्यविशेषेपि च भावनाविशेषादिति । भावना वासना संस्कारस्तद्विशेषात्करभजन्मसंवर्तकं हि कर्म करभो चितामेव भावनामभिव्यनक्ति,' यथासै कटका एव रोचन्ते । एवमन्यत्रापि द्रष्टव्यम्। परिमाणादिति सांख्यीयं वेतुमुपन्य स्यति । “तथा परिमितानां भेदानामिति । संसर्गपूर्वक त्वे हि संसर्गस्यैकस्मिन्नदये ऽसंभवान्नानात्वैकार्थसमवेतस्य नानाकारणानि संसृष्टानि कल्पनीयानि, तानि च सत्वर जलमांस्येवेति भावः । तदेतत्परिमितत्वं सांख्यीयराद्वा न्तालोचनेनानैकान्तिकमिति दूषयति । “सत्त्वरजस्तम सामिति । यदि तावत्परिमितत्वमियत्ता, सा नभसोपि नास्तीत्यव्यापको हेतुः परिमाणादिति ।। अथ न योज नादिमितत्वं परिमाणमियत्तां नभसो ब्रूमःकिं त्वव्यापिना मव्यापि च नभस्तन्मात्रादेर्नदि कार्यं कारणव्यापि, किं तु कारणं कार्यव्यापीति परिमितं नभ,स्तन्मात्राद्यव्यापित्वात् । हन्त न परस्परं च सत्वरजस्तमांस्यपि व्याप्नुवन्ति न

तत्वान्तरपूर्वकवमेतेषामिनि व्यभिचारः । नचि यथा तै

[अ.२ पा.२ सू. १]
[भामती]
[३८२]

कार्यजातमाविष्टमेवं तानि परस्परं विशन्ति, मिथः कार्य कारणभावाभावात् । परस्परसंसर्गस्वावेशस्थितिशक्ते नास्ति नचि चितिशक्तिः कूटस्थनित्या तैः संसृज्यते, ततश्च तद व्यापका गुणा इति परिमिताः । एवं चितिशक्तिरपि गु पैरसंसृष्टेति सापि परिमितेत्यनैकान्तिकत्वं परिमितत्वस्य हेतोरिति। तथा कार्यकारणविभागोपि समन्वयवद्विरुद्ध इत्याच । "कार्य कारणभावस्खि”ति ॥

प्रवृत्तेश्च ॥ २॥

न केवलं रचनाभेद न चेतनाधिष्ठानमन्तरण भवन्त्य पि तु साम्यावस्थायाः प्रच्युतिंवैषम्यं, तथा च यदुकूतं ब लयस्तदड्यभिभूतं च तदनुगुणतया स्थितमङ्गमेवं द्धि गुणप्रधानभाव सत्यस्य महदादे कार्य प्रवृत्तिः सापि चेतनाधिष्ठानमेव गमयति, नछि चेतनाधिष्ठानमन्तरेण वृत्पिण्डे प्रधानेङ्गभावेन चक्रदण्डसलिलढ्त्राद्योवतिष्ठन्ते । तस्मात्प्रवृत्तेरपि चेतनाधिष्ठानसिद्धिरिति शक्तितः प्रवृत्तेश्चे त्वयमपि वेतुः सांख्यीयो विरुद्ध एवेत्युक्तं वक्रतया । अत्र सांख्यश्चोदयति । "ननु चेतनस्यापि प्रवृत्तिरिति । अयमभि प्रायः । त्वया किलैपनिषदेनास्फटन् दूषयित्वा केवलस्य चेतनस्यैवान्यनिरपेशस्य जगदुपादानत्वं निमित्तत्वं च समर्थ नयम्। तदयुक्तम् । केवलस्य चेननस्य प्रवृत्तेर्घटान्तधर्मिण्य नुपलब्धेरिति । औपनिषदस्तु चेतनहेतुकां तावदेष सांख्यः प्रवृत्तिमभ्युपगच्छतु पश्चात्खपक्षमत एव समाधास्यामी

त्यभिसंधिमानाच । “सत्यमेतम् । न केवलस्य चेतमस्य प्र

[भामति]
[अ.पा२.२२]
[३८२]

वृत्तिर्डङति । सांख्य आच । “न त्वचेतनसंयक्तस्येति । तुशब्ट औपनिषदपकं व्यावर्तयति । अचेतनाश्रयैव सर्वं प्रवृ तिर्दश्यते न तु चेतनाश्रया का चिदपि । तस्मान्न चेतनस्य जगत्सर्जने प्रवृत्तिरित्यर्थः । अत्रैपनिषदो गूढाभिसंधिः प्र पूर्वकं विटशति । “किं पुनरत्रे”ति। अत्रान्तरे सांख्यो जूते । "‘नन् यस्मिन्निति । न तावच्चेतनः प्रवृत्त्याश्रयतया तत्प्रयोजकतया वा प्रत्यक्षमीच्यते, केवलं प्रवृत्तिस्तदाश्र यश्चाचेतनो देवरथादि प्रत्यक्षेण प्रतीयते, तत्राचेतनस्य प्रवृत्तिस्तन्निमित्तैव न तु चेतननिमित्ता । सद्भावमात्रं तु तत्र चेतनस्य गम्यते रथादिवैलक्षण्याज्जीवकस्य । न च सद्भावमात्रेण कारणत्वसिद्धिः । मा भूदाकाश उत्पत्तिमतां घटादीनां निमित्तकारणमस्ति वि सर्वत्रेति, तदनेन दे यतिरिक्ते सत्यपि चेतने तस्य न प्रवृत्तिं प्रति निमित्तभा वोस्तीत्युक्तम्। यतश्चास्य न प्रवृत्तिहेतुभावोस्ति, अत एव । प्रत्यक्षे देवे सति प्रवृत्तिदर्शनादसति चादर्शनाद्देव स्यैव चैतन्यं लैकायतिकाः प्रतिपन्नास्तथा च न चिदात्म निमित्ता प्रवृत्तिरितिसिद्धम् । तस्मान्न रचनायाः प्रवृत्तेर्वा चि दात्मकारणत्वसिद्धिर्जगत इत्यैपनिषदः परिहरति। “तदभि धीयते । न बूम” इति । न तावत्प्रत्यक्षानुमानागमसिद्धः श रीरो वा परमात्मा वा ऽस्माभिरिदानों साधनीयःकेवलमस्य प्रवृत्तिं प्रति कारणत्वं वक्तव्यम् । तत्र स्ऋतशरीरे वा रया दै वा ऽनधिष्ठिते चेतनेन प्रवृत्तेरदर्शनात् तद्विपर्यये च प्रवृ

त्तिदर्शनादन्वयव्यतिरेकाभ्यां चेतनचेतुकत्वं प्रवृत्तेर्निथयने,

[अ.२ पा२ ३]
[भामती]
[३८४]

न तु चेतनसद्भावमात्रेण येनातिप्रल् भवेत् + भूतचैत निकानामपि . चेतनाधिष्ठानादचेतनानां प्रवृत्तिरित्यत्रावि वाद इत्याच । “लोकायतिकानमपीति । स्यादेतत् । देवः खयं चेतनः करचरणदिमान् सुब्यापारेण प्रवर्तयतीति युक्त, न तु तदतिरिक्त कूटस्थनित्यचेतनो व्यापाररहित ज्ञानैकस्वभावः प्रवृत्त्यभावात्प्रवर्तको युक्त इति 'चोदयति । "ननु तवेति। परिहरति। "नायस्कान्तबहूपादिवच्चे"ति। "यथा च रूपादय” इति । सांख्यानां द्वि स्खदेशस्था - पादय इन्द्रियं विकुर्वते, तेन तदिन्द्रियमर्थं प्राप्तमर्था कारेण परिणमतइति स्थितिः । सम्प्रति चोदकः स्वाभिप्रा यमाविष्करोति । “एकवादि”ति । येषामचेतनं चेतनं चा स्ति तेषामेतद्यज्यते वक्तुम् चेतनाधिष्ठितमचेतनं प्रवर्त तइति । यथा योगानामीश्वरवादिनाम् । येषां तु चेतनाति रिक्तं नाख्यदैतवादिनां तेषां प्रवत्यभावे कं प्रति प्रवर्त कत्वं चेतनस्येत्यर्थः । परिहरति । “नाविव”ति । का रणभूतया लयलक्षणया विद्यया प्राक्सर्गापचितेन च वि क्षेपसंस्कारेण यत्प्रत्युपस्थापितं नाम रूपं तदेव माया त दावेशेनास्य चोद्यस्यासकृत्प्रयुक्तवा,देतदुक्तं भवति । नेयं । सृष्टिर्वस्तुसती जेनाईंतिनो वस्तुसतो द्वितीयस्याभावादनयु व्येत । काल्पनिक्यां तु सृष्टावस्ति काल्पनिकं द्वितीयं स यं मायामयम् । यथाहुः । सञ्जयास्तादृशा एव यादृशी भवितव्यता । इति ।

न चैव ब्रह्मोपादानत्वब्याघातो ब्रह्मण एव मायावेशेन

[भामती]
[ष्च.२.पा.२.ख.२]
[३८५]

पादानत्वात्तदधिष्ठानत्वाच्जगद्विधमस्य रजतविधमस्येव - क्कािधिष्ठानस्य शक्तिकोपादानत्वमिति निरवद्यम् ॥

पयोम्बुवच्चेत्तत्नपि ॥ ३ ॥

यथा पयोम्बुनोचेतनानधिष्ठिनयोः स्वत एव प्रवृत्तिरेवं प्रधानस्यापीति शङर्थः । तत्रापि चेतनाधिष्ठितत्वं साध्यं न च साध्येनैव व्यभिचारस्तथा सत्यनुमानमात्रोच्छेद प्रसङ्गात्सर्वत्रास्य सुलभत्वात् । न चासाध्यमत्रपि चेत नाधिष्ठानस्यागमसिद्धत्वात् । न च सपशेण व्यभिचार इति शङ्कानिराकरणस्यार्थः । साध्यपक्षेत्युपलक्षणं सपक्षनिक्षि नत्वादित्यपि द्रष्टव्यम् । ननूपसंचारदर्शनादित्यनपेक्षस्य प्र वृत्तिर्दर्शिता । इधे तु सर्वस्य चेतनापेक्षाप्रवृत्तिः प्रतिपा द्यतइति कुतो न विरोध इत्यत आछ । “उपसंचारद नादि"ति । यूनदर्शिलोकाभिप्रायानुरोधेन तदुक्तं न तु परमार्थत इत्यर्थः ।

व्यतिरेकानवस्थितेथानपेक्षत्वात् ॥ ४ ॥

यद्यपि सांख्यानामपि विचिचकर्मवासनावासितं प्रधानं साम्यावस्थायामपि तथापि न कर्मवासनाः सर्गस्येशतेकिं तु प्रधानमेव खकार्यं प्रवर्तमानमधर्मप्रतिवद्धे सत्र सुखमयों उटिं कर्तुमुत्लचतइति धर्मेणाधर्मप्रानिबन्धोपनीयते । एवम धर्मेण धर्मप्रतिबन्धोपनयते । दुङ्खमय्यां उछे। सुयमेव च(७)


(९) मेव तु-पा० १ । २ ।

[ज-पा-२:४]
[भामती]
[३८६]

प्रधानमनपेक्ष्य (१) खड़े प्रवर्तते । यथाङनिमित्तप्रयोग कं प्रकृतीनां वरणभेदस्तु ततः चिकवदि’ति । ततश्च प्र तिबन्धकापनयसाधने धर्माधर्मवासने अपि संनिधिते इ त्यागन्तोरपेक्षणयस्याभावात्सदैव साम्येन परिणमेत वैषम्येण वा, न त्वयं कादाचित्कः परिणामभेद उपपद्यते । ईश्वर स्य तु महामायस्य चेतनस्य लोलया वा यदृच्छया वा इभाववैचित्र्याद्वा कर्मपरिपाकापेशस्य प्रवृत्तिनिवृत्ती उप पचेते एवेति ॥

अन्याभवाच न तृणदिवत ॥ ५ ॥

धेनूपयुक्तं त्रि ठणपल्लवादि यथा स्खभावत एव चेतना नपेकं कीरभावेन परिणमते न तु तत्र धेनुचैतन्यमपेच्ने, उपयोगमात्रे तदपेशत्वात् । एवं प्रधानमपि स्वभावत एव परिणंस्यते कृतमत्र चेतनेनेति शङ्करार्थः । धेनूपयुक्तस्य ऋणदे ओरभावे किं निमित्तान्तरमात्रं निषिध्यते, उत चेतनं, न तावन्निमित्तान्तरम् । धेनुदेवस्थस्यैदर्थस्य व इयादिभेदस्य निमित्तान्तरस्य संभवादुद्विपूर्वकारी तु त चापि ईश्वर एव सर्वज्ञः संभवतीति शवनिराकरणस्यार्थः। तदिदमुक्तं ‘किं चिदैवसंपाद्यमिनि ॥

अभ्युपगमे ऽप्यर्थाभावात् ॥ ६ ॥

पुरुषार्थापेशाभावप्रसङ्गात् । तदिदमुक्तम् । “‘एवं प्रयो


(९) मनपेक्षी-पू० ३ ।

[भामती]
[अ.२ पा-२.३]
[३८७]

जनमपि किं चिन्नपेक्षिष्यम”इति । अथ वा पुरुषार्थाभावा दिति योज्यम् । तदिदमुक्तं "तथापि प्रधानप्रवृत्तेः प्रयो जनं विवेक्तव्यमिति । न केवलं तात्त्विको भोगो ऽना धेयातिशयस्य कूटस्थनित्यस्य पुरुषस्ये न संभवनि । अनि मंशप्रसङ्गश्च । येन हि प्रयोजनेन प्रधानं प्रवर्तितं त दनेन कर्नब्यं, भोगेन चैतत्प्रवर्निनमिति तमेव कुर्यात्र मोझी तेनाप्रवर्नितत्वादित्यर्थः । “अपवर्गस्चेत्प्रागपी"ति चितेः । सदा विशद्दत्वानैतस्यां जातु कर्मानुभववासनाः सन्ति । प्रधान तु तासमनादीनामाधारस्तथा च प्रधानप्रवृत्तेः प्र क् चितिमुक्तवति नापवर्गार्थमपि तत्प्रवृत्तिरिति। (९) श ब्दाद्यनुपलब्धिप्रसङ्गस्य । तदर्थमप्रवृत्तवाम्प्रधानस्य “उभ यार्थताभ्युपगमेपी"ति । न तावदपवर्गः साध्धस्तस्य प्रधा नाप्रवृत्तिमात्रेण सिद्धत्वान् भोगार्थं तु प्रवर्तेत । भोगस्य च सहच्छब्दाद्युपलब्धिमात्रादेव(२) समाप्तत्वात्र तदर्थं पु नः प्रधानं प्रवर्तेतेत्ययत्नसाध्यो मोक्षः स्यात् । निःशेष शब्दाद्युपभोगस्य चानन्येन समाप्तेरनुपपत्तेरनिभैक्षप्रसङ्गः । कृतभोगमपि प्रधानमासत्वपुरुषान्यताख्यातेः क्रियासमभि चारेण भोजयतीति चेद् अथ पुरुषार्थाय प्रवृत्तं किमर्थं सत्वपुरुषान्यथाख्यातिं करोति । अपवर्गार्थमिति चेट्स - न्तायं सकृच्छब्दाद्युपभोगेन कृतप्रयोजनस्य प्रधानस्य निवृ


(१) आपि चेत्यधिकम् ३। पुस्तके ।

(२) धुपकमधेस्तदैव-पा० । २ ठपछम्भादेव-पा० ३ ॥

[भू.२५.३.Q]
[भामती]
[३८८]

तिमनादेव सिध्यतीति कृतं सत्त्वा(१९न्यसख्यातिप्रतीय येन । न चास्याः स्वरूपतः पुरुषार्थत्वम् । तदुभयार्थमपि न प्रधानस्य प्रवृत्तिरुपपद्यतइति सिद्धोभावः । सुगममि मरत् । शङ्कते । “इक्छक्ती"ति । पुरुषो वि इक्शक्तिः सा च दृश्यमन्तरेणानर्थिका स्यात् । न च स्वात्मन्यर्थव नी, खात्मनि वृत्तिविरोधात् । प्रधानं च सर्गशक्तिः सा च सर्जनीयमन्तरेणानर्थिका स्यादिति यप्रधानेन शब्दादि उष्यते तदेव ठेवतोर्दश्यं भवतीति तदुभयार्थवत्त्वाय स - जनमिति शङर्थः । निराकरोति । “सर्गशक्त्यनुच्छेदव दि”ति । यथा चि प्रधानस्य सर्गशक्तिरेकं पुरुषं प्रति चरितापि पुरुषान्तरं प्रति प्रवर्तते ऽनुच्छेदात् । एवं दृक्शक्तिरपि तं पुरुषं प्रत्यर्थवत्वायानुच्छेदात्सर्वदा प्रवर्ते तेत्यनिभैक्षप्रसङ्गः । सकृद्दश्यदर्शनेन वा चरितार्थत्वे न भूयः प्रवर्तेतेति सर्वेषामेकपदे निमीशः प्रसज्येतेति सच सा संसारः समुच्छिद्येतेति ॥

पुरुषाश्मवदिति चेत्तथापि ॥ ७ ॥

नैव दोषात्प्रच्युतिरिति शेषः । मा भूत्पुरुषार्थस्य श त्यर्थवचस्य वा प्रवर्तकत्वं पुरुष एव दृक्शक्तिसंपन्नः पङ् रिव प्रवृत्तिशक्तिसंपनं प्रधानमन्धमिव प्रवर्तयिष्यतीति श आ । दोषादनिभैक्षमाच । “अभ्युपेतानं तावदिति । न केवलमभ्युपेतज्ञानम्, अयुक्तं चैतद्वद्दर्शनालोचनेनेत्या


(१) सरगपुरूश-पा७ । १ । ३ ।

[भामती]
[S-२ षाः२ ६.७]
[३८९]

च । "कथं चोदासीन”ति । निबियत्वे साधनं, "निर् णत्वादेंदिनि । शेषमतिरोचितार्थम् ॥

अङ्गित्वानुपपत्तेश्च ॥ ८ ॥

यदि प्रधानावस्था कूटस्थनित्या, ततो न तस्याः प्रयु तिरनित्यत्वप्रसङ्गात् । यथाहु । ' नित्यं तमाहुर्विद्वांसो यः खभावो न नश्यति । तदिदमुक्त "खरूपप्रणाशभयादिति । अथ परिणामि नित्या । यथाहुः । ‘यस्मिन् विक्रियमाणेपि यत्तत्त्वं न वि हन्यते तदपि नित्यमिति । तत्रञ्च । “बाङ्गस्य चेति । यत्साम्यावस्थया सुचिरं पर्यणमत्कथं तदेवासति विलक णप्रत्ययोपनिपाते वैषम्यमुपैति । अनपेक्षस्य खतो वा ऽपि । वैषम्येण कदा चित्साम्यं भवेदित्यर्थः ।

अन्यथानुमितौ च ज्ञशक्ति वियोगात् ॥ ९ ॥

"एवमपि प्रधानस्ये"ति । अङ्गित्वानुपपत्तिलक्षणो दोष स्तावन्न भवङ्गि शक्यः परिहर्तुमिति वक्ष्यामः । अभ्युप गम्याप्यस्यादोषत्वमुच्यतइत्यर्थः । सम्प्रत्यङ्गित्वानुपपत्तिमुप पादयति । "वैषम्येपगमयोग्या अपीति ॥

विप्रतिषेधाचसमञ्जसम ॥ १० ॥

“क चित्सप्तेन्द्रियाणी”ति । त्वदात्रमेव चि बुद्दीन्द्रिय मनेकरूपादिशङ्कणसमर्थमेकम्, कर्मेन्द्रियाणि ( पश्च, सप्तमं

च मन इति । सप्तेन्द्रियाणि । "क्क चिल् चीयन्तःकर

[अ-२ पा.२.१०]
[भामती]
[३८०]

णानि” । बुद्धिरऽकारो मन इति । “क चिदेकं” बुद्धि रिति । शेषमतिरोहितार्थम् । अत्राय सांख्यः । ‘नन्वै पनिषदानामपी’ति । तप्यतापकभावस्तावदेकस्मिन्नोपपद्य ते, नचि सपिरस्तिरिव कर्तृस्थभावकं, किं तु पचिरिव क र्मस्थभावकः । परसमवेतक्रियाफलशालि च कर्म, तथा च तप्येन कर्मणा तापकसमवेतक्रियाफलशालिना तापकादन्येन भवितव्यम् । अनन्यत्वे चैत्रस्येव गन्तुः खसमवेतगमनक्रि याफलनगरप्राप्तिशालिनोप्यकर्मत्वप्रसङ्गादन्यत्वे तु तप्यस्य सापकाच्चैत्रसमवेतगमनक्रियाफलभाजो गम्यस्येव नगरस्य तष्यत्वेपपत्तिः । तस्मादभेदे तप्यतापकभावो नोपपद्यत इति । दूषणान्तरमाच । "यदि चेति । नचि खभावा ब्रावो वियोजितुं शक्य () इति भावः । जलधेश्च वीचितर अनादयः खभावाः सन्त आविर्भावतिरोभावधर्माणो न तु तैर्जलधिः कदाचिदपि मुच्यते, न केवलं कर्मभावात्त प्यस्य तापकादन्यत्वमपि त्वनुभवसिद्धमेवेत्याद । 'प्रसिद्धश्चा यमिति । तथायि । अथैप्युपार्जन()शणशयरागवृद्भि हिंसादोषदर्शनादनर्थः समर्थन दुनोति, तदर्थं तप्यस्ता पकवर्थ, तै च लोके प्रतिभेदावभेदे च दूषणान्यु क्तानि, तत्कथमेकमित्रद्वये भवितुमर्धत इत्यर्थः । तदेव मैपनिषदं मतमसमञ्जसमुक्क सांयः स्खपक्षे तप्यताप कयोभेदे भोमुपपादयति । “शात्यन्तरभावे’ वि"ति ।


(१) शक्यते -१ । २ ।

(२) अर्गन-१ । ।

[भामती]
[अ-२ पा-२.१०]
[३८१]

दृग्दर्शनशक्त्योः किल संयोगस्तापनिदानं तस्य तुरविवे कदर्शनसंस्कारो ऽविद्या सा च विवेकख्याया विद्यया वि रोधित्वाद्विनिवर्यने (९) तनिवृत्तैौ सहेतुकः संयोगो निब र्तते, तन्निवृत्तं च तत्कार्यस्तापो निवर्तते । तदुक्तं पश्च शिखाचार्येण । 'तसंयोगहेतु विवर्जनास्स्यादयमात्यन्तिको दुःखप्रतीकार’ इति । अत्र च न साक्षात्पुरुषस्यापरिणा मिनो बन्धमे।ौ, किं तु बुद्धिसत्वस्यैव चिनिच्छायापथा लब्धचैतन्यस्य । तथाचेष्टानिष्टगुणरूपावधारणमविभागा पन्नमस्य भोगःभोक्तुंखरूपावधारणमपवर्गस्तेन चि बु द्विसत्वमेवापवृज्यते, तथापि यथा जयः पराजयो वा यो धेषु वर्तमानः प्राधान्यामिन्यपदिश्यते () एवं बन्ध माझे बुद्विसर्वे वर्तमनै कथं चिक्षे ऽपदिश्येते, () स द्वाविभागापत्या तत्फलस्य भोक्तेति । तदेतदभिसंधायाच। "स्यादपि कदाचिश्चोपपत्तिरिति । अत्रोचते। "नैकवा देव तप्यतापकभावानुपपत्ते” । यत एकवे तप्यतापकभा वो नोपपद्यते, एकत्वादेवतस्मात्सव्यवदारिकभेदाश्रयंस्तय तापकभावोस्माभिरभ्युपेय,तापो दि हे सांव्यवचारिक एव न पारमार्थिक इत्यसकृदावेदिनम् । भवेदेष दोषो ययोका त्मतायां तप्यतापकावन्योन्यस्य विषयविषयिभावं प्रतिपद्ये यातामित्यस्तदभ्युपगम इति शेषः । सांख्यो ऽपि दि भे


(१) वाजिवर्यते—१ । २ ।

(२) स्वभावाब-पा० १ । २ ।

(3) स्वामिनि व्यपदिश्यते-पा० १। नि निर्दिश्यते ।

(४) पपदिश्यते--पा०१ । २ ।

[अ.४ थी.१ सू१०]
[भामती]
[३१२]

दाश्रयं तप्यतापवभावं ब्रुवाणो न पुरुषस्य तपिकर्मता माख्यातुमर्चति, तस्यापरिणामितया तपिक्रियाजनितफल शालित्वानुपपत्तेः । केवलमनेन सत्वं तप्यमभ्युपेयं तापकं च रजः । दर्शितविषयत्वात्तु बुद्सिवे तप्ये तदविभागाप या पुरुषोप्यनुतप्यतइव न तु तप्यते ऽपरिणामित्वादि त्युक्तं, तदविभागापत्तिश्चाविद्या, तथा चांविद्याकृतस्तप्यता पकभावस्खया ऽभ्युपेयःसोयमल्लाभिरुचमानः किमिति भवतः परुषइवाभाति । अपि च नित्यत्वाभ्युपगमाच्च ता पकस्यानिर्भशप्रसङ्गः । शङ्कते । "नयतापकशक्तयोर्नित्य न्वेपति । सशदर्शनेन निमित्तेन वर्ततइति सनिमित्तः संयोगस्तदपेक्षत्वादिति । निराकरोति । ‘गदर्शनस्य त मस’ इति । न तावत्पुरुषस्य तन्निरित्युक्तम् । केवलमियं बुद्धिसत्वस्य तापकरजोजनिता, तस्य च बुद्धिसत्वस्य ता मसविषयीसादात्मनः पुरुषान्नेदमपश्यतः पुरुषस्तप्यतइत्यभि मान, न तु पुरुषो विपर्यासतुषेणापि युज्यते, तस्य तु बुद्धिसत्वस्य साक्विक्या विवेकख्यात्या तामसीयमविवेक ख्यातिर्निवर्तनीया । न च सति तमसि मूले शक्यात्यन्त मुलुम् । तथा विच्छिन्नपि() छित्रबदरोव(२) पुनस्तम सङ्गतेन सवमभिभूय विवेकख्यातिमपोछ शतशिखरा - विद्याविभीयेनेति बनेयमपवर्गकथा तपस्विनी दत्तजलाञ्जलिः प्रसज्येत । अस्मत्यपरे त्वदोष इत्याच । "औपनिषदस्य


(१) चोच्छिन्नपि-पा० १ । २ । 3 ।

(२) मदरीवत्-पा० १ ।

[भामती]
[अ-२ पा-२.१०]
[३६३]

वि”ति । यथा चि मुखमवदातमपि मलिनादर्शतलोपाधि कल्पितप्रतिबिम्बभेदं मलिनतामुपैति, न च तद्वस्तुनो मलिनं, न च बिम्बप्रतिबिम्बं वस्तुतो भिद्यते । अथ तस्मिन् प्रतिबि स्ने मलिनादपधानमलिनता पदं लभते। तथा चात्मनो मलिनं मुखं पश्यन् देवदत्तस्तप्यते । यदा ढपाध्यपनया द्विम्बमेव कल्पनावशात्प्रतिबिम्बं तावदातमिति तत्वमव गच्छति तदास्य तापः प्रशाम्यति न च मलिनं मे मुख मिति । एवमविद्योपधानकल्पितावच्छेदो जीवः परमात्मप्र तिबिम्बकल्पः कल्पितैरेव शब्दादिभिः संपर्कत्तप्यते न तु तवतः परमात्मनोस्ति तापः । यदा तु तत्वमसीति वाक्य श्रवणमननध्यानाभ्यासपरिपाकप्रकर्षपर्यन्तजोस्य साक्षात्कार उपजायते तदाजीवः शर्वोऽइतत्वखभावमात्मनोनुभवन् नि दृष्टनिखिलसवासनक्लेशजालः केवलः खस्यो भवति न चास्य पुनः संसारभयमस्ति तहेतोरवास्तवत्वेन समूचका कषितत्वात् । सांख्यस्य तु सतस्तमसशक्यसमुच्छेदत्वादि ति । तदिदमुक्तम् । “विकारभेदस्य च वाचारम्भणमा चत्वश्रवणादि"ति । “प्रधानकारणवाद” इति । यथैव प्र धानकारणवादो ब्रह्माकारणवादविरोध्येवं परमाणुकारणवा दोप्यतः सोपि निराकर्तव्यः । एतेन शिष्टापरियचा अपि व्याख्याता इत्यस्य प्रपञ्च आरभ्यते । तत्र वशेषिका ब्र ढाकारणत्वं दूषयांबभूवुः । चेतनं चेदाकाशादीनामुपादानं छि तदारब्धमाकाशादि चेतनं स्यात् । कारणगणक्रमेण कार्ये गुणारम्भी(१) दृष्टो यथा एक्लैस्तन्तुभिरारब्धः पटः


(१) वैशेषिकगुणारम्भो-पा ३ ।

[अ.२ पा.२.१९]
[भामती]
[३८४]

शको , न जात्वसै कृष्णे भवति । एवं चेतनेनारब्धमा काशादि चेतनं भवेन्न त्वचेतनम् । तस्मादचेतनोपादानमेव जगत्तच्चाचेतनं परमाणवःतस्मात् खलु स्थूलस्योत्पत्तिर्ड ध्यते, यथा तन्तुभिः पटस्यैवमंश्एभ्यस्तन्तूनामेवमपकर्षपर्यन्तं कारणद्रव्यमतिष्ठममनवयवमवतिष्ठते, तच्च परमाणुस्तस्य तु सावयवत्वे ऽभ्युपगम्यमाने ऽनन्तावयवत्वन सुमेरुराजस षेपयोः समानपरिमाणत्वप्रसङ्ग इत्युक्तम् । तत्र च प्रथमं तावददृष्टवक्षेत्रज्ञसंयोगात्परमाणं कर्म, ततो ऽसं परमा खन्तरेण संयुज्य द्यणुकमारभते । बद्दवस्तु परमाणवः सं यक्ता न सदसा स्थूलमारभन्ते, परमाणुत्वे सति बहु त्वाद्, घटपटीतपरमाणुवत् । यदि च घटोपटुचीताः परमाणवो घटमारभेरन् न घटे प्रविभज्यमाने कपालश र्कराद्यपलभ्येत, तेषामनारब्धत्वात्घटस्यैव तु तैरारब्ध त्वात् । तथा सति मुहुरप्रचाराद् घटविनाशे न किं चि दुपलभ्येत तेषामनारब्धवान् । तदवयवानां परमाणूनामती द्रियत्वात् । तस्मान्न बघूनां परमाणूनां द्रव्यं प्रति समवा यिकारणत्वमपि तु द्वावेव परमाणू चुणूकमारभेते । तस्य चाणुत्वं परिमाणं परमाणुपरिमाणात् पारिमाण्डल्यादन्यदी श्वरबुद्दिमपेच्योत्पन्ना दिवसंख्या ऽरभते। न च ह्यणुकाभ्यां द्रव्यस्यारम्भे, वैयर्थप्रसङ्गात् । तदपि चि ह्यणुकमेव भवेत्र तु मद्दत् । कोरणबहुत्वमत्रत्वप्रचयविशेषेभ्यो चि मद्वत्य स्योपत्तिः । न च द्व्यणुकयोर्मचत्वमस्ति, यतस्ताभ्या

मारभं मलद्भवेत् । नापि तयोर्वडवं, दित्वादेव ।

[भामती]
[अ.२ पा-२.१०]
[३६५]

न च प्रचयभेदवलपिण्डानामिव, “ तदवयवानामंनवयव त्वेन प्रशिथिलावयवसंयोगभेदविरचत् (९ । तस्मात्तेनापि तत्कारणयणुकवदणुनैव भवितव्यं, तथा च पुरुषोपभो गातिशयाभावादडष्टनिमित्तत्वाच्च विश्वनिर्माणस्य२) भोगा र्थत्वात्तत्कारणेन च शृणुकेन तन्निष्यत्तेः कृतं शृणु काश्रयेण शृणुकान्तरेणेत्यारम्भवैयर्थादारम्भार्थवत्वाय ब हुभिरेव ह्यणुकैद्यणुकं चतुरणुकं पश्चणुकं वा द्रव्यं मददीर्घमारब्धव्यम् । अस्ति हि तत्रतत्र भोगभेदो ऽस्ति च बहुत्वसंख्येश्वरबुद्दिमपेक्ष्यत्पन्ना मझ्त्वपरिमाणयोनिः । व्यणुकादिभिरारब्धं तु कार्यद्व्यं कारणबहुत्वादा कार णमंदत्त्वाद्वा कारणप्रचयभेदादा मञ्चद्भवतीति प्रक्रिया । तदेनयैव प्रक्रियया कारणसमवायिनो गुणाः कार्यद्रव्ये स मानजातीयमेव गुणान्तरमारभतइति दूषणमदूषणक्रियते, व्यभिचारादित्याच ।

महद्दीर्घवढा ह्रस्वपरिमण्डलाभ्याम ॥ ११ ॥

यथा मदङ्गव्यं व्यणुकादि खा डणुकाब्जायते, न तु मद्दचगुणोपजनने ड्णुकगनं मदचमपेच्यते, तस्य खत्वात् । यथा वा तदेव व्यणुकादि दोषं खाद् छणुकाज्जायते, न तु तङ्गतं दोषमवेक्षते, तदभावात् ।


(१) संयोगावरहात्-पा० ।।

(२) निर्माणस्य तस्य ब-पा० । २ । १ ।

[अ.२ ष.२ ष.११]
[भाभती]
[३६६]

वाशब्दश्चार्थे ऽनुक्तसमुच्चयार्थः । यथा द्यणुकमणुह्ख परिमाणं परिमण्डलात्परमाणोरपरिमण्डलं जायतएवं चे तनाब्रह्मणो ऽचेतनं जगन्निष्यद्यतइति ख़त्रयोजना । भाष्ये “परमाणुगुणविशेषवि"ति । पारिमाण्डल्यग्रहणमुपलक्षणं न ह्यणुके ऽणुत्वमपि परमाणुवनि() पारिमाण्डल्यमा रभते, तस्य द्वि दिवसंख्यायोनित्वादित्यपि द्रष्टव्यम् । ह्खपरिमण्डलाभ्यामिति यं गुणिपरं न गुणपरम् । “य- दापि वेदो ह्यणुके” इति पठितव्ये प्रमादादेकं पदं न प ठितम् । एवं चतुरणुकमित्याद्युपपद्यते । इतरथा चि छणुकमेव तदपि स्यात्, न तु मञ्चदित्युक्तम् । अथ वा हे इति दियेयथा वृकयोर्विवचनैकवचने इति । अत्र द् िहित्वैकत्वयोरित्यर्थः । अन्यथा दूव्येकेष्विति स्या संख्येथानां बहुत्वात् । तदेवं योजनीयम् । द्व्यणुकाधिक रणे ये द्वित्वे ते यदा चतुरणुकमारभतं संख्येयानां चतुर्णा दुव्यणुकानामारम्भकत्वात्तत्तङ्गते द्वित्वसंखये अपि आर म्भिके इत्यर्थः । एवं व्यवस्थितायां वैशेषिकप्रक्रियायां त दूषणस्य व्यभिचार उक्तः । अथाव्यवस्थिता तथापि तद वस्थ व्यभिचार इत्याच । “यदापि बहवः परमाणव' इति । नाणु जायते ने हुखं जायते इति योजना । चोदयति । “अथ । मन्यसे विरोधिना परिमाणान्तरेण” खकारणद्वारेणाक्रान्तत्वादिति । परिहरति । “मैवं में स्था” इति । कारणगता गुणा न कार्यं समानजातीयं


(१) परमाणुगतं-पा० ३ ।

[भामती]
[त्र-२ पा.२.११]
[३९७]

गणान्तरमारभन्तइत्येतावनैवेष्टसिद्धे न तद्धेत्वनुसरणे खेद नीयं मन इत्यर्थः । अपि च । सत्परिमाणान्तरमाक्रमति नात्उत्पत्तेश्च प्राक् परिमाणान्तरमसदिति कथमाक्रामेन् । न च तत्कारणमाक्रामति । पारिमाण्डव्यस्यापि समान जातीयस्य कारणस्याक्रमणहेतोर्भावेन समानबलतयोभय कार्यानुत्पादप्रसङ्गादित्याशयवानाच्च । “न च परिमाणान्त राक्रान्तत्वमि”ति । न च परिमाणान्तरारम्भे व्याप्तता । पारिमाण्डल्यादीनाम् । न च कारणबहुत्वादीनां संनि धानमसंनिधानं च पारिमाण्डव्यस्येत्याह । “न च परि माणान्तरारम्भे” इति । व्यभिचारान्तरमाह । ‘संयोगा चे"ति । शङ्कते । “द्रव्ये प्रकृत"इति । निराकरोति । “न दृष्टान्तेने”ति । न चास्माकमयमनियमो भवतामपी त्याइ । ‘ह्त्रकारोपी’ति । हृत्रं व्याचष्टे । “यथा प्र त्यक्षाप्रत्यक्षयो"रिति । शेषमतिरोचितार्थम् ॥

उभयथापि न कमतस्तदभावः ॥ १२ ॥

परमाणूनामाद्यस्य कर्मणः कारणाभ्यपगमे ऽनभ्युपगमें वा न कर्मातस्तदभावःतस्य ह्यणुकादिक्रमेण सर्गस्याभावः । अथवा यद्यपुसमवाय्यदृष्टमथ वा क्षेत्रज्ञसमवायि, उभयथापि तस्याचेतनस्य चेतनानधिष्ठितस्याप्रवृत्तेः कर्माभावो ऽनस्तद् भावस्सर्गाभावः । निमित्तकारणतामात्रेण त्वीश्वरस्याधिष्ठा

त्ढत्वमुपरिष्टान्निराकरिष्यते । अथ वा संयोगोत्पल्यर्थं विभा

[अ.२ पा.२.१२]
[भामती]
[३६८]

गोत्पल्यर्थमुभयथापि न कर्मातः सर्गतः संयोगस्याभावात् प्रलयहेतोर्विभागस्याभावात् तदभाव, तयोः सर्गप्रलययोर भाव इत्यर्थः । तदेतत्सूत्रं तात्पर्यतो व्याचष्टे । "इदानों पर मार्कारणवाद"मिति । निराकार्यरूपमुपपत्तिसहितमा च। 'स च वाद” इति । “खानुगतैः” खसंबद्धेः । संबन्ध श्वाधार्याधारभून(१) इच प्रत्ययचेतुः समवायः । पच्चमत स्यानवयवत्वात्२) तानीमानि चत्वारि भूतानीति । तत्र पर माणुकारण वादे इदमभिधीयते सूत्रम् । तत्र प्रथमां व्या ख्यामाच । ‘कर्मवता’मिति । अभिघातादीत्यादिग्रचणेन नोदनसंस्कारगुरुत्वद्रवत्वानि गृह्यन्ते । नोदनसंस्कारावभि घातेन समानयोगक्षेमे गुरुत्वद्रवत्वे च परमाणुगते सदातने इति कर्मसातत्यप्रसङ्गः । द्वितीयं व्याख्यानमाशङ्पूर्वमाच । "अथादृष्टं’ धर्माधर्म, "शाद्यस्य कर्म” इति। "आत्मन धेरै क्षेत्रज्ञस्यानुन्पन्नचैतन्यस्येति । "अदृष्टवता परुषेणे' - ति । संयुक्तसमवायसंबन्ध इत्यर्थः । “संबन्धस्य सातत्या दि"ति । यद्यपि परमाणुशेत्रज्ञयोः संयोगः परमाणकर्म जस्तथापि तत्प्रवादस्य सातत्यमिति भावः । सर्वात्मना चे दुपचयाभाव, एकदेशेन किं संयोगे यावखोरेकदेशे नि रन्तरं ताभ्यामन्ये एकदेशाः संयोगेनाव्याप्ता इति प्रथि मोपपद्यते । सर्वात्मना तु नैरन्तर्ये परमाणावेकस्मिन्यर माण्खन्तराण्यपि संमान्तीति() न प्रथिमा स्यादित्यर्थः । श


(१) धरभाव-पा० १ । २ । ३ ।
(२) पञ्चमभूतस्यावयवत्वाभावात्-पा० १ । २ ।

(3) संमितानीत-पा० 3 ।।

[भमती]
[श्र-२ पा-२.१२]
[३६६]

अपने । यद्यपि निप्रदेशः९) परमाणवस्तथापि संयोगस्तयोर व्याप्यवृत्तिरेवैखभावत्वात्कैषा वाचोयुक्तिर्निष्प्रदेशं संयोगो न व्याप्नोतीति। एवैव वाचोयुक्तिर्यद्यथा प्रतीयते तत्तथाभ्यु पेयतइति । तामिमां शङ्करं ब्रह्मरामाच । "परमाणूनां कपि ता” इति । नह्यस्ति संभवो निरवयव एकस्तदैव तेनैव संयु क्तश्चासंयुक्तश्चेति, भावाभावयोरेकस्मिन्नद्वये विरोधात्, अ विरोधे वा न क चिदपि बिरोधोवकाशमासादयेत् । प्र तीतिस्तु प्रदेशकल्पनयापि कल्प्यते । तदिदमक्तं ‘कल्पिताः प्रदेश' इति । तथा च स्हद्वारेयमिति तामङ्गरति । "क- पितानामवस्तुत्वादिति । दृतीयां व्याख्यामाह । “यथा चांदिसर्गे’इति । नन्वभिघातनोदनादयः प्रलयारम्भसमये कस्माद्विभागारम्भककर्महेतवो न संभवन्त्यत आच। “नदि तत्रापि किं चिन्नियत”मिति । संभवन्त्यभिघातादयः कदा चिक् चिन्न त्वपर्यायेष सर्वस्मिन्नियमहेतोरभावादित्यर्थः । "न प्रलय प्रसिद्धार्थमि मिति । यद्यपि शरीरादिप्रलयारम् ऽस्ति दुःखभोगस्तथाप्यसै पृथिव्यादिप्रवये नास्तीत्यभिप्रेत्ये दमुदितमिति मन्तव्यम् ॥

समवयाभ्युपगमाच साम्यादनवस्थितेः ॥ १३ ॥

व्याचष्टे भूसमवायाभ्युपगमाच्चेति । न तावत्तन्त्रः स मवायोत्यन्तं भिन्नः समवायिभ्यां समवायिनै घटयितुमर्च


(१) अप्रदेशाः-पा० २ ॥

[अ-२ पा-२.१२]
[भामती]
[४००]

त्यतिप्रसङ्गात् । तस्मादनेन समवायिसंबन्धिना सता समवा यिनै घटनीयै, तथा च समवायस्य संबन्धान्तरेण समवायि संबन्धे ऽभ्युपगम्यमाने ऽनवस्था । अथासै संबन्धिभ्यां सं ‘बन्धे न संबन्धान्तरमपेक्षने संबन्धिसंबन्धनपरमार्थवात् । त था दि नासै भिनेपि संबन्धिनिरपेशे निरूप्यते । न च तस्मिन्सति संबन्धिनावसंबन्धिने भवतस्तस्मात्स्वभावादेव समवायः समवायिनेन संबन्धान्तरेणेति नानवस्थेति चो दयति । "नन्विञ्च प्रत्ययग्रह्” इति । परिसरति । ‘ने- त्युच्यते, संयोगोप्येव”मिति । तथाचि संयोगोपि संब न्धिसंबन्धनपरमार्थं, न च भिन्ने ऽपि संयोगिभ्यां विना निरूप्यते, न च तस्मिन्सति संयोगिनावसंयोगिनै भवत इति तुल्यश्चर्चः । यद्युच्येत गुणः संयोगो न च द्रव्यासम वेतो गुणो भवति, न चास्य समवायं विना समवेतत्वं, तस्मात्संयोगस्यास्ति समवाय इति शङ्कामपाकरोति() । । “न च गुणत्वादिति । यद्यसमवाये ऽस्यगुणत्वं भवति कामं भवतु न नः का चितिस्तदिदमुक्तं ‘गुणपरिभा घायाचेति । परमार्थतस्तु द्व्याश्रयत्युक्तम् । तच्च वि नापि समवायं स्खरूपतः संयोगस्योपपद्यते एव । न च कार्यत्वात्समवाय्यसमवायिकारणपेक्षितया संयोगः संयोग समवायीति युक्त,मजसंयोगस्यातथात्वप्रसङ्गात् । अपि च । समवायस्यापि संबन्ध्यधीनसद्भावस्य संबन्धिदस्यैकस्य इ योर्वा विनाशित्वेन विनाशित्वात्कार्यत्वम् । नह्यस्ति सं


(१) शङ्कां निराकरोति-पा० २ ॥

[भामती]
[अ.२ पा.२.१२]
[४०१]

भवो गुणो वा गुणगुणिने वा ऽवयवी वा ऽवयवावय विनै वा न स्तो ऽप्यस्ति च तयोः संबन्ध इति । त क्षात्कार्यः समवायः । तथा च यथेष निमित्तकारण मात्राधीनोत्पादएवं संयोगोपि । अथ समवायोपि च मवाय्यसमवायिकारणे अपेक्षते तथापि सैवानवस्थेति । त मात्समवायवत्संयोगोपि न संबन्धन्तरमपेक्षते । यद्यच्येत संबन्धिनावसै घटयति नात्मानमपि संबन्धिभ्यां तत्कि मसावसंबद्ध एव संबन्धिभ्यामेवं चेदत्वन्तभिन्नो ऽसंबड्ः कथं संबन्धिनै संबन्धयेत् । संबन्धने वा चिमवद्विन्ध्यावपि संबन्धयेत् । तस्मात्संयोगः । संघोगिनोः समवायेन, संबद्ध इति वक्तव्यम् । तदेतत्समवायस्यापि समवायिसंबन्धे स मानमन्यत्राभिनिवेशात्तथा चानवस्थेति भावः ॥

नित्यमेव च भावात ॥ १७ ॥

प्रवृत्तेरप्रवृत्तेर्वेति शेषः । अतिरोचितार्थमस्य भाव्यम् ॥

रूपादिमत्त्वच विपर्ययो दर्शनात् ॥ १५ ॥

यत्किल भूतभीतिकानां मूलकारणं तडूपादिमान्नरमाणु नित्य इति भवद्भिरभ्युपेयते, तस्य चेहूपादिमत्त्वमभ्युपेयेत परमाणुत्वनित्यत्वविरुदं स्थैर्यानित्यवे प्रसज्येथात, सोपे प्रसन्न एकधर्माभ्युपगमे धर्मान्तरस्य, नियता प्राप्तिर्वि(९) प्रसङ्गलक्षणं, तदनेन प्रसङ्गन जगत्कारणप्रसिद्वये प्रवृत्तं


(१) प्राप्तिरिति हि-पा० २ ः

[ज २५.२.१५]
[भामती]
[४०३]

साधनं रूपादिमखिल्यपरमाणुचित्रे प्रथाव्य गोचर तां नयते । तदनकैशेषिकाभ्युपगमोपन्यासपूर्वकमार । "सावयवानां द्रव्याणामि"ति । परमाणुनित्यत्वसाधनानि च तेषामुपन्यस्य दूषयति() । “यच्च नित्यत्वे कारणमिति । "सदि"ति । प्रागभावाद् व्यवच्छिनत्ति । “अकारणवदि"ति । घटादे । "यदपि द्वितीयमिति । लब्धरूपं ि चि किं चिदन्यत्र निषिध्धते । तेनानित्यमिति लैकिकेन नि घेघेनान्यत्र नित्यत्वसद्भावः कल्पनयस्ते चान्ये परमाणव इति । तत्र । आत्मन्यपि नित्यत्वोपपत्तेः । व्यपदेशस्य च प्रनीनिपूर्वकस्य सद्भावे निमूलाप दर्शनात् । यये वटे यक्ष इति । यदपि नित्यस्वे दृतीयं कारणमविद्येति। यदि सतां परमाणूनां परिदृश्यमानस्यूतकार्याणां प्रत्यक्षेण का रणाग्रश्णमविद्या तया नित्यत्वमेवं सति द्यणुकस्यापि नित्यत्वम् । अथाद्रव्यत्वे सतीतोमि विशेष्येत तथा सति न उषुक व्यभिचारः, तस्यानेकद्रव्यत्वेनाविद्यमानद्रव्यत्वानु पत्तेः । तथाप्यकारणत्वमेव नित्यतानिमित्तमापद्यत यतो द्रव्यत्वमविर्धमानकारणश्चनद्रव्यत्वमुच्यते तथा च पुनर्य क्तमित्याह । "तस्यचेति । अपि चाद्व्यस्वे सति सवा दित्यत एवेष्टार्थसिवेरविचेति व्यर्थम् । अथाविद्यापदेन द्रव्यविनाशकारणइयाविद्यमानत्वमुच्यते द्विविधो वि द्रव्य नाशयेतुरवयवविनाशो ऽवयवव्यतिषङ्गविनाशश्च, तदुभयं प रमायै नास्ति तस्मान्नित्यः परमाणुः । न च सुखादिभि


(१) निराकरोति-पा० २ ।

[भामती]
[अ.२ पा२१५]
[४०३]

र्यभिचार, तेषामद्रव्यत्वादित्याच । “तथापी’ति । निराक रोति । “नावश्यमि’ति । यदि वि संयोगसचिवानि बनि द्रव्याणि इव्यान्तरमारभेरन्निति प्रक्रिया सियेन् सिञ्चेद् द्व्यवयमेव तद्विनाश(१)कारणमिति । नवेतदस्ति । द्रव्य खरूपपरिज्ञानात् । न तावत् तन्वाधारस्तद्व्यतिरिक्तः पटो नामास्ति यः संयोगसचिवैस्तन्तुभिरारभ्यतेत्युक्तमधस्तान् । षट्पदार्थाय दूषयन्नो वक्ष्यति । किं तु कारणमेव वि शेषवदवस्थान्तरमापद्यमानं कार्यं तच्च सामान्यात्मकम् । तथा च हृदा सुवर्ण वा सर्वेषु घटरुचकादिष्वनुगतं सा मान्यमनुभूयते न चैते घटरुचकादयो वसुवर्णाभ्यां व्यति रिचन्तइत्युक्तं अग्रे च बच्चामः । तस्मान्मृसवर्णा एव नेनमेनाकारेण परिणममाने घट इति च रुचक इति च कपालशकराकणमिति च शकलकणिकाचूर्णमिति च व्या ख्यायेते(२)। तत्रतत्रोपादानयोर्युत्सुवर्णयोः प्रत्यभिज्ञानात् । न तु घटादयो वा कपालादिषु कपालादयो वा घटादिषु च रुचकादयो वा शकलादिषु शकलादयो वा रुचकादिषु प्र त्रंभिज्ञायन्ते यत्र कार्यकारणभावो भवेत् । न च विनश्यन्त मेव घटाएँ प्रतीत्य कपालक्षणो()ऽनुपादान एवोत्पद्यते किमुपादानप्रत्यभिज्ञानेनेति वक्तव्यं एतस्या अपि वैनाशि कप्रक्रियाया उपरिष्टाद् निराकरिष्यमाणत्वात् । तदुप


(१) मैतद्विनाश-पा० १ । २
(२) चास्यायेने-पा० १ । २ । ३

(5) षटस्वछक्षणं प्रतीत्य रूपाढवळक्षणो-पा० २। ३

[अ.२ पा-२.१५]
[भामती]
[४०४]

जनापायधर्माणो विशेषावस्थायाः सामान्यस्योपादेयाःसामा न्यात्मा ह्यपादानमेवं व्यवस्थिते यथा सुवर्णद्व्यं काठि न्यावस्थामपचय द्वावस्थया परिणतं(९) न च तत्रावयव विभागः सन्नपि द्रवत्वे कारणं परमाणूनां भवन्मते तदभा वेन द्रवत्वानुपपत्तेस्तस्माद्यथा परमाणुङ्गव्यमग्निसंयोगात्क ठिन्यमपचय द्रवत्वेन परिणमते, न च काठिन्यद्वत्वे प रमाणोरतिरियेते । एवं हृदा सुवर्णं वा सामान्यं (२) पिण्डावस्थायामपचय कुलालक्षेमकारादिव्यापाराद् घटरु चकाद्यवस्थामापद्यते । न त्ववयविनाशात्तत्संयोगविनाशाय विनष्टुमर्चन्ति घटरुचकादयः । न द् िकपालादयोस्यो पादानं तत्संयोगो वा ऽसमवायिकारणमपि तु समान्यमु पादानं तच्च नित्यं न च तत्संयोगसचिवमेकत्वात्संयो गस्य दिष्ठत्वेनैकस्मिनभावात् । तस्मात्सामान्यस्य परमार्थस सो ऽनिर्वाच्यां विशेषावस्थास्तदधिष्ठाना भुजंगादयइव र ब्धाद्युपादाना उपजनापायधर्माण इति साम्प्रतम् । प्रकृ तमपसंचरति । ‘तस्मादि”ति ॥

उभयथा च दोषत् ॥ १६ ॥

अनुभूयते चि पृथिवी गन्धरूपरसस्पृशंत्मिका स्थूला, आपो रसरूपस्यात्मिकाः , रूपस्यात्मकं तेजः च्हनरं, स्वर्शात्मको वायः सूच्यतमः । पुराणेपि स्मर्यते। आकाशं शब्दमात्रं तु स्पर्शमात्रं समाविशत् ।


(१) द्वाकरपरिणतं-पा० २ ।

(३) सामान्यात्मकं-पा० 3 ।।

[भामती]
[अ.२ पा-२१.१९]
[४०५]

द्विगुणस्तु ततो वायुः शब्दस्पर्शमको ऽभवन् ।
रूपं तथैवाविशतः शब्दस्पर्शगुणवुभे ।
त्रिगुणस्तु ततो वह्निः स शब्दस्पर्शवान् भवेत् ॥
शब्दः स्पर्शश्च रूपं च रसमात्रं समाविशत् ।
तस्माच्चतुर्गुणा अपो विज्ञेयास्तु रसात्मिकाः ॥
शब्दः स्पर्शश्च रूपं च रसश्चेद्भन्धमाविशत्। ।
संयतान् गन्धमात्रेण तानाचष्टे महीमिमाम् ॥
तान्पञ्चगुणा भूमिः स्थूला दैतषु दृश्यते ।
शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः ।
परस्परानुप्रवेशाद्दारयन्ति परस्परम् ।

तेन गन्धादयः परस्परं संहन्यमानाः पृथिव्यादयस्तथा च यथायथा संयन्यमानानामुपचयस्तथातथा संहतस्य(१) स्थल्यं यथायथा ऽपचयस्तथातथा सदस्यतारतम्यं तदेवमः नभवागमाभ्यामवस्थितमर्थं वैशेषिकरनिच्छद्भिरप्यशक्याप अवमाच । "गन्धे”ति । अस्तु तावच्छब्दो। वैशेषिकैस्तस्य पू थिव्यादिगुणत्वेनानभ्युपगमादिति चत्वारि भूतानि चतु- त्रिधैकगुणान्युदाहृतवान् । अनुभवागमसिद्धमर्थमुक्त वि कम्प्य दूषयति । "तइत्” । स्थूलपृथिव्यादिवत् । "पर माणवोपी"ति । "उपचितगुणानां मूर्छपचयादु"पचितसंड्- न्यमानानां संघातोपचयादपरमाणत्वप्रसङ्गः " स्थूलत्वादि ति । यस्तु ‘चैते न गन्धदिसंघातः परमाणुरपि तु ग न्धाद्याश्रयो द्रव्यं न च गन्धादीनां तदाश्रयाणामुपचयेपि


(१) संघातस्य-पा १ । ३

[-९ पा-१ सू.१]
[भामती]
[४०९]

देव्यस्योपचयो भवितुमर्षवन्यत्वादिति तं प्रत्याय। “न चा गतरेणापि मूर्छपचयं" व्यरूपोपचयमित्यर्थः । कुनः, । "कार्येषु भूतेषु गुणोपचये मूर्छपचयदर्शनान्। न तावत्पर माणवो रूपतो गृह्यन्ते किं तु कार्यद्वारा कार्यं च न गन्धादिभ्यो भिनं यदा न तदाधारतया गृह्मते ऽपि तु तदात्मकतया तथा च तेषामुपचये तदुपचितं इष्टमिनि प रमाणुभिरपि तत्कारणैरेवं भवितव्यं तथा चाऽपरमाणुत्वं स्यूढत्वादित्यर्थः । द्वितीयं विकल्पं दूषयति । "अकल्प्यमा ने ठपचितापचितगणत्व"इति । ‘अथ सर्वे चतुर्गुण"- इति । यद्यप्यस्मिन्कल्पे सर्वेषां स्यै(ख्यप्रसङ्गस्न()थाप्यनिल स्फुटतयोपेच्य दूषयति(२) । “तनोर्खपी"ति । वायो रूपवत्वेन चाक्षुषत्वप्रसङ्ग इत्यपि द्रष्टव्यम् । अपरिग्रहाच्चात्यन्तमनपेक्ष ॥१७॥ निगदव्याख्यातेन भाष्येण व्याख्यातम् । संप्रयुत्सूत्रं भा व्यकृतैशेषिकतन्त्र(२) दूषयति। “अपि च वैशेषिका” इति । द्व्याधीनवं द्रव्याधीननिरूपणवं, न चि, यथा गवाश्वमः द्विष(४)मातङ्गाः परस्परानधीननिरूपणः खतन्त्र निरूप्य न्ते, बङ्गमाद्यधीनोत्पत्तयो वा धूमादयो यथा वाद्यन धाननिरूपणाः खमन्त्रा निरूप्यन्ते, एवं गुणादयो ह


(१) प्रसन्नदोषस्त---पा० १ । २ ।
(२) दूषणान्तरमाह-पा० १ २ । ३ ।
(3) जैमोषिकमतं-पा० 3 ।

(४) वरामदुिष-पा० है ।

[भामती]
[अ.२ पा.२.१७]
[४०७]

व्याछनधीननिरूपणाःअपि तु यदायदा निरूप्यन्ते त दातदा तदाकारतयैव प्रयन्ते न तु प्रथायामेषामस्ति खात न्, तस्यानतिरिच्यन्ते द्व्यादपि तु द्व्यमेव सामान्य रूपं तथातथा प्रथतइत्यर्थः । ऽव्यकार्यक्षमात्रं गुणादीनां द्व्याधीनत्वमिति मन्वानश्चोदयति । “नन्वनेरन्यस्यापीति । परिहरति । “भेदप्रतीतेखि”ति । न दधीनत्वमाचक्ष्मी किं तु तदाकारतां तथा च न व्य भिचार इत्यर्थः । शङ्कते ‘शुणानां द्रव्याधीनत्वं दू व्यगुणयोरयुतसिद्धत्वादिति यद्युथेत” । यत्र द् िद्वा वाकारिणें विभिन्नभ्यामाकाराभ्यामवगम्येते, ते संबड् वसंबद्धे वा वैयधिकरण्येन प्रतिभासेते यथेह कुण्डे दधि यथा वा गैरश्व इति न तथा गुणकर्मसामान्यविशेषसमवा यास्तेषां द्याकारतयाकारान्तरायोगेन द्रव्यादाकारिणे न्यस्वेनाकारितया । सेयमयुतसिद्धिस्तथा च सामानाधिकरण्येन प्रथेत्यर्थः तामिमामयुतसिद्दीि विकल्प्य दूषयति । "प्तत्पुनरयुतसिद्धत्व’मिति । तत्रापृथग् शत्वं तदभ्युपगमेन विरुद्यतइत्याच । “उपृथग्देशवमिति। यदि तु संयोगिनोः कार्ययोः संबन्धिभ्यामन्यदेशत्वं युत सिद्धिस्ततोऽन्या ऽयुतसिद्भिः नित्ययोस्तु संयोगिनोईयोर न्यतरस्य वा पृथग्गतिमत्त्वं युतसिद्धिस्ततोन्या ऽयुतसिद्धि स्तथा चाकाशपरमाण्वोः परमाखोश्च संयुक्तयोर्चेतसि द्वि सिद्ध भवति । गुणगुणिनोश्च शैवल्यपटयोरयुनलिहिः

सिद्वा भवति । नचि तत्र शैवल्यपदाभ्यां संबन्धिभ्यामन्यदे

[अ.२ पा११७]
[भामती]
[४०८]

शैौ शैवल्यपौ। सत्यपि पटस्य तदन्यनन्नुदेशन् शैवल्यस्य संबन्धिपटदेशत्वात् । तत्र। नित्ययोरात्माकाशयोरजसंयोगे उभयस्या अपि युतसिद्धेरभावात् । नचि तयोः पृथगाश्रया श्रितष१९) मनाश्रयत्वात् नापिद्वयोरन्यतरस्य वा पृथग्गति मत्वममूर्तधेनोभयोरपि निष्क्रियत्वात् । न चाजसंयोगो ना स्ति, तस्यानुमानसिद्धत्वात् । तथाह्याकाशमात्मसंयोगि, मूर्त इष्यसङ्गिवान्२)घटादिवदित्यनुमानम्। पृथगाश्रयाश्रयित्व पृथग्गतिमवलक्षणयुतसिद्धेरन्या त्वयुतसिद्धिर्यद्यपि नाभ्युपे नविरोधमावयति तथापि न सामानाधिकरण्यप्रथामुपपाद यितुमर्हति । एवंलक्षणे ऽपि च समवाये गुणगुणिनोरभ्युप गम्यमाने संबडे इति प्रत्ययः स्यान्न तादायप्रत्ययः । अस्य चोपपादनाय समवाय आस्थीयते भवद्भिः । स चेदास्थितोपि न प्रत्ययमिममुपपादयेत् कृतं तत्कल्पनया । न च प्रत्यक्षः सामानाधिकरण्यप्रत्ययः समवायगोचरः, तद्विरुद्धार्थत्वात् । तङ्गोचरत्वे किं पटे एक इत्बेबमाकारः स्यान्न तु पटः एक्क इति । न च एकपदस्य गुणविशिष्टगुणिपरत्वादेवं प्रयेति सांप्रतम् । नदि शब्दवृत्यनुसार प्रत्यक्षम् । नह्य नि()मीणवक इत्युपचरितामिभावो माणवकः प्रत्यक्षेण दहनात्मना प्रथते । न चायमभेदविधमः समवायनिबन्धनो भिन्नयोरपीति वाच्यम् । गुणादिसद्भावे तद्वेदे च प्रत्य


(१) गाश्रयाश्रयित्व-पा० १ । २ ।
(२) संयोगित्वात्-पा० 3 ।

(३) न खल्वग्नि-पा० १ ।

[भामती]
[-२ पा.२.१७]
[४०६]

शानुभवादन्यस्य प्रमाणंस्याभावात्तस्य च भान्तत्वे सवी भावप्रसङ्गान् । तदाश्रयस्य तु भेदसाधनस्य तद्विरुद्धतथो त्थानासंभवात् । तदिदमुक्तं "प्तस्य तादाल्येनैव प्रतीयमान त्वादिति । अपि चायुप्तसिद्धशब्दो ऽपृथगुत्पत्तै , सा च भवन्मते न द्रव्यगुणयोरस्ति, द्रव्यस्य प्राक् सिड़े गुणस्य च पश्चादुत्पत्ते,स्तस्मान्मिथ्यावादोयमित्याच । “युत सिद्धयोरिति । अथ भवतु कारणस्य युतंसिद्धिः, कार्यस्य त्वयुप्तसिद्धिः कारणातिरेकेणाभावाद्इत्याशङ्खान्यथा दूषयति । "एवमपीति । संबन्धिद्वयाधीनसद्भावो वि सं बन्धी नासत्येकस्मिन्नपि संबन्धिनि भवितुमर्घति । न च समवायो नित्यः स्वतन्त्र इति चोक्तमधस्तात् । न च का रणसमवायादनन्या कार्यस्योत्पत्तिरिति शक्मे वक्तुम् । एवं चि सति समवायस्य नित्यत्वाभ्युपगमात्कारणवैयर्यप्रसङ्गः । उत्पत्तं च समवायस्य सेव । कायस्यास्तु किं समवायेन । सिद्दयोस्तु संबन्धे युप्तसिद्विप्रसङ्गः । न चान्या ऽयुतसिद्धिः संभवतीत्येतदुक्तं ततश्च यदुक्तं वैशेषिकैथुनसिकभावान्कार्य कारणयोः संयोगविभागं न विद्यते इतीदं दुरुक्तं स्यात् । युतसिद्यभावस्यैवाभावात् । रतेनाप्राप्तिसंयोगे यतसिद्धिरि त्यपि लशणमनुपपत्रम् । मा श्चदप्राप्तिः कार्यकारणयोः प्राप्तिस्त्वनयोः संयोग एव कस्मान्न भवति, तचास्या असं योगत्वाथान्यं युतसिद्भिर्वक्तव्या । तथा च सैवोयतां कि मनशा परस्खराश्रयदोषग्रस्तया । न चान्या संभवतीत्युक्तम् ।

यद्युपेताप्रापूिर्विका प्राप्तिरन्यतरकर्मजोभयकर्मजा वा

[अ.२ पा.२.१७]
[भामती]
[४१०]

संयोगो, यथा स्थाणुश्येनयोर्मलयोर्वा । न च तन्तुपटयोः संबन्धस्तथा, उत्पन्नमात्रस्यैव पटस्य तन्तुसंबन्धात् । तस्या त्समवाय एवायमित्यत आच । ‘यथा । चोत्पन्नमात्रस्ये’ - ति । संयोगजोपि चि संयोगो भवद्भिरभ्युपेयते न क्रि याज एवेत्यर्थः । न चाप्राप्तिपूर्विकैव प्राप्तिः संयोग, आ त्माकाशसंयोगे नित्ये तदभावात् । कार्यस्य चोत्पन्नमात्र चैकस्मिन् क्षणे कारणप्राप्तिविरहाच्चेति ( । अपि च संब न्धिरूपातिरिक्त संबन्धे सिद्धे तदवान्तरभेदाय लक्षणभेदो ऽनुमीयेत स एव तु संबन्ध्यतिरिक्तो ऽसिड्, उक्तं च परस्तादतिरिक्तः संबन्धिभ्यां संबन्धो ऽसंबड्रो न संबन्-ि नै घटयितुमीठेसंबन्धिसंबन्धे (१) चानवस्थितिः । तस्मा दुपपद्यनुभवाभ्यां न कार्यस्य कारणादन्यत्व,मपि । तु का रणस्यैवायमनिर्वाच्यः परिणामभेद इति । तस्मात्कार्यस्य कारणदनतिरेकाकि केन संबद्दम् । संयोगस्य च संयो गिभ्यामनतिरेकान् कस्तयोः संयोग इत्याह । “नापि सं. योगस्ये”ति । विचारासहत्वेनानिर्वाच्यतामस्यापरिभावयन शङ्कते । ‘संबन्धिशब्दप्रत्ययव्यतिरेकेणे”ति । निराकरो ति । "नैकत्वेपि स्वरूपबाह्यरूपापेक्षये”ति । तत्तदनिर्व चनीयानेकविशेषावस्थाभेदापेक्षयैकस्मिन्नपि नानाबुद्विव्यप देशोपपत्तिरिति । यथैको देवदत्तः स्खगतविशेषापेक्षया मनुष्यो ब्राह्मणोवदातः खगतावस्थाभेदापेक्षया बालो ( सुवा स्थविरः, खक्रियाभेदपेक्षया श्रोत्रियःपरापेक्ष


, . ,वये-पू० १ ।

[भामती]
[अ.२ पा.२६.१७]
[४११]

या तु पिता पुत्रः पुत्रो धाता जामातेति । निदर्शना न्तरमाच । ‘यथा चैकापि सती रेखे"ति । दार्थन्तिके योजयति । ‘तथा संबन्धिनोर्भरिति । अयनैरन्तर्ये संयोगो, दधिकुण्डयोरौत्तराधर्ये संयोगः । कार्यकार णयोस्तु तादात्म्येप्यनिर्वाच्यस्य कार्यस्य भेदं विवशित्वा सं बन्धिनोरित्युक्तम् । “नापि संबन्धिविषयत्वे संबन्धशब्दप्रय ययो”रित्येतदप्यनिर्वाच्यभेदाभिप्रायम् । अपि चादृष्टवक्षत्र शसंयोगात्परमाणुमनसोश्चायं कर्म भवद्भिरिष्यते । अग्नेरू ध्र्धञ्चलनं, वायोस्तिर्यक् पवन ,मणुमनसोश्चायं कर्मत्वदृष्ट (९)कारितानीति वचनात् । न चाणुमनसोरात्मना ऽप्रदेशेन संयोगः संभवति । संभवे चाणुमनसोरात्मव्यापित्वान् प रममहत्त्वेनानणुत्वप्रसङ्गात् । न च प्रदेशवृत्तिरनयोरात्म ना संयोगो ऽप्रदेशत्वादात्मनःकल्पनायाश्च वस्तुतत्त्वव्य वस्थापनासहत्वादतिप्रसङ्गादित्याच । "तथा ऽखत्ममन सा"मिति । किं चान्यद् द्वाभ्यामणुभ्य कारणाभ्य (२) सा वयवस्य कार्यस्य द्व्यणुकस्याकाशेनेव संश्लेषानपपत्तिः । संशलेषः संग्रहो यत एकसंबन्ध्याकर्षे संबन्ध्यन्तराकर्षे भवति तस्यानुपपत्तिरिति । अत एव संयोगादन्य कार्यका रणद्रव्ययोराश्रयाश्रितभावोऽन्यथा नोपपद्यतइत्यवश्यं क ल्पनीयः समवाय इति चेत् । निराकरोति । “न,"कुतः । “इतरेतराश्रयंत्वात्” । तद्विभजते । “कार्यकारणयोर्ल”ति।


(१) कर्मेत्यैतान्यदृष्ट--पा० २ ॥

(२) 'करणाभ्य’-२ पुस्तके नास्ति ।

[अ-९ पा.२.१७]
[भामती]
[४१२]

"किं चान्यन् । परमाणूनामिति । ये च परिच्छिन्नस्ते सावयषाःयथा घटादयः । तथा च परमाणवतआत्मा वयवा अनित्याः (९) स्युः। अपरिच्छिन्नत्वे चाकाशादिवत्प रमाणुत्वव्याघातः । शङ्कते। “यस्वमिति । निराकरोति। "न स्यूचे"ति । किं वात्परमाणवो न विनश्यन्त्यथ निरवयवतया, तत्र पूर्वक्षिन् कल्पे इदमुक्तम् । “वस्तु तापी”ति । भवन्मते उत्तरं कल्पमाशय निराकरोति । "विनश्यन्तोष्यवयवविभागेने”ति । "यथा चि घतसुवर्ण दीनामविभज्यमानावयवानामपी”ति । यथा दि पिष्टपि पडे ऽविनश्यदवयवसंयोग एव प्रथते प्रथमानश्चाश्वशफा कारतां नीयमानः पुरोडाशतामापद्यते, तत्र पिण्डो न श्यति पुरोडाशश्चेत्पद्यते, न च तत्र पिणडावयवसंयोगा विनश्यन्ति, अपि तु संयुक्ता एव सन्तः परं प्रथनेन नुद्यमाना अधिकदेशव्यापका भवन्ति, एवमग्निसंयोगेन सुवर्णद्रव्यावयवाः संयुक्ता एव सन्ते इवोभावमापद्यन्ते, न तु मिथो विभज्यन्ते । तस्माद्यथावयवसंयोगविनाश वन्तरेणापि सुवर्णपिण्ड विनश्यति संयोगान्तरोत्पादम न्तरेण च सुवर्णं द्रव उपजायते, एवमन्तरेणाप्यवयवसं योगविनाशं परमाणवो विनडच्छन्त्यन्ये चोत्पत्स्यन्तइति । सर्वमवदांतम् ॥


(९) सावयवास्तथा न साबया अनित्पा:-पा० 3 ।

[भामती]
[अ.२ पा.२.१८]
[४९२]

समुदायउभयहेतुकेपि तदप्रप्तिः॥ १८ ॥

अवान्तरसङ्गतिमाद । "वैशेषिकरादान्त” इति । वैशे षिकाः खल्वर्धवैनाशिकास्ते वि परमाण्वाकाशदिकाला त्ममनसां च सामान्यविशेषसमवायानां च गुणानां च केषां चिन्नित्यत्वमभ्युपेत्य शेषाणां निरन्वयविनाशमुपय न्ति, तेन तेर्धवैनाशिकास्तेन तदुपन्यासो वैनाशिकत्वसा स्थेन सर्ववैनाशिकान् कारयतीति तदनन्तरं वैनाशिकम तनिराकरणमिति । अर्धवैनाशिकानां स्थिरभाववादिनां समुदायारम्भ उपपद्येतापि क्षणिकभाववादिनां त्वमै दू राषेत इत्युपपादयिष्यामः । तेन नतरामित्युक्तम् । तदिदं दूषणाय वैनाशिकमतमुपन्यसितुं तत्प्रकारभेदानाच। "स- च बहुप्रकार” इति । वादिवैचित्र्यात् खलु के चित्सर्वाति त्वमेव राङन्तं प्रतिपद्यन्ते, के चिउज्ञानमात्रस्तित्वं, के चित्सर्वहन्यताम्अथ त्वत्रभवतां सर्वज्ञानां तत्त्वप्रति पत्तिभेदो न संभवति तत्त्वस्यैकरूप्यादित्येतदपरितोषेणा ६ । "विनेयभेदाद्वा” । चीनमध्यमोत्कृष्टधियो हि शिष्या भवन्ति । तत्र ये चीनमतयस्ते सर्वास्तित्ववादेन तदाश यानुरोधात् ठून्यतायामवतार्यन्ते । ये तु मध्यमास्ते - नमाचास्तिन्त्वेन शून्यतायामवतार्यन्ते । ये तु प्रकृष्टमतय रजोभ्यः साक्षादेव भूचनानवं प्रतिपाद्यते । यथोक्तं बोधि

चित्तविवरणे ।

[अ.२ पा -२ झ्.१८]
[भामती]
[४१४]

देशना लोकनाथानां संवाशयवशानुगाः ।
भिद्यन्ते बहुधा लोकउपायैर्बहुभिः पुनः ॥
गम्भीरोत्तानभेदेन के चिच्चेभयलक्षणा।
भिन्नापि देशना ऽभिन्न शून्यताक्ष्यलक्षणा ॥ इति ।

यद्यपि वैभाषिकसूत्रान्तिकयोरवान्तरमतभेदोस्ति, तथापि सर्वातितायामस्ति (९) संप्रतिपत्तिरित्येकीकृत्योपन्यासः । त था च त्रित्वमुपपन्नमिति । पृथिवी खरखभावा, आपः तेह्रस्वभावःअनिरुष्णखभावःवायुरीरणखभावः । ईरणं प्रेरणम् । भूतभैनिकानुक्वा चित्तचैत्तिकानाद । "प्तथा रूपेति । रूयन्ते एभिरिति रूप्यन्तइति च व्युत्पत्त्या सविषयाणन्द्रियाणि रूपस्कन्धः । यद्यपि रूप्यमाणाः पृ थिव्यादयो बाह्यास्तथापि कायस्थत्वाद्मा इन्द्रियसंबन्धाद् भवन्त्याध्यात्मिकाः, विज्ञानस्कन्धेयमित्याकारो रूपादिवि षय इन्द्रियादिजन्य वा दण्डायमानः । वंदनास्कन्ध या प्रियाप्रियानुभयविषयस्पर्शी सुखदुःखतद्वदितविशषावस्था चित्तस्य जायते स वेदनास्कन्धः । संज्ञास्कन्धः सविक रूपप्रत्ययः संज्ञासंसर्गयोग्यप्रतिभासे यथा डित्थः कुण्ड ली गैरो ब्राह्मणे गच्छतीत्येवंजातीयकः । संस्कारस्कन्धे रागादयः क्लेशा उपक्लेशाश्च मदमानादयो धर्माधर्मे चे ति । तदेतेषां समुदायः पच्चस्कन्धी । "तस्मिन्नभयधेतुके पी"ति । बाढं पृथिव्याद्यणुचेतुके भूतौतिकसंमुदाये रू पविशानादिस्कन्धहेतुके च समुदायआध्यात्मिकेभिप्रेयमा


(१) सबस्तित्वे ऽस्ति-पा० २ ।

[भमती]
[अ.२ पा.२ ष.१८]
[४१५]

ये तदप्राप्तिस्तस्य समुदायस्यायुक्तता । कुत, "समुदायि नामचेतनत्वात्” । चेतने चि कुलालादिः सर्वे वदण्डा युषसंश्रत्य समुदायात्मकं घटमारचयन् दृष्टः । नह्यासति । स्वद्दण्डादिव्यापारिणि विदुषि () कुलाई स्वयमचेतना म्डद्दण्डादयो व्यापृत्य जातु घटमारचयन्ति । न चासति कुविन्दे तन्तुवमादयः पटं वयन्ते । तस्मात्कायपादस्तद नुगुणकारणसमवधानाधीनस्तदभावे न भवति । कार्ये पादानुगुणं च कारणसमवधानं चेतनप्रेक्षाधीनमसत्यां चे तनप्रेशयां न भवितुमुत्सद्धतइति काणैस्पत्तिचेतनप्रेशाधी नत्वव्याम्ना व्यापकविरुदोपलब्ध्या चेतनानधिष्ठितेभ्यः कार णेभ्यो व्यावर्तमाना चेतनाधिष्ठितत्वएवावतिष्ठत२)इति प्रतिबन्धसिद्धिः । यद्युच्चेत अह्वा चेतनाधनेच कायत्प त्तिरस्ति तु चित्तं चेतनं तीन्द्रियादिविषयस्पर्श (२) स त्यभिज्वलन् तत्कारणचक्रे यथायथा कम्यय पर्याप्तं त यातथा प्रकाशयदचेतनानि कारणान्यधिष्ठाय कार्यमभिनि र्वर्तयतीति तत्राच । "चित्ताभिञ्चलनस्य च समुदायसिद्ध धानत्वात्” । न खलु बाह्याभ्यन्तरसमदायसिद्दिमन्तरेण चित्ताभिच्चदानं ततस्तु तामिच्छन् दुरुत्तरमितरेतराश्रयमा विशेदिति । न च प्रोग्भवीया चित्ताभिदीप्तिरुत्तरसमुदायं घटयति । घटनसमये तस्याश्चिरातीतत्वेन सामर्थविरच


(१) व्यापारविदुषि-पा० १ ।
(२) म्यवतिष्ठत–पा १ २ ।

(३) संयम–पा० २ ।।

[अ-२ पा-९.१८]
[भामती]
[४९६]

त्। अह्नाहान्तवद्न्यस्य (९) चेतनस्य भोक्तुः प्रशासितु थिरस्य संघातकर्तुरनभ्युपगमान् । कारणविन्यासभेदं चि विद्वान् कर्ता भवति । न चान्वयव्यतिरेकावन्तरेड त विन्यासभेदं वेदितुंमीति । न च स ऋणिकोन्वयव्यतिरेक कालानवथाय ज्ञातुमन्वयव्यतिरेकावुत्सहते । अत उक्तं "स्थिरस्येति । यद्युच्येत असमवक्षितान्येव कारणानि कार्यं करिष्यन्ति परस्परानपेक्षाणि कृतमत्र समवधाय यित्रा चेतनेनेत्यत आच। "निरपेक्षप्रवृत्यभ्युपगमे चेति । ययुच्यत अख्यालयविशनमचंकारास्पदं पूर्वपरानुसंधात्व तदेव कारणानां प्रतिसंधाढ भविष्यतीति, तत्रच । “आ- शयस्यापीति । यत्खल्वेकं यदि () स्थिरमारथीयेत ततो नामान्तरेणात्मैव । अथ क्षणिकम्, तत उक्तदोषापत्तिः । न च तत्संतानस्तस्यान्यत्वे नामान्तरेणात्मा ऽभ्युपगतो ऽन न्यत्वे च विज्ञानमेव तच्च क्षणिकमेवेत्युक्तदोषापत्तिः। आशे रते ऽस्मिन् कर्मानुभववासना इत्याशय आलयविशनं तस्य । अपि च प्रवृत्तिः समुदायिनां व्यापारो न च अणिकानां व्यापारो युज्यते । व्यापारो चि व्यापारवदा अयस्तत्कारणकश्च लोके प्रसिद्धस्तेन व्यापारवता व्यापारा त्पूर्वं व्यापारसमये च भवितव्यम्। अन्यथा कारणत्वाश्रय त्वयोरयोगात् । न च समसमययोरस्ति कार्यकारणभावी नापि भिन्नकालयोराधाराधेयभावः । तथा च क्षणिकत्व


(१) अन्पस्य कस्यचित्-पा० है ।

(२) तद्यदि--पा० २ ।

[भामती]
[अ.२पा-२.१८]
[४१७]

निरित्यञ्च । "क्षणिकत्वाभ्युपगमाच्चेति ॥

इतरेतरप्रत्ययत्वादिति चेन्नोत्पतिमननिमित्तत्वात् ॥ १९ ॥

यद्यपीति । अयमर्थः । संक्षेपतो हि प्रतीत्य समुत्पादलश णमुक्तं बुद्धेन ‘इदं प्रत्ययफलमिति । उत्पादाद्वा तथाग तानामनुत्पादाद्वा स्थितैवैषा धर्माणां धर्मता धर्मस्थितिता धर्मनियामकता प्रतीत्य समुन्यादानुलोमतेति । अथ पुन रयं प्रतीत्य समुत्पादो द्वाभ्यां कारणाभ्यां भवति चेढप निबन्धतः प्रत्ययोपनिबन्धतश्च । स पुनर्विविधः । बाह्य आध्यात्मिकश्च । तत्र बाख़स्य प्रतीत्य समुत्पादस्य चेत् पनिबन्धः । यदिदं बजादडुरोडुरात्पत्रं पत्रात्काण्डं का एण्डान्नलो नालाङ्गभं गर्भाङ्कः एकात्पुष्पं पुष्यात्फल मिति । असति बीजेड्रो न भवति, यावदसति पुष्पे फलं न भवति । सति तु बीजे ऽहुरो भवति, यावन्पुष्ये । सति फलमिति । तत्र बीजस्य नैवं भवति ज्ञानमद्दम डुरं निर्वर्नयामीति । अङ्रस्यापि नैवं भवति ज्ञानमहं बीजेन निर्वर्तत इति । एवं यावत्पुष्यस्य नैवं भवति, अङ फलं निर्वर्तयामीति । एवं फलस्यापि नैवं भवत्यहं । पुष्पेणाभिनिर्वर्तितमिति । तस्मादसत्यपि चैतन्ये बीजादी नामसत्यपि’ चान्यस्मिन्नधिष्ठातरि कार्यकारणभावनियमो दृश्यते । उक्ती वेढपनिबन्धः । प्रत्ययोपनिबन्धः प्रतीत्य

समुत्पादयोच्यते । प्रत्ययो वेढनां समवायः । हेतुंहेतुं

[अ.२ पा-२.१७]
[भामती]
[४१८]

प्रत्ययन्ते क्षेत्वन्तराणीति, तषामयमानानां भावः प्रत्ययः समवाय इति यावत् । यथा षष्ठां धाठन समवायाबीज चेतुरझुरो जायते तत्र च पृथिवी धातुजंजस्य संग्रहकृत्यं करोति, यतोडुरः१) कठिन भवति । अब्धातुर्वाजं स्ने ध्यति. तेजोधातुर्वाजं परिपाचयति, वायुधातुर्वाजमभिनि ईरति, यतोदरो बीजान्निर्गच्छति । आकाशधातु बजस्या नावरणकृत्यं करोति । ऋतुरपि(२) बीजस्य परिणामं क रोति । तदेतेषामविकलानां धाढनां समवाये बीजे रो इत्यङ्गरो जायते नान्यथा । तत्र पृथिवधाननैवं भव त्वचं बजस्य संग्रचक्कृत्यं करोमीतियावदृतेनैवं भवत्य हं बीजस्य परिणामं करोतीति । अङ्रस्यापि नैवं भव त्यहमेभिः प्रत्ययैर्निर्वर्तित इति । तथाध्यात्मिक प्रतीत्य स मुत्पादो द्वाभ्यां कारणाभ्यां भवति वपनिबन्धतः प्रत्य योपनिबन्धतश्च । तत्रास्य वेढपनिबन्धी यदिदमविद्याप्रत्य याः संस्कारा यावज्जातिप्रत्ययं जरामरणादीति। अविद्या । चेन्नाभविष्यन्नैव संस्कारा अजनिष्यन्त । एवं यावज्जाति, जाति)चेनाभविष्यन्नैवं जरामरणादय उदपत्स्यन्त । त बाविद्याया नैवं भवत्यचं संस्कारानभिनिर्वर्तयामीति । सं स्काराणामपि नैवं भवति वयमविद्यया निर्वर्तिता इति । एवं यावज्जात्या अपि नैवं भवत्यहं जरामरणाद्यभिनिर्व


(१) यथाङ्करः-पा० २ ।
(२) ऊतुधातुरपिपा० २1

(3) जातिरिति २ पुस्तके नास्त |

[भामती]
[अ.२पा-२.१]
[४९९]

र्नयामीति । जरामरणदीनामपि नैवं भवति वयं जात्या दिभिर्निवनिता इति । अथ च सल्लविद्यादिषु स्खयमचेस नेषु चेतनान्तरानधिष्ठिनेष्वपि संस्कारादीनामुत्पत्तिः बजा दिष्विव सल्फचेतनेषु चेतनान्तरानधिष्ठितेष्वप्यडुरादीनाम् । इदं प्रतीत्य प्राप्येदमुत्पद्यतइत्येतावन्मात्रस्य दृष्टत्वाच्चेतना धिष्ठानस्यानुपलब्धेः । सेयमाध्यात्मिकस्य प्रतीत्य समुत्पा दस्य वपनिबन्धः । अय प्रत्ययोपनिबन्धः पृथिव्यप्तेजोवा य्वाकाशविज्ञानधातूनां समवायाङ्गवति कायः । तत्र का यस्य पृथिवी धातुः काठिन्यं निर्वर्तयति(Q। अब्धातुः स्वेदयति कायं, तेजोधातुः कायस्याशितपीतेः परिषाचयति । वायुधातुः कायस्य श्वासादि२) करोति । आकाशधातुः कायस्यान्तः सुषिरभावं करोति । यस्तु नामरूपाडुरमभि निर्वर्तयति पञ्चविज्ञानकार्यसंयुक्तं सास्रवं च मनोविज्ञानं सोयमुच्यते विज्ञानधातुः । यदा ह्याध्यात्मिकाः पृथिव्यादि धातवो भवन्त्यविकलास्तदा सर्वेषां समवायाङ्गवति काय स्योत्पत्तिः । तत्र पृथिव्यादिधातूनां नैवं भवति वयं कायस्य काठिन्यादि निर्वर्तयाम इति । कायस्यापि नैव भवति । ज्ञानमयमेभिः प्रत्ययैरभिनिर्वन्ति इति । अथ च पृथि व्यादिधातुभ्यो ऽचेतनेभ्यश्चेतनान्तरानधिष्ठिनेभ्योडुरस्येव का यस्योत्पत्तिः सोयं प्रतीत्य समुत्पादो दृष्टत्वान्नान्यथयितव्यः। तत्रैतेष्वेव षट्सु धातुषु यैकसंज्ञा पिण्डसंशा नित्यसंज्ञा सु


(१) अभिनंर्यतैयति–पा २॥

(२) श्रसप्रश्वसादि-पा० २ ।

[ष्च.२.पा.२.ख.१६]
[भामती]
[४१७]

खसंज्ञा सत्वसंशया पुञ्जलसंशा मनुष्यसंशा मात्तृदुचित्तसंश अहंकारममकारसंज्ञा सेयमविद्य संसारानर्थसंभारस्य मूलकारणं तस्यामविद्यायां सत्यां संस्कारा रागदोषमोश विषयेषु प्रवर्तन्ते । वस्तुविषया विज्ञप्तिर्विशनं विज्ञानाच त्वारा पण उपादानस्कन्धास्तनाम तान्युपादय - पमभिनिर्वर्तते । तदैकध्यमभिसंक्षिप्य नामरूपं निरुच्यते । शरोरस्यैव कललबुबुदाद्यवस्था नामरूपसंमिश्रितानोन्द्रिया णि षडायतनं, नामरूपेन्द्रिया चयाण संनिपातः स्पर्शः स्पर्शवेदना सुखादिका वेदनायां सत्यां कर्तव्यमेतत्सुखं प नर्मयेत्यध्यवसानं त्दृष्ण भवति । तत उपादानं वाक्काय चेष्टा भवति । ततो भवःभवत्यस्माज्जग्मेति भवो धर्माधर्भ। तद्धेतुकः स्कन्धप्रादुर्भावो जातिः जन्म । जन्महेतुका उत्तरे जरामरणादयः । जातानां स्कन्धान परिपाको जरा । स्कन्धानां नाशो मरणम् । स्रियमाणस्य मूढस्य साभिष अस्य पुत्रकलत्रादान्तर्दाक्षः शोकः । तदुत्यंऽप्रलपनं चा मातः तात चा च मे पुत्रकलत्रादोति परिदेवना । पश्वविज्ञानकार्यसंयुक्तमसाध्यनुभवनं दुःखं, मानसं च दुःखं दैौर्मनस्यम् । एवं जातीयकाश्चैपायास्तउपश() यु ह्यन्ते । ते ऽमी परस्परहेतुका जन्मादिहेतुका अविद्या दयो ऽविद्यादिहेतुकाश्च जन्माद्यो घटयन्त्रवदनिशमाव नेमानाः सन्तीति तदेवैरविद्यादिभिराक्षिप्तः संघात इति । तदेतदूषयति । ‘तन्न” कुतः"उत्पत्तिमात्रनिमित्तत्वा’ -


(१) याश्चोपशाश्व-पू० २ ।

[भामती]
[अ.२ पा.२.१७]
[४२९]

दिति । अयमभिसंधिः । यत्खलु दूढपनिबध्दं कार्यं स दन्यानपेशं चेतुमात्राधानोत्पादत्वादुत्पद्यत नामपत्रक न्धसमुदायस्तु प्रत्ययोपनिबड़े न हेतुमात्राधीनोत्पत्तिरपि तु नानाहेतुसमवधानजन्मा, न च चेतनमन्तरेणान्यः सं निधापयितास्ति कारणानामित्युक्तम् । बीजादङरोत्पत्तेरपि प्रत्ययोपनिबद्या विवादाध्यासितत्वेन पक्षनिक्षिप्तत्वात् । ()पक्षेण च व्यभिचारोद्भावनायामतिप्रसङ्गन सर्वानुमानो च्छदप्रसङ्गात् । स्यादेतत् । अनपेश एवान्यक्षणप्राप्तः क्षि त्यादयोरमारभन्ते । तेषां वपसर्पणप्रत्ययवशात् परस्पर समवधानम् । न चैकस्मादेव कारणत्कार्यसिद्धेः किम न्यैः(२) कारणैरिति वाच्यम् । कारणचक्रानन्तरं कार्य पादात् सिद्धमित्येव नास्ति । न चैकोपि तत्कारणसमर्थ इत्यन्यउदासतइति युक्तम् । नचि ते प्रेक्षावन्तो ये नैव मालोचयेयुरस्कार समर्थ एकोपि कार्यं इति कृतं नः संनिधिने()ति । किं तृपसर्पणप्रत्ययाधीनपरस्परसंनिधा नोत्पादा नानुत्पत्तुं नाप्यसंनिधातुमीशते । तांश्च सर्वान नपेशान्प्रतीत्य कार्यमपि न नोत्पत्तुमर्हति । न च खम दिना सर्वं कार्यमुत्पादयन्तोपि नानाकायीणामीशते त नैव तेषां सामर्यात् । न च कारणभेदात्कार्यभेद, साम श्या एकत्वात् तद्वेदस्य च कार्यनानात्वहेतुत्वात्तथा दर्श


(१) पक्षकोटिनाक्षप्तत्वात्-पा० ३ । पक्षनिक्षेपात्-पा० २॥
(२) कृतमन्यैः -पा० २ ।

(3) सन्निधानेन–प्र१ २ । ३ । ४ ।

[अ.२ पा-२.१७]
[भामती]
[४२२]

नात् । तन्न । यद्यन्यक्षणप्राप्ता अनपेक्षः खकायपजननं दन्तानेन क्रमेण ततः पूर्वं ततः पूर्वं सर्वएवानपेशास्त त्तत्कार्योपजननइति । कुसूलस्थत्वाविशेषेपि येन बीज झणन कुसूलस्थन स्वकार्यशणपरम्परयाडुरोत्पत्तिसमर्थं बीजक्षणे जनयितव्यः स ऽनपेश एव बीजक्षणः खका र्योपजनने । एवं सर्वएव तदनन्तरानन्तरवर्तिनो बीजक्षण अनपेशा इति कुलनिहितबजएव स्यात् कृती कृषीवलः कृतमस्य दुःखबहुलेन कृषिकर्मणा । येन चि बोजक्षणेन खशणपरम्परया ऽइरो जनयितव्यस्तस्यानपेशसै झणपरम्य रा कुसूल एवाङ्करं करिष्यतीति । तस्मात्परस्परापेक्षा एवा न्या वा मध्या वा पूर्वं वा झणः कायोपजननइति व क्तव्यम् । यथाहुः ।

‘न किं चिदेकमेकस्मात्सामर्याः सर्वसंभव’ इति ।

तच्चेदं समवधानं कारणानां विन्यासभेदतत्प्रयोजनाभि संप्रेशवपूर्वकं दृष्टमिति नाचेतनाद्भवितुमर्चति । तदि दमुक्तम् । “भवेदुपपन्नः संघातो यदि संघातस्य विज्ञ चिन्निमित्तमवगम्यत’इति । ‘इतरेतरप्रत्ययत्वेपी’ति । इ तरेतरनुवेपीत्यर्थः । उक्तमभिसंधिमविहन् परिचोद यति । “नन्वविद्यादिभिरर्थादाक्षिप्यत”इति । परिसरति । "अत्रोच्यते, यदि तावदि”ति । किमाक्षेप उत्पादनमाचे ज्ञापनम् । तत्र न तावत्कारणमन्यथानुपपद्यमानं का र्यमुत्पादयति, किं तु खसामर्थेन । तस्माज्ज्ञापनं वक्त

व्यम् । तथा च ज्ञापितस्यान्यदुत्पादकं वक्तव्यं, तच

[भामती]
[9-२ पा.२.१७]
[४२२]

स्थिरपक्षेपि सत्यपि च भक्तरि अधिष्ठातारं चेतनम न्तरेण न संभवति, किमङ्ग पुनः क्षणिकेषु भावेष । भोक्तुर्भागेनापि कदा चिदाक्षिप्येत संघात, स तु भो क्तापि नास्तीति दूरोत्सारितत्वं दर्शयति । “भोक्तृरचिते वि”ति । अपि च बहव उपकार्योपकारकभावेन स्थिताः ()कार्यं जनयन्ति । न च । शणिकपक्षउपकार्योपकार कभावोस्ति, भावस्योपकारानास्पदत्वात्(२) । क्षणस्याभे यत्वादनुपकलोपकृतत्वसंभवात् । कालभेदेन वा तदुपपत्तै क्षणिकत्वव्याघातात्तदिदमाह । ‘आश्रयाश्रयिंशहून्येषु चेति। “अथायमभिप्राय” इति। यदा हि प्रत्ययोपनिबन्धनः प्रती त्य समुत्पादो भवेत्तदा चेतनो ऽधिष्ठाता ऽपेक्षेतापि, न तु प्रत्ययोपनिबन्धनो ऽपि तु वेढपनिबन्धनः । तथा च कृमत धिष्ठात्रा इतुः खभावत एव कार्यसंघातं करिष्यति केवल इति भावः । अस्तु तावद्यथा केवलाद्धेतोः कार्यं नोपजायत इति, अन्योन्याश्रयप्रसङ्गस्मिन्पक्षइत्याशयवानाच । “कथं तमेवे”ति । सम्प्रति प्रत्ययोपनिबन्धनं प्रतीत्य समुत्पादमा स्थाय चोदयति। “अथ मन्यसे संघाता एवे’ति । अस्थिरा अपि चि भावाः सदा संवृता एवोदयन्ते व्ययन्ते च। न पु नरितस्ततोवस्थिताः केन चिक्युच्जीक्रियन्ते तथा च कृतमत्र संघन्त्रा चेतनेनेति भावः । “अनाद”विति परस्पराश्रयं निवर्तयति ।तदेतद्दिकस्य दूषयति । “तदापि संघाता


(१) व्यवस्थिताः-पा० २ ।

(२) नाश्रयत्वात्-पा० २ ।

[अ२५.२.१७]
[भामती]
[४२४]

दि”ति । स खलु संघातसंततिवर्ती धर्माधर्माशयः संस्का रसंतानो१) यथायथं सुखदुःखे जनयन्नागन्तुकं कं चना नासाद्य स्खन एव जनयेद् आसाद्य वा । अनासाद्यजनने सदैव सुखदुःखे जनयेत् । समर्थस्यानपेक्षस्य शेषायोगात् । आसाद्य जनने । तदासदनकारणं पेशवानभ्युपेयः । तथा । च न प्रत्ययोपनिबन्धनः प्रतीत्य समुत्पादः । तस्माद नेनागन्तकानपेक्षस्य संघातसंतानस्यैव सदृशजनने विसदृ शजनने वा खभाव आस्थेयः । तथा च भाष्योक्तं दूष णमिति । “अपि च यद्वेगार्थः संघातः स्यादि”ति । अ प्राप्तभोगो चि भोगार्था भोगमाप्तकामस्तत्साधने प्रवर्तत इति प्रत्यात्मसिद्धम् । सेयं प्रवृत्तिर्भागादन्यस्मिन् स्थिरे भोक्तरि भोगतत्साधनसमयव्यापिनि कल्पते नास्थिरे न च भोगादनन्यस्मिन् । नदि भोगो भेगाय कल्पते नाप्यन्ये भेगायान्यस्य । एवं मेदोपि द्रष्टव्यम् । तत्र बुभुङ्मुमुकू चेत् स्थिरावाथयेयातां तदा ऽभ्युपेतदानमस्थैर्यं वा प्र वृत्तिप्रसङ्ग इत्यर्थः । न तु संघातः सिञ्च भलभावा दि"ति । भक्तभावेन प्रवृत्यनुपपत्तेः कर्मभावः । ततः क र्माभावात् संघातासिद्भिरित्यर्थः ।

उत्तरोत्पादे च पूर्वनिरोधात ॥ २० ॥

पूर्वत्रेण सङ्गतिमस्याश्च । ‘उक्तमेतदि”ति । वेठप


(१) संस्कार संन-पा० २,।

[भमती]
[अ.२ पा.२.२०]
[४२५]

निबन्धनं प्रतीत्य समुपादमभ्युपेत्य प्रत्ययेपनिवन्धनः प्र तीत्य समुपादो दूषितः । सम्प्रति वेढपनिबन्धनमपि तं दूषयतीत्यर्थः । दूषणमाच । "इदमिदानीमिति । "नि- रुध्यमानस्येति । न तावदैशेषिकवनिरोधकारणस निध्यै निरुध्धमानता स्वीक्रियते() वैनाशिकैरकारणं वि नाशमभ्युपगच्छद्भिः । तस्यानिष्टत्वात् । तस्माद्विनाशशग्रस्त त्वंमचिरनिरुद्वत्वं निरुध्यमानत्वं वक्तव्यम् । निरुद्दत्वं च चिरनिरुद्धत्वं विवशितं, तथा चोभयोरप्यभावगतत्वाद्री तुत्वानुपपत्तिः । शङ्कते । ‘अथ भावश्चत”इति । का रणस्य चि कायेत्पादात्प्राकालसत्तार्थवती न कार्यकाल तदा कार्यस्य सिद्धत्वेन तत्सिद्यर्थायाः सत्ताया अनु पयोगादिति भावः । । तदेनलोकडा दूषयति । "भाव तस्येति । श्रुत्वा व्यापृत्य भावाः प्रायेण च कार्यं कुर्वन्तो लोके दृश्यन्ते । तथा च स्थिरत्वम्, इतरथा तु लोकविरोध इति । पुनः शङ्कते । ‘अथ भाव एवेति । यथाङ्गः । भूनियैषां क्रिया सैव कारकं सैव चोद्यते इति । भवत्वेवं व्यापारवत्ता तथापि क्षणिकस्य न कार णत्वमित्यञ्च । "तथापि नैवोपपद्यते” क्षणिकस्य कारण भावः । हृत्सुवर्णकारण द्वि घटादयश्च रुचकादयश्च ६ वर्णात्मानो ऽनुभूयन्ते । यदि च न कार्यसमये कार णं सत्कथं तेषां तदात्मनानुभवः । न च कारणसाह्यं कार्यस्य न तु तादास्यमिति वाच्यम् । असति कस्य


(१) ‘स्वीक्रियते’ । ३ । ४ पुस्तकेषु नास्ति ।

[अ.२पा-५.२९]
[भामती]
[४३६]

चिपस्था()नगमे सोडष्यस्याप्यनपपत्तेः । अनुगमे वा त देव कारणं तथा च तस्य कार्यतादात्म्यमिति सिद्दमछ णिकत्वमित्यर्थः, सर्वथा वैलक्षण्ये तु वेतुफलभावस्तन्तुघ टादावपि प्राप्त इत्यतिप्रसङ्ग इत्याच । ‘विनैव वेति । न च तद्भावभावो नियामकस्तस्यैकस्मिन् क्षणे शक्यघट्ट वात् सामान्यस्य चाकारणत्वात् । कारणत्वे वा शणिक त्वद्वनेरस्मत्पक्षपातप्रसङ्गाच्चेति भावः । अपि चोत्पादनि रोधयोर्विकल्पत्रयेपि वस्तुनः शाश्वतत्वप्रसङ्ग इत्याह । “अ- पि चोत्पादनिरोधे नामेति । पर्यायत्वापादनेपि नित्य त्वापादनं मन्तव्यम् । वस्वत्पादनिरोधाभ्यामसंवृष्टमिति बनुनः शाश्वतत्वप्रसङ्गः । संसर्गेप्यसता संसर्गानुपपत्तेः स वाभ्युपगमे शाश्वतत्वमित्यपि द्रष्टव्यम् । शेषं निगदव्या ख्यातम् ।

असति प्रतिज्ञोपरोधो यौगपद्यमन्यथ ॥ २१ ॥

नीलाभासस्य चि चित्तस्य नीलादालस्बनप्रत्ययान्नीलाका रतासमनन्तरप्रत्ययात् पूर्वविशाना बोधरूपता चक्षुषो धिपतिप्रत्ययाहूपग्रहणप्रतिनियमः । आलोकात्सहकारिप्र त्वया२हेतोः स्पष्टार्थता । एवं सुखादीनामपि चैत्तान चित्ताभिन्नवेत्तुजानां चत्वार्येतान्येव कारणानि.। सेयं प्र


(९) चि तपस्या-पा० २ ।

(२) ‘सहकारिप्रत्यया २ । पुस्त के नास्ति ।

[भमती]
[अ.२ पा२२१]
[४२७]

निशा चतुर्विधान् ठन् प्रतीत्य चित्तचैत्ता उत्पद्यन्त त्यभावकारणत्वउपरुध्येत । “अथोत्तरक्षणेत्यत्तिं यावद वतिष्ठन’इति । उपत्तिरुत्पद्यमानाङ्गानादभिना, तथा च शकिवद्वनिरिति प्रतिचनिः ॥

प्रतिसंख्य प्रतिसंख्यनिरोधप्राप्तिरविच्छेदात् ॥ २२ ॥

भावप्रतीपा संख्या बुद्धिः प्रतिसंख्या तया निरोधः प्र तिसंख्यानिरोधः । सन्तमिममसन्तं करोमीत्येवमाकारता च बुदंर्भावप्रतीपत्वम् । एतेनप्रतिसंख्यानिरोधोपि व्याख्या तः । संतानगोचरो वा निरोधःसंतानिझण(१गोचरो वा । न तावत्संतनस्य निरोधः संभवति । हेतुफलभा वेन हि व्यवस्थिताः संतानिन एवोदयव्ययधर्माणः संता नः । तत्र योसावन्यः संतान यन्निरोधात् संतानोच्छेदेन भवितव्यम् स किं फलं किं चिदारभते न. वा. । आर भते चेत्, नान्यः । तथा च न संतानोच्छेदः । अनार भे तु भवेदन्यः स, किं तु स्यादसन् अर्थक्रियाकारि तायाः सत्तालक्षणस्य विरशत् । तदसत्वे तच्जनकमप्यस ब्जनकत्वेनासदित्यनेन क्रमेणासन्तः सर्वएव संतानिन इनि तसंतनो नितरामसन्निति कस्य प्रतिसंख्यया निरोधः । न च सभागानां संतानिनां हेतुफलभावः संतानस्तस्य वि सभागोत्पादो निरोधःविसभागोत्पादक एव च शणः


(१) ‘क्षण' २ । पुस्तके नास्तिं ।

[अ-२ पा.२.२३]
[भामती]
[४२८]

संतानस्यान्यः । तथा सति रूपविज्ञानप्रवावे रसादिविशा नोत्पत्ते संतानोच्छेदप्रसङ्गः । कथं चित्सारूप्ये वा विस भागेप्यन्ततः सन्त या तदस्तीति न संतानोच्छेदः । तदने नाभिसंधिनाद । "सर्वेष्वपि संतानेषु संतानिनामविच्छिन्नेन क्षेत्रफलभावेन संतानविच्छेदस्यासंभवादिति । नापि भा वगोचरे संभवतः प्रतिसंख्याप्रतिसंख्यानिरोधे । अत्र नावदुत्पन्नमान्पवृक्तस्य भावस्य म प्रतिसंख्यानिरोधः सं भवति तस्य() पुरुषप्रयत्नपेशाभावादित्यस्येव दूषणं त थापि दोषान्तरमुभयस्मिन्नपि निरोधे जूते । नचि भावा ना”मिति । यतो निरन्वयो विनाशो न संभवत्यतो नि रुपाख्योपि न संभवति, तेनैवान्वयिना रूपेण भावस्य न ष्टस्याप्युपाख्येयत्वात् । निरन्वयविनाशाभावे तुमाच । "सर्वाखप्यवस्थाखि”ति । यद्यदन्वयिरूपं तत्तपरमार्थ ज़ावः । अवस्थास्तु विशेषाख्या उपजनापायधर्माणस्तासां सर्वासामनिर्वचनोयतया खल न । परमार्थसत्व()मन्वय्येव तु रूपं तासां तत्त्वं तस्य च सर्वत्र प्रत्यभिज्ञायमानत्वान्न विनाश इत्यवस्थावतो ऽविनाशान्नावस्थानां निरन्वयो विनाश इति । तासां तत्त्वस्यान्वयिनः सर्वत्रविच्छेदात् । स्यादेत त् । हृपिण्डहृद्दटट्टकपालादिषु सर्वत्र वृत्तत्त्वप्रत्यभि जानालबत्वम् । ततोपलतलपतितनष्टस्य वदबिन्दोः कि मस्ति रूपमन्वयि प्रत्यभिज्ञायमानं येनास्य न निरन्वयो


(१) निरोधस्य--पा० ३ ॥

(२) परमार्थत्व-पा० १ ।

[भामती]
[अ.२ पा-२.२२]
[४२६]

नाशः स्यादित्यत आद। ‘अस्पष्टप्रत्यभिज्ञानाखपी’ति । अत्रापि तत्तोयं तेजसा मार्तण्डमण्डलमम्बदत्वाय नयत इत्यनुमेयं वदादीनामन्वयिनामविच्छेददर्शनात् । शक्यं त्व च(१) वक्तुम् ।

उदबिन्दै च सिन्धं च तोयभावो न भिद्यते ।
विनष्टेपि ततो बिन्दावस्ति तस्यान्वयो ऽम्बुधे ॥
तस्मान्न कश्चिदपि (९) निरन्वयो नाश इति सिद्दम् ॥

उभयथ च दोषत ॥ २३ ॥

परिकरः सामग्री सम्यग्ज्ञानस्य यमनियमादिः श्रवण मननादिश्च । मागीः क्षणिकनैराश्यादिभावनाः। अतिरो चितमन्यत् ।

आकाशे चाविशेषात् ॥ २४ ॥

एतद्यचष्ट । “यच्च तेषा’मिति । वेदप्रामाण्ये विप्रतिप ननपि प्रतिशब्दगुणानुमेयत्वमाकाशस्य वक्तव्यम् । तथाच जातिमत्वेन सामान्यविशेषसमवायेभ्यो विभक्तस्य शब्दस्या स्पर्शवे () सति बार्छौकेन्द्रियग्राह्यत्वेन गन्धादिङ णत्वमः नुमितम् । न चायमात्मगुणे बाचेन्द्रियगोचरत्वात् () । अत एव न मनोगुण, तहूणानामप्रत्यक्षत्वात् । न पृथि व्यादिगुण, तख़ुणगन्धदिसदचर्यानुपलब्धेः । तस्यानृणो


(१) शक्यं च तत्र -पा० ३ ।
(२) क्व चिदार्प-पा० २ ।
(3) स्पर्शत्वे जातिमत्वे च–पा० 3 ।।

(2) अजगद्गन्धादिवत्-पा० २ ।

[अ.२ पा-२३२४]
[भामती]
[४३०]

भत्वा गन्धादिवदसाधारणेन्द्रियग्रथो यद्दव्यमनुमापयति तदाकाशं पञ्चमं ऋतं न वस्विति । "अपि चावरण भावमाकाशमिच्छत” इति । निषेध्यनिषेधाधिकरणनिरूप णाधीननिरूपण निषेधे नासत्यधिकरणनिरूपणे शक्य निरूपयितुम् । तच्च (१)वरणाभावाधिकरणमाकाशं वस्वि ति । अनिरोद्धितार्थमन्यम् ॥

अनुस्मृतेश्च ॥ २५ ॥

विभजते । ‘अपि च वैनाशिकः सर्वस्य वस्तुन” इति । यत् सत्यप्येतस्मिंनृपसत्रेरन्थत्वेपि समानायां संनतै कार्यकारणभावान् कृतिरुपपद्यतइति मन्यमानो न परि | तुष्यति तं प्रति । प्रत्यभिज्ञासमाशत२)प्रत्यक्ष विरोधमाद । "अपि च दशनचरणयोः कंठेरी”ति । ततो ऽहमद्राक्षा दिति प्रतीया, अखं चराम्यन्यच्चद्राक्षादित्यर्थः । प्रत्यभि ज्ञाप्रत्यक्षविरोधप्रपञ्चस्तूत्तरः । "आ जन्मन” “आ • चो तमादुक्स’, आमरणादित्यर्थः । न च सादृश्यनिव न्धनं प्रत्यभिज्ञानं, पूर्वपरक्षणदर्शिन एकस्याभावे तदनुप पत्तेः । शङ्कते । "तेनेदं सदृशमिति । अयमर्थं विकल्प प्रत्ययोयम् । विकल्पश्च खकारं बाह्यतया ऽध्यवस्यति, न तु तत्वतः पूर्वापरौ क्षणं तयोः सादृश्यं वा गृहाति । तत्कथमेकस्यानेकदर्शिनः स्थिरस्य प्रसङ्ग इति निराक


(१) तथा चा-पा० ३ ।

(२) समाख्यात-पा० १ । ३ ।

[भामती]
[अ.२ पा.२.२५]
[४३१]

रोनि “न तेनेदमिति । “भिन्नपदार्थपादानादिति । नानापदार्थसंभिन्नवाक्यार्थाभास(१९)तावदयं विकल्पः प्रयते । तत्रैते नानापदार्थ स प्रथन्तइति ब्रुवाणः खसंवेदनं बा धेत । न चैकस्य ज्ञानस्य नानाकारत्वं संभवति, एक त्वविरोधात् । न च तावन्त्येव ज्ञानानीति युक्तम् । तथा सति प्रत्याकारं ज्ञानानां समाप्तेस्तेषां च परस्परवार्ता ज्ञानाभावादृ नानेत्येव न स्यात् । तत्पूर्वापरक्षणतसा दृश्यगोचरत्वं ज्ञानस्य वक्तव्यं, न चैतत्पूर्वापरक्षणावस्था यिनमेकं शतरं विनेति क्षणभङ्गभङ्गप्रसङ्गः । यद्युचेत । अस्येतस्मिन् विकल्पे तेनेदं सदृशमिति पदद्वयप्रयोगो न विच तत्तदंतागुदे पदर्थं तयोश्च सादृश्यमिति विव क्षितम् । अपि त्वेवमाकारता ज्ञानस्य कक्षितेति । त त्राच । ‘यदा झि लोकप्रसिद्धः पदार्थ’ इति । एका धिकरणविप्रतिषिद्धर्मद्वयाभ्युपगमो विवादः । तत्रैकः ख परं साधयत्यन्यश्च तत्साधनं दूषयति । न चैतत्सर्वमसति विकल्पानां बाह्यालम्बनत्वे ऽसति च लोकप्रसिद्दपदार्थकत्वे भवितुमर्चति । ज्ञानाकारत्वे चि विकरूपप्रतिभासिनां नि त्वत्वानित्यत्वादीनामेकार्थविषयत्वाभावाजशनानां च धर्मि णां भेदान्न विरोधः । नह्यात्मनित्यत्वं बुद्धनित्यत्वं च भु वाणे विप्रतिपद्यते । न चालैकिकार्थेनानित्यशब्देनात्मनि विभुत्वं विवक्षित्वा ऽनित्यशरं प्रयुञ्जानो रौकिकार्ये नि त्यशब्दमात्मनि प्रयुञ्जनेन विप्रतिपद्यते । तस्मादनेन स्व


(१) द्यावभास-पा० १ ।

[अ.२ पा.२.२५]
[भामती]
[४२२]

पक्षे प्रतितिष्ठापयिषना परपक्षसाधनं च निराचिकीर्षता विकल्पानां लोकसिद्दपदार्थकता बावालम्बनता च वक्त व्या । यद्युचेत द्विविधो चि विकल्पानां विषयो धा श्वश्चाध्यवसेयश्च । तत्र स्वाकारो ग्रञ्चो ऽध्यवसेयस्तु वा श्वः । तया च । पक्षप्रतिपक्षपरिग्रद्वजशणा विप्रतिपत्तिः प्रसिद्दपदार्थकत्वं चोपपद्यतइत्याच । "एवमेवैषोथी” इति । निश्चितं यत्तदेव वक्तव्यं ततोन्यदुच्यमानं बहुप्रचापित्वमा त्मनः केवलं प्रख्यापयेत् (१)। अयमभिसन्धिः । केयमध्य वसेयता बाष्ट्रस्य यदि चाद्यता न दैविध्यम् । अथान्या सेयतां, ननूक्ता तैरेव स्खप्रतिभासे ऽनर्थे ऽर्थाध्यवसायेन प्रवृत्तिरिति । अथ विकल्पाकारस्य कोयमध्यवसाय(२) । किं करणमाचे योजनमुतारोप इति । न तावत्करणं । नान्यदन्यत् करु शक्यम् । नचि जातु सदस्रमपि शि ल्पिनो घटं पटयितुमीशते । न चन्तरं बाढून योज यितुम् । अपि च तथा सति युक्त इति प्रत्ययः स्यात् न चास्ति । आरोपोपि किं गृह्माणे बाले उताUह्य माणे । यदि गृह्यमाणे तदा किं विकल्पेनाद्य तलम यजेनाविकरूपकेन । न तावद्विकल्पोभिलापसंसर्गयोग्यगो चरो ऽशक्याभिशापसमयं खलक्षणं देशकालाननुगतं गो चरयिंतुमर्हति । यथाहुः । अशक्यसमयो ह्यात्मा सुखादीनामनन्यभाक् ।


(१) वापयेत्-पा० १ । २ ।

(२) कोयमर्थध्यवसायः-पा० १ । २ ।

[भासती]
[S-२ पा-४.२५]
[४३३]

तेषांमतः ससंवित्तिर्नाभिवरूपानुषणि ॥ इति । नै च तस्समयभाविना निर्विकल्पकेन गृह्यमाणे बाने विकल्पेनाष्टद्यते तत्र विकल्पः साकारमारोपयितुमर्षति । मचि रजतशनाप्रतिभासिनि पुरोवर्तिनि वस्तुनि रजत शनेन शक्यं रजतमारोपयितुम् । अय्यमाणे तु बाजे खाकार इत्यव स्यान्न बाद्य इति । तथा च नारोपण म् । अपि चायं विकल्पः स्खसंवेदनं सन्तं विकस्पं किं वस्तुसन्तं खाकारं गूचीत्वा पश्चाद्भावमारोपयत्यथ य दा (१) खाकारं हाति तदेवारोपयति न तावत् शणि कतया क्रमविरहिण ज्ञानस्य क्रमवर्तिना चाहणारोपणे कल्पेते । तस्माद्यदैव स्खाकारमनर्थं श्रुति तदैवार्थमा रोपयतीति वक्तव्यम् ।

न चैतद्युज्यते साकारो द्धि खसंवेदनप्रत्यक्षतयातिवि शदो बाह्र चारोप्यमाणमविशदं सत्ततो ऽन्यदेव स्यान्न तु स्खाकारः समारोपितः । न च भेदद्वमात्रेण स मारोपाभिधानम् । वैशद्यावैशद्यरूपतया भेदग्रस्योक्त(- त्वात् । अपि चाय्द्यमाणे चेद्भवे ऽबाह्यात् खलशणाने दाग्रहेण तदभिमुखी प्रवृति, इन्त तर्हि त्रैलोक्यत ए वानेन न भेदो गृहीत इति यत्र च चन प्रवर्तताविशे षात् । एतेन ज्ञानाकारस्यैवाखोकस्यापि बाह्यत्वसमारोपः प्रत्युक्तः । तस्मात्सुद्युक्तं ततोन्यदुच्यमानं बहुप्रलापित्वमा


(१) अथवा यदा-प० २ । ३

(२) भेदग्रहणस्योक्त--पा० २ ।

[श्र-२ पा-२ सू.२५]
[भामती]
[४३४]

त्मनः ख्यापयेदिति । अपि च सङश्यनिबन्धनः संव्यव शरस्तेनेदं सदृशमित्येवमाकारबुद्धिनिबन्धनो भवेन्न तु त देवेदमित्याकारबुद्धिनिबन्धन इत्याच । “न चायं सादृश्याः संव्यवचर” इति । ननु ज्वालादिषु सादृश्यादसत्यामपि सदृश्यबुहै तद्भावावगमनिबन्धनः संव्यवचारो दृश्यते यथा । वथेश्चापि भविष्यतीति पूर्वोपरितोषेणाच । "भवेदपि क दा चिद्वा ह्यवस्तुनति । तथाचि विविधजनसंकीर्णगोपु रेण परं निविशमानं नरान्तरेभ्य आत्मनिर्धारणायासा धारणं चिहुं विदधतमुपचसन्ति पाश्र्पतं पृथग्जना इनि( ) ॥

नासतोदृष्टत्वात ॥ २६ ॥

“इतश्चानुपपन्नो वैनाशिकसमय” इति । अस्थिरात्का योत्पत्तिमिच्छन्तो वैनाशिका अर्थादभावादेव भावोत्पत्ति माहुः । उक्तमेतदधस्तात् । निरपेशात्कार्योत्पत्तैौ परुष कर्मवैयर्थम् सापेक्षतायां च शणस्याभेद्यत्वेनोपकृतत्वानु पकृतत्वानुपपत्तेरनुपकारिणि चापेशाभावादक्षणिकत्वप्रसङ्गः । सापेक्षत्वानपेक्षत्वयोश्चान्यतरनिषेधस्यान्यतरविधाननान्तरीय कत्वेन प्रकारान्तराभावानस्थिराङ्कावाङ्गावोत्पत्तिरिति क्षणि कपक्षेणैदभावाद्भावोत्पत्तिरिति परिशिष्यतइत्यर्थः । न के वलमर्थादापद्यते दर्शयन्ति । च । ‘नानुपहृद्य प्रादुर्भावा दि”ति । एतद्विभजते । "विनष्टादि किले”ति । किलका


(१) जना अपीत-पा० २ । 3 ।

[भामती]
[अ.२ ष.२.२]
[४३५]

रोनिच्शय, कूटस्थाश्चेत्कारणात् कार्यमुत्पद्यतापि (१) सर्वे सर्वत उत्पद्यत । अयमभिसंधिः । कूटस्थे च कार्यज ननखभावो वा स्यादतखभावो वा, स चेत्कार्यजननखभा वस्ततो यावदनेन कार्यं कर्तव्यं तावत्सदसैव कुर्यात् । समर्थस्य प्रयोगात् । अतत्खभावत्वे तु न कदा चि दपि कुर्यात् । यद्युच्येत समर्थोपि क्रमवत्सञ्चकारिसचिवः क्रमेण कार्याणि करोतीति । तदयुक्तम् । विकल्पासच त्वात् । किमस्य सहकारिणः कं चिदुपकारमादधति न वा । अनाधाने ऽनुपकारितया सहकारिण नायंश्चरन् । आधानेपि भिन्नमभिन्नं वोपकारमादद्युः । अभेदे तदेवा भिचितमिति कैटस्थ्यं व्याहन्येत । भेदे टपकारस्य त स्मिन्सति कार्यस्य भावादसति । चाभावात्सत्यपि कूटस्थे का छनत्पादादन्वयव्यतिरेकाभ्यामुपकार एव कार्यकारी न भाव इति नर्थक्रियाकारो भावः । तदुक्तम् । वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् । चमीपमस्वेत्से ऽनित्यः खतुयथेदसत्फलः ॥ इति । तथा चाकिंचित्करादपि चेत्कूटस्यात्कार्यं जायेत स वै (२) सर्वस्माज्जायेतेति वक्तम् । उपसंचरति । "तस्या दभावग्रस्तेभ्य’ इति । “तवेदमुच्यते’। ‘नासतो ऽदृष्टत्वा दि"ति । नाभावात्कार्योत्पत्तिः, कस्मात्, अदृष्टत्वात् । न चि शशविषाणादक्षुरादीनां कार्याणामुत्पत्तिर्दश्यते । य--


(१) उत्पद्येताविशेषात्-पा० २. । ३ ।

(२) जायेत तत्-पा० १ ।

[अ-२पा-२.२६]
[भमती]
[४२६]

दि त्वभावाद्भावोत्पत्तिः स्यात्ततो ऽभावत्वाविशेषात् शशवि षाणादिभ्योग्यजुरोत्पत्तिः । नक्षत्रयो विशिष्यते । विशेष णयोगे वा सोपि भावः स्यान्न निरुपाख्य इत्यर्थः । वि शेषणयोगमभावस्याभ्युपेत्याच । "नाप्यभावः कस्य चिदु म्पत्तिश्चतुरि’ति । अपि च यचेननन्विनं न मत्तस्य वि कारो, यथा घटशरावोदञ्चनादयो हेस्ननन्विता न चेम विकारा, अनन्चितायैते विकारा अभावेन । तत्राभा वविकारा,भावविकारास्तु ने, भावस्य तेनान्वितत्वादित्याय । "अभावाच्च भावोपत्तावि’ति । अभावकारणवादिनो वच नमनुभाष्य दूषयति । “यत्तूक्तमि”ति । स्थिरोपि भावः क्रमवत्सञ्चकारिसमवधानात् क्रमेण कार्याणि करोति, न चानुपकारकाः सचकारिणःस चास्य सहकारिभिराधी यमान उपकारो न भिन्नो नाप्यभिनः किं त्वनिर्वाच्य ए वानिर्वाच्यच्च कार्यमप्यनिर्वाच्यमेव जायते । न चैतावता स्थिरस्याकारणत्वं तदुपादानत्वात्कार्यस्य (१) रज्जूपादानत्व मिव भुजङ्गस्येत्युक्तम् । तथा च श्रुतिः ‘वृत्तिकेयेव सत्य'मि- ति । अपि च ये ऽपि सर्वतो विलक्षणानि खलशणानि वस्तुसन्त्यास्थिषत तेषामपि किमिति बजजातीयेभ्यो ऽनु रजातीयान्येव जायन्ते कार्याणि, न तु क्रमेलकजातीयानि। नचि बीजाद्वीजान्तरस्य (२) वा क्रमेलकस्य वात्यन्तवैलक्षण्ये कश्चिद्विशेषः । न च बीजाडुरत्वे सामान्ये परमार्थसती


(१) कार्यभेदस्य-पा० ३ ।

(२) स्वबीजान्तरस्प-पा० १ ।

[भामती]
[अ-२ पा-२.२१]
[४२७]

येनैतयोर्भाविक कार्यकारणभावो भवेत् । तस्मात्कारूप निकादेव खलक्षणोपादानाबीजजानीयात्तथाविधस्यैवाबुर जातीयस्योत्पत्तिनियम आस्थेयः । अन्यथा कार्यचेतुकानु मानोच्छेदप्रसङ्गः । दिनत्रमत्र सूचितं प्रपञ्चस्तु ब्रह्मत वसमोशान्यायकणिकयोः कृत इति नेह प्रतन्यते विस्त रक्षयात् ॥

उदासीनानामपि चैवं सिद्धिः॥२७॥

भाष्यमस्य सुगमम् ॥

नाभव उपलब्धेः ॥ २८ ॥

पूर्वाधिकरणसङ्गतिमाद् । ‘एवमिति । बाह्यार्थवादि भ्यो विज्ञानमात्रवादिनां सुगताभिप्रेनतया विशेषमाच । केषां चिकि”ति । अथ प्रमाता प्रमाणे प्रमेयं प्रमि तिरिति चि चतस्रषु विधासु तत्त्वपरिसमाप्तिरासामन्यत माभावेपि तत्त्वस्याव्यवस्थानात् (९ । तस्मादनेन विज्ञान स्कन्धमात्रं तत्त्वं व्यवस्थापयता चतस्रो विश्व एषितव्या स्तथा च न विज्ञानस्कन्धमात्रं तत्त्वं नह्यस्ति संभवो वि शनमात्रं चतस्ते विधायेत्यत आइ । ”‘तस्मिंश्च विज्ञा नवादे बुडारूढेन व रूपेणे"ति । यद्यप्यनुभवान्नान्यनुभाव्य ऽनुभवितानुभवनं तयापि बुडारूढेन बुद्विपरिकल्पितेना न्तस्थ एवैष प्रमाणप्रमेयफलव्यवचः प्रमात्वव्यवच्चरस्थेत्यपि द्रष्टव्यं न पारमार्थिक इत्यर्थः । एवं च न सिद्धसाधनम् । tl


(१) व्यवस्थापनात-पा१ १ ।

[अ-२ पा-२.२८]
[भामती]
[४३८]

नचि ब्रह्मवादिनो नीलाद्याकारां वित्तिमभ्युपगच्छन्ति, कि त्वनिर्वचनीयं नीलादीति । तथादि । खरूपं विज्ञानस्या सत्याकारयुक्तं प्रमेयम् । प्रमेयप्रकाशनं प्रमाणफलं, तत्प काशनशक्तिः प्रमाणम् । बाह्मवादिनोरपि वैभाषिकसै त्रान्तिकयोः काल्पनिक एव प्रमाणफलव्यवचरो ऽभिमत इत्याह । ‘सत्यपि बाह्वर्थ’इति । भिन्नधिकरणत्वे चि प्रमाणफलयोस्तद्भावो न स्यात् । नचि खदिगोचरे पर शं पलाशे वैधीभावो भवति । तस्मादनयोरैकाधिकरण्यं वक्तव्यम् । कथं च तद्भवति यदि ज्ञानस्थे एव प्रमाण फल भवत । न च ज्ञानं खलक्षणमीशमंशम्यां वस्तुस् छां युज्यते तदेव ज्ञानमज्ञानव्यावृत्तिकल्पितज्ञानत्वांशं फलम् । अशक्तिव्यावृत्तिपरिकल्पितात्मानात्मप्रकाशनश तयंशं प्रमाणम् । प्रमेयं त्वस्य बाह्यमेव । एवं सैौत्रान्ति कसमयेपि (९) । ज्ञानस्यार्थसारूप्यमनीलाकारव्यावृत्या क ल्पितनीलाकारत्वं प्रमाणं व्यवस्थापनहेतुत्वात् । अज्ञान व्यावृत्तिकल्पितं च ज्ञानत्वं फलं | व्यवस्थाप्यत्वात् । तथा चाहुः । नचि वित्तिसत्तैव तद्देदना युक्ता, तस्याः सर्वत्रवि शेषात् । तां तु सारूप्यमाविशत् सरूपयत्तद् घटयत् । प्रश्नपूर्वकं बाह्यार्थाभावउपपत्तीराच । ‘कथं पुनरवगम्य त"इति । स हि विज्ञानालबनत्वाभिमतो बाह्वोर्थः प रमाणंतांवंत्र संभवति । एव स्यूलनीलाभासं द् िज्ञानं न परमसूक्ष्मपरमाखभासम् । न चान्याभासमन्यगोचरं


(१) सौत्रान्तिकनयेपि-पा० 3 ।

[भामती]
[अ.२ पा.२.२८]
[४३६]

भवितुमर्हति । अतिप्रसक्जेन सर्वगोचरतया सर्वसर्वज्ञत्व(९- प्रसङ्गात् । न च प्रतिभासधर्मः स्थैर्यमिति युक्तम् । विकल्पासचत्वात् । किमयं प्रतिभासस्य ज्ञानस्य धर्म, उत प्रतिभासनकालेर्थस्य धर्मः । यदि पूर्वः कल्पो ऽद्मा तथा सति चि खशालस्बनमेव विज्ञानमभ्युपेतं भवति । एवं च कः प्रतिकूलोभवति अनकूलमाचरति । द्वितीय इति चेत् । तथा च रूपपरिमाणव एव निरन्तरमुत्पन्ना एक विशनोपारोक्षिणः स्थैर्यं न चात्र कस्य चिह्नान्तता । नचि न ते रूपपरमाणघो न च न । निरन्तरमुत्पन्ना न चैकविज्ञानानुपारोचिणः । तेन मा भून्नीलत्वादिवस्परमा णुधर्मः, प्रत्येकं परमाणुष्वभावात् । प्रतिभासदशापन्नानां तु तेषां भविष्यति बहुत्वादिवत्सांवृतं स्थूल्यम् । यथाहुः । जचे ऽनेकस्य चैकेन किं चिटूपं वि गृह्यते ।
सांवृतं प्रतिभासस्थं तदेकात्मन्यसंभवात् ॥
न च । तद्दर्शनं भ्रान्तं नानावस्तुग्रचद्यतः ।
सांवृतं ग्रचणं नान्यत्र च वस्तुगचे भ्रमः ॥ इति ।

तन्न । नैरन्तर्यावभासस्य भ्रान्तत्वात् । गन्धरसपशप रमाण्वन्तरिता चि ते रूपपरमाणवो न निरन्तराः । त फादारात् सान्तरेषु वृक्षेष्वेकघनवनप्रत्ययवदेष स्थूलप्रत्य यः परमाणुष सान्तरेषु भन्त एवेति पश्यामः । तस्मा कल्पनापोढत्वेपि भ्रान्तवाङटादिप्रत्ययस्य पीतशवदिश नवन प्रत्यक्षता परमाणुगोचरत्वाभ्युपगमे । तदिदमुक्तं, न


(१) सर्वत्र सर्वज्ञत्व-पा० १

[अ-२ पा.२६.२८]
[भामती]
[४४०]

तावत्परमाणवः स्तम्भादिप्रत्ययपरिच्छेद्या भवितुमर्हन्ति । नापि तत्समूलस्तम्भादयो ऽवयविनः । तेषामभेदे परमा णुभ्यः परमाणव एव । तत्र चोक्तं दूषणम् । भेदे तु गवाश्वस्येवात्यन्तवैलक्षण्यमिति न तादात्म्यम् । समवाय य निराकृत इति । एवं भेदाभेदविकल्पेन जातिगुणक दोनपि प्रत्याचक्षततस्माद्यद्यत्प्रतिभासते तस्य सर्वस्य । विचारासचत्वाद् अप्रतिभासमानसङ्गावे च प्रमाणाभावा न बादशालम्बनाः प्रत्यया इति । अपि च न तावद्दिश नमिन्द्रियवत्रिलोनमर्थं प्रत्यक्षयितुमर्हति । नचि ययेन्द्रि यमर्थविषयं ज्ञानं जनयत्येवं विज्ञानमपरं विज्ञानं जनयि तुमर्हति । तत्रापि समानवादनुयोगस्थाानवस्थाप्रसङ्गात् । न चाधारं प्राकच्यलक्षणं फलमाधातुमुत्सहते । अती तानागतेषु तदसंभवात् । नह्यस्ति संभवो ऽप्रत्युत्पन्ने धर्मा धर्मश्चास्य प्रयुत्पन्न इति । तस्माआउशनस्खरूपप्रत्यक्षमेवा र्थप्रत्यशता ऽभ्युपेया । तच्चनाकारं सद् आजानतो भे दाभावात् कथमर्थभेदं व्यवस्थापयेदिति । तत्रेदव्यवस्थाप नायाकारभेदोस्पेषितव्यः । तदुक्तं न चि वित्तिसत्तैव त वेदना युक्ता, तस्याः सर्वत्राविशेषात् तां तु सारूप्यमा विशत् सरूपयत्तद् घटयेदिति । एकत्रयमाकारो ऽनुभूयने स चेद्दिज्ञानस्य नार्थस्ङ्गवे किं चन प्रमाणमस्तोत्याय । “अपि चानुभवमात्रेण साधारणात्मनो ज्ञानस्येति । ‘अ- पि च सद्योपलम्भनियमादि”ति । यद्यन सच (९) नियत


(१) सवैत १ । ३ । पुस्तके नास्ति ।

[भामती]
[अ.२ पा-२.२८]
[४४१]

सचोपलम्भनं तत्ततो न भिद्यनेयथैकस्माच्चद्रमसो द्वि तोयश्चन्द्रमाः । नियतसोपलम्भश्चाथै ज्ञानेनेति व्यापक विरुद्धोपलब्धिः । निषेध्यो डि भेदः सोपलम्भानियमेन व्यानो यथा भिनवश्विनं नावश्यं सदोपलभ्येते । कदा चिदभ्रापिधाने ऽन्यतरस्यैकस्योपलब्धेः सोयमिव भेदव्या पकानियमविरुद्ध नियम उपलभ्यमानस्तञ्चाप्यं भेदं निव र्तयतीति । तदुक्तम् ।

सदोपलम्भनियमादभेदो नीलतद्वियोः ।
भेदश्च भान्तिविज्ञानैर्दश्येतेन्दाविवादये ॥ इति ।

"खन्नादिवच्चेदं द्रष्टव्यम्" । योयः प्रत्ययः स सर्वे बा ह्यानालम्बनो यथा खन्नमायादिप्रत्ययस्तथा चैष विवादाध्या सितः प्रत्यय इति खभावहेतुः । बाह्यानालम्बनता च प्रत्ययत्वमात्रानुबन्धिनी वृक्षतेव शिंशपात्वमात्रानुबन्धिनोति तन्मात्रानुबन्धिनि निरालम्बनत्वे साध्ये भवति प्रत्ययत्वं खभावहेतुः । अत्रान्तरे क्षेत्रान्तिकश्चेदयति । "कथं पु नरसति बाह्वयैॐ नीलमिदं पीतमिदमित्यादि । “प्रत्ययवै चित्व्यमुपपद्यत ’ स च मेने ये यस्मिन्सत्यपि कादाचि कास्ते सर्वे तदतिरिक्तचेतसापेक्षा, यथा ऽविवशत्यजि गमिषति मयि वचनगमनप्रतिभासः प्रत्ययाश्चेतनसंताना न्तरसापेक्षास्तथा च विवादाध्यासिताः सत्यप्यालयविज्ञान संताने षडपि प्रवृत्तिप्रत्यया इति खभावहेतुः । यासा वाच्यविज्ञानसंतानातिरिक्तः कादाचित्कप्रवृत्तिशनभेदतुः

स बाह्वोर्थ इति । वासनापरिपाकप्रत्ययकादाचित्वात्

[-२ पा-२.२८]
[भामती]
[४४२]

कदा चिदुत्पाद इति चेत् । नन्वेकसंततिपतितानामाल यविशनानां तत्प्रवृत्तिविज्ञानजननशक्तिर्वासना, तस्याश्च खकार्योपजनं प्रत्याभिमुख्यं परिपाकस्तस्य च प्रत्ययः ख संतानवर्ती पूर्वक्षणः संतनान्तरापेशानभ्युपगमात् । तथा च सवैयाखय१)संतानपतिताः परिपाकहेतवो भवेयुः । न. वा कश्चिदपि, आलयसंतानपातित्वाविशेषात् । क्षणभे दाच्छशक्तिभेदस्तस्य च कादाचित्कत्वात् कार्यकादाचित्कव मिति चेत् । नन्वेवमेकस्यैव नीलज्ञानोपजनसमर्थं त प्रबोधसामर्थं चेति । क्षणान्तरस्यैतन्न स्यात् । सत्वे वा कथं क्षणभेदात् सामर्थभेद इत्यलयसंतानवर्तिनः सर्वे समर्था इति समर्थहेतुसद्भावे कार्यक्षेपानुपपत्तेः । स्खसंता नमात्राधीनत्वे निषेध्धस्य कादाचित्कवस्य विरुदं सदात नत्वं तस्योपलब्ध्या कादाचित्कत्वं निवर्तमानं वेत्वन्तरापेक्ष त्वे व्यवतिष्ठतइति प्रतिबन्धसिद्धिः । न च ज्ञानसंतानान्तर निबन्धनत्वं सर्वेषामिष्यते प्रवृत्तिविज्ञानानां विज्ञानवादि भिरपि तु कस्य चिदेव विच्छिन्नगमनवचनप्रतिभासस्य् प्रवृ तिविज्ञानस्य । अपि च सत्त्वान्तरसंताननिमित्तत्वे तस्या पि सदा सन्निधानान्न कादाचित्कत्वं स्यात् । नचि सत्त्वा न्तरसंतानस्य देशतः कालतो वा विप्रकर्षसंभवः ()। वि शनवादे विशानातिरिंक्जदेशानभ्युपगमादमूर्तत्वाच्च वि शानानामदेशात्मकत्वात् संसारस्यादिमत्वप्रसङ्गनापूर्वस


(१) आळयाविज्ञान-पा० १ ।

(२) विप्रकर्षः संभवति--पा० 3 ।

[भामती]
[म.२ पा-२.२८]
[४४२]

त्वप्रादुर्भावानभ्युपगमाच्च न कालतोपि विप्रकर्षसंभवः । तस्मादसति बाह्यर्थे प्रत्ययवैचित्यानुपपत्तेरस्यानुमानिको बा ख़ोर्थ इति सत्रन्तिकाः प्रतिपेदिरे, तान्निराकरोति । "वासनावैचित्र्यादित्याच” विज्ञानवादी । इदमत्राकृतम् । खसंतानमात्रप्रभवन्वेपि प्रत्ययकादाचित्कत्वोपपत्तै संदिग्ध विपक्षव्यावृत्तिकत्वेन हेतुरनैकान्तिकः । तथा द्धि। बाद्यानि मित्तकत्वेपि कथं कदा चिलसंवेदनं कदा चित्पीतसं वेदनम्, बाह्रनीलपीतसंनिधानासंनिधानाभ्यामिति चेत् । अथ पीतसंनिधानेपि किमिति नीलज्ञानं न भवति पी तज्ञानं भवति, तत्र तस्य सामर्थादसामथ्र्याच्चेतरस्मिन्निति चेत् । कुतः पुनरयं सामध्यसामर्यभेदः । हेतुभेदादिति चेत् । एवं तर्हि क्षणानामपि स्खकारणभेदनिबन्धनः श क्तिभेदो भविष्यति । संतानिनो चि क्षणाः कार्यभेदचेतव स्ने च प्रतिकार्यं भिद्यन्ते च । संतानो नाम कश्चिदेकं उत्पादक क्षणानां यदभेदात् झण न भिद्येरन् । ननूक्त न झणभेदाभेदाभ्यां शक्तिभेदाभेदै। भिन्ननामपि क्षणाना मेकसामथ्र्योपलब्धेः । अन्यथैक एव क्षणे नीलज्ञानजन नसमर्थ इति न भूयो नोलज्ञानानि जायेरन् । तत्सम र्थस्यातीतत्वात् शणान्तराणां चासामथ्र्योत् । तस्मात् शण भेदेपि न सामथ्र्यभेदः, संतानभेदे तु सामथ्र्यं भिद्य तइति । तन्न । यदि भिन्नानां संतानानां नैकं सामथ्र्यं, दन्त तर्षि मलसंतानानामपि मिथो भिन्नान नैकमस्ति।

नीलाकाराधानसामथ्र्यमिति संनिधानेपि नीलसंतानान्तरस्य

[अ.२पा-२.२८]
[भामती]
[४४४]

न नीलज्ञानमुपजायेत । तस्मात्संतानान्तराणामिव क्षणा न्तराणामपि खकारणभेदाधीनोपजनानां केषां चिदेव सा मर्यभेदः केषां चिनेति वक्तव्यम् । तथा चैकालयज्ञान संतानपतितेषु कस्य चिदेव ज्ञानक्षणस्य स तादृशः सम कॅनिंशयो वासनापरनामा खप्रत्ययासादितो यतो नी शाकारं प्रवृत्तिविज्ञानं जायते न पीताकारम् । कस्य चित्तु स तादृशो यतः पताकारं ज्ञानं न नीलाकारमि ति वासनावैचित्यादेव खप्रत्ययासादिताज्ज्ञानवैचित्यसि दैर्न तदतिरिक्तार्थसङ्गवे किं चनास्ति प्रमाणमिति पश्यामः । आलयविज्ञानसंतानपतितमेवासंविदितं ज्ञानं वसना तहै चित्यानीलाद्यनुभववैचित्र्यम्, पूर्वनलाद्यनुभववैचित्र्याच्च वा सनावैचित्र्यमित्यनादितानयोर्विज्ञानवासनयोस्तस्मान्न परस्या राश्रयदोषसंभवो बजाडुरसंतानवदिति । अन्वयव्यतिरे काभ्यामपि वासनावैचित्र्यस्यैव ज्ञानवैचित्र्यचेतुना नार्थवै चित्न्यस्येत्याद । ‘अपि चान्वयव्यतिरेकाभ्या’मिति । "एवं प्राप्ते , ब्रूमः” । “नाभाव उपलब्धेरिति । न खल्वभावो बाह्यस्यार्थस्याध्यवसातुं शक्यते । स ख़ुपलम्भाभावाद्वायव सीयेन सत्ययुपलम्भे तस्य बाह्यविषयत्वा()द्वा सत्यपि षादविषयत्वे बाझार्थबाधकप्रमाणसद्भावाद। न तावत्सर्व थोपलम्भाभाव इति प्रश्नपर्वकमाल । ‘कस्मादुपलब्धेर्भरिति । नचि स्फुटतरे सर्वजनीनउपलम्भे सति तदभावः शक्यो। वक्तमित्यर्थः । द्वितीयं पक्षमवलम्बते । ‘ननु नाचमेवं


(१) बालार्वषयत्वाभावात्-पा० १ । ३ ।

[भामती]
[9-२ पा.२.२८]
[४४५]

ब्रवीमी’’ति । निराकरोति । “बाढमेवं ब्रवीषि” । उपल ब्धिग्राहिणा दि साक्षिणोपलब्धिर्युह्यमाणा बाह्यविषयत्वेनैव गृह्यते नोपलब्धिमात्रमित्यर्थः । ‘अतशचेति वक्ष्यमाणोप पत्तिपरामर्शः । तृतीयं पक्षमालम्बते । ‘नन बाह्यस्या र्थस्यासंभवादिति । निराकरोति । "नयं साधर ध्यवसाय” इति । इदमत्राकृतम् । घटपटादयो चि स्थूला भासन्ते न तु परमश्नच्मास्तत्रेदं नानादिग्देशव्यापित्वल क्षणं रथल्यं यद्यप शनकारत्वेनावरणानावरणलक्षणेन विरुद्धधर्मसंसर्गेण युज्यते ज्ञानोपाधेरनावृतत्वादेव त थापि तद्देशत्वातद्देशत्वकन्याकम्यत्वरक्तरक्तत्वलक्षणैर्विरुइ धर्मसंसर्गेरस्य नानात्वं प्रसज्यमानं नाकारवेपि न शक्यं शक्रेणापि वारयितुम् । व्यतिरेकाव्यतिरेकवृत्तिविकल्पे च परमाणोरंशवत्वं चोपपादितानि वैशेषिकपरीक्षायाम् । तस्माद्वाक्यार्थवन्न ज्ञानेपि स्थूल्यसंभवः । न च तावत्पर माण्खाभासमेकशनमकस्य नानात्मवानुपपत्तेः । आका राणां वा(१) ज्ञानतादात्म्यादेकत्वप्रसङ्गात् । न च यावन्त आकारास्तावन्त्येव ज्ञानानि तावतां ज्ञानानां मिथो वा नभिज्ञतया स्थूलानुभवाभावप्रसङ्गात् । न च तत्पृष्ठभावी समस्तज्ञानाकारसंकलनात्मक रकः स्थूलविकल्पो विजु म्भतइति साम्प्रतम् । तस्यापि साकारतया स्थैर्यायोगात् । यथाइ धर्मकीर्तिः ।


(१) च-पा० १ । ३ ।

[न-२ पा.२.२८]
[भामती]
[४४९]

तस्मान्नार्थे न च() आने स्यूनाभासस्तदात्मनः ।
एकत्र प्रतिषिद्वत्वद्इय्वपि न संभवः ॥ इति ।

तस्माद्भवतापि ज्ञानाकारं स्थूल्यं समर्थयमानेन प्रमा णप्रवृत्यप्रवृत्तिपूर्वकं संभवासंभवावास्यैयै । तथा चेदंता स्पदमशक्यं ज्ञानाद्भिन्नं बाङ्मपहोतुमिति । यच्च ज्ञानस्य प्रत्यर्थी व्यवस्थायै विषयसारूप्यमास्थितं नैतेन विषयो ऽ पझोतुं शक्यः । असत्यर्थं तत्सारूप्यस्य तद्यवस्थायाश्चानु पपत्तेरित्याह । 'न च ज्ञानस्य विषयसारूप्यादिति । यशच सदोपलम्भनियम उक्तः सोपि विकरूपं न सचते । यदि शनार्थयोः सावित्वेनोपलम्भस्ततो विरुवे हेतुना भेदं साधयितुमर्हति । सावित्यस्य तद्विरुद्वभेदव्याप्तत्वात् । अभेदे तदनुपपत्तेः । अथैकोपलम्भनियमः । न । एकत्व स्यावाचकः सदशब्दः । अपि च किमेकत्वेनोपलम्भ आ हो एक उपलम्भे ज्ञानार्थयोः । न तावदेकस्वेनोपम्भ इत्याच । "बहिरुपलब्धेश्च विषयस्य” । अथैकोपलम् नियमस्तत्राद् । "अत एव सञ्चपलम्भनियमोपि प्रत्यय विषययोरुपायोपेयभावहेतुको नाभेदतुक इत्यवगन्तव्य म्” । यथा चि सर्वे चाक्षुषं प्रभारूपानुविदं बुद्धिबोध्यं नियमेन मनुजैरुपलभ्यते न चैतावता घटादिरूपं प्रभा त्मकं भवति किं तु प्रभोपायस्वान्नियम एवमिदप्यात्म साक्षिकानुभवोपायत्वादर्थस्यैकोपलम्भनियम इति । अपि । च यथैकविज्ञानगोचरौ घटपटे तत्रार्थभेदं विज्ञानभेद


(१) वि-पा० २ ।

[भामती]
[श्र-२ पा.२ ष.२८]
[४४७]

चाध्यवस्यन्ति प्रतिपत्तरो न चैतदैकासये ऽवकरूयतइ त्याच । अपि च घटज्ञानं पटज्ञान’मिति । तथायीभे देपि विज्ञानभेददर्शनात्र विज्ञानात्मकत्वमर्थस्येत्याद । "त- था घटदर्शनं घट सरण’मिति । अपि च खरूपमात्रपर्यव सितं ज्ञानं ज्ञानान्तरवार्तानभिज्ञमिति ययभेदस्ते वै न गृहीते इति भेदोपि तङ्गतो न यद्यत इति । एवं झणि कश्यानात्मवादयोप्यनेकप्रतिज्ञातुदृष्टान्तज्ञानभेदसा ध्याः । एवं खमसाधारणंमन्यतो व्यावृत्तं लक्षणं यस्य तदपि यद्यावर्तते यतश्च व्यावर्वते तदनेकज्ञानसाध्धमेवं सामान्यलक्षणमपि विधिरूपमन्यापोचरूपं वा ऽनेकशन गम्यम् । एवं वास्यवासकभावो ऽनेकशनसाध्यः । एवम विद्योपप्लववशेन यत् सदसद्वर्मत्वं यथा नोलमिति सद्दमें, नरविषाणमीश्वर इत्यसङ्गर्मःअमूर्तमिति सदसद्भर्मः । श क्यं च शशविषाणममूर्ते वक्तुम् शक्यं च विज्ञानममूर्ते वतुम् । यथोक्तम् ।

अनादिवासनोद्धृतविकल्पपरिनिष्ठितः ।
शब्दार्थविविधो धर्म भावाभावोभयाश्रयः ॥ इति ।

एवं मोक्षप्रतिज्ञा च यो मुच्यते यतश्च मुच्यते येन मुच्यते तदनेकज्ञानसध्या । एवं विप्रतिपन्नं प्रतिपादयितुं प्रतिशेति यत्प्रतिपादयति येन प्रतिपादयति यश्च पुरुषः प्रतिपाद्यते यश्च प्रतिपादयति तदनेकज्ञानसाध्येयसत्येक जिन्ननेकार्थज्ञानप्रतिसंधातरि नोपपद्यते । तत्सर्वं विशनस्य

स्खशालस्बनेनुपपन्नमित्याच । ‘अपि च द्वयोर्शनयेः पृ

[अ-२ पा-२ द.२८]
[भामती]
[४४८]

वंत्तरकालय "रिति । अपि च भेदाश्रयः कर्मफलभावे नाभिन्ने शने भवितुमर्हति । न खलु क्दाि छिद्यते किं तु दारु, नापि पाकः पयते ऽपि तु तण्डुलाः । तदिश पि न शानं स्खांशेन ज्ञेयमात्मनि वृत्तिविरोधादपि तु त दतिरिक्तोर्थः । पाया इव । तण्डुलाः पाकातिरिक्त इति । भूमिरचनापूर्वकमाच। किं चान्यद् विशनं विशनमित्यय भ्युपगच्छतेति । चोदयति । ‘ननु विशनस्य खरूपाति रिक्तग्राइझवे” इति। अयमर्थः । खरूपादतिरिक्तमर्थं चे विज्ञानं ज्ञाति ततस्तदप्रत्यक्ष सनार्थं प्रत्यक्षयितुमर्हति । नदि चरव तनिलीनमथै कं चनातिशयमाधत्ते येनार्थ मप्रत्यहं सत्प्रत्यक्षयेदपि तु तत्प्रत्यक्षतैवार्थप्रत्यक्षता । यथा हुः । ‘अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यतीति । त चेद् ज्ञानान्तरेण प्रतीयेत तदप्रतीतं नार्थविषयं ज्ञानमप रोशयितुमर्घति । एवं तत्तदित्यनवस्था । तस्मादनवस्थाया बिभ्यता वरं खत्मनि वृत्तिरास्थिता । अपि च यथा प्र दीपो न दीपान्तरमपेशत,एवं ज्ञानमपि न ज्ञानान्तरमपे क्षितुमर्हति समवादिति । तदेतत्परिहरति । "तदुभयम प्यसद्दिज्ञानग्रहणमात्रएव विज्ञानसाक्षियऽणाकाह्नुत्यादा दनवस्थाशानुपपत्तेः ” । अयमर्थः । सत्यमप्रत्यक्षस्योपलम्भस्य नार्थदृष्टिः प्रसिध्यति न तपलब्धारं प्रति तत्प्रत्यक्षत्वायोपल म्भान्तरं प्रार्थनोयम्, अपि तु तस्मिन्निन्द्रियार्थसंनिकर्षादन्त करणविकारभेदउत्पन्नमात्रएव प्रमातुरर्थश्चोपलम्भश्च प्रत्यक्ष

भवतः। अथै चि निजीनखभावः प्रमातारं प्रति प्रत्यक्षत्वा

[भामती]
[अ.२ पा-२.२८]
[४४६]

यान्सकरणविकारभेदमनुभवमपेक्षते, ऽनुभवस्तु अडोपि स छतथा चैतन्यबिम्बोक्षिणाय नानुभवान्तरमपेक्षते येनाग वस्था भवेत् । नास्ति संभवोनुभव उत्पन्नञ्च न च प्रमातुः प्रत्ययो भवति यथा नलादिः । तस्माद्यथा छेत्ता दिया छेषं वृशादि व्याप्नोति, न तु बिदा छिदान्तरेणनापि दैिव क्षेत्री’ किं तु सत एव देवदत्तादिः । यथा वा पक्ता पाक्यं पाकेन व्याप्नोति न तु पाकं पाकान्तरेण । नापि पाक एव पक्ता किं तु खत एव देवदत्तादिः। एवं प्रमाता प्रमेयं नीलादि प्रमया व्याप्नोति न तु प्रम प्रमान्तरेण, नापि प्रभेव प्रमात्री, किं त खत एव प्रमायाः प्रमाता व्यापकः । न च प्रमातरि कूटस्थनित्यचैतन्ये प्रमापेशासं भवो यतः प्रमातुः प्रमायाः प्रमात्रन्तरापेशायामनवस्था भ वेत् । तस्मात्सुद्युक्तं विशनश्रवणमात्रएव विशनसाक्षिणः प्रमातुः कूटस्थनित्यचैतन्यस्य दणाकाळानुरुपादादिति । यदुक्तं समत्वादवभास्यावभासकभावानुपपत्तेरिति । तत्रा च । “साक्षिप्रत्यययोश्च स्वभाववैषम्यादुपलब्ध्रपलभ्यभावो पपत्तेः” । मा भूद् ज्ञानयोः साम्येन चात्रागाद्दकभावो ज्ञात्ढशानयोस्तु वैषम्यादुपपद्यतएव । याञ्चाल्वं च ज्ञानस्य न ग्रावक१क्रियाजनितफलशालितया यथा बाह्यार्थस्य फखे फलान्तरानुपपत्तेः । यथाहुः । न संविदर्चने फल वादिति । अपि तु प्रमातारं प्रति । खतःसिद्दप्रकटतया आद्योप्यर्थः प्रमातारं प्रति सत्यां संविदि प्रकटः संविदपि


(१) प्रण-पा० ३ ।

[अ.२ पत-२.२८]
[भामती]
[४५०]

प्रकटा । यथाहुरन्यै, नास्याः कर्मभघो बिद्यतइति । स्या देनन् । यत्प्रकाशते तदन्येन प्रकाश्यते यथा ज्ञानार्थं तथा च सांशेति नास्ति प्रत्यक्षसाक्षिणवैषम्यमित्यत आच। "खयंसिद्धस्य च साक्षिणे ऽप्रत्याख्येयवान्” । तथाहि । अस्य साक्षिणः सदा ऽसंदिग्धविपरीतस्य नित्यसाशा कारत ऽनागन्तुकप्रकाशत्वं घटते । तथाचि । प्रमाता संदिदानोप्यसंदिग्धो विपर्यस्यत्रयविपरीतः परोक्षमर्थमुने क्षमाणोप्यपरोशः स्मरन्नप्यानुभविकः प्राणभृन्मात्रस्य, न चैतदन्याधीनसंवदनत्वे घटते । अनवस्थाप्रसङ्गशचोक्तः । तस्मात्सयं सिद्धृतास्यानिच्छताप्यप्रत्याख्येयाप्रमाणमार्गायत्त त्वादिति । किं चोक्तेन क्रमेण ज्ञानस्य स्खयमवगन्तृवा भावान् प्रमानुरनभ्युपगमे च प्रदीपवविज्ञानमवभासकान्त रनिरपेकं स्वयमेव प्रथमइति भुवना ऽप्रमाणगम्यं विशनम वगन्तृकमित्युक्तं स्यात् शिलाघनमध्यस्थप्रदीपसचक्षप्रथनव त् । अवगन्तुश्चेकस्य चिदपि न प्रकाशते कृतमवगमेन स्वयं प्रकाशेनेति । विज्ञानमेवावगन्निति मन्वानः शते । "बाढमेवमनुभवरूपवा”दिति । न फलस्य कर्तृत्वं कर्मस्वं बास्तीति प्रदीपवत् कर्मन्तरमेषितव्यम्तथा च न सिङसा धनमिति । परिसरति । "नान्यस्यावगन्तु"रिति । ननु साशिस्थाने ऽस्वस्मदभिमतमव विज्ञानं तथा च नाम्न्येव विप्रतिपत्तिर्नर्थदति शक्यते । “साक्षिणोवगन्तुः खयंसिइ सामपक्षिपता” ऽभिप्रेयता "खयं प्रथते विज्ञानमित्येष एवे"-

ति । निराकरोति । "ने"ति । भवति हि विनस्यो

[भामती]
[अ-२ पा-२.२८]
[४५१]

पादादयो धर्मा अभ्युपेतास्तथा चास्य फलनया नावग न्तृत्वम् । कर्तुफलभावस्यकच विरोधात्किं तु प्रदीपादि मुख्यनेत्यर्थः ॥

वैधम्र्याच्च न स्वमदिवत् ॥ २९ ॥

बाधाबाधे वैधम्र्ये, स्खनप्रत्ययो बाधितो जाग्रत्प्रव्यथा बाधितः । त्वयापि चावश्यं जाग्रत्प्रत्ययस्याबाधितत्वमास्थेयं तेन हि खप्नप्रत्ययो बाधितो मिथ्येत्यवगम्यते । जायत्त्र त्ययस्य त बाध्यत्वे खप्तप्रत्ययस्यासै न बाधको भवेत् । नचि बाध्यमेव बाधकं भवितुमर्हति । तथा च न खन्न प्रत्ययो मिथ्येति साध्यविकलो दृष्टान्तः स्यात्सन्नवदिति । तस्माद्भाधाबाधाभ्यां वैधम्र्यान्न खन्नप्रत्ययदृष्टान्तेन जाग्रत्त्र त्ययस्य शक्यं निरालम्बनवमध्यवसातुम् । "निद्रालान" - मिति । करणदोषाभिधानं, मिथ्यात्वाय वैधम्र्यान्तरमाह । “अपि च स्फुतिरेवे”ति । संस्कारमात्रजं द् िविशनं स्फु तिः । प्रत्युत्पन्नेट्रियसंप्रयोगलिङ्गशब्दसारूप्यान्यथानुपप द्यमानयोग्यप्रमाणानुत्पत्तिलक्षणसामग्रीप्रभवं तु ज्ञानमु पलब्धि,दिव निद्राणस्य सामर्यन्तरविरघात्संस्कारः परि शिष्यते, तेन संस्कारजवासुतिःसापि च निद्दोषा विपरीता वर्तमानमपि पित्रादि वर्तमानतया भासयनि । तेन स्फुनेरेव तावदुपचधेर्विशेषस्तस्याश्च स्मृतंबंपरीयमिति ।

अनो मक्षदन्तरमित्यर्थः । अपि च खनःप्रामाण्ये सिद्धे ज्ञा

[अ-२ पा.२.२९]
[भामती]
[४५२]

अप्रत्ययानां यथार्थत्वमनुभवसिद्धं नानुमानेनान्यथयितुं श क्यमनुभवविरोधेनं मदनुत्पादाद्बाधितविषयताप्यनुमानोत्पा दसामग्री , न च कारणाभावे कार्यमुत्पतुमर्हतीत्याशयवा | नाच । "अपि चानुभवविरोधप्रसङ्गादिति ॥

न भव ऽनुपलब्धेः ॥ ३० ॥

यथा लोकदर्शनं चान्वयव्यतिरेकावनुश्रियमाणावर्थएवोप लब्धेर्भवतो नार्थानपेक्षायां वासनायां वासनाया अप्यर्थ पलब्धधीनत्वदर्शनादित्यर्थः । अपि चाश्रयाभावादपि न लैकिकी वासनोपपद्यते । न च क्षणिकमालयविशनं वासनाधारो भवितुमर्चति । द्वयोर्युगपदुत्पद्यमानयोः सव्य दक्षिणश्टङ्गवदाधाराधेयभावाभावान् । प्रागुत्पन्नस्य चाधेयो पादसमये सतः क्षणिकत्वव्याघात इत्याशयवानाद । “अ- पि च वासना नामेति । शेषमतिरोदितार्थम् ॥

क्षणिकत्वाच्च ॥ ३१ ॥

स्यादेतत् । यदि साकारं विज्ञानं न संभवति बाष्ठ द्यार्थः स्थूलविकल्पेनासंभवी । चन्नैवमर्थशाने सत्वेन नावविचारं न सर्वेते । नाप्यसत्वेना,सतो भासनायोगात् । नोभयत्वेन । विरोधात् सदसतोरेकत्वानुपपत्तेः । नाप्यन् भयत्वेन । एकनिषेधस्येतरविधाननान्तरीयकवान् । तस्या विचारासचत्वमेवास्तु तत्त्वं वह्नाम् । यथा ।

इदं वस्तु बलायातं यद्वदन्ति विपश्चितः ।

यथायथार्थाश्चिन्त्यन्ते विविच्यन्ते तथातथा ॥ इति ।

[भमती]
[अ.२ पा-२.३१]
[४५१]

न क चिदपि पके व्यवतिष्ठन्तइत्यर्थः । तदेनचिराचि कीथ्राच। “हून्यवादिपक्ष तु सर्वप्रमाणविप्रतिषिद्ध” इति तन्निराकरणाय नादः क्रियते” । लैकिकानि चि प्रमा यानि सदसव९)गोचराणि तैः खलु सत्सदिति यद्यमाणं यथाभूतमविपरीतं तत्त्वं व्यवस्थाप्यते । असञ्चासदिति य इमाणं यथाश्रुतमविपरीतं तत्त्वं व्यवस्थाप्यते । सदस तोश्च विचारासहत्वं व्यवस्थापयता सर्वप्रमाणविप्रतिषिद्धे व्यवस्थापितं भवति । तथा च सर्वप्रमाणविप्रतिषेधानेयं व्यवस्थेपपद्यते । यद्यच्येत तात्विकं प्रामाण्यं प्रमाणाना मनेन विचारेण व्युदस्यते न सांव्यवदारिकम् । तथा च भिन्नविषयत्वान्न सर्वप्रमाणविप्रतिषेध इत्यत आच । न ह्ययं सर्वप्रमाणप्रसिद्ध लोकस्य व्यवहारो ऽन्यत्तत्त्वमन धिगम्य शक्यते ऽपोतुम् । प्रमाणानि दि खगोचरे प्र वर्तमानानि तत्त्वमिदमित्येव प्रवर्तन्ते । अतात्विकत्वं तु तद्भोचरस्यान्यतो बाधकादवगन्तव्यं न पुनः सांव्यवहारिकं नः प्रामाण्यं न तु तात्विकमित्येव प्रवर्तन्ते । बाधकं चा नाविकत्वमेषां तझोचरविपरीततत्त्वोपदर्शनेन दर्शयेत् । यथा उक्तिकेयं न रजतं मरीचयो न तोयमेकश्चन्द्रो न चन्द्रद्वयमित्यादि । तइदिधपि समस्तप्रमाणगोचरविपरीत तत्त्वान्तरव्यवस्थापनेनातात्विकवमेषां प्रमाणानां बाधकेन दर्शनयं न त्वव्यवस्थापिततत्त्वान्तरेण प्रमाणानि शक्यानि बाधितुम् । विचारासत्वं वस्वनां सत्त्वं व्यवस्थापयद्वध


(१) सदसत्तत्व-पा० ३ ॥

[अ.२पा-२.३१]
[भामती]
[४५७]

कमनाविकत्वं प्रमाणानां दर्शयतीति चेत्, कि पुनरिदं विचारासहत्वं वस्तु यत्तत्त्वमभिमतं किं तद्वस्तु परमार्थतः सदादीनामन्यतमत्केवलं विचारं न सदसे । अथ विचारा सत्वेन निस्तत्त्वमेव तत्र परमार्थतः सदादीनामन्यप्त मद्विचारं न सचतइति विप्रतिषिद्दम् । न सचते चेन्न सदादीनामन्यतमदन्यतमच्चेत्कथं न विचारं सचते अय निस्तत्त्वं चेत्कथमन्यतमत्तत्वमव्यवस्थाप्य शक्यमेवं वक्तुम् । न च निस्तत्त्वतैव तवं भावानांतथा सति वि तवा भावः स्यात् सोपि च विचारं न सचतइत्युक्तं भवद्भिः । अपि चारोपितं निषेधनीयम् आरोपश्च तवाधिष्ठानो इष्ट यथा शक्तिकादिषु रजतादेः । न चेत् किं चिदस्ति तवं कस्य कस्मिन्नारोपः । तस्मान्निष्प्रपञ्चं परमार्थसब्रह्मनिर्वा यप्रपश्वात्मनारोप्यतेतच्च तत्वं व्यवस्थाप्यातात्विकत्वेन सांव्यवचारिकवं प्रमाणानां बाधकेनोपपद्यत()इति युक्त मुत्यश्यामः ।

सर्वेथ नुपपत्ते ॥ ३२॥

विभजते । “किं बहुनोक्तेन यथायथं(२) अन्यतो ऽर्थल श्चायं “वैनाशिकसमय” इति । ग्रन्थतस्तावत्पश्यनातिष्ठना मिमोषधाद्यसाधुपदप्रयोगः । अर्थतश्च नैराश्यमभ्युपेत्या लयविशनं समस्तवासनाधारमभ्युपगच्छन्नक्षरमात्मानमभ्यु


(१) ठपपाद्यते—पा।० १ । २ ।

(२) यथायथा-पा० १ ।

[भामती]
[अ.२ पा.२.२२]
[४५५]

नैति । एवं क्षणिकत्वमभ्युपेत्योत्पादाद्वा तथागतानामनु त्पादाद स्थिनैवैषा धर्माणां धर्मना धर्मस्थितितेति नि त्यतामुपेतेत्यादि(१बन्नेतव्यमिति ॥

नैकस्मिन्नसंभवात ॥ ३३ ॥

निरस्तो भक्तकच्छानां सुगतान समयो, विवसनानां समय इदानों निरस्यते । तत्समयमाच संक्षेपविस्तराभ्याम् । ‘सप्त चैषां पदार्थाः संमता” इति । तत्र संक्षेपमाह । “संक्षेपतस्तु द्वावेव पदार्थाविति । बोधात्मको जोवो । जडवर्गस्वजीव इति यथायोगं तयोर्जीवाजीवयोरिममपरं प्रपच्छमाचक्षते । तमाच । ‘पध्वस्तिकाया नामेति । “सर्वेषामप्येषामवान्तरप्रभेदानि”ति । जीवास्तिकायत्रिधा । बद्धो मुक्तो नित्यसिद्स्येति । पुङ्गनास्तिकायः षोढा। ष्ट थिन्यादीनि चत्वारि भूतानि स्थावरं जङ्गमं चेति । ध मक्षिकायः प्रवृक्यनुमेयो ऽधर्मास्तिकायः स्थित्यनुमेयः । आकाशास्तिकायो द्वेधा । लोकाकाशो ऽलोकाकाशश्च । तञ्चोपर्युपरि स्थितानां लोकानामग्न्तवर्ती लोकाकाशस्तेषा मुपरि मोक्षस्थानमलोकाकाशः । तत्र हि न लोकाः स न्ति । तदेवं जीवाजोवंपदार्थं पञ्चधा प्रपञ्चिक्रे । आ स्वसंवरनिर्जरास्त्रयः पदार्थाः प्रवृत्तिलक्षणाः प्रपद्यन्ते । द्विधा प्रवृत्तिः सम्यमिथ्या च । तत्र मिथ्या प्रवृत्तिरास्र वः । सम्यक्प्रवृत्ती तु संवरनिर्जरौ । आस्रावयति पुरुषं


(१) मभ्युपैतत्पाद-पा० ३ ।।

[अ.२ पा.२.२२]
[भामती]
[४५९]

बिषयेष्वितन्द्रियप्रवृत्तिरास्रवः। इन्द्रियद्वारा नि वैरूपं ज्योतिर्विषयान् भृशङ्कयादिशनरूपेण परिणमतइति । अ न्ये तु कर्माण्यत्र भमाहुःतानि च कर्तारमभिव्याप्य स्व वन्ति कर्तारमनुगच्छन्तीत्याक्षवः । सेयं मिथ्याप्रवृत्तिरनर्थ वेतुत्वात् । संवरनिर्जरी च सम्यक् प्रवृत्ती । तत्र शम दमादिरूपा प्रवृत्तिः संवरः । सा ह्यास्रवश्रेतस द्वारं संवृणोतीति संवर उच्यते । निर्जरस्वनादिकालप्रवृत्तिकषा यकलुषपुण्यापुण्यमश्चणचेतुतप्तशिलारोऽणादिः । स हिद निःशेषं पुण्यापुण्यं सुखदुःखोपभोगेन जरयतीति निर्जरः । बन्धेष्टविधं कर्म । तत्र घातिकर्म चतुर्विधम् । तद्यथा । शनावरणीयं दर्शनावरणयं मोदनीयमन्तायमिति । त था चत्वार्यघातिकर्माणि । तद्यथा, वेदनीयं नामिकं गो त्रिकमायुष्कं चेति । तत्र सम्यग् ज्ञानं न मोक्षसाधनम् । नधि शनावस्तुसिद्भिरतिप्रसङ्गादिति विपर्ययो शना बरणीयं कमायेते । आईतदर्शनाभ्यासान्न मोक्ष इति । शनं दर्शनावरणयं कर्म । बहुषु विप्रतिषिहेषु तीर्थका )स्पदर्शितेषु मोक्षमार्गेषु विशेषानवधारणं मोदनीयं कर्म । मोशमार्ग(२प्रवृत्तानां तद्विन्नकरं विंशनमन्तरायं कर्म । तानमानि श्रेयोऽन्तृत्वाद् धानिकर्माण्युच्यन्ते । अ घातोनि कर्माणि तद्यथा वेदनयं कर्म एसपुङ्गजविपा


(१) आayपा० 3 ।
(२) तोटें‘िपा० 3 ।

(3) मार्गे-पा० २ ।

[भामती]
[अ.२ पा-२६.३२]
[४५७]

कहेतुः• तद् िबन्धोपि न निःश्रेयसपरिपन्थि तवशानावि घातकत्वात् । एर्ङ्गचरन्भकवेदनोयकर्मानुगुणं नामिकां कर्म, तद्वि शउद्दपुङ्गचस्याद्यावस्थां कलचबुझ्दादिमारभते । गोत्रिकमव्याकृतम्(५) । ततोप्याङ शक्तिरूपेणावस्थितम् । अयुष्कं त्वायुः कायति कथयत्युत्पादनद्वारेत्वायुष्कम् । तान्येतानि शएक्लपुङ्गलाद्याश्रयत्वादघातीनि कर्माणि । तदे तत्कर्माष्टकं पुरुषं बभ्रातीति बन्धः । विगलितसमस्तक्लेश तदासनस्यनावरणज्ञानस्य सुखैकतानंस्यात्मन उपरि देशा यस्थानं मोश इत्येके । अन्ये वृध्र्वगमनशलो चि जीव धर्माधर्मास्तिकायेन बद्दस्तविमोशाद्यदूर्वं गच्छत्येव स मो झ इति । नएते सप्त पदार्थ जोवादयः सचवान्त रप्रभेदैरुपन्यस्ताः । तत्र ‘सर्वत्र चेमं सप्तभङ्गीनयनाम न्यायमवतारयन्ति । स्यादस्ति स्यानस्ति स्यादवक्तव्यः स्यादस्ति च नास्ति च स्यादस्ति चावक्तव्यश्च स्यान्नास्ति चावक्तव्यश्च स्यादस्ति नास्ति चावक्तव्यश्चे’ति । स्याच्छब्दः खल्वयं निपातस्तिङन्तप्रतिरूपको ऽनेकान्तद्योती। यथाहुः ।

वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषणम् ।
स्यान्निपातोर्थयोगित्वात्तिङन्तप्रतिरूपकः ॥ इति ।

यदि पुनर्भयमनेकान्तद्योतकः स्याच्छब्दो न भवेत् स्या दस्तीतिवाक्ये स्यात्यदमनर्थकं स्यात्तदिदमुक्तमर्थयोगि त्वादिति । अनैकान्तद्योतकत्वे तु स्यादस्ति कथं चिद स्तीति स्यात्पदात्कथं चिदर्णास्तीत्यनेनानुक्तः प्रतीयतइति


(१) गत्रिकं स्वर्याकृतम् । पा१ १ । २ ।

[प्र.२ पा.२ सू-३३]
[भामती]
४५८]

नानथक्यम् । तथा च ।

स्याद्वादः सर्वथैकान्तत्यागात् किंवृत्तचिविधेः ।
सप्तभङ्गनयापेक्षा वेयाद्यविशेषकृत् ॥

किंवृत्ते प्रत्यये खल्वयं चिन्निपातविधिना(१९) सर्वथैका तत्यागात् सप्तखेकान्तेषु यो भङ्गस्तत्र यो नयस्तदपे कः सन् हेयोपादेयभेदाय स्याद्वादः कल्पते। तथायि । य दि वस्वस्येवेत्येवैकान्ततस्तत् सर्वथा सर्वदा सर्वत्र सर्वा त्मना ऽस्त्येवेति, न तत्राजिचसाभ्यां च चित्कदा चिक्कथं चित्कञ्चित् प्रवर्तेत निवर्तेत वा । प्राप्ताप्रापणय त्वात्हृयशनानुपपत्तश्च । अनैकान्तपक्षे तु क चित्कदा चित्कस्य चित्कथं चित् सवे वनोपा दाने प्रेशवतां कल्पते इति तमेनं सप्तभङ्गनयं दूष यति । "नैकस्मिन्नसंभवान्’ विभजते । "नीकस्मिन् धर्मि णि’ परमार्थसति परमार्थसत "युगपत्सदसत्वादीनां ध मण’ परस्परपरद्रवरूपाणां समावेशः संभवति । एत दुक्तं भवति । सत्यं यदस्ति वस्तुतस्तत्सर्वथा सर्वदा स र्वत्र सर्वात्मना निर्वचनीयेन रूपेणास्येव न नास्ति, यथा प्रत्यगात्मा । यत्तु क चित्कथं चित्कदा चित्केन चिदात्मना ऽस्तीत्यच्यते यथा प्रपञ्चस्तङ्वचारतो न तु परमार्थत२)- स्तस्य विचारासहत्वात ’ न च प्रत्ययमात्रं वास्तववं व्य बस्थापयति, शक्तिमरुमरीचिकादिषु रजतनयादेरेपि वा


(१) विधानात्-पा० २ ।।

(२) वस्तुत-पा० २ ।

[भामती]
[अ.२ पा.२.२२]
[४५६]

स्तवत्वप्रसङ्गात् । लैकिकानामबाधेन तु तद्यवस्थायां देश त्माभिमानस्याप्यबाधेन तात्त्विकत्वे सति लोकायतमतापातेन नास्तिकत्वप्रसङ्गात् । पण्डितरूपाणं तु देयात्माभिमानस्य विचारतो बाधनं प्रपञ्चस्याप्यनैकान्तस्य तुल्यमिति । अ पि च सदसत्त्वयोः परस्परविरुइन्वेन समुच्चयाभावे विक प(९) । न च वस्तुनि विकल्पः संभवति । तस्मात्स्थाणु र्वा पुरुषो वेति ज्ञानवत् सप्तवपश्वनिर्धारणस्य फलस्य निर्धारयितुश्च प्रमातुस्तत्करणस्य प्रमाणस्य च तत्प्रमेयस्य च सप्तत्वपच्चत्वस्य सदसवसंशये साधु समर्थितं तीर्थकरण त्वदृषभेणात्मनः । निर्धारणस्य चैकान्तसवे सर्वत्र नाने कान्तवाद इत्यादी । ‘यएते सप्त ‘पदार्था” इति । शेषम तिरोचितार्थम् ॥

एवं चत्मकत्स्न्येम ॥ ३४ ॥

"एवं चेति चेन समुच्चयं द्योतयति । शरीरपरिमाणत्वे ह्यात्मनो ऽकृस्नत्वं परिच्छिन्नत्वम्, तथा चानित्यत्वं, ये चि परिच्छिन्नस्ते सर्वे ऽनित्या यथा घटादयस्तथा च त्मेति । तदेतदाद । ‘यथैकस्मिन् धर्मिणीति । इदं चा परमक्कृशत्वेन सूचितमित्याच । “शरीराणां चानवस्थित परिमाणत्वादि”ति । मनुष्यकायपरिमाणे चि जीवो न बस्तिकायं कृत्स्नं व्याघ्रमर्षत्यपत्वादित्यात्मनः कृत्स्नशरी राव्यापित्वादकार्यम्तथा च न शरीरपरिमाणत्वमिति ।


(१) विकल्प भवेत्-पा० २ ।।

[अ-२ पा२२४]
[भामती]
[४१०]

नथा बस्तिशरीरं परित्यज्य यदा पुत्तिकाशरीरो भवति तदा न तत्र कृत्स्व पुत्तिकाशरीरे संमयेतेत्यकार्यमा ' त्मनः । सुगममन्यत् । चोदयति । ‘स्यादेतत्” । “अन गन्तावयव”इति । यथा हि प्रदीपा घटमचद्दस्यैदवर्ती संकोचविकाशवानेवं जोवोपि पुत्तिकाञ्चस्तिदेदयोरित्यर्थः ।। तदेतद्विकल्प्य दूषयति । ‘तेषां पुनरनन्तानामिति । न तावत्प्रदीपोत्र निदर्शनं भवितुमर्हति, अनित्यत्वप्रसङ्गात् । विशरारवो चि प्रदीपावयवाः प्रदीपश्चावयवी प्रतिक्षणमुत्प त्तिनिरोधधर्मा तस्मादनित्यत्वात्तस्य नास्थिरो जीवस्तदव यवाश्चाभ्युपेतव्या() । तथा च विकल्पद्वयोक्तं दूषणमिति। यच्च जीवावयवानामानन्त्यमुदितं तदनुपपन्नतरमित्याच । "अपि च शरीरमात्रेति । शङ्पूर्वं सूत्रान्तरमवतारय ति । अथ पर्यायेणे”ति । तत्राप्युच्यते ।

न च पर्यायादध्यविरोध विकरादिभ्यः ॥ ३५ ॥

कर्माष्टकमुक्तं ज्ञानावरणेयादि । किं चात्मनो नि त्यत्वाभ्युपगमे आगच्छतामपगच्छत चावयवानामियत्ताऽ निरूपणेन(२) चात्मज्ञानाभावान्नापवर्ग इति भावः । ‘‘अ- स एवमादिदोषप्रसङ्गादि”ति । आदिग्रहणसूचितं दोषं भूमः । किं चैते जीवावयवाः प्रत्येकं वा चेतयेरन् समू


(९) अभ्युपेपः-पा० २ ।

(२) ऽयताया । अनिरूपणेन--पा० १ ।

[भामती]
[अ.२ पा-२.३५]
[४९१]

शो वा, तषां प्रयंको चैतन्ये । बदन चेतनानामेकाभिप्राय त्वनियमाभावात् कदा चिद्विरुद्ध दिज्यित्वेन शरीरमुन्मथ्येत । समूचचैतन्ये तु वस्तिशरोरस्य पुत्तिकाशरीरत्वे द्वित्रावयव शेषो जोवो न चेनयेत् । विगलितबहुसमूचितया समूचस्या भावात् । ‘पुत्तिकाशरीर”इति । "अथवे”ति । पूर्वसूत्र प्रसजितायां जीवानित्यतायां बैङ्कवत्संतननित्यतामाशङ्वेदं सूत्रम् । ‘न च पर्यायादप्यविरोधी विकारादिभ्यः' । न च पर्ययात् परिमाणानवस्थानेपि संतानाभ्युपगमेनात्मनो नि त्यत्वादविरोधो बन्धमोक्षयोः । कुतः । परिणामादिभ्यो दोषेभ्यः । संतनस्य वस्तुत्वे परिणामस्ततश्चर्मवदनित्यत्वा दिदोषप्रसङ्गः । अवस्तुत्वे चादिग्रचणसूचितो() नैरास्या पत्तिदोषप्रसङ्ग इति । विसिचो विवसनाः ॥

अन्यावस्थितेथोभयनित्यत्वादविशेषः ॥ ३६ ॥

एवं चि मोशावस्थाभावि जीवपरिमाणं नित्यं भवेत् । यद्यभूत्वा न भवेदभूत्वा भाविनामनित्यत्वाङटादीनाम् । कथं चात्वा न भवेद्यदि प्रागप्यासीत् । न च परिमा णान्तरावरोधे ऽपूर्वं भवितुमर्हति । तस्मादन्यमेव परिमा णं पूर्वमप्यासीदित्यभेदः । तथा चैकशरीरपरिमाणतैव स्यालेपचितापचितशरीरप्राप्तिः शरीरपरिंमाणत्वाभ्युपगमव्या घातादिति । अत्र चोभयोः । परिमाणयोर्नित्यत्वप्रसङ्गादिति


(१) प्रणेन सूचितो-पा० २ ॥

[अ.२ पा-२. २९]
[भामते]
[४६२]

योजना । एकशरीरपरिमाणतैवेति च दीप्यम् । द्वितीये तु व्याख्याने उभयोरवस्थयोरिति योजना । एकशरीरप रिमाणता न दोष्याः किं त्वेकपरिमाणतामात्रमर्मचान्वेति विवेकः ।

पत्युरसमबजस्यत ॥ ३७ ॥

अविशेषेणेश्वरकारणवादोनेन निषिध्यतइति भ्रमनिवृत्य र्थमाद । "केवले"ति । सांख्ययोगव्यपाश्रया चिरण्यगर्भ पतञ्जलिप्रभतयः । प्रधानमुक्तं दृक्शक्तिः पुरुषः प्रत्ययानु पश्य । स च नानाक्लेशकर्मविपाकाशयैरपराम्हृष्टः पुरुष विशेष ईश्वरः प्रधानपरुषाभ्यामन्यः । माहेश्वराश्चत्वारः शैवाःपाइएपसःकारुणिक सिद्दान्तिनःकापालिकाश्चेति । चत्वारोप्यमी मधेश्वरप्रणीतसिद्धान्तानुयायिनया() माहेश्वराः। कारणमीश्वरः । कार्यं प्राधानिकं मखदादि । योगोप्याह रादिध्यानधारणादिः । विधिविषवणस्नादिढचर्यावसा नो()दुःखान्तो मोशः । पशव आत्मानस्तेषां पाशो बन्धनं सद्विमोक्षे दुःखान्तः । एष तेषामभिसंधिः। चेतनस्य खस्थ धिष्ठातुः कुम्भकारादे कुम्भादिकार्ये निमित्तकारणत्वमात्रं न वपादानत्वमपि । तस्मादिचापीश्वरोधिष्ठाता जगत्कारणानां निमित्तमेव, न तृपादानमप्येकस्याधिष्ठातृत्वाधिष्ठेयत्वविरो धादितिं प्राप्तम् । एवं प्राते ऽभिधीयते । पत्युरसामजस्यादि Iत । इदमत्राकृतम् । ईश्वरस्य निमित्तकारणत्वमात्रमागमा


(१) सिबान्तानुगामितया-प० १ । २ । ३ ।

(२) गूइयभूमिशय्याय सानो-पा० ३ ।

[भामती]
[अ.२ पा-२.२७]
[४९२]

बोथेत प्रमाणान्तरादा, प्रमाणान्तरमप्यनुमानमर्थापत्तिर्वा । न तावदागमात्तस्य निमित्तोपादानकारणस्वप्रतिपादनपर त्वादित्यसकृदावेदितम् । तदनेनास्मिन्नर्थे प्रमाणान्तरमा स्थेयम् । तत्रानुमानं तावन(१) संभवति । तद्वि दृष्टानु सारेण प्रवर्तते तदनुसरण चासामञ्जस्यम् । तदा च । "चेनमध्यमे”ति । एतदुक्तं भवति । आगमादीश्वरसिके । न दृष्ट२)मनुसर्तव्यं, नचि स्खगपूर्वदेवतादिवागमादवग म्यमानेषु किं चिदस्ति दृष्टम् । नद्यागमो दृष्टसाधम्र्यात्म वर्तते । तेन श्रुतसिद्धर्थमदृष्टानि दृष्टविपरीतखभावानि सु बहून्यपि करूप्यमाननि न लोचगन्धितामावहन्ति प्रमा णवत्वात् । यस्तु तत्र कथं चिद् इष्टानुसारः क्रियते स सुझावमात्रेणागमनपेक्षितमनुमानं तु इष्टसाधर्येण प्रवनं मानं दृष्टविपर्यये तुषादपि बिभेतितरामिति । प्राणिकर्मापे शन्याददोष इति चेत् । न । कुतःकमैश्वरयोर्मिथः प्रव त्र्यप्रवर्तयित्वे इतरेतराश्रयत्वदोषप्रसङ्गात् । अयमर्थः । यदीश्वरः करुणापराधीनो वीतरागस्ततः प्राणिनः कपूये कर्मणि न प्रवर्तयेत्तच्चोत्पन्नमपि नाधितिष्ठेत् तावन्मात्रेण प्राणिनां दुङ्खानुपादात् । नशेश्वराधीना जनाः स्वातन्त्र्येण कपूयं कर्म कर्तुमर्हन्ति । तदनधिष्ठितं वा कपूयं कर्म फलं प्रसतुमुत्सचते । तस्मात्खतन्त्रोपाश्वरः कर्मभिः प्रव त्र्यनइति दृष्टविपरीतं कल्पनीयम् । तथा चायमपरो ग


(१) तयदस्मिन्नर्थे न-पा० २ ।

(२) दृष्टान्ततृष्ठ–पाल 3 ।

[अ-२ पा.२.३७]
[भामती]
[४१४]

ण्डस्योपरि स्फोट इतरेतराश्रयः१) प्रसज्येत, कर्मणेश्वरः प्रवर्तनीय ईश्वरेण च कर्मेति । शङ्कते । "अनादित्वादिति चेन्” पूर्वकर्मणेश्वरः संप्रतितने कर्मणि प्रवर्यते तेनेश्वरेण संप्रतितनं कर्म खकार्यं प्रवर्यतइति । निराकरोति । "न, वर्तमानकालवदि”ति । अय पूर्वे कर्म कथमीश्वराप्रवर्तित मीश्वरप्रवर्तनलक्षणं कार्यं करोति । तत्रापि प्रवर्तितमीवरे ण पूर्वतनकर्मप्रवर्तितेनेत्येवमन्धपरम्परादोषः । चकुक्षता हुन्धे नीयते नान्धान्तरेण । तथेदपि द्वावपि प्रवत्यवि ति कः कं प्रवर्तयेदित्यर्थः । अपि च नैयायिकानामीशव रस्य निर्देषत्वं स्खसमयविरुडुमित्याच । "अपि चेति । अस्माकं तु नायं समय इति भावः । ननु कारुण्यादपि प्रवर्तमानो जनो दृश्यते न च कारुण्यं दोष इत्यत आ द । ‘खर्थप्रयुक्त एव चेति । कारुण्ये यि सत्यस्य दुःखं भवति तेन तत्प्रवणाय प्रवर्ततइति कारुणिका अ पि खायंप्रयुक्ता एव प्रवर्तन्तइति । ननु स्वार्थप्रयुक्त एव प्रवर्ततामेवमपि | को दोष इत्यत । आच । “खायंवत्वा दीशपुरस्ये"ति । अर्थत्वादित्यर्थः । पुरुषस्य चैदासीन्याभ्यु पगमान्न वास्तवी प्रवृत्तिरिति । अपरमपि दृष्टानुसारेण दूषणमाच ॥

संबन्धानुपपत्तेश्च ॥ ३८ ॥

दृष्टो चि सावयवानामसर्वगतानां च संयोगः । अप्रा


(१) तरेतराश्रयाय्यः-पा० ।।

[भामती]
[च.२ पा.१ ६.३८]
[४६५]

प्तिपूर्विका दि प्राप्तिः संयोगो न सर्वगतानां संभवत्यप्रा तेरभावान्निरवयवत्वाच्च । अव्याप्यवृत्तिता द्दि संयोगस्य । खभावो न च निरवयवेबच्याप्यवृत्तिता संयोगस्य से संभव तीत्युक्तम् । तस्मादव्याप्यवृत्तितायाः संयोगस्य व्यापिकाया निवृत्तेस्तद्यप्यस्य संयोगस्य विनिवृत्तिरिति भावः । नापि समवायलक्षणः । स ह्ययुतसिद्धानामाधाराधेयभूतानामिव प्रत्ययदृतुः संबन्ध इत्यभ्युपेयते न च प्रधानपुरुषेशवराण मिथोस्त्याधाराधेयभाव इत्यर्थः । नापि योग्यतालक्षणः का यंगम्यसंबन्धे इत्याच । ‘नाप्यन्य” इति । नदि प्रधानस्य महदहंकारादिकारणत्वमद्यापि सिद्धमिति शङ्कते । ‘ब्रह्म वादिन" इति । निराकरोति। "न” कुतस्तस्य मते ऽनिर्व चनयतादात्म्यचक्षणसंबन्धोपपत्तेः । “अपि चे”ति । आ गमो चि प्रवृत्तिं प्रति न दृष्टान्तमपेक्षतइत्यदृष्टपूर्वं तद्वि रुद्रे च प्रवर्ततुं समर्थः । अनुमानं तु दृष्टानुसारि नैवं विधे प्रवर्ततुमर्हतीति , शङ्कते । “परस्यापी”ति । परिहरति । “नेति । अस्माकं त्वीश्वरागमयोरनादित्वादीश्वरयोनित्वे प्यागमस्य न विरोध इति भावः ॥

अधिष्ठानानुपपत्तेश्च ॥ ३९ ॥

यथादर्शनमनुमानं प्रवर्तते नालैकिकार्थविषयमितीच पि न प्रकर्तव्यम् । सुगममन्यत् ।

करणवच्चेन भोगादिभ्यः ॥ ४० ॥

"रूपादिशनमिति । अनुह्नरूपमित्यर्थः । रूपादिचीन

[अ.२ पा-२:४९]
[भामती]
[४६६]

करणाधिष्ठानं च पुरुषस्य खभोगादावेव दृष्टं नान्यत्र । नचि बाचं कुठाराद्यपरिदृष्टं व्यापारयन् कश्चिदुपलभ्यते । तस्माद्वैपादिधीनं करणं व्यापारयत ईश्वरस्य भोगादिप्रस क्तिस्तथा चानश्वरत्वमिति भावः । कल्पान्तरमाथ । "अ- न्यथेति । पूर्वमधिष्ठितिरधिष्ठानमिदानों तु अधिष्ठानं भो गायतनं शरीरमुक्तम् । तथा भोगादिप्रसङ्गनानीश्वरत्वं पूर्वमापादितम् । संप्रति तु शरीरित्वेन भोगादिप्रसङ्गाद नश्वरत्वमुक्तमिति विशेषः ।

अन्तवत्वमसर्वज्ञता वा ॥ ४१ ॥

अपि च सर्वत्रानुमानं प्रमाणयतः प्रधानपुरुषेशवराणा मपि संख्याभेदवचमन्तत्रत्वं च द्रव्यत्वात् । संख्यान्यत्वे सति प्रमेयत्वादानुमातव्यं ततश्चान्तवत्वमसर्वज्ञता वा । अस्माकं त्वागमगम्येरै तबाधितविषयतया नानुमानं प्रभ वतीति भावः । खरूपपरिमाणमपि यस्य यादृशमणुमइ त्परममचवें खं चेति । अथ मा भूदेष दोष” इत्यु तरो विकल्पो यस्यान्तोस्ति तस्यान्तवत्वाचवणमसर्वज्ञता मापादयेत् । यस्य चन्त एव नास्ति तस्य तदग्रचणं ना सर्वज्ञतामावचति नचि शशविषाणाद्यज्ञानादज्ञो भवतीति भावः । परिहरति । "तत” इति । आगमानपेक्षस्यानुमा नमेषामन्तवश्वमवगमयतीत्युक्तम् ॥

उत्पत्यसंभवत ॥ ४२ ॥

अन्यत्र वेदाविसंवादाद्यत्रांशे विसंवादः स निरस्यते, त

[भामती]
[अ-२ पा-२३.४२]
[४६७]

मंशमाच। “यत्पुनरिदमुच्यते” । “वासुदेवात्संकर्षण जोव’ इति जीवस्य कारणवषवे सत्यनित्यस्वमनित्यत्वे परलोकि नो ऽभावात्परलोकाभावः । ततश्च खर्गनरकापवर्गाभावाप तेनाभावापत्तेर्नास्तिक्यमित्यर्थः । अनुपपन्न च जीवस्ये त्यत्तिरित्यक्ष । 'प्रतिषेधिष्यते चे”ति ॥

न च कर्तुः करणम ॥ ४३ ॥

यद्यप्यनेकशिल्पपर्यवदातः परशूरं कृत्वा तेन पलाशं छिनत्ति । यद्यपि च प्रयत्नेनेन्द्रियार्थात्ममनःसंनिकर्षल क्षणं ज्ञानकरणमुपादायात्मरथं विजानाति | तथापि संक ' र्षण ऽकरणः कथं प्रद्युम्नाख्यं मनःकरणं कुर्यात् । अक रणस्य वा करणनिर्माणसामध्ये कृतं करणनिर्माणेनाकर णादेव निखिलकार्यसिद्धेरिति भावः ।

विज्ञानादिभावे वा तदप्रतिषेधः ॥७७॥

वासुदेवा एवैते संकर्षणादयो "निर्देषा", अविद्यादिदो परचिताः । ‘निरधिष्ठानाॐ निरुपादाना अत एव "निर वद्या’ अनित्यत्वादिदोषरहिताःतस्मादुत्पच्यसंभवोनुगुण त्वान्न दोष इत्यर्थः । अत्रोच्यते । ‘एवमपी’ति । मा - दभ्युपगमे न दोषः प्रकारान्तरेण त्वयमेव दोषः । प्रश्नपूर्वं प्रकारान्तरमाश्च । "कथं यदि तावदिति । न तावदेते परस्परं भिन्न ईश्चराः परस्परव्याइनेछ भवितुमर्वन्ति । व्याइतकामत्वे च कार्यानुपादान् । अव्याचतकामत्वे वा

प्रत्येकसीवर एकेनैवेशनायाः कृनांवादानर्थक्यमितरेषाम् ।

[अ-२ पा-२३.४४]
[भमती]
[४३८]

संधीय चेशनायां परिश्रुद्धो न कश्चिदीशवरः स्यात्सिद्धा न्तयनिश्च । भगवानेवैको वासुदेवः परमार्थतत्वमित्यभ्यु पगमात् । तस्मात्कल्पान्तरमास्थेयम् । तत्र चोत्पत्यसंभवो दोष इत्याशयवान् कल्पान्तरमुपन्यस्योत्पत्यसंभवेनापाकरो ति । “अथायमभिप्राय’ इति । सुगममन्यत् ।

विप्रतिषेधाच ॥ ४५ ॥

गुणिभ्यः खल्वात्मभ्यो ज्ञानादीन् गुणान् भेदेनोक्ता पु नरभेदं धृते । ‘आत्मान एवैते भगवन्तो वासुदेवा’ इति । आदिग्रयणेन प्रद्युम्नानिरुद्वयोर्मनोबुंकारलक्षणतयात्मनो भे दमभिधायात्मान एवैतइति तद्विरुद्धाभेदाभिधानमपरं संगृ चतम् । वेदविप्रतिषेधो व्याख्यातः । इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभा व्यविभागे भामत्यां द्वितीयाध्यायस्य द्वितीयः पादः ॥

न वियदश्रुतेः ॥ १ ॥

पूर्वं प्रमाणान्तरविरोधः धृतेर्निराकृतःसंप्रति तत् श्रुती नामेव परस्परविरोधो निराक्रियते । तत्र स्खटिभृतीनां पर स्परविरोधमाच । "वेदान्तेषु तत्रतत्रेति । श्रुतिविप्रतिषे धाच्च परपक्षाणामनपेक्षस्वं ख्यापितं तद्दत्ल्खपक्षस्य श्रुतिवि प्रतिषेधादिति । “तदर्थनिर्मलत्वमर्थाभासविनिवृक्यार्थतश्च प्रतिपादनम् । तस्य फलं स्खपक्षस्य जगतो ब्रह्मकारणत्व

स्यानपेशवानिवृत्तिः । इच वि पूर्वपक्षे श्रुतीनां मिथो

[भामती]
[अ.२ पा ३१]
[४६९]

विरोधः प्रतिपाद्यते सिदान्ते त्वविरोधः । तत्र सिद्मन्ये कदेशिनो वचनं “न वियदश्रुतेर्भरिति । तस्याभिसंधिः । य द्यपि तैत्तिरीयके वियदुत्पत्तिश्रुतिरस्ति तथापि तस्याः प्र माणान्तरविरोधाइहुश्रुतिविरोधाच्च श्रेणवम् । तथा च वियतो नित्यत्वात्तेजःप्रमुख एव सर्गस्तथा च न विरोधः श्रुतीनामिति । तदिदमुक्तम् । ‘प्रथमं तावदाकाशमाश्रि त्य चिन्त्यते किमस्योत्पत्तिरस्यत नास्तीति । यदि नास्ति, न श्रुतिविरोधाशङ्का । अथास्ति ततः श्रुतिविरोध इति तत्परिद्वराय प्रयत्नान्तरमास्थेयमित्यर्थः । तत्र पूर्वपक्षद्वाद म् । “अस्ति तु” तैत्तिरीये च सर्गप्रकरणे केवलस्या काशस्यैव प्रथमः सर्गः श्रेयतं छन्दोग्यं च केवलस्य तेज सः प्रथमः | सर्गः । न च श्रुत्यन्तरानुरोधेनासञ्चयस्याधिग तस्यापि ससञ्चयताकल्पनं युक्तम् सञ्चयत्वावगमविरोधात् । शुन तसद्यथ खल्वधृतं कल्प्यते न तु तद्विघाताय विद्मन्यते चासत्रयत्वं श्रुतं कल्पितेन ससचयत्वेन । न च पर स्परानपेक्षण बोदियववद्विकल्पोनुष्ठानं चि विकस्यते न वस्तु । नदि स्थाणुपुरुषविकल्पो वस्तुनि प्रतिष्ठां लभ तं । न च सर्गभेदेन व्यवस्थोपपद्यते । सांप्रतिकसर्गव तपूर्वस्यापि तथात्वात् । न खल्विच सर्गे झोराद्दधि जा यते सर्गान्तरे तु दर्भाः क्षीरमिति भवति । तस्मात्सर्गश्रु नयः परस्परविरोधिन्ये नास्मिन्नर्थे प्रमाणं भवतुमर्हन्तीति

पूर्वः पक्ष। सिद्धानवेकदेशो ऽत्रेण स्वाभिप्रायमाविष्करोति।

[अ.२ या- ई. २]
[भामती]
[४७०]

गण्यसंभवत ॥ २ ॥

प्रमाणान्तरविरोधेन बहुश्रुत्यन्तरविरोधेन चाकाशोप त्य संभवात् । गैौण्येषाकाशोत्पत्तिश्रुतिरित्यविरोध इत्यर्थः । प्रमाणान्तरविरोधमाच । नह्याकाशस्येति । समवायस मवायिनिमित्तकारणेभ्यो चि कार्यस्योत्पत्तिर्नियता तदभा वे न भवितुमर्हति धूम इव धूमध्यभावे । तस्मात्सद करणमाकाशं नित्यमिति । अपि च यउत्पद्यन्ते तेषां प्रागुस्पत्तेरनुभवार्थक्रिये नोपलभ्येते उत्पन्नस्य च दृश्येने यथा तजःप्रभूतनाम् । न चाकाशस्य तादृशो विशेष उपा दानुत्पादयोरस्ति , तन्नोत्पद्यतइत्यत्र । "उत्पत्तिमत । चे”ति । "प्रक्रशनं” प्रकाशो घटपटादिगोचरः । पृथिव्या दिवैधम्र्याच्चेति । आदिग्रहणेन द्रव्यत्वे सत्यशैववादा त्मवन्नित्यमाकाशमिति गृहीतम्। "आरण्यानाकाशेर्विति। वैदेयेकस्याकाशस्यैपाधिकं बहुत्वं तदेवं प्रमाणान्तरवि रोधेन गणत्वमुक् श्रुत्यन्तरविरोधेनापि गणत्वमाच ॥

शब्दाच्च ॥ ३ ॥

सुगमम् ।।

स्याच्चैकस्य ब्रह्मशब्दवत ॥ ४ ॥

पदस्यानुषङ्ग न पदार्थस्य तद्वि व चिन्मुख्यं क चिदै पचारिकं संभवासंभवाभ्यामित्यविरोधः । चोद्यदयं करो ति । "कथमिति । प्रथमं चोयं प्ररिहरति । ‘एकमे

वेति तावदिति । “कुंभ” गृहम् । "अमत्राणि” पात्राणि

[भामती]
[त्र-२ पा२ ए.४]
[४७१]

घटशरावादीनि । अपेक्षिकमवधारणं न सर्व विषयमिक र्थः । उपपत्त्यन्तरमाद । "न च नभसापी”ति । अपिर भ्युपगमे । यदि सर्वोपेतं तथाप्यदोष इत्यर्थः । "न च । प्रागुरुपत्तेः । जगत इति शेषः । द्वितीयं चोद्यमपाकरो ति । “अत एव च ब्रह्मविशनेनेति । लक्षणान्यत्वाभा वेनाकाशस्य ब्रह्मणोन्यत्वादिति । अपि चाव्यतिरिक्तदे शकालमाकाशं ब्रह्मणा च ब्रह्माकांडैश्च तदभिन्नस्खभावैरतः क्षीरकुम्भप्रक्षिप्तकतिपयपयोबिन्दुवब्रह्माणि तत्कार्यं च वि ज्ञाते नभो विदितं भवतीत्याह । “अपि च सर्वं कार्य मुत्पद्यमानमिति । एवं सिद्धान्तैकदेशिमते प्राप्तइदमाच ॥

प्रतिज्ञाहानिरव्यतिरेकच्छब्देभ्यः ॥ ५ ॥

ब्रह्मविवर्तात्मतया जगतस्तद्विकारस्य वस्तुतो ब्रह्मणे भेदे ब्रह्मणि ज्ञाते ज्ञानमुपपद्यते नचि जगत्तवं ब्रह्मा णोन्यत् । तस्मादाकाशमपि तद्दिवनतया तद्विकारः सत्त उज्ञानेन ज्ञातं भवति नान्यथा । अविकारत्वे तु ततस्त त्वान्तरं न ब्रह्मणि विदिते विदितं भवति । भिन्नयोर् लक्षणान्यस्याभावेपि देशकालाभेदेपि नान्यतरज्ञानेनान्यत रशनं भवति । नचि औरस्य पूर्णकुम्भे क्षीरे यूयमाणे । सत्यपि पाथोबिन्दषु पाथस्तवप्रतिज्ञातत्वमस्ति विज्ञानं तस्मान्न ते क्षीरे विदिते विदिता इति प्रतिज्ञाऽष्टान्तप्र

चयानुपरोधाय वियत उत्पत्तिरकामेनाभ्युपेयेति । तदेवं

[अ-२ पा- ३ व ५]
[भामती]
[४२२]

सिद्दन्तैकदेशिनि दूषिते पूर्वपक्षी खपक्षे विशेषमाझ् । “सत्यं दर्शितमत एव ‘विरुद्धं तु तदि”ति । सिद्धान्तसा रमाय । 'नैष दोषस्तेजः सर्गस्य तैत्तिरीयक’इति । मृत्योरन्यथोपपद्यमानान्यथानुपपद्यमानयोरन्यथानुपपद्यमाना बलवतो तैत्तिरीयकश्रुतिः । छन्दोग्यश्रुतिश्चान्यथोपपद्यमा ना() दुर्बला । नन्वसत्रयं तेजः प्रथममवगम्यमानं सस वयवेन विरुध्यते इत्युक्तमत अच । “नीयं श्रुति स्तेजोजनिप्रधाने"ति । सर्गसंसर्गः औतो भेदवार्थः । स च श्रुत्वन्तरेण विरोधिना बाध्यते, जघन्यत्वात् । न च तेजः प्रमुखसर्गसंसर्गवदसचयस्वमप्यस्य औनं, किं तु व्य तिरेकलभ्यं, न च श्रुतेन तदपवादबाधने श्रुतस्य तेजः सर्गस्यानुपपत्तिः । तदिदमुक्तं । तेजोजनिप्रधानेति । स्यादे तत् । यद्यकं वाक्यमनकथं न भवत्येकस्य व्यापारदया संभवात्, इन्त भोः कथमेकस्य स्युरनेकव्यापारत्वमवि रुद्धमित्यत आड । ‘स्रष्टा त्वेकोपी”ति । वृइप्रयोगाधी नावधारणं शब्दसामथ्र्यं न चानावृत्तस्य शब्दस्य क्रमाक्र माभ्यामनेकत्रार्थं व्यापारो । दृष्टः । दृष्टं तु क्रमाक्रमाभ्यामे कस्यापि कर्तुरनेकव्यपारत्वमित्यर्थः । न चास्मिन्नर्थे एकस्य वाक्यस्य व्यापारोपि तु भिन्नानां वाक्यानामित्याच । ‘न चास्माभिरिति । सुगमम् । चोदयति । ‘ननु शमविधा नार्थमिति । यत्परः शब्दः स शब्दार्थे न चैष दृष्टिपरो ऽपि तु शमपर इत्यर्थः । परिहरति । “न चि तेजःप्र


(१) पपयत इति-पा० १ । २ । ३ ।

[भामती]
[अ-२ पा-२.५]
[४७२]

यस्यानुरोधेनेति । गुणत्वादार्थत्वाच्च क्रमस्य धृतप्रधानपद दार्थविरोधात्तत्त्यागो ऽयुक्त इत्यर्थः । सिंहावलोकितन्यायेन वियदनुत्पत्तिवादिनं प्रत्याच । ‘अपि च छान्दोग्य”इति । यत्पुनरन्यथा प्रतिज्ञोपपादनं कृतं तदूषयति । “यच्चोक्त मि"ति । दृष्टान्तानुरूपत्वाद्दान्तिकस्य तस्य च प्रकृतिवि काररूपत्वादर्थान्तिकस्यपि तथाभावः । अपि च भान्ति मूलं चैतद्वचनमेकमेवाद्वितीयमिति तोये औरबुद्धिवन् । औ पचारिकं वा सिंदो माणवक इतिवत् । तत्र न तावान्तमि त्याच । "क्षीरोदकन्यायेने”ति । भान्तेर्विप्रलम्भाभिप्रायस्य च पुरुषधर्मत्वादपैरुषेये तदसंभव इत्यर्थः । नाप्यैपचारिकमि त्याच । “सावधारणा चेयमि”ति । काममुपचारादस्मैकत्व मवधारणा ऽद्वितीयपदे नोपपद्यते । नचि माणवके सिंधवः मुपचर्य न सिंचादन्योस्ति मनागपि माणवक इति वदन्ति लैकिकाः। तस्माब्रह्मास्वमैकान्तिकं गजतो विवक्षितं श्रुत्या न त्वैपचारिकम् । अभ्यासे च श्वयस्समर्थस्य भवति नवरूपत्व मपि प्रागेवैपचारिकमित्यर्थः । ‘न च खकार्यापेक्षये”ति। निःशेषवचनः खरसतः सर्वशब्दो नासति श्रुत्यन्तरविरोधे एकदेशविषयो युज्यनइत्यर्थः । आकाशस्योग्पत्तै प्रमाण न्तरविरोधमुक्तमनुभाष्य तस्य प्रमाणान्तरस्य प्रमाणान्तर

विरोधेनाप्रमाणभूतस्य न गृणत्वापादनसामर्यमत आच ।

[ज.षाः३ सू.६]
[भामती]
[४७४]

यावद्विकारं तु विभागो लोकवत् ॥ ६ ॥

सोयं प्रयोग आकाशदिक्कालमनःपरमाणवो विकारा आत्मान्यत्वे सति विभक्तस्वादु घटशरावोदच्चनादिवदिति । "सर्वं कार्यं निरात्मकमि’ति । निरुपादानं स्यादित्यर्थः । भ्यवादश्च निराकृतः खयमेव भूयोपन्यस्य कथमसतः सव्येनेति । उपपादितं च तन्निराकरणमधस्नादिति । आत्मत्वादेवात्मनः प्रत्यगात्मनो निराकरणशङ्गानुपपत्तिः । एतदुक्तं भवति । सोपादानं चेत्कार्यं तत आत्मैवोपादान मुक्तं तस्यैवोपादानत्वेन थुनेरुपादानान्तरकल्पनानुपपत्तेरि ति । स्यादेतन् । अस्वात्मोपादानमस्य जगतस्तस्य ह्यपादा नान्तरमभूयमाणमयन्यद्भविष्यतीत्यत आच । "नह्यात्माग न्तुकः कस्य चिदुपादानान्तरस्योपादेयः’ कुतः “खयं सिद् वा"सत्ता वा प्रकाशो वास्य स्खयं सिद्धे तत्र प्रकाशत्मि कायाः सिद्धस्तावदनागन्तुकस्वमाश्च । “नवात्मात्मन”इति। उपपादितमेतद्यथा संशयविपर्यासपारोच्यानाम्पदत्वान् । - दापि नात्मा पराधीनप्रकाशस्तदधीनप्रकाशास्तु प्रमाणादयो ऽत एव श्रुतिर्भास्तमेव भान्तमनुभाति सर्वे तस्य भासा .सर्वमिदं विभाती’ति । “न चेदृशस्य निराकरणं संभवती”- ति । निराकरणमपि हि तदधीनात्मलाभं तद्विरुद्धे नो देतुमईतीत्यर्थः । सत्ताया अनागन्तुकत्वमस्याञ्च । “तथा

धमेवेदानों जानाम"ति । प्रमाप्रमाणप्रमेयाणां वर्तमाना

[भामती]
[अ-२ पा३३.]
[४७५]

तोतानागतवेपि प्रमातुः सदा वर्तमानत्वेनानुभवादयुत खभावस्य नागन्तुकं सत्त्वम् । ‘काख्यावच्छेदेन वागन्तु कत्वं व्याप्तं तत्प्रमातुः सदा वर्तमानाद्यावर्तमानमागन्तुकवं खव्याप्यमादाय निवर्ततइति । "अन्यथाभवत्यपि शन व्य’ इति । प्रकृतिप्रत्ययाभ्यां ज्ञानज्ञेययोरन्यथाभावो दर्शि तः । ननु जीवतः प्रमातुर्मा भूदन्यथाभावो म्डनस्य तु भविष्यतीत्यत आद । “तथा भस्मीभवत्यपीति । यखलु सत्यभावमनुभवसिई तस्यानिर्वचनयत्वमन्यते बाधकादव सातव्यम् । बाधकं च घटादीनां खभावादिचखनं प्रमा णोपनोतं, यस्य तु न तदस्यात्मनो न तस्य तत्कल्पनं युक्तमबाधितानुभवसिद्धस्य सत्वभावस्यानिर्वचनीयत्वकल्पना प्रमाणाभावात् । तदिदमुक्तं “न संभावयितुं शक्य’मिति । तदनेन प्रबन्धेन प्रत्यनुमानेनाकाशानुत्पत्यनुमानं दूषयित्वा नैकान्तिकत्वेनापि दूषयति । “यत्तूक्तं समानजातीयमि ति । नाप्यनेकमेवोपादानमुपादेयमारभते यत्र वि शरं दधिभावेन परिणमते तत्र नावयवानामनेकेषामुपादान त्वमभ्युपगन्तव्यं, किं ह्यपात्तमेव क्षीरमेकमुपादेयदधिभावेन परिणमते । यथा निरवयवपरमाणुवादिनां क्षीरपरमाणुर्द धिपरमाणुभावेनेति । शेषमतिरोचितार्थम् ॥

एतेन मातरिश्वा व्याख्यातः॥ ८॥

यद्यभ्यासे ध्रयस्वमर्थस्य भवति नालपत्रं दूरत एवोप

चरितत्वं हन्त भोः पवनस्य नित्यत्वप्रसङ्गः । वायुश्चान्तरि

[अ.२ पा.३.८]
[भामती]
[४७६]

क्षमेतदट्ठमिति द्वयोरहृतत्वमुक्वा पुनः पवनस्य विशेषे णञ्च । “सैषाऽनस्तमिता देवता यद्वायुर्भरिति । तस्मादभ्या सान्नापेक्षिकं वायोरंऋनत्वमपि तु औत्पत्तिकमेवेति प्राप्तं, तदिदमुक्तं भाष्यकृता । “अस्तमयप्रतिषेधादवतत्वश्रवणश्चे’- ति । चेन समुच्चयार्थेनाभ्यासो दर्शितः । एवं प्राप्त , उच्यते । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानात्प्रतिज्ञावाक्यार्थस्य प्राधा न्यात्तदुपपादनार्थत्वाच वाक्यान्तराणां तषामपि चहुँतक्रम प्रतिपादकानां मातरिश्वोत्पत्तिप्रतिपादकानां बहुलमुप लव्धेर्गुरुभ्यस्ताभ्याममूषां मुनीनां बलीयस्वादेतदनुरोधे नादृतत्वास्तमयप्रतिषेधावापेक्षिकत्वेन नेतव्याविति । भूयसीः शुतीरपेच्य हे अपि श्रुती शब्दमात्रमुक्ते ॥

सभवस्तु सतो ऽनुपपत्तेः ॥ ९ ॥

ननु न चास्य कश्चिज्जनितेयात्मनः सतो ऽकारणत्व श्रुनेः कथमुत्पत्याशङ, न च वचनमदृष्टा पूवः पश इति यक्तमधातवेदस्य ब्रह्मजिज्ञासाधिकाराददर्शनानुपपत्तेरत आच । “वियत्यवनयोरिति । यथा दि वियत्पवमयोर स्कृतत्वानस्तमयत्वश्रुतं श्रुत्यन्तरविरोधादापेशिकवेन नीते । एवमकारणत्वश्रुतिरात्मनोलिविस्फलिङ्गदृष्टान्तश्रुतिविरोधात्म माणान्तरविरोधाच्चापेक्षिकत्वेन व्याख्यातव्या । न चात्म नः कारणवत्वे ऽनवस्था लोदगन्धितामावहत्यनादित्वात्का यंकारण(९)परम्पराया इति भावः । “तथा विकारेभ्यः इति । प्रमाणान्तरविरोधो दर्शितः । एवं प्राप्ते, उच्यते ।


(१) कार्यकारणभाव-पा० १ ।

[भामती]
[अ.२ पा३ .७]
[४७७]

सदेकखभावस्येत्यत्यसंभवः । कुतः । ‘अनुपपत्तेः । स देकखभावं च ब्रह्म शूयते तदसति बाधके नान्यथयितव्य म् । उक्तमेतद्विकाराः सत्वेनानुद्धता अपि कतिपयकाल कलातिक्रमे विनश्यन्ते दृश्यन्तइत्यनिर्वचनोयास्त्रैकाल्याव छेदादिति । न चात्मा तादृशस्तस्य श्रुतेरनुभवादा(१) व र्नमानैकखभावत्वेन प्रसिद्धेस्तदिदमाच । ‘सन्मात्रं वि ब्र चेति । एतदुक्तं भवति । यत्खभावादिचलति तदनिर्वच नयं निर्वचनयोपादानं युक्तं न तु विपर्ययः । यथा - ञ्जूपादानः सप न तु सपोपादाना रज्जुरिति । ययोस्त स्वभावादयुतिस्तयोर्निर्वचनययोर्नुपादेयोपादानभावो, य था रज्जुशुक्तिकयोरिति । न च निरधिष्ठानो विभ्रम इ त्याच । "नाप्यसत” इति । न च निरधिष्ठानभ्रमपरम्प रानादितेया च । "मूलप्रकृत्यनभ्युपगमे ऽनवस्थाप्रसङ्गा दि”ति । पारमार्थिको चि कार्यकारणभावो ऽनादिर्नान वस्थया दुष्यति । समारोपस्तु विकारस्य न समारोपितो पादान इत्युपपादितं माध्यमिकमतनिषेधाधिकारे तदत्र न प्रस्मर्तव्यम् । तस्मान्नासदधिष्ठानविभ्रमसमर्थना ऽनादित्वेनो चिनेम्यर्थः । अग्निविस्फुलिङ्गश्रुतिौपाधिकरूपापेक्षया ने तव्या । शेषमतिरोचितार्थम् । ये तु गुणदिक्कालोत्पत्ति विषयमिदमधिकरणं वर्णयचनुतैः सननुपपत्तेरिति - शेन व्याख्येयमविरोधसमथुनप्रस्तावे चास्य सङ्गतिर्वक्तव्या। अबादिवदिक्कालादीनामुत्पत्तिप्रतिपादकवाक्यस्यानवगमात् ।


(१२) रनुभवाच|-पा० २ ।

[अ.२ पा-३.७]
[भामती]
[४७८]

तदास्तां तावत् ॥

तेजतस्तथdह ॥ १० ॥

यद्यपि वायोरग्निरित्यपादानपञ्चमी कारकविभक्तिरुप पदविभक्तेर्बलीयसीति नेयमानन्तर्यपरा युक्ता , तथापि ब हुश्रुतिविरोधेन दुर्बलायुपपदविभक्तिरेवात्रोचिता । ततश्च नन्तर्यदर्शनपरेयं वायोरग्निरिति श्रुतिः । न च साशाज व्रजत्वसंभवे तद्दश्यवेन तज्जवं परम्परयाश्रयितुं युक्तम्। वाजपेयस्य पश्ए()यूषवदिति प्राप्तम् । एवं प्राप्ते उच्यते । युक्तं पर्यागवाजपेययोरङ्गाङ्गिनोर्नानावात्तत्र साक्षाद्वाज पेयासंबन्धे केशेन परम्पराश्रयणम् । इङ तु । वायोर्बह्व विकारस्यापि ब्रह्मणो वस्तुतोनन्यत्वाद्युपादानन्वे साशा देव ब्रह्मोपादानस्योपपत्तेः कारकविभक्तेर्बलीयस्वानुरोधे नोभयथोपपद्यमानाः शुनयः कांस्यभोजिन्यायेन नियम्य न्तइति युक्तमिति राखान्तः। ‘पारम्पर्यजन्मेपी"ति । भेदक स्पनाभिप्रायं यतः पारमार्थिकमभेदमाच। "वायुभावापन्नं ब्र दी”ति । “यथा तस्याः टन"मिति तु दृष्टान्तः परम्परा मात्रसाम्येन न तु सर्वथा साम्येनेति सर्वमवदातम् ॥

आपः ॥ ११ ॥

निगदव्याख्यातेन भाष्येण व्याख्यातम् ॥

पृथिव्यधिकाररूपशब्दान्तरेभ्यः॥१२॥

अनशब्दोयं व्युत्पत्त्या च प्रसिद्धा च श्रीचियवादै त


(१) ‘पशु' इति नस्ति । १ ।।

[भामती]
[अ.२५.३.१२]
[४७९]

विकारे चेदने. प्रवर्तते । शुनिया प्रकरणाद्वलीयसी, सा च वाक्यशेषेणोपोइलिता यत्र च चन वर्षतीर्येतेन, तस्माद भ्यवद्यार्थी मीडियवाद्यवानयो जायतइति विवक्षितम् । कार्यमपि चि संभवति कस्य चिददनीयस्य, नचि पृथि व्यपि कृष्ण चोचितादिरूपाया अपि दर्शनात् । ततश्च श्रुत्यन्तरेणछः पृथिवी , पृथिव्या ओषधय इत्यादिना वि रोध, इति पूर्वः पक्षः । श्रुग्योर्विरोधे वस्तुनि विकल्पानु पपत्तेरन्यतरानुगुणतयान्यतरा नंतव्या । तत्र किमद्यः पृ थिवति पृथिवशब्दोत्रपरतया नीयतामुतानमसृजतेत्यत्र शब्दः पृथिवीपरतयेति विशये मद्वाक्षताधिकारानुरोधान् ‘प्रायिककृष्णरूपानरोधाच्च तद्यदप शर आसीदिति च पुनः श्रुत्यनुरोधाच वाक्यशेषस्य चान्यथाप्युपपत्तेरन्नशब्दो नकारणे पृथिव्यामिति रावन्तः ॥

तदभिध्यानादेव तु तल्लिङ्गात्सः ॥१३॥

खष्टिक्रमे भूतानामविरोध उक्त इदानीमाकाशादिश्चता धिष्ठात्र्यो देवताः किं खतन्त्र एवोत्तरोत्तरभूतसर्गे प्रवर्तन्त उत परमेश्वराधिष्ठिताः परतन्त्रा इति । तत्राकाशाद्वायुर्वा योरग्निरिति स्खवाक्ये निरपेशण श्रुतेः खयं चेतनानां च चेतनन्तरापेक्षायां प्रमाणाभावात्प्रस्तावस्य च लिङ्गस्य च पारम्पर्येणापि मूलकारणस्य ब्रह्मण उपपत्ते, खतन्त्र णामेवाकाशादीनां वाय्वादिकारणत्वमिति जगतो ब्रह्मयो

निवव्याघात इति प्राप्तम् । एवं प्राप्ते ऽभिधीयते । आ

[अ.२ पा-२१२]
[भामती]
[४८०]

काशाद्वायुरित्यादय आकाशादीनां कवचानामुपादानभाव माचक्षते, न पुनः खातन्त्रयेणाधिष्ठात्तन्वम् । न च चेत नानां कार्यं सातन्त्र्यमित्येतदयैकान्तिक, परतन्त्राणा मपि तेषां बहुलमुपलब्धेर्भूत्यान्तेवास्यादिवत् । तस्मालि प्रस्तावसामञ्जस्याय स ईश्वर एव तेनतेनाकाशादि भावेनोपादानभावेनावतिष्ठमानः खयमधिष्ठाय निमित्तका रणभूतस्तंतं विकारं वाय्वदिकं व्रजतीति युक्तम् । इत रथा लिङ्गप्रस्तावे । क्लेशिते स्यातामिति । ‘परमेश्वराव शवश’दिति । परमेश्वर एवान्तर्यामिभावेनाविष्ट ईश्चि ता, तस्मात्सर्वस्य कार्यजातस्य साशात्परमेश्वर एवाधिष्ठा ता निमित्तकारणं न वकाशादिभावमापन्नः । आकाशा दिभावमापन्नस्तपादानमिति सिद्धम् ।

विपर्ययेण तु क्रमो ऽत उपपद्यते च ॥ १४ ॥

उत्पत्तै मञ्चभूतानां क्रमः श्रुतो नाप्यये ऽप्ययमात्रस्य श्रुतवान् । तत्र नियमे संभवति नानियमो व्यवस्थारचितो चि सः । न च व्यवस्थायां सत्यामव्यवस्थां युज्यते । तत्र क्रमभेदापेशाय किं दृष्टोष्ययक्रमो घटादीनां मद्मभृता ययक्रमनियामकोखाचे, औत उत्पत्तिक्रम इति विशये तस्य औतान्तरमभ्यर्दितं समानजातीयतया तस्यैव बुद्धि सान्निध्यात् । न दृष्टंविजातीयवान्। तक्षारांतेनै


(१) विजातीयवात-पा० १ | २॥

[भामती]
[अ.२ पा-३.१४]
[४८१]

वोत्पत्तिक्रमेणप्ययक्रमो नियम्यतइति प्राप्ते, उच्यते । अ ययस्य क्रमापेशाय खलूग्पत्तिक्रमो नियामको भवेत्, न त्वयप्ययस्य क्रमापेक्षा, दृष्टानुमानोपनीतेन क्रमभेदेन ध्रु त्यनुसारिणेष्ययक्रमस्य बाध्यमानत्वात् । तस्मिन् चि स त्युपादानोपरमेप्युपादेयमस्तीति स्यान्न चैतदस्ति । तस्मात्त द्विरुद्धदृष्टतमावरोधादाकाड्झेव नास्ति, क्रमान्तरं प्रय योग्यत्वात् तस्य तदिदमुक्तं सूत्रकृतोपपद्यते चेति । भाष्यकारोप्याच । ‘न चासावयोग्यत्वादप्ययेनाकाञ्च्यत"- इति । तस्मादुपत्तिक्रमाद्विपरीतः क्रम इत्येतन्यायमूचा च स्मृतिरुक्ता ॥

अन्तरा विज्ञानमनसं क्रमेण तल्लिङ्गादिति चेन्नविशेषात् ॥ १५॥

तदेवं भावनोपयोगिनै भूतानामुत्पत्तिप्रलयै विचार्य बुद्धीन्द्रियमनसां क्रमं विचारयति । अत्र च विशयतेने नेति व्युत्पथा विज्ञानशब्देनेन्द्रियाणि च बुदिं च बूते । नवैतेषां क्रमापेक्षायामात्मानं च भूतानि चान्तरा समा गात्तेनैव पाठेन क्रमो नियम्यते । तस्मात्पर्येत्पत्ति हा भङ्गप्रसङ्गः । यत आत्मनः करणानि करणेभ्यश्च भू इति प्रतीयते, तस्मादामन आकाश इति भज्यते। यमिति च मयडानन्दमय इतिवद् न विकारार्थं इति ने, ऽभिधीयते । विभक्तत्वात्तावन्मनप्रभृतीनां

कारणापेक्षायामन्नमयं मन इत्यादिलिङ्गश्रवणादपेक्षितार्थ

[अ२ पा-३ झ.१५]
[भामती]
[४८९]

कथनाय विकारार्थत्वमेव मयटो युक्त मितरथा घनपेक्षि नमुक्तं भवत् । न च तदपि घटने । नक्षत्रमयो यश इतिवदन्नाचुर्यं मनसः संभवति । एवं । चेद्भुतविकारा मनश्रादयो भूतानां परस्तादुत्पद्यन्तइति युक्तम् । प्रै ढवादिता ऽभ्युपेत्याच । 'अथ त्वभीतिकानी”ति । भ वामन एव करणानामुत्पत्तिः न खल्वेतावता भूतरात्म नो नोत्पत्तव्यम् । तथा च नक्तक्रमभङ्गप्रसङ्गः । विशि व्यते भिद्यते भज्यतइति यावत् ॥

चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वत ॥१६॥

देवदत्तादिनामधेयं तावज्जीवात्मनो न शरीरस्य तन्ना स्ने शरीराय आज्ञादिकरणनुपपत्तेः । तन्मृतो देवदत्तो जातो देवदत्त इति व्यपदेशस्य मुख्यन्वं मन्वानस्य पूर्वः पक्ष, मुख्यस्वे शास्त्रेक्तमुक्षिकखर्गादिफलसंबन्धानुपपत्तेः शास्त्रविरोधी लैकिकव्यपदेशो भाक्तो व्याख्येयः । भ क्तिश्च शरीरस्योत्पादविना ततस्तसंयोग इति जातक र्मादि च गर्भबीजसमुद्भवजीवपापप्रशयार्थं, न तु जीवज गजपापक्षयार्थम् । अत एव स्मरन्ति ।

एवमेनः शमं याति बीजगर्भसमुद्भवमिति । तस्मान्न शरीरोत्पत्तिविनाशाभ्यां जी**** सिद्धम् । एतच्च लैकिकव्यपदेशस्यार्थीभूभ

धिकरणम् । उक्ता वधासभाष्ये ऽस्य धाति । मा

[भामती]
[अ.२ पा-३६१ ]
[४८२]

भूतामस्य शरोरोदयव्ययाभ्यां स्थूलावुत्पत्तिविनाशे, आ काशदेवि तु मञ्चसर्गादे तदन्ते चोत्पत्तिविनाशं जो वस्य भविष्यत इति शङ्खान्तरमपनेतुमिदमारभ्यते ।

नाम ऽश्रुतेनित्यत्वाच ताभ्यः ॥१७॥

विचारमूलसंशयस्य बोजमाच । ‘श्रुतिविप्रतिपत्तेरिति । तामेव दर्शयति । "कासु चिह् िश्रुतिब्बि"ति । पूर्वपक्ष द्या ऋति । “तत्र प्राप्त”मिति । परमात्मनस्तावद्विरुद्धर्मसं सर्गादपचतानपञ्चतपासत्वादिलक्षणाज्जीवानामन्यत्वम् । तं चेन्न विकारास्ततस्तत्त्वान्तरत्वे बहुतरादैतश्रुतिविरोधः ब्रह्मविशनेन सर्वविज्ञानप्रतिशाविरोधश्च । तस्माच्छुतिभिर नुज्ञायते विकारत्वं प्रमाणान्तरं चात्रोक्तं, “विभक्तत्वादाका शादिवदि”ति । यथा ‘ऽरेः क्षुद्रा विस्फुलिङ्गा' इति च श्रुतिः साक्षादेव ब्रह्माविकारत्वं जीवानां दर्शयति । यथा सुदीप्तात् पावकादिति च ब्रह्मणे जीवानामपत्तिं च तत्राप्ययं च साशाद्दर्शयति । नन्वक्षराङ्कावानामुत्पत्तिप्रलयाववगम्येते न जीवानामित्यत आच। “जीवात्मन’मिति । स्यादेतत् । दृष्टिश्रुनिवाकाशाद्युत्पत्तिरिव कस्माज्जीवोत्पत्तिर्नानयते । पादाम्ननयोग्यस्यानाननात्तस्योत्पत्यभावं प्रतीम इत्यत "द । “न च क् चिदश्रवण’मिति । एवं चि कस्य चि खायामास्नातस्य कतिपयाङ्गसचितस्य कर्मणः शाखा न्तरीयोपसंचारो न भवेत् । तस्माद्वहुतरश्रुतिविरोधाद नुप्रवेशद्युतिर्विकारभावापत्या व्याख्येया । तस्मादाकाशव

जीवामान उत्पद्यन्तइति प्राप्ते उच्यते । भवेदेवं यदि

[अ-२ पा. ३ सू१७]
[भामती]
[४८४]

जोवा ब्रह्मणो भिद्येरन् न वेतदस्ति तद्वा तदेवानुप्रा विशनेन जोवेनेत्याद्यविभागश्रुनेरौपाधिकरवाच्च भेदस्य च टकरकाद्याकाशवद्विरुद्धधर्मसंसर्गस्योपपत्तेः । उपाधानां च मनोमय इत्यादीनां श्रुतेर्भूयसनां च नित्यशजत्वादिगो चराणां मुनीनां दर्शनादुपाधिप्रविलयेनोपचितस्येति च प्र श्रोत्तराभ्यामनेकधोपपादनाच्छया ‘अविभागस्य चैको देवः सर्वभूतेषु गूढ’ इति ज्ञायैवोक्तन्वान्नित्या जीवात्मान न विकारा न चाडैनप्रतिज्ञाविरोध इति सिद्धम् । मैत्रे यब्राह्मणं चाधस्ताद्याख्यातमिति नेच व्याख्यातम् ॥

ज्ञो ऽत एव ॥ १८ ॥

कर्मणा वि जानात्यर्थं । व्याप्तस्तदभावे न भवति धूमइव धूमध्वजाभावेसुषुप्त्याद्यवस्थासु च ज्ञेयस्याभावात्त श्चाप्यस्य ज्ञानस्याभावः। तथा च नात्मखभावचैतन्यं तद नुवृत्तावपि चैतन्यस्य व्यावृत्तेः । तस्मादिन्द्रियादिभावाभावा नुविधानाद् ज्ञानभाषाभावयोरिन्द्रियादिसन्निकर्षाधेयमा गन्तुकमस्य चैतन्यं धर्मे न खाभाविकः। अत एवेन्द्रिया दोनामर्थवत्वमितरथा वैयर्यमिन्द्रियाणां भवेत् । नित्यवै तन्यभृतयश्च शक्तयभिप्रायेण व्याख्येयाः । अस्ति चि श नोत्पादनशक्तिर्निजा जोवान, न तु व्योम्नइवेन्द्रियादि न्निकर्षेयेषां ज्ञानं न भवतीति । तस्माज्जडा एव जीवा इति प्राने, ऽभिधीयते । यदागन्तुकशनं जड़खभावं तत्कदा चिपरोक्षे कहा चिसन्दिग्धं कदा चिद्विपर्यस्तं, यथा घटादि,

न चैवमात्मा। तथावनुमिमानोप्यपरोक्षः स्मरन्नप्यानुभविक

[भामती]
[अ.२ पा-२.१८]
[४८५]

संदिदानोप्यसन्दिग्धा विपर्यस्यन्नप्यविपरीतः सर्वस्यात्मा तथा च तत्स्वभावः । न च तत्खभावस्य चैतन्यस्याभावस्तस्य नि त्यत्वात् । तस्मादृत्तयः क्रियारूपाः सकर्मिकाः कर्माभावे सुषुप्त्यादै निवर्तन्ते। न चैतन्यमात्मस्वभाव९) इति सि इम् । तथा च नित्यचैतन्यवादिन्यः श्रुतयो न कथं चित् क्लेशेन व्याख्यातव्या भवन्ति । गन्धादिविषयवृत्युपजने चे न्द्रियाणामर्थवत्तेति सर्वमवदातम् ॥

उत्क्रान्तिगत्यागतीनम् ॥ १९ ॥

यद्यप्यविकृतस्यव परमात्मनो जीवभावस्तथा चानणुपरि माणत्वं, तथाप्युत्क्रान्तिगत्यागतेन धृतेश्च साशादणुप रिमाणश्रवणस्य चाविरोधार्थमिदमधिकरणमित्याक्षेपसमा धानाभ्यामाह । ‘ननु चे”ति । पूर्वपक्षे गृहाति । “तत्र प्राप्तं तावदि”ति । विभागसंयोगोत्पादै दि वक्रान्त्यादीनां फलं, न च सर्वगतस्य तं स्तः । सर्वत्र नित्यप्राप्तस्य वा सर्वात्मकस्य वा तदसंभवादिति ॥

स्वात्मना चत्तरयः ॥ २० ॥

उत्क्रमणं चि मरणे निरूढम् । तच्चचलतोपि तत्र स तो देवखाम्यनिवृत्योपपद्यते न तु गत्यागती । तयोश्च जने निरूढयोः कर्टस्थभावयोर्यापिन्यसंभवादिति मध्यमं परिमाणं मद्वत्त्वं शरीरस्यैव, तच्चार्घतपरीक्षायां प्रत्युक्तम् । गत्यागती च परममङति न संभवते। ऽतः पारिशेष्यादणु


(१) स्वभाषामीति-पा० २ ।

[अ.२ पा.२.२०]
[भामती]
[४८९]

त्वसिद्धिः । गत्यागतिभ्यां च प्रादेशिकत्वसिद्धे मरणमपि देशादपसर्पणमेव जीवस्य न तु तत्र सतः खाम्यनिवृत्ति मात्रमिति सिद्दमित्याद । ‘सत्यश्च गत्यागत्य’रिति । इतश्च देवादपसर्पणमेव जीवस्य मरणमित्याद । "देयप्रदे शाना’मिति । तस्माङ्गत्यागत्यपेशोत्क्रान्तिरपि सापादाना णत्वसाधनमित्यर्थः । न केवलमपादानश्रुतेस्तच्छरीरप्रदेशग तव्यत्वश्रुतंरण्यंवमवयाइ । ‘स एतास्तेजोमात्रा’ इति ॥ फलकम्:क्क् यत उत्क्रान्त्यादिश्रुतिभिर्जावानामणुत्वं प्रसाधितं ततो व्यापकात्परमात्मनस्तेषां तद्विकारतया भेदः । तथा च मघवानन्त्यादिश्रुतयः परमात्मविषया न जीवविषया इ त्यविरोध इत्यर्थः । यदि वा अणवस्तनो योयं विश नमयः प्राणेष्विति कथं शारीरो महत्त्वसंबन्धित्वेन प्रतिनि र्दिश्यते इति चोदयति । “नन्वि”ति । परिहरति । "शा- बहुव्या” पारमार्थिकदृष्ट्या निर्देशो वामदेववत् । यथा छि गर्भस्थ एव वामदेवो जीवः परमार्थदृष्ट्यात्मनो ब्रह्म त्वं प्रतिपेदे । एवं विकाराणां प्रकृतेर्वास्तवादभेदात्तत्पर माणत्वव्यपदेश इत्यर्थः ।

स्वशब्दन्मिनया च ॥

स्खशब्दं विभजते । “साशदेवेति

"तथोन्मानमपो'प्ति । उतृत्व मानमुन्मानं६, ऽतः श

[भामती]
[अ.२ पा-२.२२]
[४८७]

ततमो भागस्तस्मादपि शततमादुद्धृतः शततमो भाग इति । तदिदमुन्मानम् । आराग्रादुकृतं मानमाराग्रमात्रमति स्व नान्तरमवतारयितुं चोदयति । “नग्वणत्वे सन”ति । अ णुरात्मा न शरीरव्यापीति न सर्वाङ्गोणशैत्योपलब्धिः स्या

अविरोधश्चन्दनवत् ॥ २३ ॥

त्वक्चंयुक्तो चि जीवस्वक् च सकलशरीरव्यापिनोति त्वग्व्याप्यात्मसंबन्धः सकलशैत्योपलब्धे समर्थ इत्यर्थः ॥ अवस्थितिवैशेष्यादिति चेन्नयु

पगमद हृदि हि ॥२४ ॥

चन्दनबिन्दोः प्रत्यक्षनल्पीयस्त्वं बुध्या युक्ता कल्पना भ वति, यस्य तु संदिग्धमणुत्वं सर्वाङ्गोणं च कार्यमुपलभ्यते तस्य व्यापित्वमैसर्गिकमपचय नेयं कल्पनावकाशं लभते इति शङ्करार्थः । न च हरिचन्दनबिन्दुदृष्टान्तेनार्णवान्मानं जीवस्य, प्रतिदृष्टान्तसंभवेनानैकान्तिकत्वादित्याच । "‘न चा त्रानुमानमिति । शङ्कामिमामपाकरोति । “अत्रोयत ’- ति । यद्यपि पूर्वोक्ताभिः श्रुतिभिरणुत्वं सिद्धमात्मनस्तथापि यन्तरमुपन्यस्तम् ॥

मुण्डेद्वा लोकवत् ( ॥ २५ ॥

५ ४ ४: श्रीवत्वाच्चन्दनबिन्दोरणुसंचारेण देव्याप्तिरु

पपद्यते ५ त्वात्मनो ऽनवयवस्याणुसंचारः संभवी, तस्माद्देव

[अ.२ पा. ३.२५]
[भामती]
[४८८]

म्यमिति मन्यन्ते तान्प्रतीदमुच्यते “गुणाद्वा लोकवदि” ति । तद्विभजते । "चैतन्येति । यद्यप्यणुर्जीवस्तथापि त हुणचैतन्यं सकलदेद्व्यापि । यथा प्रदीपस्थापत्वेपि तद्भ णः प्रभा सकलपृचदव्यापिनीति । एतदपि शङ्हारेण दूषयित्वा दृष्टान्तान्तरमाह ।

व्यतिरेको गन्धवत् ॥ २६ ॥

“अशीयमाणमपि तदि”ति । क्षयस्यातिसूक्ष्मतया ऽनुप लभ्यमानक्षयमिति(१९)। शकते । “स्यादेतदि”ति । विश्लिष्टा नामल्पत्वादित्युपलक्षणं व्यान्तरपरमाणूनामनुप्रवेशादित्य पि द्रष्टव्यम् । विश्लेषानुप्रवेशाभ्यां च सन्नपि विश्लेषः सूक्ष्म त्वनोपलच्यते इति । निराकरोति । “न,’कुतः । ‘अती द्रियत्वादिति । परमाणूनां परमह्मत्वत्तङ्गतरूपादिख इन्धोपि नोपलभ्येतोपलभ्यमानो वा इम उपलभ्यते न स्थूल इत्यर्थः । शेषमतिरोचितार्थम् ॥

पृथगुपदेशत् ॥ २८ ॥

निगदव्याख्यातमस्य भाष्यम् ।

तझुणसरत्वातु तव्यपदेशः प्रज्ञवत ॥ २९ ॥

"कण्टकतोदनेपी’ति । मेघदपयोः संयोगोपमवरुण;ि , न मचन्तं, न जातु घटकरकादिसंयोगा नभसो नभ व्यभुवते ऽपि त्वयानेव घटकरकादीनितरथा ग्रव नभस्तत्र


(१) मिति द्रष्टव्यम्-पा० १ ।

[भामती]
[अ.२ पा-२ ष.]
[४८९]

सर्वत्र घटकरकाद्युपलम्भ इति तेपि नभःपरिमाणः प्र सज्येरन्निति । न चाणीवस्य सकलशरोरगता वेदनोपप द्यते । यद्यप्यन्तःकरणमणु तथापि तस्य त्वचा संबहून्वा (९)वचश्च समस्तशरीरव्यापित्वादेकदेशेप्यधिष्ठिता त्वगधि ष्ठितंवत शरीरव्यापी जोचः शकोति सर्वाङ्गीणं शैत्यम नुभवितु त्वगिन्द्रियेण गङ्गायाम्२)अणुस्तु जीवो याति तस्मिन्नेव शरीरप्रदेशे तदनुभवेन सर्वाङ्गीणम्, तस्यासर्वा ीणत्वात् । कण्टकतोदनस्य तु प्रादेशिकतया न सर्वाङ्गी णोपलब्धिरिति वैषम्यम् । ‘गुणत्वमेव च’ति । इदमेव चि गुणानां गुणत्वं यद्व्यदेशत्वमत एव द् िधेमन्ते विष क्तावयवाप्यद्रव्यगते ऽतिसान्द्रे शीतस्पर्गेऽनुभूयमानेष्यनुकूतं रूपं नोपलभ्यते यथा, तथा स्वगमददीनां गन्धवादविप्रकी क्षमावयवानामतिसादं गन्धेनुध्यमान रूपस्पर्श नानु भूयेते, तत्कस्य । हेतोरनुकूनवात्तयोर्गन्धस्य चोजूनत्वादिति । न च द्रव्यस्य प्रक्षयप्रसङ्गःद्रव्यान्तरावयवपूरणात् । अत एव कालपरिवासवशादस्य इतगन्धिनोपलभ्यते । अपि च चैतन्यं नाम न गुणो जीवस्य गुणिनःकिं तु स्वभावः । न च स्खभा वस्य व्यापित्वे भावस्याव्यापित्वं तत्त्वप्रयुतेरित्याय । "यदि च चैतन्यमिति । तदेवं श्रुतिस्वतीतिशासपुराणसिद्धे जीव स्याविकारितया() परमात्मत्वे तथा भृत्यादितः परममचत्वे


(१) संबन्धात्-पा० १ ।
(२) गङ्गायां निमग्नः--पा० २ ।
(३) विकारतया-पा० २ । पृष्ठम्:भामती.djvu/४९५ पृष्ठम्:भामती.djvu/४९६ पृष्ठम्:भामती.djvu/४९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/४९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/४९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/५९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/६९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भामती.djvu/७६९

"https://sa.wikisource.org/w/index.php?title=भामती_(समूलम्)&oldid=329553" इत्यस्माद् प्रतिप्राप्तम्