पृष्ठम्:भामती.djvu/६९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ. ३ पा-४ स्ट.४२]
[६९५]

पूर्वमपि पातकं नैष्ठिकस्यावकीर्णित्वं न मद्यपातकमपिरे वकारार्थं अत एके प्रायश्चित्तभावमिच्छन्तीति । आच यणं विप्रतिपत्तै विशेषाभावात्साम्यं भवेत् । शास्त्रस्था या वा प्रसिद्धिः सा ग्राह्या । शास्त्रमूलत्वात् । उपपादितं च प्रायश्चित्तभावप्रसिद्धेः शास्त्रमूलत्वमिति । सुगममितरत् । यदि नैष्ठिकादीनामस्ति प्रायश्चित्तं तकिमेतैः कृतनिर्णेजनैः संव्यवञ्चर्तव्यमुत नेति । तत्र दोषकृतत्वादसंव्यवहारस्य प्रायश्चित्तेन तन्निबईणाद् अनिबईणे वा तत्करणवयथ्यसं व्यवद्वयं एवेति प्राप्त उच्यते ॥

बहिस्तूभयत्रैपि स्मृतेराचाराच ॥४३॥

निषिद्धकर्मानुष्ठानजन्यमेनो लोकद्वयेप्यशद्विमापादयति वैधम् । कस्य चिदेनसो लोकद्वयेपि अद्विरपनीयते प्राय श्चित्तैरेनोनिबई कुर्वाणैः कस्य चित्तु परलोकाशद्विमात्र मपनीयते प्रायश्चित्तैरेनोनिबर्हणंकुर्वाणैरिवढोकाशद्दिवेन सापादिता न शक्यापनेतुम् । यथा स्त्रीबालादिघातिनाम् । यया । विश्र्द्धानपि धर्मतो न संपिबेदिति । तथा च, प्रा यश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत्। कामतः कृतमपि वा लन्नादिस्तु कृतनिजनोपि वचनादव्यवचार्य इवू लोके जा यतइति वचनं च बालनाचेत्यादि । तस्मात्सर्वमवदातम् ॥

स्वामिनः फलश्रुतेरित्यात्रेयः॥ ७४ ॥

प्रथमे काण्डे शेषलक्षणे तथाकाम इत्यत्रर्विसंबन्धे कर्मणः सिते किंकामो यजमान उतार्विज्यइति संशय्या र्विज्येपि कर्मणि याजमान एव कामो गणफलेष्विति नि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६९८&oldid=141771" इत्यस्माद् प्रतिप्राप्तम्