पृष्ठम्:भामती.djvu/५२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[5-१ पा ४ .१०]
[५३१]

साशात्कर्ता करणं भवति प्रधानक्रियोद्देशेन प्रयोजकेन प्र योज्यकर्त्तव्यपनात्। तदत्र जीवस्य कर्तृत्वं नामरूपव्या करणे ऽन्यत्र तु परमेश्वरस्येति विरोधादनध्यवसाय इति प्राप्तम् । एवं प्राप्तउच्यते। परमेश्वरस्यैवैचापि नामरूपव्याक धृत्वमुपदिश्यते न तु जीवस्य, तस्य प्रधानक्रियासंबन्धं प्र त्ययोग्यत्वात् । नन्वन्यत्र डित्यजपित्यादिनामकर्मणि घट शरावादिरूपकर्मणि च कर्तृत्वदर्शनादिश्चापि योग्यता संभाव्यतइति चेत् । न । गिरिनदीसमुद्भादिनिर्माणासा मथ्येनार्थापयिभावपरिच्छिन्नेन संभावनापबाधनात् । साक्षा त्वरमेश्वरस्यैवात्र साशात्कर्तृत्वमुपदिश्यते न ओवद्यनुप्रवि श्येत्यनेन तु सन्निचितेनास्य संबन्धो योग्यत्वात् । न चा नर्थक्यं त्रिवृत्करणस्य भोक्तृजोवार्थतया तदनुप्रवेशभि धानस्यार्थवत्त्वात् । स्यादेतत् । अनुप्रविश्य व्याकरवाणीति समानकर्तृत्वे वः स्मरणाप्रवेशनकर्तुजवस्यैव व्याकर्तुवमुप दिश्यते ऽन्यथा तु परमेश्वरस्य व्याकर्तृत्वे जीवस्य प्रबेट्टत्वे भिन्नकर्तृकत्वेन क्ः प्रयोगो व्याइन्येनेत्यत्राह । “न च जोवो नामे” ति । अतिरोधितार्थमन्यम् ॥

मांसादिभौमं यथा शब्दमितरयोध ॥ २१ ॥

अत्र भाष्यकृतोत्तरसूत्रशेषतया सूत्रमेतद्विषयोपदर्शनप रतया व्याख्यातं शङ्करानिराकरणार्थत्वमप्यस्य शक्यं वक्तम् ।


(१) तदनुवेश-पा° २ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५२६&oldid=141534" इत्यस्माद् प्रतिप्राप्तम्