पृष्ठम्:भामती.djvu/५२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा-४ -२९]
[भामती]
[५२२]

तथाचि, योत्रस्याणिष्ठो भागस्तन्मनस्तेजसस्तु योणिष्ठो भागः स वगित्यत्र वि काणादान सांख्यान चास्ति विप्रतिपतिस्तत्र काणादा मनो नित्यमाचशते । सांख्या स्वाङ्कारिके वाट्सनसे । अन्नभागतावचनं त्वस्यान्नसंबन्ध चक्षणार्थम्२) । अन्नोपयोगे चि मनः स्खस्यं भवति । एवं वाचो ऽपि पाटवेन तेजस्साम्यमभ्यूहनीयम् । तत्रेदमुप तिष्ठते । ‘मांसदोति” । वामनसइति वक्तव्ये मांसांद्य भिधानं सिधेन सद साध्यस्योपन्यासो दृष्टान्तलाभाय। यथा मांसादिभेमाचेवं चाञ्जनसे अपि तैजसौमे इत्यर्थः । एतदुक्तं भवति । न तावद्व्यतिरिक्तमस्ति किं चिन्नित्यम्। ब्रह्मज्ञानेन सर्वज्ञानप्रतिज्ञाव्याघातात्बहुश्रुतिविरोधाच्च । नाप्याहंकारिकमर्वकारस्य सांख्याभिमतस्य तत्त्वस्याप्रामाणि कत्वात् । तस्मादसति बाधके शुनिराजसी नान्यथा कथं चिन्नेतुमुचितेति कं चिदोषमित्युक्तं तदोषतां दर्शयत्यत्राव पूर्वपक्षा । "यदि सर्वमेवेति ॥

वेशेष्यात्तु तद्वादस्तद्वदः॥ २२ ॥

त्रिवृत्करणविशेषेपि यस्य च यत्र भूयस्त्वं तेन तस्य व्यपदेश इत्यर्थः । इति श्रीमद्वाचस्पतिमिश्रविरचिते श्रीमद्भगवत्पादशारीर कभाष्यविभागे भामत्य द्वितीयस्याध्यायस्य चतुर्थः पादः॥ समाप्तश्चायमध्यायः ॥ भम् ।


(१) संबन्धोपलक्षणार्थम्-पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५२७&oldid=141535" इत्यस्माद् प्रतिप्राप्तम्