पृष्ठम्:भामती.djvu/५२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा.१ ६:]
[५२३]

तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥ १ ॥

द्वितीयद्वतीयाध्याययोर्चेतुहेतुमद्भावलक्षणं संबन्धं दर्शयन् । सुखावबोधार्थ१९)मर्थसंक्षेपमाच । "द्दितीयेध्याय’इति । स्टुतिन्यायश्रुतिविरोधपरिहारेण द्वि अनध्यवसायलक्षणम प्रामाण्यं परिहृतं तथा च प्रामाण्ये निश्चीकृते तार्तीयो विचारो भवत्यन्यथ तु निबजतया न सिध्येदिति । अ वान्तरसङ्गतिं दर्शयितुं तत्र च जीवव्यतिरिक्तानि तत्त्वानि जीवोपकरणानि चेत्युक्तम् । अध्यायार्थसंक्षेपमु पादार्थ संक्षेपमाक । “तत्र प्रथमे तावत्पाद’इति । तस्य प्रयोजनमा ॐ । 'वैराग्येति । पूर्वापरपरिशोधनाय भमिकामारचय ति । “जीवो मुख्यप्राणसचिव” इति । “करणपादानवद् भूतोपादानस्याश्रुतत्वादिति । अत्र च करणोपादानश्रुत्वैव मैौतिकत्वात्करणानां धृतोपादानसिद्धेरिन्द्रियोपादानान्निरि क्तभृतविवक्षयाधिकरणारम्भः । यदि भूतान्यादाया(२गमि व्यत्तदा तदपि करणोपादानवदेवश्रोष्यन् । न च श्रूयते, तस्या न भूतपरिष्वक्तो रंइत्यपि तु करणमात्रपरिष्वक्तः । नञ्चाग मैकगम्येथे तदभावः प्रमेयाभावं न परिच्छेत्तुमर्चति । न च देहान्तरारम्भान्यथानुपपत्या श्चतपरिष्यक्तस्य गुणकयनेति युक्तमित्याह । ‘सुलभाश्च सर्वत्र भूतमात्र” इति । “युप र्जन्ये"ति । इव चि कायारम्भणमनिोत्रापूर्वपरिणामलक्षणं


(१) सुखबोधार्थ-पा० २ ॥
(२) भूतान्युपादाया। --प० १ । २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५२८&oldid=141536" इत्यस्माद् प्रतिप्राप्तम्