पृष्ठम्:भामती.djvu/७२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.४ पा-१ .१२]
[७१७]

णस्य च संबन्धस्यातीन्द्रियत्वात्तत्र सकृत्करणादेव शस्त्रार्थ समाप्तं प्राप्तायामुपासनपदवेदनीयावृत्तिमात्रमेव कृतवन उ परमः प्राप्तस्तावतैव कृतशास्त्रार्थत्वादिति प्राप्ते ऽभिधीयते । सविज्ञानो भवतोत्यादिश्रुतेर्यत्र खर्गादिफलानामपि कर्मणां प्रायणकाले खर्गादिविज्ञानापेशकत्वं तत्र कैव कथा - द्रियफलानामुपासनानाम् । तानि खलु आ प्रायणं तत्त दुपास्यगोचरबुद्विप्रवाइवाद्वितया दृष्टनव रूपण प्रायणसमयं नहुर्हि भावयिष्यन्ति । किमत्र फलवत्प्रायणसमये बुझा पेण नहि डटे संभवत्यदृष्ट कल्पना युक्ता । तस्मादा प्रा यणं प्रवृत्ता वृत्तिरिति । तदिदमुक्तम् । "प्रत्ययास्वेत” इति । तथा च श्रुतिः 'सर्वोतीन्द्रियविषया स यथा क्रतु रस्माल्लोकात् प्रैति तावत् क्रतुङ्गभुलोकं प्रेत्याभिसंभवतीति । क्रतुः संकल्पविशेषः । कृतयश्चोदा।द्धता इति ॥

तदधिगम उत्तरपूर्वाद्ययोरइलेषविनाश तव्यपदेशत् ॥१३॥

गतस्तृतीयशेषः साधनगोचरो विचारः । इदानीमेतद ध्यायगतफलविषया(१) चिन्ता प्रतन्यते । तत्र तावत्प्रथममि दं विचार्यते किं ब्रह्माधिगमे ब्रह्मज्ञाने सति ब्रह्मशान फखान्मोशाद्विपरीतफलं दुरितं बन्धनफलं क्षीयते न क्षीय तइति संशयः । किं तावत्प्राप्तं, शस्त्रेण दि फलाय यद्धि तिं प्रतिषिदं चानर्थपरिहारायाश्वमेधादि अह्मद्वत्यादि चा


(१) विषयेति ३ पुस्तके नास्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७२०&oldid=141793" इत्यस्माद् प्रतिप्राप्तम्