पृष्ठम्:भामती.djvu/६४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.३ प.३.२४]
[भामती]
[६४२]

त्पत्तै । प्रतीयते । तेन समानतैसर्गिकी पिबन्ताविति द्वयोः पिबन्ता या स बाधनीया, सा चोपक्रमोपसंचारानुरोधेन न द्वयोरपि तु छत्रिन्यायेन लाक्षणिकी व्याख्येया । येन छप क्रम्यते येन चोपसंह्रियते तदनुरोधेन मध्धं शेयम्१)। यथा जामित्वदोषसंकीर्तनोपक्रमे तत्प्रतिसमाधानोपसंहारे च सं दमें में उपानिनो वि णुरुपए यष्टव्यो ऽजामित्वायेत्यादयः पृथग्विधित्वमलभमाना विधिवमविवक्षित्वा अर्थवादतया नी तास्तत्कस्य चेतोरेकवाक्यता दि साधीयसी वाक्यभेदादिति। मथेदपि तदनुरोधेन पिबदपिबत्समूचपरं लक्षणीयं पिब न्तावित्यनेन । तथा च वेद्याभेदाद्दिद्याऽभेद ' इति । अपि च त्रिष्वप्येतेषु वेदान्तेषु प्रकरणत्रयेपि पैर्वापर्यपर्यालोचनया परमात्मविथैवावगम्यते । यद्येवं कथं तर्हि जीवोपादानमः खित्यत आव । "तादात्म्यविवक्षयेति । नास्य जीवः प्र तिपाद्यते किं तु परमात्मनो ऽभेदं जोवस्य दयितुमसा वनद्यते । पर.त्मविद्यायाश्चाभेदविषयत्वात्र भेदाभेदविचा रावतारः । तस्मादेकविद्यमत्र सिवम् ॥

अन्तरा भूतग्रामवत् स्वात्मनः॥ ३५॥

कैषीतकेयकोलचाक्रायणोषस्तप्रश्नोपक्रमयोर्विद्ययनं रन्तथैशनतयोः किमस्ति भेदो न वेति विशये भेद एवेति ब्रूमः । कुतः । यद्यप्युभयत्र प्रश्नोत्तरयोरभेदः प्रतीयते । तथापि तस्यैवैकस्य पुनः श्रुनेरविशेषादानथर्यप्रसङ्गाद् य जयभ्यासवङ्गः प्राप्तः । न चैकस्यैव ताण्डिनां नवकृत्व


(१) नेयमिति पा०-२ । ३०

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६४५&oldid=141688" इत्यस्माद् प्रतिप्राप्तम्