पृष्ठम्:भामती.djvu/६४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.३ पा. ३. ३३]
[६४१]

धिकारप्रयोगपेषु चतुर्ष मध्ये किं चिदेव रूपं केन चि द्वाक्यनोलिख्यते यदन्यता प्राप्तम् । तत्र यद्यपि सामवेदे सामानि विचितानि तथापि तद्वाक्यानां तदुत्पत्तिमात्रपरत विनियोगस्य यजुर्वेदिकैरैव१) वाक्यैः प्राप्तवान् । तथा चोत्पत्तिवाक्येभ्यः समीचतार्थाप्रतिलम्भात् विनियोगवाक्ये भ्यश्च तदवगतेस्तदर्थान्येवोत्पत्तिवाक्यानि भवन्तीति तत्र ये न वाक्येन विनियुज्यन्ते तस्यैव खरस्य साधनत्वसंस्पर्शिन ग्रणं न तु रूपमात्रदर्शिन इति । भाष्यकारीयमप्युदा दरणमेवमेव योजयितव्यम् । उद्दात्तृवेदोपनन मन्त्रण मुञ्जात्रा प्रयोग प्राप्ते अध्वर्युप्रदानके ऽपि पुरोडाशे वि नियुक्तत्वात्प्रधानानुरोधेनाध्वर्येणैव तेषां प्रयोगो नोङ्गात्रेति दार्थान्तिके योजयति । “एवमित्रप"ति ।

इयदामननात् ॥ ३४ ॥

गुलं प्रविष्टावात्मानावित्यत्र सिहोष्यर्थः प्रपञ्च्यते । एकत्र भोत्क्रभोनवेद्यता अन्यत्र भोरेवेति वेद्यभेदविद्याभेद इति । न च खष्टीरुपदधातीतिवत् पिबदपिबलश्चणापरं पिं बन्ताविति नेतुमुचितम् । सति मुख्यार्थसम्भवे तदाश्रयणा योगात् । न च वाक्यशेषानुरोधात्तदाश्रयणम् । सन्देहे दि वाक्यशेषान्निर्णयो न च मुख्यशशणिकङ्कणविषयो विशयः संभवति, तुल्यबलत्वाभावात् । प्रकरणस्य च ततो बलीय स बाधनात् वाक्येन । तस्माद्यभेदाद्विद्याभेद इति प्राप्त उच्यते । द्वासुपर्णेत्यत्र कृतं पिबन्तावित्यत्र च दिवस ब्यो


(१) वे दवक्रा–५० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६४४&oldid=141687" इत्यस्माद् प्रतिप्राप्तम्