पृष्ठम्:भामती.djvu/६३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.३ पा. ३ - ३१]
[६३५]

योगोवगम्यते तत्रापि तन्निर्वादाय प्रकरणस्यावश्यंकल्पनी यत्वात् । सस्यात्प्रकरणं विनियोगाय तन्नियमाय चावश्या भ्युपेतव्यमन्यथा श्रुत्यादीनामप्रामाण्यप्रसक्तेः । तस्माद्या । वोपासनासु देवयानः पिढयाणे वा पन्थ आस्नातस्ताव न ठपासनान्तरेषु तदनाम्नानात् । न च ये चेमे ऽरण्ये - इ तप इत्युपासतइति सामान्यवचनान् सर्वविद्यासु सर्प थप्राप्तिः । अद्यातपभपरायणनमेव तत्र तपथप्राप्तिः श्रेय ते, न तु विद्यापरायणानाम् । अपि च एवं सत्येक स्यां विद्यायां मागेपदेशः सर्वासु विद्याखियेकत्रैव मा गैपदेशः कर्तव्यों न विद्यान्तरे । विद्यान्तरे च श्रूयते । तस्मान्न सवेपसनासु पथिप्राप्तिरिति प्राप्तम् । एवं प्राप्त उच्यते । ये चेमे ऽरण्ये श्रद्द तप इत्यपासतइति न अदा तपोमात्रस्य पथिप्राप्तिमावपि तु विद्यया तदारोदन्तीत्यत्र नाविद्वांसस्तपखिन इति केवलस्य तपसः अङ्गायाश्च तत्प्र प्तिप्रतिषेधाद् विद्यासञ्चिते श्रद्धातपसी तत्प्राप्त्युपायतयां बदन् विद्यान्तरशीलाना(९)मपि पञ्चनिविद्याविद्भिः समान मार्गत दर्शयति । तथान्यत्रापि पञ्चलिविद्याधिकारे ऽभि धीयते । यएवमेतद्विदुर्थं चामी अरण्ये श्रद्धां सत्यमुपासत इति । सत्यशब्दस्य ब्रह्मण्येवानपेक्षप्रवृत्तित्वात् । तदेव दि सत्यमन्यस्य मिथ्यात्वेन कथं चिदापेक्षिकसत्यत्वात् । पश्च निविदां चेत्यंवित्तथैवाषात्तत्वात् । विद्यासाद्वचर्याच्च विद्या गन्तरपरायणानामेवेदमुपादानं न्याय्यम् । मार्गदयभटान चाधोगतिश्रवणात् । तत्रापि च योग्यतया देव्यानस्यैवेच


(१) शलिनामिति २२ शीलिनमित-पा२ ३ । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६३८&oldid=141681" इत्यस्माद् प्रतिप्राप्तम्