पृष्ठम्:भामती.djvu/६३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-३ पा. . ३१]
[भामती]
[६२३]

ध्वनभिसम्बन्धः । एतदुक्भवति । भवेतप्रकरणं नियामक यद्यनियमप्रतिपादकं वाषयं शैलं आर्ते वा न स्यादस्ति तु तत्तस्य च प्रकरणाद् बलीयख्खम् । तस्मादनियमो () वि द्यान्तरेष्वपि सगुणेषु देवयानः पन्या असहमार्गोपदेशस्य च प्रयोजनं वर्णितं भाष्यकृतेति ॥

यावदधिकारमवस्थितिराधिकारिणम् ॥ ३२ ॥

सगणयां विद्यायां चिन्तां कृत्वा निर्गुणायां चिन्तयति । निर्णायां विद्याय(२)नापवर्गः फखं भवितुमर्हति। श्रुति स्मृतीतिचासपुराणेषु विदषामपि अपान्तरतमःप्रभतीनां त तवेदुपरिचयपरित्यागे। भूयेते । तदपवर्गफलत्वे नोपपद्यते । अपवृक्तस्य तदनुपपत्तेः । उपपत्तं वा तक्षणायोगात् । अपुनरावृत्तिर्वि तक्षशणम् । तेन सत्यामपि विद्यायां तदनु पपत्तेर्न मोक्षः फलं विद्यायां (९) विश्वतयस्तु नास्तास्तस्याः फलम् । ‘अपुनरावृत्तिश्रुतिः पुनस्तप्रशंसायै ति मन्यते । न च()तावदेवास्य चिरं यावन्न विमोक्ष्ये ऽथ संपल्यइति मुनेर्विदुषो देउपानावधिप्रनशववसिष्ठादीनामपि प्रारवर्ध कर्मफलोपभोगप्रतीनि साम्प्रतम् । येन च कर्मण व सिष्ठादीनामारघं 'शरोरं सप्रतोशा स्यात् । तथा च न शरीरान्तरं ते ययुः । न च तावदेव चिरमित्येतदप्या


(१) अनियमादितिपा० 3 ।४।
(२) निर्गुण(या विद्यायाइति-पा० २। ३ ।४।।
(3) विद्याय इति--पा० २ । ३ । ४ ।
(४) तस्य तावदेवे चिरमिति ॐ तावदेव चिरमिति-पा० 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६३९&oldid=141682" इत्यस्माद् प्रतिप्राप्तम्