पृष्ठम्:भामती.djvu/६३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-३ पा. सू.२८]
[भामती]
[६३४]

सूत्रेणेति । ये तु यदि पुण्यमपि निवर्तते किमर्था(१) तद्धि गतिरित्याशय सूत्रमवतारयति । गतेरर्थवत्त्वमुभयथा - छतनिवृत्या सुकृतनिवृत्या च यदि पुनः पुण्यमनुवर्तेत(२) ब्रह्मलोकगतस्यापोच पुण्यफलोपभोगायावृत्तिः स्यात् । तथा चैतेन प्रतिपाद्यमाना इत्यनावृत्तिश्रुतिविरोधः । तस्मादुष्कृ तस्येव । सुकृतस्यापि प्रशय इति तैः पुनरनाशङ्कनीयमेवाश तिम् । विद्याक्षिप्तायां चि गतैौ केयमाशङ् यदि झण सुकृतः किमर्थमयं यातीति । नद्वषा सुकृतनिबन्धना ग तिरपि तु विद्यानिबन्धना । तस्माद् वृद्धोक्तमेवोपवर्णनं साध्विति ।

अनियमः सर्वांसमविरोधः शब्दानुमानाभ्याम् ॥ ३१ ॥

प्रकरणं वि धम नियामकम् । यदि तु तन्नाद्भि यते()नतो दर्शपूर्णमासज्योतिष्टोमादिधर्माः सदयैर्न् । न च तेषां विकृतिषु सैौर्यादिषु द्वादशदादिषु च चोदकतः प्राप्तिः । सर्वत्रैपदेशिकत्वात् । न च दर्विहोमस्याप्रकृति विकारभूतस्याधर्मकत्वम् । न च सर्वधर्मयुक्तं कर्म किं चिदपि शक्यमनुष्ठातुम् । न चैवं सति श्रुत्यादयो ऽपि विनि योजकास्तेषामपि धि प्रकरणेन सामान्यसम्बन्धे सति वि नियोजकत्वात् । यत्रापि विना प्रकरणे त्यादिभ्यो विनि


(१) किमर्थमिति’-पा० १
(२) पुण्यमपि न निवर्तेतइति 3 पुण्यमनुवर्तते तत इति-पा० २।
(3) नाद्रियेतेति-पा० २ । 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६३७&oldid=141680" इत्यस्माद् प्रतिप्राप्तम्