पृष्ठम्:भामती.djvu/७२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-४पा-१.१e]
[भामती]
[७२६]

भोगेन त्वितरे क्षपयित्व संपद्यते ॥ १९ ॥

अनारब्धकार्यइत्यस्य नः फलं भोगेन निवृत्तिं दर्श यत्यनेन सूत्रेणस्य ठपपादनं पुरस्तादपक्राय कृतमिति नेक क्रियते पुनरुक्तभयात् ॥ इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभाष्य विभागे भामत्यू चतुर्थस्याध्यायस्य प्रथमः पादः समाप्तः ॥

वाङ्मनसि दशनच्छब्दाच ॥ १ ॥

अथास्मिन् फलविचारलक्षणे वानसि संपद्यतइत्यादिवि चारो ऽसंगत इत्यत आव । “अथापरासु विद्यासु फल प्राप्तय"इति । अपरविद्याफलप्राध्यर्थं देवयानमार्गार्थत्वादु क्रान्तेनङ्गनो विचारः पारम्पर्येण भवति फलविचार इति नासंगत इत्यर्थः । नन्व यमुत्क्रान्तिक्रमो विदुषो नोपपद्यते न तस्य प्राण रकमन्त्यनव समवनयन्तइति श्रवणात् तत्कथमस्य विद्याधिकर इत्यत आच । ‘समाना धि वि इदविदुषोरिति । विषयमाद। ‘अस्ती”ति । विमृशति । “किमिरे”ति । विशयः संशयः । पूर्वपक्षमा । "तत्र वा गेवे"ति । श्रुतिलक्षणा । विशये संशये । सिदान्तवचं पूरयित्वा पठति । "वान्वृत्तिर्मनसि संपद्यन”ति । वृथध्याचारप्रयो जनै प्रश्नपूर्वकमाच। "कथमि’ति । उत्तराधिकरणपर्या लोचनेनैव पूरितमित्यर्थः । तत्वस्य धर्मिणे वाचः प्रखय विवक्षायां विद सर्वत्रैव परस्य चाविभागसाम्यात्किं प

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७२९&oldid=141802" इत्यस्माद् प्रतिप्राप्तम्