पृष्ठम्:भामती.djvu/५७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा-२६.३२]
[भामती]
[५७०]

ति चत्वारः पादाः । मनो हि वक्तव्यघ्रातव्यद्रष्टव्यश्रोत व्यान् गोचरान् वागादिभिः संचरतीति संचरणसाधारण तया मनसः पादास्तदिदमध्यात्मम् । आकाशस्य ब्रह्मप्र तीकस्याग्निर्वायुरादित्यो दिश इति चत्वारः पादाः । ते चि व्यापिनो नभस उदरद्व गोः पादा विलग्ना उपल च्यन्तइति पादाः । तदिदमधिदैवतम् । तदनेन पाद वदिति वैदिकं निदर्शनं व्याख्याय लैकिकं चेदं निद निमित्याद । “अथ वा पादवदिति” ।“तद्वदि”तिइवापि म न्दबुद्धेनामाध्यानव्यवचरायंत्यथ ॥

स्थानविशेषात् प्रकाशदिवत्॥३४॥

शाद्युपाधिस्थानविशेषयोगादुद्धृतस्य जामखम्नयोर्विशे षविज्ञानस्योपाधुपशमे ऽभिभवे सुषुप्तावस्थानमिति । तथा भेदव्यपदेशोपि त्रिविधो ब्रह्मण उपाधिभेदापेक्षयति। यथा सैौधजालमार्गनिवेशिन्यः सविवभासो जालमागेंपाधिभेदा ङ्गितं भासन्ते तद्दिगमे तु गभस्तिमण्डलेनैकीभवन्त्यतस्तेन संबन्ध्यन्तइव एवमियपति । स्यादेतत् । एकीभावः क आदिच संबन्धः कथं चिद्याख्यायते न मुख्य एवेत्येतत्सूत्रेण

परिहरति । उपपत्तेश्च ॥ ३५ ॥

ख()मपीत इति चि रूपसंबन्धं बृने । स्वभावश्चेद नेन संबन्धत्वेन स्पृष्टस्ततः स्वाभाविकस्तादायानतिरिच्य तइति तर्कपादउपपादितमित्यर्थः । तथा भेदोपि त्रिविधो


(१) स्वमितिर्हि-पा० इति १ । २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५७५&oldid=141594" इत्यस्माद् प्रतिप्राप्तम्