पृष्ठम्:भामती.djvu/६७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-२ पा४.१]
[६७२]

स्ति विचारप्रयोजनम् । तत्र यद्यपि प्रेक्षणादिवद् आत्मज्ञानं न किं चिस्क्रतुमारभ्याधीतम् । यद्यपि च कर्तुमात्रं नाव्य भिचरितक्रतुसंबदं कर्तुमात्रस्य लैकिकंबपि कर्मसु दर्श नात् । येन पर्णतादिवदनारभ्याधीतमप्यव्यभिचरितक्रतुसं बद्धे शूद्रेण वाक्येनैव क्रत्वर्थमापद्यते तथापि यदृश आत्मा कर्तामुक्षिकस्वर्गादिफलभोगभागो देवाद्यतिरिक्तो वेदान्तैः प्रतिपाद्यते न तादृशस्यास्ति लैकिकेषु कर्मसृप योगः । तेषामैहिकफलानां शरीरानतिरिक्तेनापि यादृशता दृशेन कर्नपपत्तेः । आमुष्मिकफलानां तु वैदिकानां कर्म ण तमन्तरेणासंभवात् तत्संबन्धएवायमै।पनिषदः कर्तेति तद्व्यभिचारात्तान्यनुकारयज्जुहृद् ियावनैव तश्शानं प ॥तावत् क्रवैदमथ्यमापद्यतइति फलश्रुतिरथवादः । तदु क्तम् । 'द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थवादस्या दिति। औपनिषदात्मज्ञानसंस्तो चि कर्ता पारलैकिकफ लोपभोगयोग्योस्मीति विद्यावान् अड्वान् क्रतुप्रयोगा।ङ्ग नान्यथा प्रोक्षितोइव नादयः क्रमङ्गमिति । प्रियादिसूचितस्य च संसारिण एवात्मनो द्रष्टव्यत्वेन प्रतिज्ञापनात् । अपहत पाष्मत्वादयस्तु तद्विशेषणानि तस्यैव स्तुत्यर्थम् । न तु तत्परममुपनिषदाम् । तस्मात्क्रत्वर्थमेवात्मशनं कर्तृसंस्कार द्वारा न पुनः पुरुषार्थमिति । एतदुपोद्भवलनार्थं च ब्रह्मादि दामाचारादिः श्रुत्यवगत उपन्यस्तः । न केवलं वाक्यादा त्मशानस्य क्रत्वर्थवम् । तृतीयाध्रुनेश्च । न (१) त्वेतत्प्रकृतो


(१९) न चैतदिांत-पा० ३

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६७६&oldid=141748" इत्यस्माद् प्रतिप्राप्तम्