पृष्ठम्:भामती.djvu/६७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ ३ पाठ ६.१]
[भामती]
[६७४]

फीयविद्याविषयं यदेव विद्ययेति सर्वानामावधारणाभ्यां प्र नेरधिगमान् । यथा य एव धूमवान्देशः स वह्निमानिति । समन्यारम्भवचनं च फलारम्भे विद्याकर्मणोः सादित्यं दर्श यति । तच्च यद्यप्यानेयादियागषट्कवत् समप्रधानघेनापि भवति । तथाप्युक्तया युन्नया विद्यायाः कर्म प्रत्यङ्ग भावेनैव नेतव्यम् । वेदार्थज्ञानवतः कर्मविधानाद् उपनिषदोपि वे दार्थ इति तत् ज्ञानमपि कर्माङ्गमिति ॥

नियमच ॥ ७ ॥

सुगमम् । सिद्धान्तयति । अधिकोपदेशा नु बादरायणस्यैवं

तद्दर्शनात् ॥ ८ ॥

यदि शरीराद्यतिरिक्तः कर्ता भोक्तात्मेत्येतन्मात्रउपनि घदः पर्यवसिताः स्युस्ततः स्यादेवं, न त्वेतदस्ति। तास्वेवंभूत जीवानुवादेन तस्य श्रद्दबुदोदासीनब्रह्मरूपताप्रतिपादनपरा इति तत्रतत्रासकृदावेदितम् । अनधिगतार्थबोधनखरस त्ता चि शब्दस्य प्रमाणान्तरसिहानुवादेन । तथा चैपनि घदात्मज्ञानस्य वनुष्ठानविरोधिनः क्रतुसंबन्ध एव नास्ति । किमङ्ग पुनः तदव्यभिचारस्ततश्च क्रतुशेषता । तथा च ना पवर्गफलश्रुतेरर्थवादमात्रत्वमपि तु फलपरत्वमेव । अत एव । प्रियादिचितेन संसारिणात्मनोपक्रम्य तस्यैवात्मनोधिकोपदि दिशयां परमात्मनोत्यन्तभेद उपदिश्यते । यथा समारो पतस्य भुजगस्य रज्जुरूपादत्यन्ताभेदः प्रतिपाद्यते । योयं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६७७&oldid=141749" इत्यस्माद् प्रतिप्राप्तम्