पृष्ठम्:भामती.djvu/५९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ज- ३ पा३ सू.१]
[भामती]
[५८८]

यतिशिष्टाने सिद्धे प्राणसंवादादयोपि भवन्ति प्रत्यभि ज्ञानादभिन्नस्तास्तासु शखाखिति ॥

स्वाध्यायस्य तथात्वं नहैि समाचरेऽधिकाराच सववच्च तन्नियमः॥३॥

यैराथर्वणिकग्रन्थोपाया विद्या वेदितव्या तेषामेव शि रोबतपूर्वाधयमप्राप्तग्रन्थबोधिता फलं प्रयच्छति नान्यथा । अन्येषां तु छान्दोग्यादीनां सैव विद्या नावर्णशिरोव्रतानां फउदेत्याथर्वणग्रन्थाध्ययनसंबन्धादवगम्यते । तत्संबन्धश्च वे दन्नते(१)नेति नैतदीर्णव्रतो ऽधीतइति समाम्नानादवग म्यते । तेषामेवैतां ब्रह्मविद्यां वदेतेति विद्यासंयोगेप्येना मिति प्रतपरामर्शिना सर्वनाम्न। ऽध्ययनसंबन्धविरोधा याथर्वविदितैव विद्योयतइति । सवा क्षेमाः सप्त सै यदयः () शतैौदनान्ता आथर्वणिकनां तएकस्मिन्नेवाथर्व णिके धने क्रियन्ते न त्रेतायां(२) वितृकत्वम् ॥

दशयति च ॥ ४ ॥

भयोभयो विौकखस्य वेददर्शनात् । यद्यपि सगुण ब्रह्मविद्यानां न साशाद एकवमाह तासामपि तत्प्राय पठितानां तद्विधानां प्रायदर्शनादेकवमेव तथा ह्र्यप्राये लिखितं दृष्ट्वा भवेदयमच्य इति बुद्धिरिति । यत्र काठका दिसमाख्ययोपासनाभेद इति । तदयुक्तम् । एरता वि पै


(१) वेदव्रतत्वेनेति|-पा० १ । ३ ।
(२) सूर्योदयइति-पा० २ । ३ ।
(3) त्रेताग्नाविति-पा• ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५९१&oldid=141626" इत्यस्माद् प्रतिप्राप्तम्