पृष्ठम्:भामती.djvu/५०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[9-२ पा-२ ४९]
[५०१]

मानर्थक्यं विपणनं चपद्यतइत्याह । ‘प्तथा विदितकारि ण“मिति । पूर्वोक्तश्च दोषः कृतनाशकृताभ्यागमः प्रसज्येत । अतिरोचितार्थमन्यत् ।

अश नानाव्यपदेशदन्यथ चापि दाशकितवादित्वमधीयतएके॥ ४३ ॥

अवान्तरसङ्गतिमाद् । ‘जीवेश्वरयोरिति । उपका ऐपकारकभावः प्रयोज्यप्रयोजकभावः । अत्रापाततो वि निगमनाहेतोरभावादनियमो निश्चय इत्युक्तो निश्चयत्वा भासदर्शनेन भेदपक्षमालम्ब्याङ । “‘अथवेति । ईशि सव्यंशतृभावश्चान्वष्यान्वेष्टुभावञ्च शेयशतृभावश्च नियम्य नियन्तृभावश्चाधाराधेयभावश्च न जीवपरमात्मनोरभेदे ऽव कल्प्यतं । न च ‘ब्रह्मदाशा ब्रह्मकितवा’ इत्याद्याश्च श्रुतयो दाश्वा ब्रह्माकितवा ब्रह्मत्यादिप्रतिपादनपरा जीवा नां ब्रह्माणो भेदे ऽवकल्पन्ते । न चैताभिभेदभेदप्रतिपा दनपराभिः श्रुतिभिः साक्षादंशत्वप्रतिपादकाच्च मन्त्रवर्णा त्पादो ऽस्य विश्वा भूतानत्यादे, स्मृतेश्च ममैवांश इत्यदे जवानामीश्वरांशवसिद्धिः निरतिशयोपाधिसंपदा च वि नियोगेनेश्वरः खांशानामपि निकृष्टोपाधीनामीइति युज्य ते । नचि तावदनवयवेश्वरस्य जीवा भवितुमर्धन्यंशः । अपि च जीवानां ब्रह्मशत्वे तङ्गता वेदना ब्रह्मणे भवे न् । पादादिगताइव वेदना देवदत्तस्य । ततश्च ब्रह्मभ

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५०६&oldid=141485" इत्यस्माद् प्रतिप्राप्तम्