पृष्ठम्:भामती.djvu/५९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ३ पा. ३ -५]
[५८१]

ज्यभागवत्तन्मात्रविधानम्। तस्मात्तत्त्वेन कर्मणां सर्वाङ्गसङ्गम औत्सर्गिको ऽसति बलवति बाधके नापवदितुं युक्त इति ।

अन्यथात्वं शब्दादिति चेन्न विशेषात् ॥ ६ ॥

ह्या द्विप्रकाराः प्राजापत्या देवश्चासुराश्च ततः कानी यसा एव देवा ज्यायसा असुराः शाखजन्यया सात्ववया बुद्धा संपन्ना देवास्ते कि दोव्यन्तइति देवाः शाखयुक्त्य परिकल्पितमतयः । तामसवृत्तिप्रधाना असुरा असुभिः प्रा गैरनिन्द्रियैरण्डतैस्तेषुतेषु विषयेषु रमन्तइत्यसुरा अत् एवते ज्यायांसो यतो ऽमो तत्त्वज्ञानवन्तः कानीनसस्तु द्वाः । अज्ञानपूवेकवात्तत्त्वज्ञानस्य । प्राणस्य प्रजापत सात्विकवृत्युद्वस्तामसवृत्यभिभवः कदा चित् । कदा चित्तामसवृत्युद्भवे ऽभिभवश्च सात्विक्या वृत्तेः सेयं स्पर्छ । त व दवा ऊचुः । इन्तासुरान्यज्ञ उझीथनात्ययाम अ सुरान् जयामास्मिन्नभिचारिके यज्ञे उद्दीषलक्षणसम भतयुपलक्षितेनैङ्गत्रेण कर्मणेति । त ह वाचमूचुरित्यादिना संदर्येण वाक्प्राणचक्षुःश्रोत्रमनसामासुरपामविरुद्धतया नि न्दित्वा अथ हेममासन्यमास्ये भवमासन्यं मुखान्तबलस्थं मुख्यं प्राणं प्राणाभिमानवतों देवतामूचुर्वन्न उद्भायेति । तथत्यभ्युपगम्य तभ्य एव प्राण उदगायत् ते सुरा विदुर नेन प्राणेनोद्गात्रा नो ऽस्मान् देवा अवेष्यन्तीति। तमभि द्रय पाझना ऽविध्यनसुराः । यथाश्मानहृत्वा प्रप्य दृढ़ लोथो वा विध्वंसतएवं विध्वंसमाना विश्वचो ऽसुरा वि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५९४&oldid=141629" इत्यस्माद् प्रतिप्राप्तम्