पृष्ठम्:भामती.djvu/५९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[१३ पा. ३ सू. ]
[भामती]
[५६१]

नेशः । तदेतत्संक्षिप्याय। “वाजसनेयक ” इति । तथा छान्दोग्येप्येतदुक्तमित्याच । ‘तथाछान्दोग्येप”ति । विषयं दर्शयित्वा विम्शति “तत्र संशय”इति पूर्वपशं क्षु क्षाति "विवेकवमिति” पूर्वपक्षमाश्रिपति "ननु न युक्त मिति” एकत्रोङ्कात्ठत्वेनोच्यते प्राणः एकत्र चोज्ञानत्वेन ति याकर्यांश्च स्फटो भेद इत्यर्थः । समाधत्ते “नैष दोष- इति । बहुतररूपप्रत्यभिज्ञानादप्रत्यभिज्ञायमानं किंचल्लक्ष णया नेतव्यम् न केवलं शाखान्तरे । एकस्यामपिशाखाय दृष्टमेतन्न च तत्र विद्याभेद इत्याच । "वाजसनेयकेपि चे”ति । बहुतररूपप्रत्यभिज्ञानानुग्रदय चोमित्यनेनापि उद्यावयवेन उर्जेथ एव लक्षणीय इति पूर्वपक्षः ।

न वा प्रकरणभेदात् परोवरीयस्वदिवत् ॥ ७॥

बहुतरप्रत्यभिज्ञानेषि उपक्रमभेदात्तदनुरोधेन चोपसंज्ञ रवर्णनादेकस्मिन्वाक्ये तस्यैव चोीथस्य पुनःपुनः सङ्गेर्तनात् लक्षणायां च छान्दोग्ये वाजसनेयके प्रमाणाभावाद् विद्या भेद इति राट्सन्तः । ॐकारस्योपास्यत्वं प्रस्तुत्य रसतमादि गुणेपव्याख्यानमोङ्कारस्य । तथाचि । भूतपृथिव्येषधिपुरुष वाकसाम्नां पूर्वस्योत्तरमुत्तरं रसतया सारतयोक्तं । तेषां सर्वेषां रसतम ओंकार उक्तः इछन्दोग्ये । “न च विवक्षि तार्थभेद’ इति । एकत्रीयोङ्गातारावुपास्यस्वने विवक्षिता वेकत्र तदवयव ओझर इति । तथा ह्यभ्युदयवाक्य" इति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५९५&oldid=141630" इत्यस्माद् प्रतिप्राप्तम्