पृष्ठम्:भामती.djvu/५९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा.२इ.७]
[५८२]

एवं हि श्रूयते ऽवि वाएतं प्रजया पशुभिरईयति वर्धयति अस्य भाटव्यं यस्य विर्निरुप्तं पुरस्ताचन्द्रमा अभ्युदेति स त्रेधा तण्डुलान्विभजेचे मध्धमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टा कपालं निर्वपेची स्थविष्टास्तानिन्द्राय प्रदाने दधैश्चरु' ये क्ष दिष्ठास्तान् विष्णवे शिपिविष्टाय श्टने चरुमिति । तत्र सन्देवः किं कालापराधे यागान्तरमिद चोद्यतेउत तेष्वेव कर्मसु प्र कृनेषु कालपराधे निमित्ते देवतापनय इति । एष तावदत्र वि षयः। अमावास्ययामेव दर्शकर्मार्थं वेदिक्रियातिप्रणयनक्रिया अतादिश्च यजमानसंस्कारः। दध्यर्थश्च दोधैः । प्रतिपदि च द शंकर्मप्रवृत्तिरित्यनुष्ठानक्रमस्तात्विकः । यस्य तु यजमानस्य कुतश्चिकृमनिबन्धनाचतुर्दशामेवामावास्याबुद्धे प्रवृत्तप्रयोग स्य चन्द्रमा अभ्युदीयते । तत्रेदं श्रूयते यस्य च विनिरुप्तमिति, तेन यजमानेनाभ्युदितेनामावास्यायामेव निमित्ताधिकारं परि समाप्य पुनस्तदचरेव वेद्युद्रणदिकर्म कृत्वा प्रतिपदि दर्शः प्रवर्तयितव्यः । तचाभ्युदये किं नैमित्तिकमिदं कर्मान्तरं द शच्चोद्यते उत तस्मिन्नेव दर्शकर्मणि पूर्वदेवतापनयनेन देवतान्तरं विधीयतइति । तत्र विभेगमात्रश्रवणच्च रुविधानसामथ्र्याच कर्मान्तरम् । यदि चि पूर्वदेवताभ्यो छ वींषि विभजेदिति श्रूयेत ततस्तान्येव उवोंषि देवतान्तरेण यु ज्यमानानि न कर्मान्तरं गमयितुमर्हन्ति, किन्तु प्रकृतमेव कर्म तद् विष्कमपनोनपूर्वदेवताकं देवतान्तरयुक्तं स्यात् । अत्र पुनशेधा तण्डुलान् विभजेदिति चविष एव मध्धमादिक्रमेण विभागश्रवणान् । अनपनीता शविधिं पूर्वदेवता इति पूर्वदे

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५९६&oldid=141631" इत्यस्माद् प्रतिप्राप्तम्