पृष्ठम्:भामती.djvu/५९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ. ३ पा-३ -४]
[भामती]
[५६०]

कं चिद्विशेषमाशङ्कच पूर्वतन्त्रप्रसाधितम् । वक्ष्यमाणार्थसिद्ध्यर्थमर्थमत्र स्म दूत्रकृत् ॥ चिन्ताप्रयोजनप्रदर्शनार्थ१) क्षत्रम् ।

उपसहरथभदावृधशेषवत्समानं च ॥ ५ ॥

अत्रेदमाशङ्कते । भवतु सर्वशःखप्रत्ययमेकं विज्ञानं त थापि शाखान्तरोक्तनां तदङ्गान्तराणं न शाखान्तरोक्ते तस्मिन्नुपसंहारो भवितुमर्हति । तस्यैकस्य कर्मणो या वन्मात्रमङ्गजतमेकस्य शाखाय विदितं तवमात्रेणैवोप करसिद्धेरधिकारानपेशणाद् अपेक्षणे चाधिकमपि तत्र वि धीयेत न च विदितं तस्माद्यथा नैमित्तिकं कर्म सकलङ्ग वह्निङ्कितमपि अशक्ते । यावच्छक्यमङ्गमनुष्ठातुं तावन्मात्र२- जन्येनोपकारेणोपकृतं भवत्येवमिदंप्यङ्गान्तरविधानादेव भविष्यतोiत । एवं प्रप्त उच्यते । सर्वत्रैकत्वे कमंणः स्थिते गृहमेधीयन्यायेन नोपकरावच्छेदो युज्यते । नहि तदेवे कर्म सत्तदङ्गमपेक्षते नापेक्षते चेति युज्यते नैमित्तिके तु निमित्तानुरोधादवश्यकर्तव्ये सर्वाङ्गोपसंचारस्य सदातनत्वा संभवादुपकारावच्छेदः कल्प्यते । प्रकृतोपकारपिण्डे चोद कप्राप्ते आज्यभागविधानात् । गृहमेधीयेप्युपकारावच्छेदः स्यादिइ तु शाखान्तरे कतिपयाङ्गविधानं तानि विधत्ते ने तराणि परिमैचष्ठे। न च । तदुपकारपिण्डे चोदकप्राप्ते आ


(१) सिद्ध्यर्थमिति-पा० १ !
(२) तावन्मात्राङ्गजन्येनेति-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५९३&oldid=141628" इत्यस्माद् प्रतिप्राप्तम्