पृष्ठम्:भामती.djvu/६६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[9-३ प. ३ ८.५३]
[६६१]

धीनतया दृश्यमानः शरीरधर्म एवं प्राणः श्वासप्रश्वासादिरू पः शरीरधर्म एव । इच्छप्रयलादयश्च यद्यप्पान्तराः तथापि शरीरातिरिक्तस्य तदाश्रयानुपलब्धेः सति शरोरेभावान् । अन्तःशरीराश्रया एव, अन्यथा दृष्टचनादृष्टकल्पनाप्रसङ्गा त् । शरीरातिरिक्त आत्मनि प्रमाणाभावात् शरीरे च सं भवात् शरीरमेवेच्छदिमदात्मेति प्राप्त,उच्यते ।

व्यतिरेकस्तद्भवाभाविवन् न तृपलब्धिवत् ॥ ५४ ॥

नाप्रत्यक्षे प्रमाणमिति ब्रुवाणः प्रष्टव्यो जायने कुतो भवान् अनुमानादीनामप्रामाण्यमवधारितवान् इति । प्रत्यकी द्वि लिङ्गादिरूपमात्रग्राद्धि नाप्रामाण्यमेषां विनिश्चेतुमर्थ ति । न धि धूमज्ञानमिवैषामिन्द्रियार्थसंनिकर्षादप्रामाण्य ज्ञानमुदेतुमईतेि । किं तु देशकालावस्थारूपभेदेन व्यभि चारोत्प्रेशया। न चैतावान् प्रत्यक्षस्य व्यापारः संभवति । यथा हुः । नञ्चदमियतो व्यापारान् कर्तुं समर्थं संनिचितवि षयबलेनोत्पत्तेरविचारकत्वादिति । तस्मादस्मिन्ननिच्छनापि प्रमाणान्तरमभ्युपेयम् । अपि च प्रतिपन्नं पुर्मासमपद्याप्र तिपन्नसंदिग्धाः प्रेक्षावद्भिः प्रतिपाद्यन्ते । न चैषामित्यंभावो भवप्रत्यशगोचरः न खल्वेते रौरवादिवत् प्रत्यक्षगोचराः। किं तु वचनचेष्टादिलिङ्गानुमेयाः। न च लि प्रमाणं यस(९) एते सिध्यन्ति । न पुंसामित्यंभावमविज्ञाय यं कं चन पु


(१) लिङ्गमप्रमाणयत-पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६६४&oldid=141736" इत्यस्माद् प्रतिप्राप्तम्