पृष्ठम्:भामती.djvu/६६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ. ३ पा-३ सू५३]
[भामती]
[६६०]

द्वारोपकर्षस्य कृतः । विचारस्यास्य पूर्वोत्तरतन्त्रशेषमा । “इड चेति । पूर्वाधिकरणसंगतिमाङ । ‘अपि चे”ति । नन्वात्मास्तित्वोपपत्तय एवाबोच्यन्त किं सदापेणेत्यत आद । "आक्षेपपर्विका व"ति । आक्षेपमाझ् । "अनैके देवमानात्मदर्शिन’ इति । यद्यपि समस्तव्यस्तेषु पृथिव्यप्ते जोवायुषु न चैतन्यं दृष्टुं तथापि कायाकारपरिणतेषु भवि ध्यति । न हि किएखादयः समस्तव्यस्ता न मदना दृष्टा इति मदिराकारपरिणता न मद्यन्ति । अयमिति चानु भवे देव एव गैराद्याकारः प्रथते । न तु नदतिरिक्तः सदधि ष्ठानः कुण्डइव दधीति । अत एवाई स्थूलो गच्छामीत्यादि सामानाधिकरण्योपपत्तिरदमः स्थूलादिभिः। न जातु दधि समानाधिकरणानि मधुरादीनि कुण्डस्यैकाधिकरण्यमनु भवन्ति । सितं मधुरं कुण्डमिति । न चाप्रत्यक्षमात्मत त्वमनुमानादिभिः शक्यमुनेतुम् । न खल्वप्रत्यक्षे प्रमाणम स्ति । उक्तं च ।

देशकालादिरूपाणं भेदाद्भिन्नासु शक्तिषु ।
भावानामनुमानेन प्रसिद्धिरनिदुर्लभा इति ।

यदा च उपञ्चविधसाध्यनान्तरीयकभावस्य लिङ्गस्येयं गतिः। नदा कैव कथा ह्यष्टव्यभिचारस्य शब्दस्य अर्थापत्तेश्चाप्यन्त परोक्षार्थगोचराया उपमानस्य च संवैकदेशसादृश्यविकल्पि तस्य । सर्वसारूप्पे तत्त्वात् । एकदेशसारूरये चातिप्रसङ्गात् । सर्वस्य सर्वेणोपमानान् । सैौत्रस्तु चेतुर्भाव्यकृता व्याख्यातः । चेष्टा/ चिसाचिनप्राप्तिपरिचारार्थं व्यापारः । स च शरीरा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६६३&oldid=141735" इत्यस्माद् प्रतिप्राप्तम्