पृष्ठम्:भामती.djvu/७४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-४ पा२२]
[भामती]
[७४०]

उंध्ङ्गक्रमणमात्रे च अता वायोर्निमित्तता॥

स वायमागच्छति तस्मै स तत्र विजिद्यते यथा रथच क्रस्य खं तेन स जर्घमाक्रमतइति चि वायु निमित्तमूर्वा क्रमणं श्रुतं न तु वायुनिमित्तमादित्वगमनम् । स आदित्यं गनीत्यादित्यगमनमात्रप्रतीतेर्न च तेनेत्यनन्तरमुनोध्र्वा क्रमणक्रियासंबन्धि (१) निराकाङमादित्यगमनक्रिययापि संब न्युमर्हति न चादित्यगमनस्य तेनेति विना का चिदनुपप त्र्तियैनान्यसंबन्धमप्यनुषज्यते । तत्राग्निचोकमागच्छति स वायु लोकमित्यादिसंदर्भगतस्य पाठस्य क चिनियामकत्वेनलुप्त सामथ्र्योत् । अग्निवायुवरुणक्रमनियामकत्वभृत्याद्यभावादिति प्राप्ते, प्रत्यच्यते ।

ऊर्वशब्दो न लोकस्य कस्य चित्प्रतिपादकः ।
तदापेक्षया युक्तमादित्यन विशेषणम् ॥

भवेदेतदेवं यचूर्णशब्दात्कश्चिल्लोकभेदः प्रतीयते स वप रिदेशमात्रवाची लोकभेदाद्विना ऽपर्यवस्यल्लोकभेदवाचिना दित्यपदेनादित्ये व्यवस्थाप्यते । तथा चादित्यलोकगमनमेव वायुनिमित्तमिति औतक्रमनियमे पाठ पदार्थमात्रप्रदर्शना थे न त कमाय प्रभवति श्रुतिविरोधादिति सिद्धम् । वा जसनेयिनां संवत्सरलोको न पद्यते छान्दोग्यानां देवलो को न पद्यते तत्रोभयानुरोधादुभयपाठे (९) माससंबन्धा संवत्सरः पूर्वः पश्चिमो देवलोकः । नधि मासो देवलो


(१) संबन्धीत-पा० 3 ।
(२) पाठेनेति-पा० 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७४३&oldid=141816" इत्यस्माद् प्रतिप्राप्तम्