पृष्ठम्:भामती.djvu/७४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.४ पा. ३ - १]
[७३९]

सपर्वा चि पन्य नगरादिकमेकं गन्तव्यं प्रापयति नाभा गः। तत्र किमेते रशस्यइर्वायुसूर्यादयोध्यानः पर्वाणः सन्तो ऽध्वनैकेन युज्यन्ते, आो यथायथमध्यानमपि भिन्दन्त्विति संदेहे ऽभेदेष्यध्वनो भागभेदोपपत्तेर्न भागिभेदकस्पनोः ता, गैरवप्रसङ्गात् । एकदेशप्रत्यभिज्ञानाच्च विशेषणविशेष्य भावोपपत्तेर्नानेकाध्वकल्पना। अथैतैरेव रश्मिभिरित्येवावधा रणं न तावदर्थान्तरनिवृ त्त्यर्थं तत्प्रापकैरेव वाक्यान्तरैर्वि रोधात्तस्मादन्यानपेशामस्यावधारयतीति वक्तव्यम् । न चैकं वाक्यमप्राप्तमध्वानं प्रापयति । तस्य चनपेक्षेत प्रतिपादय तीत्यर्थद्वयय पर्याप्तं, तस्माद्दिधिसामथ्र्यप्राप्तमयोगव्यवच्छेदमेः वकारो वदतीति युक्तम् । “त्वरावचनं चे"ति । न खल्वेकस्मि न्नेव गन्तव्ये पथि भेदमपेच्छ त्वरा ऽवकल्प्यते किं तु गन्तव्यभेदादपि तदुपपत्तिः । यथा कश्सरेभ्यो मथुरां क्षिप्रं याति चैत्र इति तथेदाप्यन्यतः कुतश्विङ्गन्तव्यादनेनोपायेन ब्रह्मलोकं क्षिप्रं प्रयातोति। "भूय(१)स्यर्चिरादिश्रुतै मार्ग पर्वाष”ति । अयमर्थः। एकत्वत्प्राप्तव्यस्य ब्रह्मलोकस्यास्पपं वीणा मार्गेण तत्प्राप्तुं संभवन्त्यां बहुमार्गापदेशो व्यर्थः प्रसज्यते । तत्र चेतनस्याप्रवृत्तेः । तस्याङ्गयस पर्वणामविरो धेनारूपानां तदनुप्रवेश एव युक्त इतेि ॥

वायुमब्दादविशेषविशेषाभ्याम्॥२॥

श्रुत्याद्यभावे पाठस्य क्रमं प्रति नियन्तृता ।।


(१) भूयांसि चेति-पा० ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७४२&oldid=141815" इत्यस्माद् प्रतिप्राप्तम्