पृष्ठम्:भामती.djvu/६१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ ३ पा- ३-२५]
[भामती]
[३१२]

प्रययविधानात् । धात्वर्थान्तरसम्बन्धश्च कथं च . समानः कर्ता स्यात् । यद्यकः प्रयोगो भवेत् । प्रयोगाविष्टं चि कर्तृत्वम्। तच्च प्रयोगभेदे कथमेकम् । तस्मात्समानकर्तृ कत्वादेकप्रयोगत्वं वाजपेयब्रुवतिसवयोर्धात्वर्थान्तरसम्ब न्धाच्च । न च गुणप्रधानभावमन्तरेणैकप्रयोगता सम्बन्धश्च । तत्राऽपि वाजपेयस्य प्रकरणे समाम्नानाद्वाजपेयः प्रधान म् । अद्वै बृहस्पतिसवः । न च दर्शपूर्णमासाभ्यामिष्टा सोमेन यजेतेत्यत्राङ्गप्रधानभावप्रसङ्गः । नह्यतद्वचनं क स्य चिद्दर्शपूर्णमासस्य सोमस्य वा प्रकरणे समाम्नातम् । तथा च द्वयोः साधिकारतया अधुह्यमाणविशेषतया गणप्रधानभावं प्रति विनिगमनाभावेनाधिष्ठानमात्रविवक्षया लाक्षणिकं समानकर्तृकत्वमित्यदोषः । यदि तु कस्य चि च्छखायामारभ्याधीतं दर्शपूर्णमासाभ्यामिवेति । तथाप्य नारभ्याधीनस्यैवारभ्याधते प्रत्यभिज्ञानमिति युक्तम् । तथा सति द्वयोरपि पृथगधिकारतया प्रतीतं समप्रधानत्वमत्य क्तं भवेदिनरथा तु गुणप्रधानभावेन तस्यागो भवेत् । तस्मा त्कार्यो ऽयं संयोग इति सिद्धम् । सिद्धान्तमुपक्रमते "र्वं प्राप्त"इति। बृदयं प्रविध्येत्ययं मन्त्रः स्खरसतस्तावदाभिचारि कर्मसमवेतं सकलैरेव पदैर्थमभिदधदुपलभ्यते । तदस्या भिधानसामर्थलक्षणं लिङ्गं वाक्यप्रकरणाभ्यां क्रमाद्वलीयो भ्यामपि बलवत् किमङ्ग पुनः क्रमात्तस्यासिद्धेन सन्निधिम पोद्यभिचारिककर्मशेषत्वमेवापाद्यते । यद्यपि चोपासनास उदयपदमात्रस्य समवेतार्थत्वम् । तथापि तदितरेषां सर्वेषामेव

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६१५&oldid=141651" इत्यस्माद् प्रतिप्राप्तम्