पृष्ठम्:भामती.djvu/६१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[ज-३ पा-२.२४]
[६१३]

न्तोति । उपसद जुश्चदव्यभिचरितक्रतुसम्बन्धवान् । य द्यपि ज्योतिष्टोमविकृतावपि सन्युपसदः । तथापि तत्रानुमा निक्ये ज्योतिष्टमे तु प्रत्यक्ष विदितास्तेन शीघ्रप्रवृत्तितया ज्योतिष्टमाङ्गतैव वाक्येनावगम्यते । अपि च प्रकर्ते। विहि तस्य प्रवर्यस्य चोदकेनोपसइत्तविकृतावपि प्राप्तिः । प्रकृ तै वा अद्विरुक्तत्वादिति न्यायाज्ज्योतिष्टमे एव विधान मुपसदा सच युक्तं, तदेतदाच । ‘कथं च प्रवर्यदी न"ति । सन्निधानादर्थविप्रकर्षेण वाक्यं बय इति भावः । समाधत्ते । "नैषदोषःसामथ्र्यं तावदि”ति । यथा अनये त्वा जुष्टं निर्वपामीति मन्त्रे अग्नयेनिर्वपामिपदे परं कर्मसमवेतार्थप्रकाशके शिष्टानां तु पदानां तदेकवा क्यतया यथाकथञ्चिङ्ख्यानमेवमिदाऽपि इदयपदस्यपा सनाय समवेतार्थत्वात्तदनुसारेण तदेकवाक्यतापन्नानि प दान्तराणि गैया लक्षणया च वृत्या कयच्चिन्नेयानीति नासैमवेतार्थता मन्त्राणाम् । न च मन्त्रविनियोगो नो पासनेषु दृष्टो येनास्यन्तादृष्टं कल्प्यतइत्याच । “दृष्टश्चोपा सनेष्विति । यद्यपि वाक्येन बलीयसा सन्निधिर्नुर्बलो बाध्यते तथापि विरोधे सति। न चेदऽति विरोधः । वाक्येन विनियुक्तस्यापि ज्योतिठेमे प्रवर्यस्य सन्निधिना विद्यायामपि विनियोगसम्भवात् । यथा ब्रह्मवर्चसकामो वृषनिसवेन यजेतेति ब्रह्मवर्चसफलोऽपि वृद्धस्यतिसवो बाजपेयाङ्गत्वेन चोद्यते । वाजपेयेनेद्वा वृद्धस्यनिसवेनै*अ- तेति । अत्र क् िक्वः समानकर्तृकत्वमवगम्यते धातुसम्बन्धे

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६१४&oldid=141650" इत्यस्माद् प्रतिप्राप्तम्