पृष्ठम्:भामती.djvu/६१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२ पा- ३ - २५]
[भासती]
[६१०]

शुनखाङ्गपरिपूर्ण विद्या एतानाकाङ्कितुमर्धति येन प्रकर णपादितसामान्यसम्बन्धानां सन्निधिर्विशेषसम्बन्धाय भवे दित्यर्थः । समाधत्ते । "बाढमनुपलभमाना अप"ति । मा नाम भूत् फलवतीनां विद्यानां परिपूर्णाङ्गानामाकाङ्क । मन्त्राणां तु स्वाध्यायविद्यापादिपुरुषार्थभावानां कर्मणां च प्रवर्यादीनां स्वविध्याषादिनपुरुषार्थभावानां पुरुषाभि चषितमाकाङ्कतां सन्निधानादन्यतरकालनिबन्धनो रक्तप टन्यायेन सम्बन्धः । तत्रापि च विद्यानां फलववात्ता दर्थमफलानां मन्त्राणां कर्मणां च । न च प्रर्यादीन पिण्डपितृयज्ञवत्वर्गः कल्पनास्पदं फलवत्सन्निधानेन तदव रोशत् । "अनुमास्यामहे सन्निधिसामथ्र्यादि ’त । इदं खलु निवृत्ताकाझ्या विद्यायाः सन्निधाने श्रुतमनाका दया साकाङ्कस्यापि सम्बन्धुमसामथ्र्यात् । तरया अप्या काङ्गमुत्यापयति । उत्थाप्य चैकवाक्यतामुपैति । अस्रम यंस्य चोपकारकत्वानुपपत्तेः । प्रकरणिनं प्रति उपकार सामथ्र्यमात्मनः कपयति । न च सत्यपि सामथ्र्यं तत्र श्रुत्या अविनियुक्तं सदङ्गतामुपगन्तुमर्मतीत्यनया परम्परया सन्निधिः श्रुतिमधुपस्या कल्पयति । अक्षिपति । "ननु नैष मन्त्राणामिति । प्रयोगसमवेतार्थप्रकाशनेन वि म न्नामुपयोगो वर्णितो ऽविशिष्टस्तु वाक्यार्थ इत्यत्र । न च वुिद्यासम्बई कचनार्थं मन्त्रेषु प्रतीमः । ययपि च प्र बंधे न किञ्चिदारभ्य श्रूयते । तथापि वाक्यसंयोगेन क्रनुसन्धं प्रतिपद्यते । पुरस्तादुपसदां प्रवर्येण प्रचर

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६१३&oldid=141649" इत्यस्माद् प्रतिप्राप्तम्