पृष्ठम्:भामती.djvu/७०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ ४ पा-१ सू१]
[भामती]
[७०९]

आवृत्तिरसकृदुपदेशत् ॥ १॥

साधनानुष्ठानपूर्वकत्वात्फलसिडेर्विषयक्रमेण विषयिणोरपि तद्विचारयोः क्रममाच। "ढतीयेऽध्याय” इति । मुक्तिलक्षण स्य फलस्यत्यन्तपरोक्षत्वात् तदर्थानि दर्शनश्रवणमनननि दिध्यासनानि चोद्यमानान्यदृष्टार्थानति यावद्विधानमनुठेया नि न तु स्तो ऽधिकमावर्तनीयानि प्रमाणाभावात् । यत्र पुनः सकृदुपदेशादुपासीतेत्यादिषु तत्र सकृदेव प्रयोगः प्र याजादिवदिति प्राप्त उच्यते । यद्यपि मुक्तिरदृष्टचरी तथापि सवासनाविद्योच्छेदेनात्मनः स्वरूपावस्थानचक्षणायास्तस्याः क्षु तिसिङ्गत्वाद् अविद्यायाश्च विद्योपादविरोधितया विद्यो पादेन समुच्छेदस्यादिविभ्रमस्येव रज्जुतत्त्वसाशात्कारेण स मुच्छेदस्योपपत्तिसिद्धत्वाद् अन्वयव्यतिरेकाभ्यां च श्रवणम नननिदिध्यासनाभ्यासस्यैव खगोचरसाशात्कारफलत्वेन लो कसिद्धत्वात्सकलदुःखविनिर्मुक्तैकचैतन्यात्मकोऽमित्यपरोक्षरू पानुभवस्यापि श्रवणाद्यभ्याससाधनत्वेनानमानात्तदर्थानि श्र वणादीनि दृष्टार्थानि भवन्ति । न च दृष्टार्थत्वे सत्यदृष्ट र्थत्वं युक्तम् । न चैतान्यनुवृत्तानि सत्कारदीर्घकालनैर तयण साक्षात्कारवतं तादृशानुभवाय कल्पन्त । न च त्रासाक्षात्कारवद्दिज्ञानं साशात्कारवतीमविद्यामुच्छेत्तुमदोति । नं खलु पित्तोपख़्तेन्द्रियस्य गुडे तिक्तनासाशत्कारोन्तरेण माधुर्यसाशात्कारं सत्रेणाप्युपपत्तिभिर्निवर्तितुमर्हति । अ तद्वतो नरान्तरवचांसि वोपपत्तिसञ्चस्राणि वा पराष्टशतो

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७०५&oldid=141778" इत्यस्माद् प्रतिप्राप्तम्