पृष्ठम्:भामती.djvu/७५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.४ पादे३७]
[भामती]
[७५०]

नैमित्तिककर्मानुष्ठानादुरितनिमित्तप्रत्यवायो न भवति । प्र त्यवायानुत्पत्तं च खस्थखन्ते न निषिद्मन्याचरेदिति । तदेतदृषयति । “तदसत्प्रमाणाभावादि”ति । शास्त्रं खल्व स्मिन्प्रमाणं तच्च मोशमाणस्यात्मज्ञानमेवोपदिशति न वक्त माचारम् । न चात्रोपपत्तिः प्रभवति संसारस्यानादितया कर्माशयस्यप्यसंख्येयस्यानियतविपाककालस्य भोगेनोच्छेत्त मशक्यत्वादित्याह । 'न चैतत्तर्कयितुमपीति । चोदयति । 'स्यादित्येतन्नित्येति । परिहरति । ‘तन्न विरोधाभावा दि”ति । यदि डि नित्यनैमित्तिकानि कर्माणि सुकृतमपि दुष्कृतमिव निर्वहेयुस्ततः काम्यकर्मोपदेशार्हजलजलयः प्रसज्येरन् । नह्यस्ति कश्चिच्चतुर्वर्यं चातुराश्रम्ये वा यो न नित्यनैमित्तिकानित्यकर्माणि करोति । तस्मान्नैषां सुकृत विरोधितेति । अभ्युच्चयमात्रमाय । ‘न च नित्यनैमित्ति कानुष्ठानादि"ति । "न चासति सम्यग्दर्शनइति । सम्य दर्श चि विरक्तः काम्यनिषिदं वर्जयन्नपि प्रमादादुपनिप तित तनव सम्यग्दर्शनेन क्षपयति । ज्ञानपरिपाके च न करोत्येवाज्ञस्तु निपणेपि प्रमादात्करोति । कृते च न क्ष यितुं क्षमतइति विशेषः । "न चानभ्युपगम्यमाने शनगस्ये ब्रह्मात्मरघ’इति । कर्टभोक्तृत्वे समाक्षिप्तक्रियाभोगे ते चे दात्मनः स्वभावावधारिते न वारोपिते तत् न शक्या वर्पनेतुम् । नचि खभावाङ्गावोवरोपयितुं शक्यो भावस्य विनाशप्रसङ्गात् । न च भोगोपि सरस्वभावः शक्यसत्कथं , न खलु नलमनीलं शक्यं शक्रेणापि कर्तु, तदिदमुक्तं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७५३&oldid=141826" इत्यस्माद् प्रतिप्राप्तम्