पृष्ठम्:भामती.djvu/५८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ. ३ पा-२६.४०]
[भमती]
[५७६]

भावात् फलस्य साक्षाद्भावनाव्यप्यत्वविरचिणोपि तदुद्देश्यन या सर्वत्र व्यापितया व्यवस्थानात् खर्गसाधने यागादै ख र्गकामादेरधिकार इति सिद्धम् । न चाप्राप्तार्थविषयाः सांग्रचण्यादियागविधयः परिसंख्यायका नियामका वा भ वितुमर्वन्ति । न चाधिकाराभावे देहात्मप्रविलयो वाधि कारिभेदप्रविलयो वा शक्य उपपादयितुम् । आपाततः प्रतिभाने चास्य तत्परत्वमेव नाथयातपरत्वं खरसतः प्रतो यमानेथे वाक्यस्य तादथ्यें संभवति न संपातायानपरत्व मचितम् । न चैतावता शाखात्वव्याघातः । तस्य खगद्यपा यशासनेपि शाखत्वोपपत्तेः । पुरुषश्रेयोभिधायकत्वं हि शाखत्वं सरागवीतरागपरुषश्रेयोभिधायकत्वेन सर्वपारिष दतया न तत्वव्याघातः । तस्माद्दिधिविषयभावोपगमाद् यागः खर्गस्योत्पादक इति सिद्धम् । “‘कर्मणे वा क चिदवस्ये"ति । कर्मणोवान्तरव्यापार । एतदुक्तं भवति । कर्मणो हि फलं प्रति तत्साधनत्वं ज्ञानं तन्निर्वादयितं तस्यैवावान्तरव्यापारो भवति । न च व्यापारवत सत्यव व्यापारो नासतोति युक्तम् । असखप्याग्नेयादिषु तदुत्प यपूर्वाणां परमापूर्वं जनयितव्ये तदवान्तरव्यापारत्वात् । असत्यपि च तैलपानकर्मणि तेन() पुष्टैौ । कर्नव्ययामन्तरा तैलपरिणामभेदानां तदवान्तरव्यापारत्वात् । तस्मात्कर्मकार्थ मपूर्वं कर्मणा । फखे कर्तव्ये तदवान्तरव्यापार इति युक्तम् । यदा पुनः फलोपजननान्यथानुपपया किं चित्करुप्यते त


(१) देहपुषाविति-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५८१&oldid=141600" इत्यस्माद् प्रतिप्राप्तम्