पृष्ठम्:भामती.djvu/५८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-३ पा-२.४०]
[५७७]

दा फलस्य वा पूर्वावस्था । “अविचित्रस्य कारणस्येति”। यदोश्वरादेव केवलादिति शेषः। कर्मभिर्वा एभाशएमे () कार्यक्षेधोपादे रागादिमत्त्वप्रसङ्ग इत्याशयः ॥

पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥ ४१ ॥

दृष्टानुसारिण यि कल्पना युक्ता नान्यथा । नदि जातु हृत्पिण्डदण्डादयः कुम्भकाराद्यनधिष्ठितः कुम्भाद्यारम्भाय विभवन्तो दृष्टः । न च विद्युत्पवनादिभिरप्रयत्नपूर्वंव्वेंभि चारस्तेषामपि ‘कल्पनास्पदतया व्यभिचारनिदर्शनत्वानुपप तेः । तस्मादचेतनं कर्म वा ऽपूर्वे वा न चेतनानधिष्ठितं खनन्नं खकार्यं प्रवर्तितुमुत्सहते । न च चैतन्यमात्रं कर्म खरूपसामान्यविनियोगादिविशेषविज्ञानन्यमुपयुज्यते थे न तद्रहितक्षेत्रज्ञमात्राधिष्ठानेन सिद्धसाध्यत्वमद्भाव्येत, त स्मात् तत्तत्प्रासादाट्टालगोपुरतोरणाद्युपजननिदर्शनसदयैः सुपरिनिश्चितं यथा चेतनाधिष्ठानादचेतनानां कार्यारम्भ (२कत्वमिनि तथा चैतन्यं देवताया असति बाधके शु तिस्ठतिहासपुराणप्रसिद्द न शक्यं प्रतिषेट्समित्यपि स्त्र टं निरटद् िदेवताधिकरणे । लैकिकथेश्वरो दानपरि चरणप्रणामाञ्जलिकरणस्तुतिमयीभिरतिश्रद्वगर्भाभिर्भक्तिभि राराधितः प्रसन्नः स्वानुरूपमाराधकाय फलं प्रयच्छति वि रोधतश्चापक्रियाभिर्विरोधकायाचितमित्यपि सुप्रसिद्धं, तदिद


(१) शुभशुभैः पक्षपतितये ति-पा० १
(२) कार्यारम्भइति-पा० १ । २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५८२&oldid=141601" इत्यस्माद् प्रतिप्राप्तम्