पृष्ठम्:भामती.djvu/५९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-३ पा. ३ सू.८]
[भामती]
[५६९]

यानपेशव । संगैकत्वं तु श्रुतिबाह्यतया बहिरङ्गं च पैौरुषेय तया सापेक्षश्च । तस्माहर्बलं नाभेदसधनायाशमिति ॥

व्यासंथे समजसम् ॥९॥

'अध्यासो नामे"ति । गैौण बुद्धिरध्यासः । यथा मा णवके निवृत्तायामेव माणवकबुद्विव्यपदेशवृत्तै सिंश्बुद्-ि व्यपदेशवृत्तिः सिंशे माणवक इति । एवं प्रतिमाय वामु देवबुद्विनाम्नि च ब्रह्मबुद्धिस्तथैकारउद्रोथबुद्विव्यपदेशावि ति । अपवादैकत्वं विशेषणानि चोक्तानि । एकार्थेपि च शब्दद्यप्रयोगो दृश्यते । यथा वैश्वदेव्यामिश विन्दंशनमान व्याख्यायाश्च पर्यायाणामपि सप्रयोगो यथा सिन्धुः करी पिकः कोकिल इति । विदृश्यानध्यवसायलक्षणं पझ चुका ति।"तत्रान्यतमेति ।सिद्धान्तमाच। “इदमुच्यते व्याप्तेश्च’। प्रत्यनुवाकम्प्रत्युचमुपक्रमे च समाप्तं चकार सर्ववेद व्यापानि किङ्गतोयमेंकारस्तत्तदाप्त्वदिगुणविशिष्टस्तस्मै तस्मै कामावत्यादिफलायोपास्यत्वेनाधिक्रियतइत्यपेक्षया मुहूथपदे नेति विशिष्यते । उद्यपदनकिराद्यवयवघ टिनसामभक्तिभेदाभिधायिना समुदायस्यावयवभावानुपपत्ते स्तत्सम्बन्ध्यवयव ओकारो लच्यते, न पुनरोंकारेणावयबिन उद्गीथस्य लक्षणा । ओंकारस्यैवोपरिष्टात्तु तत्तङ्कणविशि यस्य तत्तफलविशिष्ठस्य चोपव्याख्यास्यमानत्वात् । इङश्व समुदायशब्दोवयवे लक्षणया यथा ग्रामो दग्धः पटो दध इति तदेकदेशदावे अध्यासे तु लक्षणा फलक पना च । तथा चाप्यादि गुणकप्रणवोपासनादिदमुनीथतोपासनम

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५९९&oldid=141634" इत्यस्माद् प्रतिप्राप्तम्