पृष्ठम्:भामती.djvu/६०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.३ .पा२१८]
[६०५]

रीयकतया साक्षाच्छब्देन क्रियमाणोपलभ्यते । अभ्यवहार स्वध्यादरणीयः कथञ्चिद्योग्यतामात्रेणेति विशेषः । किं च छन्दोग्यानां वाजसनेयिनां चाचमने प्रायेणाचामन्तीति व र्तमानापदेशः । एवं यत्रापि विधिविभक्तिस्तत्रापि जनिलयवा ग्वा वा जुहुयादितिवदिधित्वमविवक्षितम् । मन्यन्तइति व प्राप्तार्थत्वात्समिधो यजतोत्यदिवडिधिरेवेत्याद।"अपि च धमन्तो”ति । शेषमतिरोदितार्थम् ॥

समान एव चभेदात् ॥ १९ ॥

इदाभ्यासाधिकरणन्यायेन पूर्वः पक्षः । इयोर्विद्याविध्ये रेकशखागतयोरगृह्यमाणविशेषतया कस्य को मुख्योनु वाद इति विनिश्चयाभावादातपनाप्रवृत्तप्रवर्तनारूपस्य च विधिघस्य खरससिहेरुभयत्रोपासनाभेदः । न च गुणान्तर विधानायैकत्रानुवाद उभयत्रापि गुणान्तरविधानोपखड़े विनिगमनात्वभावात्समानगुणानभिधानप्रसङ्गाच्च । तस्मा त्समिधो यजतीत्यादिवदभ्यासादुपासनभेद इति प्राप्त,उ- यत । नैककर्यमेकत्वेन प्रत्यभिज्ञानात् । न चार्थमा णविशेषता यत्र भयस गुण यस्य कर्मणो विधीयन्ते तत्र तस्य प्रधानस्य विधिरितरत्न तु तदनुवादेन कतिपयगुण विधिः । यथा यत्रच्छत्रचामरपताकाशस्तिक।शवीयशक्तीक बार्थकधानुष्ककाषणिकप्रासिकपदातिप्रचयस्तत्रास्ति रा जेति गम्यते न तु । कतिपयगजवाजिपदातिंभाजि त दमात्येनथेद्वापि । न चैकत्र विहितानां गुणानामितरत्त्रो क्तिरनर्थिका प्रत्यभिज्ञानदाढर्यार्थवात् । अस्तु वा ऽस्मि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६०८&oldid=141643" इत्यस्माद् प्रतिप्राप्तम्