पृष्ठम्:भामती.djvu/६०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा-२.१८]
[भामती]
[३०४]

"नन्वियं धृतिरिति । परिहरति। "ने"ति । तुल्यार्थयोर्मूल लिभावो नातुल्यार्थयोरित्यर्थः । अभिप्रायस्थं पूर्वपक्षबीजं निराकरोति। "न चेयंभूतिरिति । क्रत्वर्थपुरुषार्थयोरनुतव दनप्रनिषधयोयुक्मपॅनरुत्यम् । इच तु आतेमाचमनं स कचकमतया विचितं प्राणेपासनाङ्गमपीति व्यापकेन आर्नानाचमनविधिना पुनरुक्तत्वादनर्थकम् । न च स्मार्तस्या नन पुनरुक्त्यं तस्य च व्यापकत्वादतस्य च प्रतिनियतव घयत्वादिति । मध्यमं पक्षमपाश्चात्य प्रथमपक्षमपाकरोति । "अत एव नोभयविधानम्” । युतयन्त रमाच । ‘उभयविधाने चे"ति । उपसंहरति । "तस्मात्प्राप्तमेवे”ति । न चायमन नतावाद’इति। स्तोतव्याभावे स्तुतिर्नुपपद्यतइत्यर्थः । अ पि च मानान्तरप्राप्तेनाप्राप्तं विधेयं श्रूयते । न चाननता संकल्पेन्यतः प्राप्तो यनः स्तावको भवेम् । न चाचमनम न्यताप्राप्तं येन विधेयं सर्वयेनेत्याह । "खयं चानघनतासं कल्पस्येति। अपि चैकस्य कर्मण एकार्थतैवेयुचितं तस्य बलवत्प्रमाणवशादनन्यगनित्वे सत्यनेकार्थता कल्पते । सं कल्पे तु कर्मान्तरे विधीयमाने नायं दोष इत्यर। "न चैवं सत्वेकस्याचमनस्ये"ति । अपि च दृष्टिचोदनासाचच यदृष्टिचोदनैव न्याय्या न चाचमनचोदनेत्याच । "अपि च यदिदं किंचे’ति । यथा चि शवादिमर्यादस्यान्नस्यानुमश क्यत्वादनदृष्टिश्चोद्यते एवमिशप्यपां परिधानासंभवादृष्टिरेव चोद्यतइत्यत्रदृष्टिविधिसाश्चर्याङ्गम्यते । अशब्दत्वं च यद्यपि दृश्यभ्यधारयोस्तुल्यं तथापि दृष्टिः शब्दश्यनान्त

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६०७&oldid=141642" इत्यस्माद् प्रतिप्राप्तम्