पृष्ठम्:भामती.djvu/५३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[२ ३ पा.१.१]
[५२५]

काशसामान्यात्। अशनिरङ्काराः काठिन्याद्विद्युत्संबन्धाच्च । गर्जितं मेघानां विस्फुलिङ्गाः विप्रकीर्णतासामान्यात् । तऊि न्देवा यजमानप्राणा अग्निरूपाः सोमं राजानं जुहोति तस्य सोमस्याञ्चतेर्वधं भवति । एतदुक्तं भवति । अङ्ख्या आपो द्युलोकमाश्रुतित्वेन प्रविश्य चन्द्राकारेण परिणताः सत्यो द्वितीये पर्याये पर्जन्याने डुप्त वृष्टित्वेन परिणमन्त इति । पृथिवो वाव भृतमातिस्तस्य पृथिव्याख्यस्याः संवत्सर एख । समित्संवत्सरेण कालेन चि समिद्वा मित्रादिनिध्यत्तये कल्पते । आकाशे धूमः पृथिव्योरुत्थितइवाकाशो दृश्यते रात्रिरर्चिः पृथिव्याः श्यामाया अनुरूपा श्यामतया रात्रिर नेरिवानुरूपमर्चिर्विशङ्गाराः प्रगे रात्रिरूपाविशमने उपश न्तानां प्रसन्नन दिशां दर्शनात् । अवान्तरदिशो विस्चु लिङ्गाः शूद्रत्वसाम्यात्त१)स्मिन्नेतस्मिन्नभै। अड्सोमपरिणाम क्रमेणगता आपो वृष्टिरूपेण परिणता देवा जुझति त स्या आकृतेरनं श्रोहियवादि भवति । पुरुषो वाव गैौतमा लिस्तस्य वागेव समिदाचा खल्वयं ताल्वाद्यष्टस्थानस्थितया वर्णपदवाक्यभिव्यक्तिक्रमेणार्थजातं प्रकाशयन् समिध्यते । प्राणो धूमः धूमवन्मुखान्निर्गमा जिह्वाचिौंधितत्वसाम्या चक्षुरङ्गाराः प्रभाश्रयत्वात् । श्रोत्रं विस्फुलिङ्गाः विंप्रकोर्ण त्वात् । ता एवापः अद्वदिपरिणामक्रमेणागताः श्राद्धादि पैः परिणताः सत्यः पुरुषेणै चुनास्तासां परिणामो रेतः सं भवति । योषा वाव रौतमाशिस्तस्या उपस्थ एव समि तेन


(१) सामान्यात्त-पाल १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५३०&oldid=141538" इत्यस्माद् प्रतिप्राप्तम्