पृष्ठम्:भामती.djvu/५३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[t.३ पा.१ ष.९]
[भामती]
[५२६]

चि सा पुत्राद्युत्पादनाय समिध्यते यदुपमन्त्रयते स धूमः सीसंभवादुपमन्त्रणस्य लोमानि वा धूमः योनिरर्चिद्धित त्वाद् यदन्तः करोति मैथुनं ते ऽङ्गारा अभिनन्दाः सुख लवा विस्फुलिङ्गः क्षुद्रत्वात्तस्मिन्नेतस्मिन्नभै देवा रेतो जु इति तस्या आडुतेर्गर्भः संभवति । एवं अज्ञसोमवर्षात्र रेतो इवनक्रमेण योषाग्निं प्राप्यापो गर्भाख्या भवन्ति । तत्राए सम()वाघित्वादापः पुरुषवचसो भवन्ति पञ्चम्यामावुतावि ति । यतः पञ्चम्यामावुतावापः पुरुषवचसो भवन्ति तस्मा- दद्भिः परिवेष्टितो जीवो इतीति गम्यते । एतदुक्तं भवति । श्रङ्गशब्दवाच्या आप इत्यग्रे वक्ष्यति तासां त्रिवृत्त तया तेजोनाविनाभावेनाब्ग्रहणेन तेजोमयोरपि संघाच इत्येतदपि वक्ष्यते । यद्यप्येतावतापि भतवेष्टितस्य जीवस्य रंक्षणं नावगम्यते । तेजोबन्नानां पञ्चम्यामावुनै पुरुषवच स्वमात्रश्रवणात्, तथापाद्यादिकारिणां धूमादिना पिढया नेन यथा चन्द्रलोकप्राप्तिकथनपरया ऽऽकाशाच्चन्द्रमस- मेष सोमो राजेति श्रुत्वा सच श्रद्धां इति तस्य आवृतेः सोमो राजा संभवतीत्यस्याः मुनेः समानत्वाङ्ग- म्यते भुतपरिध्यतो रंदतेति । तथादि। या एवापो हुता द्वितीयस्योमाङतै सोमभावं गतास्ताभिरेष परिष्वक्तो जीव इष्टादिकारी चन्द्रभूयं गतश्चन्द्रलोकं प्राप्त इति। ननु - तन्त्र आपः श्रद्धादिक्रमेण समभावमाप्नुवन्तु ताभिरपरि- सूक्त एव तु वः सेन्द्रियमात्रो गत्वा सोमभावमनुभवतु


(१) तत्रासु सम-पा० १ । २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५३१&oldid=141539" इत्यस्माद् प्रतिप्राप्तम्