पृष्ठम्:भामती.djvu/६७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ. ३ पा. २६.५७]
[६६७]

सनं च उत. समस्तोपासनमेवेति । तत्र दिवमेव भग वो राजन्निति होवाचेति प्रत्येकमुपासनश्रुतेः । प्रत्येकं च फलवत्त्वाम्नानात् समस्तोपासने च फलवत्वश्रुतेः उभयथा प्युपासनम् । न च यथावैश्वानरीयेथे यदष्टाकपालो भव तीत्यादीनामवयुज्यवादानां प्रत्येकं फलश्रवणेपि अर्थवाद मात्रस्वं वैश्वानरं द्वादशकपालं निर्वपेदित्यस्यैव तु फलवत्त्व मेवमत्रापि भवितुमर्चति । अत्र चि द्वादशकपालं निर्वपे दिति विधिभक्ति श्रुतिर्यदष्टाकपालो भवतीत्यादिषु वर्तमा नापदेशः । न च वचनान् ित्वपूर्ववादिनि विधिकल्पना । अवयुत्यवादेन स्तुत्याण्युपपत्तेः । इदं तु समस्त व्यस्तं च वर्ते मानापदेशस्याविशेषात् । अगृह्यमाणविशेषतया उभयत्रापि विधिकल्पनायाः फलकल्पनायाश्च भेदात् । निन्दायाश्च स मस्तोपासनारम्भं व्यस्तोपासनेऽप्यपपत्तेः। श्यामो वाश्वाहु तिमभ्यवहरतीतिवत् उभयविधमुपासनमिति प्राप्त उच्यते । स मस्तोपासनस्यैव जयस्त्वं न व्यस्तोपासनस्य । यद्यपि वर्त मानापदेशत्वमभयत्राप्यविशिष्टं तथापि गैौर्वापर्यालोचनया समस्तोपासनपरवस्यावगमः । यत्परं चि वाक्यं तदस्यार्थः। तथाचि । प्रचोनशतप्रभृतयो वैश्वानरविद्यानिर्णयायाश्वपतिं कैकेयमाजग्मुः । ते च तत्तदेकदेशोपासनमुपन्यस्तवन्तः । तत्र कैकेयस्तत्तदुपासननिन्दापूर्वं तन्निवारणेन समस्तोपा सनमपसंजचर । तथा चैकवाक्यतालाभाय वाक्यभेदपरि हाराय च समस्तोपासनपरतैव संदर्भस्य लक्ष्यते । तस्मा इ हुफलसंकीर्तनं प्रधानस्तवनाय। समस्तोपासनस्यैव तु

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६७०&oldid=141742" इत्यस्माद् प्रतिप्राप्तम्