पृष्ठम्:भामती.djvu/६७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ. ३५-२ झ.५७]
[भामती]
[६३८]

फलवत्वमिति सिद्धम् । एकदेशिव्याख्यानमुपन्यस्य दूषयति । "केचित्वत्रे"ति । संभवत्येकवाक्यत्वे वाक्यभेदस्यन्याय्यत्वात् । नेदृशं सूत्रव्याख्यानं समञ्जसमित्यर्थः ।

ननशब्दादिभेदात् ॥ ५८ ॥

सिद्धं कृत्वा विद्याभेदमधस्तनं विचारजातमभिनिर्वर्तितम्। सम्प्रति तु सर्वासामीश्वरगोचराणां विद्यानां किमभेदे भे दो वा एवं प्राणादिगोचराखिति विचारयितव्यम् । ननु य था प्रत्ययाभिधेयाया अपूर्वभावनाया अजनतो भदाभावपि धात्वर्थेन निरूप्यमाणत्वात् तस्य च यागादेर्लंदाप्रकृत्यर्थः यागादिधात्वर्थानुबन्धभेदाद्भदः । तदनुरक्ताया एव तस्यः प्रतीयमानत्वात् । एवं विद्यानामपि रूपतो वैद्यस्येश्वरस्यभे देषि तत्तत्सत्यसंकल्पवादिगुणोपधानभेदाद्विद्याभेद इति नास्यभेदाशङ्कया । उच्यते । युक्तमनुबन्धभेदात्कार्यरूपाणा मपूर्वभावनानां भेद इति । इदं ब्रह्मणः सिद्दरूपत्वाद्भ णानामपि सत्यसंकल्पत्वादीनां तदाश्रयाणां सिद्धतया सर्व चाभेदो विद्यासु । नदि विशलवाश्चकोरेक्षणः शत्रिय युवा दुश्यवनधर्मेति एकत्रोपदिष्टोन्यत्र सिंज्ञास्यो वृषक न्धः स एवोपदिश्यमानश्चकोरेक्षणत्वाद्यपजज्ञाति न (१) खलु प्रत्युपदेशं वस्तु भिद्यते । तस्य सर्वत्र तादवस्थ्यात्। अनाद्वस्थ्ये वा तदेव न भवेत् । नचि वस्तु विकस्यतइति । तस्मादद्याभेदाद् विद्यानां भेद इति प्राप्तम् । एवं प्राप्तउ | चते । भवेदेतदेवं यदि वस्तुनिष्ठान्युपासनवाक्यानि किं


(१) न इति-पा० २

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६७१&oldid=141743" इत्यस्माद् प्रतिप्राप्तम्