पृष्ठम्:भामती.djvu/४९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[.२पा. ३. ३२]
[भामती]
[४९२]

कर्ता शास्त्रार्थवत्त्वात् ॥ ३३ ॥

ननु तक्षुणसारत्वादित्वनेनैव जीवस्य कर्तृत्वं भोक्तृत्वं च लब्धमेवेति तद्युत्यादनमनर्थकमित्यत आच । "ततृण सारत्वाधिकारेणे"ति । तस्यैवैष प्रपञ्चो ये पश्यन्त्यात्मा भो क्तैव न कत्तेति तन्निराकरणार्थः । शाखफलं प्रयोक्तरि मलक्षणत्वादित्याच स्त्र भगवान् जैमिनिः । प्रयोक्तर्यनुष्ठा सरि कर्तरीति यावत् । शाखफलं स्वर्गादि, कुनःप्रयो तूफलसाधनतालझणत्वात् शाचस्य विधेःकर्नापेक्षितोपाय ता चि विधि, बुद्धिश्चेत् कर्जा भोक्ता चात्मां ततो यस्या पेक्षितोपायो भोक्तुर्न तस्य कर्तृत्वं यस्य कर्तृत्वं न च त स्यापेक्षितोपाय इति किं केन संगतमिति शास्त्रस्यानर्थक त्वमविद्यमानाभिधेयत्वं तथा चाप्रयोजनत्वं स्यात् । यथा च तसृणसारतयास्या वस्तु सदपि भोक्तृत्वं सांव्यवचारिकमेवं कर्तृत्वमपि सांव्यवचारिकं न तु भाविकम् । अविद्याव द्विषयत्वं च शास्त्रस्योपपादितमध्यासभाष्यइति सर्वमवदातम् ॥

विहारोपदेशात् ॥ ३४ ॥

विशरः संचार, क्रिया तत्र स्खतन्यं नाकर्तुः संभवति, तस्मादपि कर्ता जीवः ॥

उपादानात ॥ ३५ ॥

तदेनेधां प्राणानामिन्द्रियाण विज्ञानेन बुला विशनं प्रचणशक्तिमादायोपादायेयुपादाने सामनयं नाकर्ते से भवति ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४९७&oldid=141403" इत्यस्माद् प्रतिप्राप्तम्