पृष्ठम्:भामती.djvu/७६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-४ पा. ४ ट.२२]
[भामती]
[७६६]

भागे भामत्य चतुर्थस्याध्यायस्य चतुर्थः पादः समाप्तः ॥

समाप्तश्चायं चतुर्थाध्यायः ॥

भङ्गाय वाद्यसुरेन्द्रबृन्दमखिलाविद्योपधानातिगं
येनानायपयोनिधेर्नयमथा ब्रह्मादृतं प्राप्यते ।
सोयं शङ्करभाष्यजातविषयो वाचस्पतेः सांदरं
संदर्भः परिभाव्यत सुमतयः स्थैषु को मत्सरः ॥ १॥
अज्ञानसागरं नत्वं ब्रह्मतत्त्वमभासतम् ।
नोतिनै कर्णधारेण मया ऽपूरि मनोरथः ॥ २॥
यन्यायकणिकातत्त्वसमीशतत्त्वबिन्दुभिः ।
यन्यायसांख्ययोगानां वेदान्तानां निबन्धनैः ॥ ३ ॥
समचैषं मइपुण्यं तत्फलं पुष्कलं मया ।
समर्पितमथैतेन प्रयतां परमेश्वरः ॥ ४ ॥
नृपान्तराणं मनसाप्यगस्य
भूक्षेपमात्रेण चकार कीर्तिम्।
कार्तखरासारसपूरितार्थ
सार्थः खयं शास्त्रविचक्षणश्च ॥ ५ ॥
नरेश्वरा यच्चरितानुकार
मिच्छन्ति कतै न च पारयन्ति ।
तझिन् मज्ञषे मदनयकता
श्रीमन्नृगे ऽकारि मया निबन्धः ॥ ६ ॥

ॐ तलेजह्मार्पणमस्तु ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७६९&oldid=141843" इत्यस्माद् प्रतिप्राप्तम्