पृष्ठम्:भामती.djvu/६८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र-३ पा ४.२३]
[६८५]

यितव्या इत्यत्र निमन्त्रितापेशः सर्वशब्दः । तथा चोपनिष दाख्यानानां विद्यासंनिधिरप्रतिद्वन्दो विध्येकवाक्यता सोरो दीदित्यादीनामिव विध्यैकवाक्यत्वं गमयतीति सिङ्गम। प्रति पत्तिसैकर्याच्चेत्यपाख्यानेन दि बाल अप्यवधीयन्ते । य था तत्राख्यायिकयेति ।

अत एव चनंन्धनाद्यनपेक्षा॥ २५ ॥

विद्यायाः क्रत्वर्थत्वे सति तया क्रदृपकरणाय खकार्याय क्रतुरपेक्षितः । तदभावे कस्योपकारो विद्ययेति । यदा तु पुरुषार्था तदा नानया क्रतुरपेक्षितः स्वकार्ये निरपेशया एव तस्याः सामथ्र्यात् । अनन्धनादिना चाश्रमकर्माण्युपल च्यन्ते । यथाहुः । अश्नन्धनादोन्याश्रमकर्माणि विद्यया खर्थसिदें। नापेक्षितव्यानोति । खार्थसिद्धे नापेक्षितव्यानि न तु खसिद्वाविति । एतच्चाधिकमुपरिष्टाद्दघ्यते । "तद्वि वक्षया चे’ति । एतत् प्रयोजनं पूर्वतनस्याधिकरणस्योक्तम्। अधिकविवशयेति यदुक्तं तदधिकमा छ ।

सवपक्षा च यज्ञtदेभुतरवत् ॥ २६ ॥

यथा खर्थसिई नापेक्ष्यन्ते आश्रमकर्माणि एवमुत्य त्तावपि नापेक्षेरन्निति शङ्का स्यात् । न च विविदिषन्ति यज्ञेनेत्यादिविरोधः । नोष विधिः, अपि तु वर्तमानाप दशः । स च स्तुत्यायुपपद्यतं । अपि च । चतस्रः प्रतिप त्तयो । ब्रह्माणि प्रथमा तावद् उपनिषद्वाक्यश्रवणमात्राद्भव

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६८८&oldid=141761" इत्यस्माद् प्रतिप्राप्तम्