पृष्ठम्:भामती.djvu/६८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.३ पा.४ ६.२६]
[भामती]
[६८९]

ति । य किलाचशने अवयमिति । द्वितीया मीमांसास विता तस्मादेवोपनिषद्वाक्याद्यमाचञ्चने मननमिति । तृतीया चिन्ता सन्ततिमयी यामाचक्षते निदिध्यासनमिति । चतु थ साशात्कारवती वृत्तिरूपा नान्तरीयकं चि तस्याः कव ल्यमिति । तत्राचे तावत् प्रतिपत्तौ विदितपदतदर्थस्य विदि तवाक्यगतिगोचरन्यायस्य च पुंस उपपद्यत एवेति न तत्र कम्पेश । ते एव च चिन्तामयं हृतीय प्रतिपत्तिं प्र सुवाते इति न तत्रापि कर्मापेक्षा । सा चादरनैरन्तर्य दीर्घकलसेविता साक्षात्कारवतमाधत्त एव प्रतिपत्तिं चतुर्थमिति न तत्राप्यस्ति कर्मापेक्षा । तन्नन्तरीयकं च कैवल्यमिति न तस्यापि कर्मापेशा । तदेवं प्रमाणतश्च प्र मेयत उत्पत्तं च कार्यं च न ज्ञानस्य कर्मापेक्षेति बीजं शखया,मेवं प्राप्ताउच्यते । उत्पत्तैौ। ज्ञानस्य कर्मापेक्षा विद्यते विविदिषोत्पादद्वारा विविदिषन्ति यज्ञेनेति श्रुतेः । न चेदं वर्तमानापदेशत्वात् स्तुतिमात्रमपूर्वत्वादर्थस्य यया यस्य प र्णमय जुर्भवतीति पर्णमयताविधिरपूर्वत्वात् न त्वयं व र्तमानापदेशः । अनुवादानुपपत्तेः । तस्मादु(१)त्पत्तै विद्यया शमादिवत् कर्माण्यपेक्ष्यन्ते । तत्राप्येवं विदिति विद्याख रूपसंयोगादन्तरङ्गाणि विद्योत्पादे शमादीनि बचिराङ्गानि कर्माणि विविदिषासंयोगात्तथा ह्याश्रमविदितनित्यकर्मानु ष्टानाद्वर्मसमुत्पादस्ततः पामा विलोयते । स दि तत्त्वतो ऽनित्याशुचिदुःखानात्मनि संसारे सति । नित्यशुचिसुखादि


(१) उपपत्ताविति-पा ९ ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६८९&oldid=141762" इत्यस्माद् प्रतिप्राप्तम्