पृष्ठम्:भामती.djvu/६८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-३ पा-४.२०]
[६७८]

त्याच । ‘यदापी”ति । अत्रावान्तरविचारमारभते "सा च किं चतुर्विति । विचारप्रयोजनमाच । "यदि चेति । ननु अनाश्रम्येव ब्रह्मसंस्स्ये भविष्यतीत्यत आह । “न- अमित्वेति । तत्र पूर्वपक्षमा च । ‘तत्र तपःशब्देने”ति । अयमभिसंधिः । न तावद् ब्रह्मसंस्थ इति पदं प्रत्यस्तमि तावयवार्थपरिव्राजकेश्वकर्णादिपदवद्रढम् । तदाश्रमप्राप्ति मात्रेणैव अम्ऋतीभाव इति न तद्भावाय ब्रह्मज्ञानमपेक्षेत । तथा च नान्यः पन्था विद्यते ऽयनयेति विरोधः। न च सं भवत्यवयवार्थे समुदायशक्तिकल्पना । तस्माद्वह्वणि संस्था स्येति ब्रह्मसंस्थः । एवं चतुर्थं आश्रमेषु यस्यैव ब्रह्मणि निष्ठ न्वमाश्रमिणः स ब्रह्मसंस्थो ऽदृतत्वमेतेति युक्तम्। तत्र तावद् ब्रह्मचारिणुदस्थे स्खशब्दाभिञ्चितं तपःपदेन च त पप्रधानतया भिक्षुवानप्रस्थावुपस्थापिते । भिक्षुरपि द् िस मधिकशैचष्टग्रासीभोजननियमाद् भवति वानप्रस्थस्तपःप्र धानः । न च युदस्थादे कर्मिणो ब्रह्मनिष्ठत्वासंभवः । यदि तावत् कर्मयोगः कर्मिता । सा भिशोरपि कायवानोभि रस्ति । अथ ये न ब्रह्मार्पणेन कर्म कुर्वन्ति किं तु कामा र्थितया ते कर्मिणः । तथा सति गृहस्थादयोपि ब्रह्माण्टं णेन कर्म कुर्वाणा न कर्मिणः । तस्माद्वणि तात्पर्यं ब्र हनिष्ठता न तु कर्मात्यागः । प्रमाणविरोधात् । तपस च इयोराश्रमयोरेकीकरणेन त्रय इति त्रित्वमुपपद्यते । एवं च त्रयोप्याश्रमा अब्रह्मसंस्थाः सन्तः पुण्यलोकभा जो भवन्ति यः पुनरेतेषु ब्रह्मसंस्थः सोटनत्वभागिति । न

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६८२&oldid=141754" इत्यस्माद् प्रतिप्राप्तम्